SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. १३ ॥१७॥ 404 | यताम्" । ततो दासीचिरागत्य हट्टे निविष्टः श्रीदत्तः पृष्टः-"कास्माकं स्वामिनी?" । तेनोक्तं-'नाही जाने' । ततो वृशवेश्यया राजाने पूत्कृतं-"हा हा प्रनो! मुषिताऽसि, सुवर्णरेखा श्रीदत्तेन क्वापि है। गोपिता" । राज्ञा तदैवाकार्य स पृष्टः । स त्वसङ्गतमेतत्केनापि न मन्यते इति विचिन्त्य किमपि । नाचख्यौ । ततो राज्ञा कारागारे क्षिप्तः, पुत्री च स्वगृहे दासी नविष्यतीति रदिता । अथ तत्रस्थेन तेन चिन्तितं-"सत्यकथनेनैव कथञ्चिन्मे मोदः स्यात्" । इति ध्यात्वाऽऽरक्षकमुखेन नृपं व्यजिज्ञपत'स्वामिन् ! सत्यं वदामि' । ततो नूपेनाकारितः सनायामेत्य कपिस्वरूपं प्रोक्तवान् । सर्वोऽपि जनो जहास-"अहो! कीदृशं सत्यमुक्तं ? यतः असंज्ञाव्यं न वक्तव्यं, प्रत्यहं यदि दृश्यते । यथा वानरगीतानि, तथा तरति सा शिला ॥१॥ इतिन्यायात्” । 'अयमद्यापि सत्यं न वदति' इति रुष्टेन राज्ञा मारणार्थमादिष्टो दध्यौ-"कृतं 5 कर्मोदयागतं किं खेदेन ?”। तावता वनपेन राजा विज्ञप्तः-"प्रजो ! मुनिचन्त्रकेवखिनः पुरोद्यान । आजग्मुः” । राजा सपरिकरस्तं गुरुं नत्वा देशनां ययाचे । केवली प्राह-“हे नृप ! सत्यवादिनः श्रीद|त्तस्य हननं त्वयाऽऽदिष्टं तत्तव शुश्रूषा जिलाषुकस्य नाईम्” । ततो लऊितस्तमाकार्य स्वपार्चे निवेश्य |8| यावत्तस्य स्वरूपं पृथति तावता स वानरः स्वर्णरेखां पृष्ठे कृत्वा एत्य तामुत्तार्य सजायां निविष्टः । X॥१७॥ सर्वेऽपि विस्मिताः तं श्रीदत्तं प्रशशंसुः। ततः श्रीदत्तेन पृष्टं-"स्वामिन् ! कुतो मम मातृ सुतयोवि5/पयानिलाषादि बनूव ?" । मुनिराह-"पूर्व नवसंबन्धात्, श्रूयताम् www.jainelibrary.org JainEducation Intemational 2010_INI For Private & Personal Use Only
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy