________________
उपदेशपा.
॥
ए
188 मेहाश्छन्नेसु उन्नऊ काखमहवावि उवसग्गो। पेहाइ निरकपंथे नाही कालं विणा बायं ॥३॥
इदानीमेकत्वनावनाजइ वि य पुबममत्तं चिन्नं साहूहिं दारमाईसु ।
आयरियाश्ममत्तं तहावि संजायए पन्ना ॥१॥ दिचीनिवायालावे अवरोप्परकारियं सपमिपुत्वं । परिहासमिहो य कहा पुवपवत्ता परिहरेश् ॥॥
इत्यादि । अथ बलजावना कामं तु सरीरबलं हाय तवनाणजावणजुयस्स । देहावयवे विजाइ जहो धेश् तहा जय ॥१॥ घोरा परीसहचमू जइ उजाहि सोवसग्गा वि ।
मुघरपहकरवेया जयजणणा अन्नसत्ताणं ॥२॥ एतनावनासु यो न हुन्धः स एव जिनकपं प्रतिपद्यते । स सुस्थितर्षिपितीयत्नावनयाऽऽत्मानं नाव-| | यति । तत्राप्युपाश्रयबाह्ये दितीयेन सत्त्वयोगेन नाव्यते । तत्र विहरन्तः पञ्च मुनयोऽजयमन्त्रिया(दा)-2 नशालायां मासकटपेन स्थिताः । अजयस्तं हारमखलमानः शोकमग्नो दध्यौ-"श्रद्य सप्तमो वासरः।
SOSESSHESHESSALOSSASSASSASSA
___JainEducation International 2010_00
For Private & Personal use only
www.jainelibrary.org