SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 407 पञ्चचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४५ ॥ अथ दुताशनी पर्वाह पर्वताशिनी, लौकिकं पापरूपकम् । देयं लोकोत्तरधर्म - वसंत तिवर्धकम् ॥ १ ॥ स्पष्टः । अत्रार्थसमर्थनार्थं ताशिनी संबन्धोऽयम् छात्र जरते जयपुरं नाम नगरम् । यत्र त्रेषु दश्चिकुरेषु बन्धः, शारीषु मारिश्व मदो गजेषु । हारेषु वै विविलोकनानि, कन्याविवाहे करपीमनं च ॥ १ ॥ तत्र विदग्धजना वसन्ति स्म । यतः - नयरं न होइ अट्टालहिं पासा तुंग सिहरेहिं । गामं पि होइ नयरं, जब वियको जो वसई ॥ १ ॥ तत्र पुरे न कोऽपि मार्गणो दृश्यते, यदि कोऽपि वीक्ष्यते स प्रतिबोधार्थ प्रमति । यतः - घारं पारमन्तो हि निक्षुकाः पात्रपाणयः । कथयन्त्येव लोकाना -मदत्तफलमीदृशम् ॥ १ ॥ तत्र पुरे जयवर्मा नाम नृपः । तत्र तस्य माननीयः मनोरथश्रेष्ठी वसति स्म । श्रेष्ठिप्रिया लक्ष्मीनामाऽस्ति । यतः - संसारे श्रान्तदेहस्य, तिस्रो विश्रामभूमयः । श्रपत्यं च कलत्रं च सतां सङ्गतिरेव च ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy