________________
उपदेशप्रा.
॥
३॥
196 तया रचिता । अन्यदा मुग्धया श्रेणिकनूपस्य पुरो नृत्यं प्रारब्धं । तदा मया मृगपुवं हृतं, तपदाकेण || स्तन.२० दृष्टं । स नृपाने पैशुन्यं चकार । तदा मुग्धयाऽहं मोचितः। अन्यदा वेश्यामादायाहं स्वपुरोद्याने समेतः। तत्र तां मुक्त्वा रात्री अहं प्रचन्नं गृहे गत्वा स्थितः । तत्र मन्नार्या नुञ्जन्नेको जारो दृष्टः। स प्रसुप्तो मया मारितः। जार्यया स शीघ्र स्ववाटकजूमौ गायां दिप्तः । , स्त्रीचरित्रं निरीक्ष्य नूय उद्यानस्थवेश्यान्तिकमागत्य मया सर्व निवेदितं । ततश्चिरकालं तद्गृहे राजगृहे चोपितः । पुनर्वेश्यामापृञ्चय तच्चरित्रप्रेक्षणोत्सुको गृहमागतः । अजस्रं सा मां लजति । अहमपि तच्चरित्रं न दर्शयामि । साऽपि । नित्यं स्वजारस्थलं प्राग्नोजनादिनाऽर्चयति, पश्चानश्यति अन्यदा तया मदघे घृतपूरादिना प्राघूर्णकमु-12 पकल्पितं । तदा मया जणितं-"अद्य न कस्यापि देयं, पूर्व यत्तवावश्यकं तत्कुरु" । साऽऽह-"त्वत्तोऽन्योऽधिकः कोऽपि नास्ति' । ततो मलोचने परिवश्य तत्स्थलपूजनार्थ गता। मया तझिायेति जणिता-“हे अपार्थ्यप्रार्थिक ! अद्यापि स्वचरित्रं न जहासि" । तया जणितं-"मया त्वदाझा कदापि नोसद्धिता । कदापि न गलिप्रदानं कृतं । निप्प्रयोजनं किं मामुपालनसे ?" इत्युक्त्वा रोपवश्ययाऽश्रुपातं कुर्वन्त्या तया तप्तलोहकटाहो मदीयोपरि निदिप्तः। नष्णस्नेहादिविन्दवो मेऽङ्गे खन्नाः । तेन । त्वचा तु देहतो विनष्टा । ततोऽहं नयत्रान्तः सहसा नश्यन् कथमपि मातृहमनुप्रविष्टः, मूर्वितश्च ॥७३॥ पतितः। ततः स्वजनैः शतपाकादितैलैः सङ्गीकृतः । ततोऽहं स्वजनादिन्यः (दीनां पुरः) सनावं २ प्रकटीकरोमि.
ANUARNSRCTCARROG
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org