________________
323 कथं धर्मी ? इति खोकसंज्ञागडुरिकप्रवाहत्यागेन ये धर्मरसिकाः श्रायाः श्रीवैशलेयवाक्यतन्मयास्त दि धर्मिणः, परं च संपूर्णधर्मरसिकास्तु मुनय एव । यतःMI प्राप्तः षष्ठं गुणस्थानं, नवदुर्गाजिल्लङ्घनम् । खोकसंज्ञारतो न स्यात् , मुनिलोकोत्तरस्थितिः ॥ १॥ I मुनिः षष्ठं गुणस्थानं सर्वविरतिलक्षणं प्रमत्ताख्यं प्राप्तः पुनः खोकैः कृतं तत्कर्तव्यं गतानुगतिक
नीतिः तत्र रतो रागी गृहीतग्रहो न स्यात् । किंजूतं गुणस्थानं ? जवः संसारः स एव अर्गानिविषमप-18 सावतस्तस्य खवनम् । किंविशिष्टो मुनिः? लोकोत्तरमर्यादया स्थितः, खोको हि विषयोत्सुकः मुनिस्तु निष्कामः, खोकः पुजलसम्पलेष्ठत्वमानी मुनिः पुनानादिसंपदा श्रेष्ठः, अतः किं खोकसंज्ञया तेषाम् ।।
श्रात्मसाक्षिकसम-सिझौ कि लोकयात्रया।
तत्र प्रसन्नचन्नस्य, जरतस्य च निदर्शनम् ॥ १॥ A खोकसंज्ञात्यागेन स्वरूपोपयोगनोगसुखमन्ना निर्ग्रन्था श्रौदयिकमिन्धियसुखं दह्यमानस्वगृहप्रका-1
शवन्मन्यन्ते न सुखमस्ती”त्यादिकं सधर्मकृत्स्वरूपं सुदर्शनमुखादवगम्य गतसंशयः श्रेष्ठिनं प्रणम्य 2 ६ पौरसमदं महामहत्त्वं दत्त्वाऽवोचत्-"अहो ! मदीयपुरं श्रेष्ठं यत्र युष्मादृशाः पुण्यपवित्रा धर्मिणः18 | सन्ति" । इति स्तुत्वा स्वराजमन्दिरेऽगात् । पौरा अपि सुदर्शनधर्म प्रशंसन्तः स्वस्थान
प्रापुः इति ॥
SAGAR
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org