________________
उपदेशप्रा.
दनुसारेण विहितवेषा अपि पौरा धवलप्रासादमुपेयिवांसः, पौ मातुखज्ञागिनेयौ तु श्यामखं प्रासादं संज.२५
समेतौ । अथ स्वपरिवारपरिवृतोऽनयेन मन्त्रिणाऽनुगम्यमानो राजा तत्र प्रासादपार्वे प्राप्तः सकस॥१४६॥
मपि पौरवर्ग धवलप्रासादे वीदयाजाषिष्ट-"नोः पौराः! कथं सर्वेऽपि यूयं श्वेतचैत्ये प्रविष्टाः?" । अथ तेऽन्यधुः-“हे राजेन्छ ! स्वस्वकुलक्रमागताचारकरणेन वयं सम्यग्धर्मिणः, तेनात्र प्रासादे समेताः स्मः" । "अहो ! प्राणातिपातमृषावादादत्तादानपरदारगमनद्यूतादिसप्तव्यसनाद्यशेषदोषखनयः । सर्वेऽप्यमी धर्मवन्तः एवं समीचीनमजनि वचनमन्नयस्य मन्त्रिण” इति मत्वा राजा श्यामप्रासादे प्राप्तः, तत्र मातुलनागिनेयौ दृष्टौ पृष्टौ च-"कथं युवामत्र चैत्ये प्राप्तौ ?" । "हे स्वामिन् ! श्रावान्यां पुरा श्रीसुधर्मस्वामिनोऽन्यणे सुराया मांसस्य चेति पृथक् नियमावङ्गीकृती, तत आवयोर्नियमनङ्गोऽजूत्,
तेनावां महापापिनौ, यतो व्रतलोपी महापापी, अतः कारणादावामिह प्रासादे प्रविष्टौ”। है अथवा कथान्तरे श्चमपि श्रुतं-येन श्रीसुदर्शनश्रेष्ठिना राजगृहजनेषु अर्जुनमालिकृतोपसर्गनिवारणं कृतं स श्रेष्ठी कार्यया सह मनसि विचार्य श्यामचैत्य एवं प्रविष्टः, तीक्ष्य श्रेणिकोऽनयं प्राह
श्राबाखगोपालप्रसिधधर्मकारकः यः, त्रिनुवनेऽपि यस्य धर्मकीर्तिः, स कथं पापप्रासादे प्रविशति । * स्वामिन् ! युष्मानिस्तत्र गत्वा पृच्छयते तदा संशयनिवृत्तिवेत्” । तदा नृपः सपरिकरस्तत्र गत्वा सुखा-1 ॥ सनात्तीर्य श्रेष्ठिनं पप्रच-"यूयं महाधर्मिणोऽत्र श्यामप्रासादे कथं प्रविष्टास प्राह-"स्वामिन् ! |१६॥ HE श्रीवीरस्वामिप्रदर्शितश्रावकधर्ममप्यहं यथास्थितं न पाखयामि प्रत्यहं षदायजीवहिंसकत्वेन, अतोऽहं !
____Jain Education international 2010
www.jainelibrary.org
For Private & Personal Use Only