________________
स्तन.१
280 उपदेशप्रा. एकदा स कानने इति साधुदेशनां शुश्राव
र निष्कासनीया विषा, स्पृहा चित्तगृहादहिः । अनात्मरतिचाएमासी-सङ्गमङ्गीकरोति या ॥१॥
विषा परिमतेन आत्मसमाधिसाधनोद्यतेन स्पृहा पराशा चित्ततो दूरीकरणीया, या स्पृहा अना-16 त्मानः परजावास्तेषु रतिरेव चाएकाली तस्याः सङ्गमङ्गीकरोति, अतः स्पृहा त्याज्या ॥
जे परजावे रत्ता, मत्ता विसएसु पावबहुलेसु । श्रासापासनिबचा, जमति चउगश्महारन्ने ॥ १॥ | निरस्तपराशापाशा निम्रन्याः स्वरूपचिन्तनस्वरूपरमणानुजवलीनाः पीनास्तत्त्वानन्दे रमन्ते । यतःतिणसंथारनिसन्नो, मुनिवरो जहरागमयमोहो । ज पाव मुत्तिसुई, कत्तो तं चक्कवट्टी वि ॥१॥ श्रायसहावविवासी, श्रायविसुञोऽवि यो निये धम्मे । नरसुरविसयविलास, तुलं निस्सार मन्नति ॥ इत्यादिधर्मवाक्यात्प्रबुद्धः प्रव्रज्यामुपाददे । अन्यदा एकाकिविहारप्रतिमा प्रतिपन्नो विहरन मुशी-1 खपुरेऽगात्, तदा तस्य मुनेः अर्शोरोगः प्राउरासीत्, तेन व्याधिना पीज्यमानो न जातु मनसाऽपि जिषजं जैषजं चैषीत् , किं तु शरीरे निःस्पृहो जातः । तत्पुरेशस्तस्य साधोः स्वसृपतिर्वर्तते। मुनेः स्वसा है|
सोदरमर्शोरोगपीज्यमानं ज्ञात्वा तस्य चिकित्साविषयमनिग्रहमवबुध्य स्नेहमोहिताऽर्णोध्नमौषधं जिदया है। 18 साधै तस्मै बान्धवसाधवेऽदात् । सोऽथ जुक्ततदाहारस्तदन्तर्गतमौषधं ज्ञात्वा जातानुतापोऽन्तर्दथ्यौ-13॥१५॥
"अहो ! अनुपयोगेनायुक्तं मया कृतं यदर्शोजन्तुनाशनाजिग्रहस्य जङ्गोऽधिकरणग्रहणम्, स्यादेवाहा-14] राश्रिनामेवम् , तदहमाहारं जहामि” इति ध्यात्वा पुरान्निर्गत्य जूधरमारुह्य स महामुनिरनशनं विदधे ।
ककककककककक
Jain Education International 2010_
For Private & Personal use only
www.jainelibrary.org