________________
उपदेशप्रा.
॥१०॥
394 इत्यादिभिः श्रुतवाक्यैरायुरशाश्वतं विचार्य धर्मः कार्य इति ।
स्तन.१३ सप्तायुषः शास्त्रधरैरुपक्रमाः, प्रोक्तास्तथा प्रायश (शो) वीक्ष्यतेऽधुना ।
विद्युत्पताकाशरदनचञ्चल-मायुर्विचार्य प्रविधेहि सन्मतिम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ले
विचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४२ ॥ त्रिचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४३ ॥
अथ दितीयामशरणजावनामाहपितृमातृकसत्रायु-वैद्यमन्त्रसुरादिकाः । नैव त्रायन्ति जीवानां कृतान्तनय बिते ॥१॥
स्पष्टः। परं सुरा अपि मरणान्न त्रायन्ते ! उक्तं चस्नेहादाश्लिष्य शक्रेणा-र्धासनेऽध्यास्यते स्म यः। श्रेणिकः सोऽप्यशरणो-ऽश्रोतव्यां प्राप तां दशाम् ॥१॥
वैरादारकन्दकाचार्य, मुनिपञ्चशतीं नतः। न कश्चिदजवत्राता, पालकादन्तकादिव ॥३॥ पष्टिपुत्रसहस्राणि, सगरस्यापि चक्रिणः । तृणवत्राणरहिता-न्यदहज्वलनप्रजः ॥३॥ सगरपुत्रज्ञातं चेदम्
IDil॥१२॥ अयोध्यायां जितशत्रनृपोऽजूत् । तस्य पत्नी विजया। तयोः सतोऽजितसेनजिनेश्वरो बजव। जित
9ADESC
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org