SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010. 195 तदा तदम्बयोक्तं - "अहो पुत्रि ! ईदृशं वर्ये सद्यस्कं मांसं कुतः समानीतं ?” । तयोक्तं - "हे अम्ब ! एतत्पलं त्वामातुः संवन्धि ज्ञेयं ।" तदनु यथाजातमनिहितं । मात्रोक्तं - " नैव तत्त्वोचितं" इति । साऽऽह - "किं करोमि ? तेन मघाक्यं न कृतं ऊर्ध्वविलोकनेन" । इति तयोः संलापान् श्रुत्वा व्याघुट्य पुनर्धारदेवी चैत्ये रात्रिमतिवाह्य धर्म श्रुत्वा साधुसमीपे दीक्षामादाय सुस्थितर्षिसेवां तनोमीति पूर्वानुभूतं जयं स्मृतं । इत्याकयजयेनातिस्तुतः । चतुर्थ तथैव लापादि संजातं, तदा जोएको मुनिः स्वचरित्रं स्माह - श्रवन्त्यां जोकः सार्थवाहः स्वजार्यानुरक्तोऽनूत् । एकदा जार्ययेति प्रेरित:- "त्वं मम सारङ्गपुत्रं समानीय प्रयन" । जत्रऽनिहितं-"तत् कुतः समानयामि ?" । साऽऽह - "राजगृहनूपगृहे तदस्ति" । ततः स तत्पुरोद्यानमेत्य स्थितः । तत्र सुरूपवाराङ्गनावृन्दः व्यसनरैः सेवितस्तेन दृष्टः । तन्मध्येऽतियुवती मुग्धसेना एकेन विद्याधरेण हृता । स विद्याधरो वाणेन मया वियः । ततः कराच्यां वस्ता सा सरसि | पतिता । तत्रोत्पन्नानि पङ्कजान्यादाय तथा मदग्रे प्रानृतीकृतानि । ततो मया सह स्नेहमकरोत् । तदनु तथा ममात्रागमननिमित्तं पृष्ठं । मयाऽपि रामाप्रेरितं प्रयाणस्वरूपं सर्व निवेदितं । साऽऽह“तव जार्या नूनमसती ज्ञायते, तथा कैतवं कृत्वा वञ्चितोऽसि " । तघाक्यं मया न स्वीकृतं यतः स्त्रियोऽन्यस्त्रीगुणान् श्रुत्वा न स्मेरवदना जवन्तीति । ततोऽहं वेश्यागृहे गतवान् । बहूपचारैर्मम सेवा १ विटपुरुषैः. 1 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy