SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ . ३ 408 उपदेशप्रा. तस्य श्रेष्ठिनश्चत्वारः पुत्राः सन्ति । तेषामुपरि अनेकदेवा निरन्यर्थिता होलिकाह्वा कन्या जाता। सा यौवनं गताऽनुरूपेन्यपुत्रेण सह विवाहिता । स्वामी अकृतसंयोग एव विसूचिकया मृतः। प्राग्ज-14 ॥१०॥ दवेऽनाराधितजिनाज्ञातः सा बाखैव विधवाऽजूत्, पित्रोर्महाउःखं प्रसृतं, यतः पुत्रश्च मूर्यो विधवा च कन्या, श च मित्रं चपलं कलत्रम् । विलासकाले धनहीनता च, विनाऽग्निना पञ्च दहन्ति कायम् ॥ १॥ कुरंमरंमत्तण दोहगाइ, वित्त निंदू विसकन्नगाइ । जम्मंतरे खमियबनधम्मा, नाऊण कुङ्गा दढसीबलावं ॥२॥ IPI ततः पितॄन्यां सा होली निजगृह एवानीता । सा गृहाट्टालिकायां स्थिता मदोन्मत्ता कामव्यथा दिता तिष्ठति, यतःबाखरएमा तपस्वी च, कोखबधश्च घोटकः । अन्तःपुरगता नारी, नित्यं ध्यायन्ति मैथुनम् ॥ १॥ नर सासरे स्त्री पोहरे, यति कुसंगतवास । नदीतीरे तरु मास कहे, यदि तदि होय विणास ॥१॥ श्रुतेऽपिसीसा य जे संजमजोगजुत्ता, पुत्ता य जे गेहतरे नियुत्ता। वियारबुद्धी कुखबाखिया य, होऊण तेसि उवसंतिमे ॥१॥ AKASONAGACh ॥१नए। For Private Personal Use Only www.jainelibrary.org JainEducation international 2010
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy