________________
443 जाणोत् । ततस्तामर्धमश्मितां मुक्त्वा घ्रातरं वन्दितुमागात् । मुनिरपि गुर्वन्तिकं गन् चातुः करे घृत-18
पात्रं दत्तवान् । दूरं गत्वा स्वजना मुनिं नत्वा नत्वा स्वस्थाने जग्मुः । नमात्मा जवदेवस्तु बाटयक्रीमा
दिवानिः प्रवर्तकं मुनिमनुजग्मिवान् । सबान्धवं तं मुनिं दृष्ट्वा ते मुनयो विस्मिताः प्रशशंसुः-"यो । ग जवदेव एवंविधे वयसि प्रव्रजति” । ततो जवदत्तो गुरुं नत्वा व्यापयत्-"ममैष बन्धुर्नवदन्तिके 31
दीक्षार्थमागतोऽस्ति” । गुरुणा पृष्टः-"त्वं किं व्रतार्थ्यसि ?" । तेन चिन्तितं-"ममाग्रजो मा मृषाद नाषी नवतु" । इति ध्यात्वा तेनोक्तं-"जगवन्नहं दीक्षार्थमागतोऽस्मि" । ततो गुरुणा दीक्षितः ।।
स्वजनास्तं गृहीतव्रतं ज्ञात्वा प्रत्यावर्तन्त । अथ बन्धूपरोधेन व्रतं पालयति सः, परं नागिला हृदयान्न 15 मुञ्चति योगीन्धः परमात्मानमिव । ततः कियघर्षानन्तरं नवदत्तो मुनिरनशनेन कादं कृत्वा सौधर्मे 4
सुरोऽनवत् । ततो जवदेषोऽचिन्तयत्-"अहो नवदत्ते स्वर्गते किं मे बतायासेन ! धिग्मम जीवितं, यतः प्राणप्रियामर्धमएिमतां त्यक्त्वाऽऽगतोऽस्मि, अथ तत्र यामि" । इति विचिन्त्य संयमानष्टमनाः स्वनगरकाननचैत्येऽगात् । तत्र चैत्ये एकया स्थविरया साकं किश्चिकृयामेकां स्त्रियं दृष्ट्वा तां पाच“हे वृक्षे ! अत्र नगरे नवदेवप्रियाया नागिखायाः कुशलमस्ति ?" । सैव नागिला तं जवदेवं विज्ञाय बनापे-"जो मुने! त्वं नागिलापतिरसि ?" । तेनोक्तं-"स एवाई, घ्रातरि स्वर्गते जोगोत्सुक इहागतोऽस्मि, अतस्त्वया तस्याः स्वरूपं वाच्यं" । ततः सा पाह-"जो महात्मन् ! साऽहं नागिखा, मम
___JainEducation international 2010
For Private & Personal Use Only
www.jainelibrary.org