________________
393 चितात् कालविपाकादेव नश्यति, यस्मात्कर्मवन्धाध्यवसायस्थानानि विचित्राणि असङ्ग्यलोकाकाश-1 प्रदेशप्रमितानि वर्तन्ते । तेषु कानिचित्सोपक्रमकर्मजनकानि कानिचिदनुपक्रमकर्मणां बन्धजनकानि,
यादृशाध्यवसायेन यद्वय कर्म तत्तथा जोक्तव्यं, नात्र त्वयुक्तदोषावकाशः । यथा तुहयेऽपि शास्त्रेऽध्ये-18 दतव्ये बुद्धिपाटवनेदेन नेदः, तुडयेऽपि गन्तव्ये क्षेत्रे बहुयोजनमिते बहूनां गन्तॄणां गतिपाटवनेदेन है।
कालजेदो दृश्यते, तथा समानस्थितिके बछे कर्मणि अनेकेषां प्राणिनां परिणामविशेषेण जोगकालः पृथक् पृथक शेयः, यत उक्तं लोकप्रकाशेपिएमीजूतः पटः क्विन्न-श्चिरकालेन शुष्यति । प्रसारितः स एवाशु, तथा कर्माप्युपक्रमैः ॥ १॥
इति स्थितम् । श्रथ यत्र लवे एवमनन्तरोदिताः सप्त नित्यमायुःक्ष्यहेतवस्तत्रायुषो विश्वासानावात् कामादिपरिहारेण धर्म एव सार इति तत्त्वमित्याहयस्मिन्नायुषि सुनेहः, प्रत्यहं धायेते नरैः । प्रतिक्षणं क्षयं तस्य, मत्वा मा मुश्च सन्मतिम् ॥१॥
स्पष्टः अत्रार्थे पूर्वपूज्यवाक्यमिदं, यथाक्षण्यामदिवसमास-बलेन गलन्ति जीवितदलानि । इति विपन्नपि कथमिह, गसि निघावश रात्रौ ॥१॥
तथाऽयुषश्चञ्चतत्वं ब्रह्मदत्तप्रतिबोधार्थमिचमुक्तं मुनिभिः--
इह जीविए राय श्रसासयम्मि, घणियं तु पुमा अकुबमाणे । से सोइ मचुमुहोवणीए, धम्म अकाऊण परम्मि खोए ॥१॥
AXASSISLESSIS
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org