SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 305 तत्त्वदृष्टिविकसस्याबहुश्रुतस्य धर्मदेशनां कर्तुं न कहपते इति ॥ निष्पादिता तत्त्वविचारदृक् शुजा, यैस्ते न रज्यन्ति विनाववस्तुषु । मुह्यन्ति नैवोपवनेऽप्युपाश्रये, ते साधवः स्यु वि तत्त्वदृष्टयः ॥ १॥ सोपयोगित्वात् पुनः प्रबन्धोऽयं लिखितः॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ पाविंशे स्तम्ले धाविंशत्युत्तरत्रिशततमं व्याख्यानम् ३२५ ॥ त्रयोविंशत्युत्तर त्रिशततमं व्याख्यानम् ३५३ ॥ अथ संपघिनश्वरतामाहसम्पत्स्वस्थिरतां ज्ञात्वा, पुत्रदारहयादिषु । जूमिपालः प्रबुद्घो प्राक्, शास्त्रज्ञोक्तसुनापितैः ॥ १॥ स्पष्टः । अत्रार्थसमर्थनाय ज्ञातं चेदम्पृथ्वीपुरे जूमिपालाह्वो जूपोऽजनि । तत्पुर एकः शास्त्रज्ञविप्र एकस्यां वेश्यायां रक्तोऽजूत् । एकदा कौमुद्युत्सवे राजपत्नी सालङ्कारा रथारूढा व्रजति स्म । सा वेश्या राजपत्नीकएउगतहारमवेदय मोहिता तं शास्त्रज्ञमाह-“हे प्राणेश! यदि मत्तनुसौख्यानुनवेला तव स्यात्तदा राशीसत्कहारं चौर्यवृत्त्या है JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy