SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ . १३ 406 उपदेशप्रा. शानिनोक्तं-"मा विषीद, क्षणान्तरात्स एष्यति” । एवं वार्ता कुर्वत एव शङ्खदत्तः समागात्, श्रीदत्तं च वीक्ष्य क्रोधारुणनेत्रं तं गुरुराह-"नो जा! कोपं मा कार्षीः, यतः॥१०॥ खग्ग कोहपलीवण, मज्क गुणरयणाई। उवसमरसि नन उखवे, सहेति मुरकसया ॥१॥ I कोह पविछो देहघर, तिन्नि विकार करेइ । अप्पउ तावे पर तवे, पर तह (नेह) हानि करे ॥ ५॥" है। इति श्रुत्वा किञ्चित् शान्तचित्तो जातः । श्रीदत्तेनाच्युताय स्वपार्षे निवेश्य केवलिनं पृष्टं-12 'कुतोऽयमागतः ?' । स प्राह-'समुत्रमध्ये फलकमेकं प्राप्य तरन् सप्तनिर्दिनैः सारस्वततटनगरं प्राप्तः। 8 तत्रास्य मातुलो मिलितः, तेन स्वस्थीकृतोऽसौ । स्वर्णकूलस्वरूपे पृष्टे मातुखेनोक्तम्-"श्तो विंशतियोजनानि तत्पुरं, तत्र गजैर्नृतानि प्रवहणान्यागतानि श्रूयन्ते" । इत्याकर्ण्य मातुलमापृचयात्रागतः, न्यां दृष्ट्वा रोपपरो जातः" । पुनः केवली पूर्वनवं कथयित्वा शङ्ख प्रत्यबोधयत् । इत्यादिदेशनां श्रुत्वा | राजा घादश व्रतानि जग्राह । श्रीदत्तोऽपि शङ्खदत्तेन सह स्वस्थाने गत्वा व्याध स्वपुत्रीं च तस्मै ददौ । स्वयं तु जिनजवन बिम्बप्रतिष्ठाज्ञानजक्तिप्रतिसप्तक्षेत्रेषु वित्तबीजमुवा महामहपूर्वकं केवलि-11 पार्श्वे दीक्षां जग्राह । क्रमेण केवलज्ञानं मोदं च प्रापेति ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्प्रवृत्तौ त्रयोविंशे स्तम्ले चतुश्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४४ ॥१०॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy