SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०१७ Jain Education International 2010_ 223 सत्यभामाया लघुस्वसारं राजिमती मुग्रसेननूपपार्श्वे ययाचे, तेनापि दत्ता । ततो लग्नदिने यादवैः सह रथारूढो जोजनृपाङ्गणं प्राप । तत्रैकवाटके दीनान् जलस्थलखचारिणस्तारं कन्दतो दृढरश्मिनिर्बधानक्षिष्ट, सारथिमिति पप्रठ - " अमी वराकाः किं बचाः सन्ति ? " । स प्राह - "स्वामिविवाहे यदूनां जोज्यहेतवे । श्रुत्वेत्याह धिगनाराजकं विश्वं, धिगमी निष्कृपा जनाः । यदेवमशरण्यानां, पशूनां कुर्वते वधम् ॥ १ ॥ इत्यादिश्य पशुवाटकतो जीवान् विमोच्य स्यन्दनं वालयामास । अथातिसंभ्रान्ता नेमि पितरस्तं प्रादुः-- " वत्स ! हर्षस्थाने नाहों विरसः " । नेमिः प्राह - " हे पितरौ ! श्रत्रागमनाद्यारम्नः सर्वेषां कृपाधर्मज्ञापनार्थ पशुगण मोचनार्थं च मया विहितः” । इत्युक्त्वा रुदतः सर्वान् यदूनुपेक्ष्य स्वामी गृहं गतः । यतः देवाधीश गिरा स्वढ कितैर्जुम्नकामरैः । वार्षिकं दानमारच्य, जिनस्ततोऽग्रही द्वतम् ॥ १ ॥ पञ्चाशतं च चतुरश्च दिनानतीत्य, चित्रास्थिते शशिनि रैवतका प्रिमूर्ध्नि । जन्मशीलकखितं कलयांबजूव, ज्ञानं स केवलमथाश्विनमास्यमायाम् ॥ १ ॥ जोजाङ्गजाऽपि वलिते दयिते तदोद्यन्मूर्गवशेन पतिता जुवि सा सखीजिः । सीकृता च विखखाप कपोलपालि निद्रालुपाणिकमला मुखचन्द्रयोगात् ॥ २ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy