________________
उपदेशप्रा.
खंज.१५
324 खोकप्रवाई प्रविहाय तत्त्ववित्, मौनीन्धमार्गानुनवाजिनन्दकृत् ।
खब्ध्वा प्रतिष्ठा जनतास्वगोचरां, शुधात्मधर्म वितनोति सन्मतिः॥१॥ ॥१७॥
इत्यब्ददिनपरिमितोपदेशसाहाख्यायामुपदेशप्रासादग्रन्धवृत्तौ पाविंशे स्तम्ले
सप्तविंशत्यधिकत्रिशततमं व्याख्यानम् ३२७ ॥ अष्टाविंशत्यधिकत्रिशततमं व्याख्यानम् ३२७ ॥
अथ चतुःस्वरूपमाहधर्मचकुर्चतः सर्वे, देवाश्चावधिचक्षुषः । सर्वचक्षुर्धराः सिधाः, साधवः शास्त्रचक्षुषः ॥१॥ स्पष्टः । नवरं स्थापादपञ्चत्या यत्र शास्यते तबास्त्रं, न हि जारतरामायणादय इहलोकशिक्षारूपाः । शास्त्रव्यपदेशं खजन्ते, तथा जैनागमोऽपि सम्यग्दृष्टिपरिणतस्य शुधवक्तुरेव मोक्षकारणं, मिथ्यादृष्टि8 नोपदिष्टं तु नवहेतुरेव, यतो नन्दीसूत्रे-“श्च्चेश्यं वायसंगं गणिपिगं सम्मत्तपरिग्गहियं सम्मसुझं & मिहत्तपरिग्गहियं मिठसुश्र"। अत्र शास्त्रमनेकान्तमतव्यवस्थापकवाक्यसमूहं तदेव चकुर्नेत्रं येषां ते इति मशास्त्रचक्षुषः साधवो निर्ग्रन्थाः स्युः । अत्र आर्यर कृतसूरिसंबन्धश्चायम्| दशपुरे सोमदेवो विजः, तस्य जार्या सोमा परमाईती, तयोरार्यरक्षितो ज्येष्ठः पुत्रः वितीयः फहगुर
१ अविषयाम्.
कककककककक
SAGGEDGINGARSASCALASEX
॥१४॥
www.jainelibrary.org
For Private & Personal Use Only
___ JainEducation international 2010