SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ब ___442 एकपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५१ ॥ स्तंन.४ ॥२०६॥ श्रथ केचिन्नरा खजातो गृहीतं संयम न त्यजन्तीत्याह1 खजातो गृहीतां दीक्षां, निर्वहन्ति(ति) यदा नराः(रः) । तदा सत्त्वेषु योग्यात्मा, सदयते नवदेववत् ॥१॥ ___ स्पष्टार्थः । अत्रार्थसमर्थनाय सम्प्रदायागतः संबन्धश्चायम्सुग्रामनाम्नि ग्रामे राष्ट्रकूटान्वय श्रार्यवान् नाम कौटुम्बिकोऽस्ति । तस्य पत्नी रेवती नाम प्रियाऽस्ति । तयोर्नवदत्त नवदेवौ तनयावजूतां । नवदत्तो नवविरक्तो वैराग्येण सुस्थिताचार्यसमीपे प्रव्रज्यामाददे ।। सूरिभिः समं विहरन् श्रुतपारगो जातः । एकदा कश्चित् साधुः सूरीनापृच्छय स्वग्रामे निजबन्धुं व्रत-15 यितुं जगाम । कनीयान् बन्धुर्विवाहकौतुकव्यग्रो ज्येष्ठबान्धवमुनिमायातमपि नाशासीत् । तदा विलक्षनवदनो गुर्वन्तिके समागत्य गुरोः पुरो बन्धोः स्वरूपं न्यवेदयत् । तच्छ्रुत्वा नवदत्तोऽवदत्-"अहो ! जवद्वन्धोः काठिन्यं ! येन त्वं न सत्कृतः" । ततस्तेनालाणि-"तर्हि त्वं निजानुजं दीक्य" । तदा | नवदत्तः प्राह-"यदा गुरवस्तत्र देशे विहरिष्यन्ति तदा कौतुकं दर्शयिष्यते” अन्यदा गुरवस्तत्र जग्मुः । तदानीं गुरोरनुज्ञया मुनिबन्धुगृहे जगाम । तदा नवदेवो नागदत्तस्य कन्यां नागिलां नामोपयेमे । नवदत्तो मुनिर्बन्धुगृहे गत्वा धर्मखानं दत्तवान् । तैः स्वजनैः प्रासुकान्नैः प्रतिलाजितः । अथ 6॥२०६॥ जवदेवः स्वकुलाचारत्वात् प्रेयस्या वक्षसि श्रीचन्दनरसेन स्वयमङ्गरागं चक्रे । तदा जातरमागतम ROCESSORSCOOK ___JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy