________________
PERILICHOACHOURS
355 तनयविहितविप्रतारणयोर्जुगुपुरोहितयशयोरिव यहा देवेन प्रतिबोध्यमानस्यापि मुहुर्मुडुर्विरतिं त्यजतो मेतार्यस्येव ६५ । अमुत्तिमरणकाणं मुक्तिर्मोक्षगतिः न मुक्तिरमुक्तिः संसारसुखानिलाष इत्यर्थः तेन मरणं तस्य ध्यानं मुक्तिविघ्नकरमेतन्निदानं मा कुरु इति पुनः पुनश्चित्रेण त्रातृसाधुना निवार्य-18 माणस्यापि एतां चक्रिविजूतिमनुजूय मुक्तिमपि न स्पृहयेऽहमित्याद्यशुजन्नावने निदानं कुर्वतः संजूतमुनेरिव ६३।
ध्यानस्वरूपाणि निशम्य मिथ्या-पुष्कृत्ययोग्यानि विवेकवनिः ।
अनेककर्मप्रचयात्मकानि, हेयानि सर्वाणि विचारमार्गे ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्ती त्रयोविंशे
स्तम्ने पञ्चत्रिंशदधिकत्रिशततम व्याख्यानम् ३३५ ॥
*AXOSASKATAS
षट्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३६॥
अथ तपःस्वरूपमाहमूलोत्तरगुणश्रेणि-प्राज्यसाम्राज्यसिक्ष्ये । बाह्यमान्यन्तरं चेन्छ, तपः कुर्यान्महामुनिः॥१॥ महामुनिः परमनिर्ग्रन्थः इ तपः कुर्यात् । किमर्थ मूलोत्तरा मुखजूता ज्ञानचारित्रादयो गुणा उत्तराः समितिगुप्त्यादयो गुणास्तेषां श्रेणिविशेषतो गुणप्राग्जाररूपा तया प्राज्यं प्रचुरं यत्साम्राज्य
उ०२८
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org