________________
405 काम्पिट्यपुरे चैत्रानिधो विजोऽनृत् , तस्य गौरी गङ्गा चेति में प्रिये अजूता, सोऽन्यदा मैत्रेण नाम्ना || स्वमित्रेण सह याञ्चार्थ कुंकणदेशे गतः । तान्यां तत्र बहु धनमर्जितम् । अन्यदा चै सुप्तं वीक्ष्य | 18| मैत्रेण चिन्तितम्-"एनं हत्वा सर्व धनं गृह्णामि"। पुनः कणान्तरात् “धिग्मां विश्वस्तघातिनम्” इति ||
ध्यात्वा तथैव स्थितः । पुनस्तौ लोनेन ज्रमन्तौ वनान्तः प्रविष्टौ, तत्राज्ञातपूर्ववैतरणीजले निमग्नौ । मृत्वाऽनेकनवान् चान्त्वा चैत्रजीवस्त्वं जातः मैत्रजीवस्तु शङ्खदत्तः । तेन पूर्व त्वन्मारणं ध्यातं तत्कमणा त्वयाऽसावम्बुधौ क्षिप्तः । चैत्रस्त्रियौ गौरीगङ्गानाम्न्यौ नर्तृवियोगाधिरक्तचित्ते तापस्यौ जाते । एकदा गौरी गाढं तृषाकुला स्वसेवाकारिणीं प्रति जलं ययाचे, सा च निघालुरावस्यवशाद्यावऽत्तरं नादात्तदा क्रोधवशात्तयोक्तं-रे रे! कृष्णसर्पण किं दष्टाऽसि ? यन्मृतेवोत्तरं न ददासि' । तदा तया 3 मुष्कर्म बर्छ । गङ्गाऽप्येकदा कस्मैचित्कार्याय प्रेषितां कर्मकरी प्रति रे रे ! केनापि श्यन्तं कालं वन्दीकृताऽनूः ?' इत्यादिना पुष्कर्मार्जितवती । पुनरेकदा काञ्चिजणिकां बहुभिः कामुकैः सह विलसन्ती / वीक्ष्य दध्यौ-धन्येयं कुसुमलतेव बहुतिः षट्पदैरिव कामुकैर्वेष्टिताऽस्ति, अहं तु मन्दनाग्या, यस्याः पतिरपि मुक्त्वा दूरं गतः' इत्यादिना पुष्कर्मोपार्जितवती । ततो मृत्वा अपि ज्योतिष्कदेव्यावजूतां ।। ततश्चयुत्वा गौरीजीवः पुत्रीत्वेन गङ्गाजीवश्च मातृत्वेन जातः । प्राक्तनपत्नीसंबन्धात्तवाप्यतयोविषये | कामरागोऽजूतु" । इति संसारस्वरूपं श्रुत्वा प्राप्तवैराग्यः श्रीदत्तः प्राह-“पूज्य ! मम पापिनो मित्रमीखनं ज्ञावि न वा?"||
24+S
___JainEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org