SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ 357 मपि परीषदपरंपरां सहमानो निरीहो नन्दनमुनिर्वर्षलक्षं तपोऽकरोत्, एकादश लक्षाणि श्रशीतिसहस्राणि मासक्षपणानि चकार तत्रैव जवे जिननामकर्म च यतः श्रशक्त्यादिनिः स्थान- विंशत्या हि महातपाः । पुरर्जमर्जयामास, तीर्थकृन्नामकर्म सः ॥ १ ॥ मूलतोऽपि हि निष्कलङ्कं श्रामण्यं चरित्वाऽऽयुः पर्यन्तसमये श्राराधनामिति व्यधात्, यतः - राशावव्यवहाराख्ये- ऽनन्तजन्तुप्रघट्टनात् । यया मे कर्म कृत्तं तां, पीकामप्यनुमोदये ॥ १ ॥ जिनानां प्रतिमाचैत्य - नृङ्गारमुकुटादिषु । 'मे पृथ्वीमयः कायो, जज्ञे तमनुमोदये ॥ २ ॥ जिनस्त्रात्रेषु पात्रेषु, दैवापकृतो भवेत् । यो मे जलमयः कायः, प्रायस्तमनुमोदये ॥ ३ ॥ धूपाङ्गारे च दीपे च, जिनानां पुर एव हि । मम तेजोमयः कायो, जातस्तमनुमोदये ॥ ४ ॥ धूपोपेतां स श्रान्ते वातार्थवर्त्मसु । यो मे वायुमयः कायो, ववौ तमनुमोदये ॥ ५ ॥ मुनीनां पात्रमेषु, जिनाच कुसुमेषु च । यो मे द्रुममयः कायो — ऽनवत्तमनुमोदये ॥ ६ ॥ क्वापि सत्कर्मयोगेन जिनधर्मोपकारकः । श्रासीत्रसमयः कायो, यो मे तमनुमोदये ॥ ७ ॥ ( तथा ) श्रीवीरचरित्रे - ( प्रथमसर्गे श्लोक २३१. ) ज्ञानाचारोऽष्टधा प्रोक्को, यः कालविनयादिकः । तत्र मे कोऽप्यतिचारो, योऽनून्निन्दामि तं त्रिधा ॥ १ ॥ यः प्रोको दर्शनाचारो ऽष्टधा निःशङ्कितादिकः । तत्र मे योऽतिचारोऽनूत्, त्रिधाऽपि व्युत्सृजामि तम् २ या कृता प्राणिनां हिंसा, सूक्ष्मा वा बादराऽपि वा । मोहाषा खोजतो वाऽपि, व्युत्सृजामि त्रिधापि तान् ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy