________________
उपदेशप्रा.
॥३४॥
PERUSSANASTERIX
498 अथ सूरेदीक्षादिनादारन्य यत्किञ्चित्तपो विहितं तयुच्यते
स्तंजाव सुरीन्युरेकाशनकं न याव-जीवं जहौ न्यायमिव क्षितीः । पश्चापि चासौ विकृतीरहासी-गुणान् स्मरस्येव पराबुषुः ॥१॥ अव्याणि वदलावसरे व्रतीन्दः, सदाददे पादश नाधिकानि।
किं नावनाः पोषयितुं विशिष्य, लवान्धिपारप्रतिलम्जयित्रीः ॥५॥ BI स्वपापालोचपदे सूरिः त्रिशतीमुपोषणानां व्यतानीत् , सपादां दिशती षष्ठानकरोत् , चतुर्विंशतित्रिकध्यातुमना अष्टमानां पासप्ततिं निर्मिमीते स्म, पुनराचाम्ससहस्रयुग्मं चक्रे, पुनर्विशत्याऽऽचाम्ल-16 विशतिस्थानकान्यातनुते स्म, पुनर्षिसहस्रनिर्विकृतीश्चक्रे । पुनः स एकदत्तिः एकस्मिन् वारके पात्रे | यत्रानवचिन्नं पानीयान्नादिकं पतेत्सा एकदत्तिरुच्यते, यस्मिंश्चैकमेव सिक्यं नुज्यते नान्यत् तदेक-15 सिक्यं, तत्प्रमुखानि तीवाणि तपांसि चक्रे । पुनः सहस्रत्रयो तरषट्शतानि उपवासान् चकार । पुनः प्रथममुपवासस्तत एकनक्तं तत श्राचाम्लं पुनरुपोषणम् , एवं त्रयोदश मासान् यावविजयदानगुरो स्तपो विदधे । पुनर्वाविंशति मासान् यावद्योगवाहनैः कृत्वा तीव्रतपांसि कृतवान् । पुनासत्रयं यावत्सूरिमन्त्रं विधिनाऽऽरराध । पुनश्चतुःकोटिमितान् स्वाध्यायान् गणयति स्म । पश्चाशदर्हत्प्रतिमाप्रतिष्ठा
१ आहारकरणसमये.
Jain Education International 2010
For Private & Personal use only
www.
a
libraryong