________________
उपदेशप्रा.
A TO !!
Jain Education International 2010_1
190
सह गन्धवती नदी मागत इति दध्यौ - " प्रतिक्षणमनेन धनानुभावेन रौषध्यानं मम प्रजायते, त एनां नकुलिकामनर्थकरीं नदीहदे निक्षिपामि" । इति ध्यात्वा ऊटिति इदे परिष्ठापिता । लघुबन्धुना पृष्ठ - " किमिदं त्वया कृतं ?" । स स्माह - " पापध्यानेन सहासी नवलिकाऽगाधरदे निक्षिप्ता" इति तेन स्वाजिप्रायः प्रोक्तः । तदाऽनुजःस्माह - "वर्यं विहितं जवता, मदीयाऽपि ष्टबुद्धिः प्रक्षीणा " । ततः स्वावास ईयतुः । अथ सा नकुलिकैकेन मत्स्येन कुधातुरेण गिलिता । स मत्स्यो मात्सिकजाखेऽपतत् । धीवरेण हत्वाऽऽपणे विक्रीतः । तयोर्मात्रा मूल्यं दत्त्वा गृहे समानीतः तद्विदारणार्थ स्वसुतायै दत्तः मत्स्यं विदारयन्त्या तथा नकुलिका दृष्टा, प्रचन्नं स्वोत्सङ्गे गोपिता । मात्रा पृष्टं - " त्वया किं गोपितं ?" । साऽऽह -- " न किमपि । ततः सा विलोकनार्थ यावदायाति तावन्मन्नगिन्या मर्मस्थाने कृपाणिकया सा स्थविरा हता, मृता च । तघीय ससंभ्रमं मङ्गगिनी उत्थिता । ततः तुत्सङ्गात्पतन्ती | नकुलिकाऽऽवाच्यां दृष्टा । "अहो ! सोयमर्थोऽनर्थदो नूनं” इत्यादि ध्यात्वा स्थविरां संस्कृत्य तां नकुलिकां विहाय समुत्पन्नवैराग्येण घावपि प्रव्रजितावावामिति । तस्माद्धे श्रावक ! एतनयं संस्मृतं । त्वं प्रेक्षस्व, कीदृग्जयकृदर्थोऽस्ति ? | अजयः स्माह - "स्वामिन्! प्रमाणं युष्मवाक्यं, जगवन् !
पाए वेरपरिणामकारगो निबंधवाएं पि । दोस्रो रकम हस्सागरो निचं ॥ १ ॥
For Private & Personal Use Only
स्तंज. १०
॥ ८० ॥
www.jainelibrary.org