________________
उ० ३२ Jain Education International 2010
403
पुरं जनं, सुरकान्तो नष्टः । एतत्समये त्वत्पितरमग्रे जूत्वा प्रविशन्तं खलाटे बाणो लग्नो मृतश्च तत्रैव यतःचिन्तितं कार्य, देवेन कृतमन्यथा । वर्षन्ति जलदाः शैखे, जलमन्यत्र गछति ॥ १ ॥ अन्यथा चिन्तितं कार्य, दैवेन कृतमन्यथा । प्रियाकृते हि प्रारम्भः स्वात्मघाताय सोऽभवत् ॥२॥ त्वन्मातापि केषाञ्चित् जिल्लानां हस्ते गता । मार्गे तेज्योऽपि नष्टा । वने मन्त्या तया कस्यचित्तरोः फलं हितं तेन देहे ह्रस्वत्वं किञ्चिरत्वं च जातम्, यतः - अचिन्त्यो मणिमन्त्रौषधीनां प्रजावः । सा तत्र | देशान्तरं गछनिः कैश्चिषणिग्निर्दृष्टा । वनदेवाङ्गनां ज्ञात्वा चान्त्या स्वरूपं पृष्टा सा प्राह--"अहं मानुषी अस्मि" । ततस्तां गृहीत्वा सुवर्णकुले विक्रीता । सुरूपत्वादिमवत्या वेश्यया लक्षद्रव्येण गृहीता । नाव्यादिकं शिक्षयित्वा सुवर्णरेखेति नाम कृतम् । क्रमाप्राज्ञश्चामरधारिणी जाता । सेयं सुवर्णरेखा त्वन्माता । श्रनया त्वमुपलक्षितः, तथापि लगाया लोजेन च न स्वात्मा प्रकटीकृतः” ।
इति श्रुत्वा श्रीदत्त आह - "स्वामिन्! युक्तमिदं, परं वानरः कश्रमिदं जानाति ?” । मुनिरूचे - " तव पिता सोमश्री ध्यानेन मृत्वा व्यन्तरो जातः, स मन्नत्र त्वां सोमश्रियं च दृष्ट्वा कपिदेदेऽवतीर्य त्वामनर्थकरणतत्परं न्यवर्तयत्" । श्रीदत्तो दध्यौ - "अहो कर्मणां विपमा गतिः” । पुनर्मुनिराद"अयं व्यन्तरः पूर्वमोहात्स्वां स्त्रियं गृहीत्वा यास्यति” । तावत्स एवं वानरस्तामुत्पाव्य वनान्तरं गतः । श्री दत्तस्तु शिरो धुन्वन्मुनिं नत्वा पुत्र्या सह स्वस्थानं गतः । तावता वृवेश्यया दास्यः पृष्टाः - क | सुवर्णरेखेति ” । ताजिरूचे - " अर्धल सुवर्णदानेन श्री दत्तवणिजा वनान्तनतास्ति” । तयोक्तम् - "साऽऽहू
For Private & Personal Use Only
www.jainelibrary.org