SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 18न ज्ञायते कट्ये किं नावि ? अतः साधुसमीपे गत्वा रात्रौ पर्युपासे” । ततस्तत्र वसतौ रात्रिपौषधं ||R | गृहीत्वोषितः तदा सुस्थितर्षिः कृतावश्यकः प्रतिश्रयादहिः प्रतिमया स्थितः। IPI इतश्च स मणिकारात्मज इति चिन्तामकरोत्-"कदाचित्स जूपो हारवार्ता ज्ञास्यति तदा जीवित-15 व्यहानिर्जविष्यति सपरिजनस्य मम । ततस्तेन पुनः पश्चापानराय दत्तः । स मर्कटो जनेषु जातानु-18 कम्पः साधूपाश्रयसमीप आगतो बहिर्मुनि कायोत्सर्गस्थं वीदय तं हारं मुनिकए न्यधात् । अथ 13/ चत्वारोऽपि ते साधवः प्रतियाम सुस्थितर्विसाधुकायप्रतिलेखनार्थ समायान्ति । तत्राद्यः शिवसाधुः। प्रथमयामे कायोत्सर्गस्थमुनिकायप्रमार्जनार्थ निर्गतस्तं हारं दिव्यकान्ति वीक्ष्य दध्यौ-"नूनं यत्कृतेऽ-10 जयः परितप्यते स एवासौ हारो दृश्यते" । ततस्तस्य देहं प्रमृज्योपाश्रयान्तनॆधिकीं कृत्वा प्रविशन् || जजहप-"अहो! महालयं समुपस्थितं"। अजयः पप्रच-"स्वामिन् ! निर्जयानां कुतो नयं?" 18 साधुनोक्तं-"पूर्वानुभूतं जयं संस्मृत” । स आह-"भगवन् ! तत्स्वरूपं ज्ञातुकामोऽस्मि” । तदा || मुनिः स्माह| श्रवन्त्यां सोमशिवदत्तौ धौ घ्रातरावभूतां । तौ व्यापारार्थ धनानिलाषुकौ सौराष्ट्रजनपदे गतौ ।। । तत्रानेकाधर्मकर्मादानवाणिज्यानि विधाय बहुधनमुपार्जयामासतुः। ततः स्वपुरं गन्तुं समुत्सुकौ समस्तधननृतनकुखिकां निष्पाद्यैकः स्वकटी प्रदेशे बबन्ध । ततः प्रस्थितयोस्तयोर्मध्येऽप्रजो दध्यौ-"यदि बघुनातरं हन्मि तदा कोऽपि धनजागं न मार्गयति, सर्वस्वं मदीयहस्त एव तिष्ठति" । ततोऽनुजेन | ___JainEducation International 2010_05 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy