________________
356 उपदेशप्रा. प्रनुत्वं तस्य सिद्धिनिष्पत्तिस्तस्यै, अनेन स्वकार्यगुणप्रजुत्वनिष्पत्त्यर्थ बाह्यं लोकोबासकारणत्वात् || संन.२३
दानावकतामूलं तथाऽऽज्यन्तरमन्यलोकैतुिमशक्यं स्वगुणैकतारूपं तपः कार्यम् । अत्रार्थे नन्दन॥१६३।।
पिंसंबन्धश्चायम्SI इह जरते बत्रिकापुर्या जितशत्रुतो नादेव्या नन्दनो नाम नन्दनोऽजनिष्ट । यौवने क्रमेण पितुः। साम्राज्यं लब्ध्वा जन्मतश्चतुर्विंशतिमब्दलही व्यतीत्य नन्दनः पोट्टिलाचार्यसमीपे धर्ममित्यशृणोत्
ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः । तदान्यन्तरमेवेष्टं, बाह्यं तऽपबृंहकम् ॥१॥ P बुधाः कर्मणामात्मप्रदेशसंश्लिष्टानां तापनात्तीदणं ज्ञानमेव तपः प्राहुः, तत्तपोऽन्तरङ्ग प्रायश्चित्ता-51 18ादिकमिष्टं, बाह्यमनशनादिकं तउपबृंहकं तत्प्रशंसकमान्यन्तरतपोवृद्धिहेतुः भव्यतपो लावतपसः कारणमेव, तेन तदिष्टम् ।
तदेव हि तपः कार्य, उर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, दीयन्ते नेन्धियाणि च ॥२॥5 | इत्यादिधर्मदेशनया प्रबुशो विरक्तः सूरिसमीपे व्रतमाददे । मासोपवासैः सततैः स श्रामण्यं प्रकर्ष- यन् गुरुणा सार्धं ग्रामादिषु व्यहार्षीत् । उन्लान्यामपध्यानाच्या वर्जितः, त्रिनिर्दएमर्गौरवैः शड्यैश्च ।
॥१६३॥ रहितः सदा, दीणचतुष्कषायः, चतुःसंज्ञात्यक्तः, चतुर्विकथामुक्तः, चतुर्धर्मासक्तः, चतुर्विधोपसर्गर-5 | स्खलितोद्यमः, पञ्चमहाव्रतधाम, पञ्चप्रकारस्वाध्यायग्रामः, प्रतिवासरं समितिपञ्चकं बिज्राणः, मुसहा
ENCE
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org