SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१०॥ 394 इत्यादिभिः श्रुतवाक्यैरायुरशाश्वतं विचार्य धर्मः कार्य इति । स्तन.१३ सप्तायुषः शास्त्रधरैरुपक्रमाः, प्रोक्तास्तथा प्रायश (शो) वीक्ष्यतेऽधुना । विद्युत्पताकाशरदनचञ्चल-मायुर्विचार्य प्रविधेहि सन्मतिम् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ त्रयोविंशे स्तम्ले विचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४२ ॥ त्रिचत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४३ ॥ अथ दितीयामशरणजावनामाहपितृमातृकसत्रायु-वैद्यमन्त्रसुरादिकाः । नैव त्रायन्ति जीवानां कृतान्तनय बिते ॥१॥ स्पष्टः। परं सुरा अपि मरणान्न त्रायन्ते ! उक्तं चस्नेहादाश्लिष्य शक्रेणा-र्धासनेऽध्यास्यते स्म यः। श्रेणिकः सोऽप्यशरणो-ऽश्रोतव्यां प्राप तां दशाम् ॥१॥ वैरादारकन्दकाचार्य, मुनिपञ्चशतीं नतः। न कश्चिदजवत्राता, पालकादन्तकादिव ॥३॥ पष्टिपुत्रसहस्राणि, सगरस्यापि चक्रिणः । तृणवत्राणरहिता-न्यदहज्वलनप्रजः ॥३॥ सगरपुत्रज्ञातं चेदम् IDil॥१२॥ अयोध्यायां जितशत्रनृपोऽजूत् । तस्य पत्नी विजया। तयोः सतोऽजितसेनजिनेश्वरो बजव। जित 9ADESC Jain Education International 2011 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy