SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ए६ ॥ Jain Education International 2010. 222 एवंभूत स्थिरता । विनावेऽपि सर्वनयरूपा सा तत्त्वविकलानामिष्यते, अत्र तु परजावेष्वप्रवर्तनारूपा सैव परमानन्दसन्दोहस्वरूपा । यतः - स्थैर्यरत्नप्रदीपश्चेद्दीप्तः संकरूपदीपजैः । तद्विकट्पैरलं धूमैरलं धूमैस्तथाऽऽश्रवैः ॥ १ ॥ यस्य नरस्य चेद्यदि स्थिरतारूपरलदीपको दीप्तः समुद्योतितः तत्तदा परचिन्तानुगताशुद्धचापस्यरूपः | संकट्टपः स एव दीपस्तङ्गवैः पुनः पुनः स्मरण रूपैर्विकट्पैर्धूमैरनं सृतं यद्यपि निर्विकट्पसमा धिरजेदरत्नत्रयीकाले तथापि स्वरूपलीनानां सांसारिकसंकपविक पानावः । तथाऽऽश्रवैधूः सृतं परिपूर्ण जातं प्रव्यभावप्राणातिपाताद्याश्रवैः सृतं, यो ह्यात्मसमाधिरतस्तस्याश्रवाः कुतः ? स्वरूपचान्तानामेव तत्परिणतिः । यदा त्वस्य स्वरूपावबोधो जातस्तदा स्वपरिणतीन् ( सामान्) स्वकार्यकरणे एव व्यापाश्यति, न परकर्तृत्वे, पट्कारकचक्रमपि स्वरूपमूढत्वेन परकर्तृत्वादिव्यापारणेऽशुद्धं कृतं । यदा स्वप रविवेकेन "अहं पर: नाहं परकर्ता परनोक्ता (च ) एवं लब्धविवेकस्तदा स्वकारकचक्रं स्वकार्यकरणे तनोति श्रात्मा १ आत्मानं २ श्रात्मना ३ श्रात्मने ५ आत्मनः ९-६ आत्मनि प्रवर्तयति, तः स्वरूप स्थिरतायुक्तानामाश्रवा न भवन्ति । अत्र स्थिरतागुणान्वितराजीमती दृष्टान्तश्चायम् — 9 श्री मिजिनो दशधनुस्तुङ्गः कौमारे त्रीणि वर्षशतानि गमयामास । अन्यदा बन्धूनामुपरोधेन पद्मा - वती गौरी गान्धार्यादिकृष्णाग्रमहिष्यादिनिर्घात्रिंशत्सहस्र गोपाङ्गना निर्जलक्री मासमये हावजाववाक्य कटावा पुष्प कन्दुक निक्षेपादिना खेदितो नेमिमनेन स्थितः स पाणिग्रहममन्यत । ततो मुदितो हरिः For Private & Personal Use Only स्तंज. ३१ ॥ ए६ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy