________________
Jain Education International 2010_
321
स्तोकाः, श्रार्येन्यो जैनाः स्तोकाः, जैनेष्वपि जैनपरिणतिवन्तोऽपाः, श्रतो बहुलोकानुयायिना न जवितव्यमिति ॥
योऽर्थिनो हि नूयांसो, लोके लोकोत्तरे च न । स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः ॥ २ ॥
लोके बाद्यप्रवाहे श्रेयोऽर्थिनो धनस्वजनतनुकट्याणार्थिनो नूयांसः प्रचुराः सन्ति च पुनर्लोको त्तरेऽमूर्त्तात्मस्वनावाविर्भावलक्षणे प्रवर्तमाना न सन्ति दीति निश्चितं रत्लवणिजः स्तोकाः तथा च स्वात्मसाधका निरावरणत्व निष्पादकाः स्तोका इति ॥
त्रार्थे संबन्धश्चासौ-
सर्वत्राप्यधिगम्यन्ते, पापिनो नेतरे जनाः । भूयांसो वायसाः सन्ति, स्तोका यच्चापपक्षिणः ॥ १ ॥ श्रेष्ठिसेनापतिसार्थवाहदूत दौवारिकराजयुवराजामात्यमहामात्य किङ्करप्रभृतिसकललोकसनाथायां श्रीश्रेकिराजपर्षदि धर्मिणः पापिनो वा नगरे बहव इत्येकदा धर्माधर्मविवादे जायमाने सर्वैरपि समासद्भिः पापिनो बहवो धर्मिणश्च स्वस्पा इत्यनिहिते सनिर्बन्धं राज्ञा पृष्टोऽनयो मन्त्री जयति स्म - "हे देव ! बहवो धर्मिणः पापिनश्चापीयांसः " । कथमेतदिति गाढमाग्रहेण जणितो मन्त्री श्वेतं श्यामं चेति चैत्यघयं पुराद्वहिरची करत् । ततो धर्मवद्भिर्धवले प्रासादे पापवद्भिश्च श्यामले प्रासादे समागन्तव्यमिति पटहो - घोषणां सकलेऽपि पुरे त्रिकचत्वरराजमार्गमहापथादिषु श्रानयो मन्त्री कारयति स्म । अथ स्वस्वसम्प
For Private & Personal Use Only
www.jainelibrary.org