________________
. ३
408 उपदेशप्रा.
तस्य श्रेष्ठिनश्चत्वारः पुत्राः सन्ति । तेषामुपरि अनेकदेवा निरन्यर्थिता होलिकाह्वा कन्या जाता।
सा यौवनं गताऽनुरूपेन्यपुत्रेण सह विवाहिता । स्वामी अकृतसंयोग एव विसूचिकया मृतः। प्राग्ज-14 ॥१०॥ दवेऽनाराधितजिनाज्ञातः सा बाखैव विधवाऽजूत्, पित्रोर्महाउःखं प्रसृतं, यतः
पुत्रश्च मूर्यो विधवा च कन्या, श च मित्रं चपलं कलत्रम् । विलासकाले धनहीनता च, विनाऽग्निना पञ्च दहन्ति कायम् ॥ १॥ कुरंमरंमत्तण दोहगाइ, वित्त निंदू विसकन्नगाइ ।
जम्मंतरे खमियबनधम्मा, नाऊण कुङ्गा दढसीबलावं ॥२॥ IPI ततः पितॄन्यां सा होली निजगृह एवानीता । सा गृहाट्टालिकायां स्थिता मदोन्मत्ता कामव्यथा
दिता तिष्ठति, यतःबाखरएमा तपस्वी च, कोखबधश्च घोटकः । अन्तःपुरगता नारी, नित्यं ध्यायन्ति मैथुनम् ॥ १॥ नर सासरे स्त्री पोहरे, यति कुसंगतवास । नदीतीरे तरु मास कहे, यदि तदि होय विणास ॥१॥
श्रुतेऽपिसीसा य जे संजमजोगजुत्ता, पुत्ता य जे गेहतरे नियुत्ता। वियारबुद्धी कुखबाखिया य, होऊण तेसि उवसंतिमे ॥१॥
AKASONAGACh
॥१नए।
For Private Personal Use Only
www.jainelibrary.org
JainEducation international 2010