SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ 370 उपदेशप्रा./ “इमां कामशास्त्रोक्तेन विधिना निर्मितां चित्रशालां मासचतुष्टयं स्थातुं मे देहि" । सापि सङयित्वा तां स्तन.१३ ददौ । तत्र समाहितः स तस्थौ । कोशादत्तं मदनोद्दीपकं षड्रसाढ्यमाहारमुपनुज्य प्रणिधानं दध्यो । ॥१७॥ ततः शृङ्गारान् विधायानटपहावजावादिकं वितन्वती मुनिसन्निधौ दोनाय समाययो । मुनिः प्राह-13 "सार्धत्रिहस्तावग्रहाद्वहिः स्थित्वा नृत्यादिकं विधेयं । ततः सा कटास्तिं लक्ष्यन्ती पूर्वकृतक्रीमा हियं । त्यक्त्वा स्मारयन्ती अङ्गमोटनपाटवानिवलीमञ्जुलं मध्यदेशं दर्शयन्ती नीवीबन्धनकैतवात् गम्भीरां । नाजिकृपिकां प्रकाशयन्ती साधोः पुरतो विश्वकमोहनं नाट्यं चक्रे । तथापि स मनाक झोनं न गतः। ततः सखीवृता समेता । तासु मध्य एकाऽवक् जहिहि कठिनतां प्रयच वाचं ननु करुणामृ मानसं मुनीनाम् । उपगतमवगणयन्त्यजव्याः, सनिपुणमेत्य कयाचिदेवमूचे ॥१॥ तदनघ तनुकृशा सकामा पुन-व्रजति पुरा हि परासुतां त्वदर्थे । पुनरपि सुलानं तपोऽनुरागी, युवतिजनः खलु नाप्यतेऽनुरूपः ॥२॥ अजव्या निर्जाग्या उपगतं प्राप्तमवगणयन्ति, एवं कयाचिदागत्य सनिपुणं यथा तथा स मुनि-18 । रुक्तः । तस्मात् हे अनघ ! तनुकृशा त्वधिरहेण, सा नायिका कोशा सकामा सफलमनोरथाऽस्तु ।। हि यस्मात्त्वदर्थे त्वामुद्दिश्य परासुतां निःप्राणत्वं पुरा व्रजति प्रजिप्यतीत्यर्थः, तथा च त्वन्निमिना ॥१०॥ हत्याऽनघत्वव्याघातश्च स्यादिति जावः। Jain Education International 2011 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy