________________
उपदेशप्रा.
॥१४॥
278 ततो वितीयेऽहि सच्यानां राज्ञश्च श्रीयक एकैकं पद्ममार्पयत् शिक्षितेनानुजीविना मदनफलजावितं 8 न. १ पायोरुहं वररुचेरदापयत् । नृपादयस्तानि घायं प्रायमवर्णयन् । सोऽपि भट्टः पद्मं निजं प्राणाने घातुं । नयन् चन्महाससुरां रात्रिपीतां सद्योऽवमत् । तवीदय जसितः सन्न्यैः सजातो निर्जगाम । स स्वनि-12 न्दापनोदाय प्रायश्चित्तचिकीर्षुर्षिजानित्यपृष्ठत्-'किं मद्यपानाघघातकं ? । तैरुक्तम्-'तापितत्रपुपानं ६ मदिरापानपापहृत्' । इति श्रुत्वा सोऽपि सद्यस्तन्निपीय व्यपद्यत । | इतश्च स्थूखनमोऽपि संजूतविजयप्रजून सेवमानः श्रुताम्जोधेः पारं प्राप । यदर्थे जोगादिकं त्यतं । तदर्थमसाधयत् प्रत्यहम्।
किं करोमि सचिवास्पदमुच्चैः, शैशवायुवतियोगविलासैः । यौवनं मम गतं खलु मौग्ध्यात्, श्रीयकाग्रज श्येष च नावम् ॥ १॥ रामारमाजी रसनादिसौख्यं, जुक्तं मनोऽनीष्टमनेकधात्मन् ।
किं चास्त्यमात्ये सुखमौपजीव्ये, ध्यात्वेत्यनूचानपदं बजार ॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्श्रवृत्तावेकविंशस्तम्ने चतुर्दशाधिकत्रिशततमं व्याख्यानम् ॥ ३१ ॥
॥१४॥
ANSAR
क्करबाट
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org