________________
उपदेशप्रा.
॥ १३७॥
Jain Education International 2010_
304
कस्मिंश्चि गुरुनिः स्वायुः पर्यन्तमवगम्य कश्चित् शिष्यः स्थूलसामाचारीहः सूरिपदे स्थापितः । ततः प्राप्तप्रतिष्ठः स श्रागमादिशास्त्राध्ययने प्रमाद्यभूत् । ततोऽनधिगतश्रुतार्थोऽपि गुरुमहिम्ना सर्वत्र ख्यातिं प्राप्तवान् । श्रन्यदा विहरन् पृथ्वीतिलकपुरे प्राप । श्राः प्रौढप्रवेशेन महोत्सवो व्यधीयत तथा यथा तस्य नृशं महिमाप्रसिद्धिरभूत् शासनोन्नतिश्च । तत्र पुरे प्राग्जैनाचार्यैः परवादिनो नृपसनेऽनेकशः पराभूताः, ते च तदानीं पुत्रस्तस्याचार्यस्य तथाविधामुन्नतिं वीदय ईर्ष्यालयः प्राग् जितत्वेन पुनः स्वमहत्त्व तिजीरवस्तस्य शास्त्रपरिज्ञानपरीक्षां चिकीर्षवः स्ववर्गीयमेवैकं श्राद्धं तस्य पार्श्वे प्रैषुः । स च विधिवङ्गुरुं सेवमानोऽन्यदाऽप्राक्षीत् - " जगवन् ! पुजलस्य कतीन्द्रियाणि?” इति । ततः स | सूरिस्तत्त्वदृष्टिविकलश्चिरं विमृष्य प्राक् क्वचित् श्रुतं पुजलः समयेन लोकान्तं यावद्यातीत्यस्मार्षीत्, ततश्च पञ्चेन्द्रियं विना कथमेतावती शक्तिः ? इति स्वहृदि निर्धार्य तं स्माह - " ज ! पुफल: पञ्चेन्द्रियः” इति । ततः स्वसमयेऽप्येतस्य परिज्ञानं नास्ति परसमयादिपरिज्ञानं पुनः क्वेत्येवं विचार्य लब्धतज्ज्ञानपारैस्तैर्वादिनिर्नृपसने परा बहूनां धर्महानिश्च जाता। सङ्खेन स दूरतरं विहारितः । एवं | विधास्तत्त्वविकला ग्रामारामोपाश्रयश्रासङ्घादिषु मग्ना उपदेशपरा अपि ताद्दज्ञानविकलत्वात्सूत्रमपि प्ररूपयन्ति इति स्वाश्रितान् जवाब्धौ प्रत्युत मक्तयन्ति । यतः
जं जय श्रगीयत्थो, जं च छागीय निस्सि होइ । वट्टावेइ य ग त संसारिख होइ ॥ १॥
For Private & Personal Use Only
स्तंच. १२
| ॥ १३७ ॥
www.jainelibrary.org