________________
CANADA
219 ताकारिताननुमतनोज्यं परमार्थतो मिष्टं, सुखं पयोदातृदानग्राहकशुख्या, विधिना स्वरूपनियां सुख-2 शयनं, महानिरीहत्वे लोकप्रियत्वं” । सोमवसुदध्यौ-"मार्गानुसार्यसावर्थः समीचीनः" । इत्थं जिस्त-18 त्त्वज्ञानात् हृष्टः पञ्चसमितित्रिगुप्तियुतसाधुसमीपे क्रियमाणां त्रिपदीमपि दृष्ट्वा श्रुत्वा च प्रवव्राज । एकदारण्ये प्रतिमया स्थितः इन्जियविषयान्निवार्य श्रात्मस्वरूपमासनैकत्वरूपसमाधिमयं चित्तं विधायात्म-14 |स्वरूपानमग्नो वनूव । यतः
ज्ञानमग्नस्य यत्सौख्यं, तवक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनप्रवैः ॥ १॥ श्रात्मस्वरूपोपलब्धियुक्तस्य यबम सुखं तन्न वाग्गोचरं । तदध्यात्मसुखं प्रियालिङ्गनैश्चन्दनविलेपनैश्च नोपमीयते आरोपजं सौख्यं स्वरूपवस्तुसौख्यतुष्यं न स्यात् । उक्तं च
सप्प सुरसामित्तं, लत पडुअत्तणं न संदेहो। इको नवरि न लपऽ, जिणिंवरदेसि धम्मो ॥१॥ धम्मो पवित्तिरूवो, लतइ कश्याऽवि निरयपुरकतया।
जो निश्रवत्थुसहावो, सो धम्मो मुझहो लोए ॥ २॥ अतो वस्तुस्वरूपधर्मस्पर्शनेन शुजध्यानमग्नः सनिजर्षिः कायोत्सर्ग चकार । तस्मिन् समये एकश्च-12 | क्रपतिश्चतुरशीतिलदहयगजरथयुक्तः पलवतिकोटिपदातिकलितश्चानेकवाराङ्गनाङ्गनानाट्यं कारयन्मार्गे | गति, तावन्मुनिं दृष्ट्वा स दध्यो-"अहो ! श्रस्य स्वात्मधर्ममग्नतागुणो वागगोचरः, मत्सैन्यगतस्प
Ch-444445CAR
Jain Education International 2010-12
For Private & Personal use only
www.jainelibrary.org