SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ संज. ३४ 492 उपदेशप्रा.न्दिरेऽकबरः प्राहिणोत् । तौ दूतौ सङ्घसेवितपादाम्बुजानां श्रीगुरूणां पाणिपञ तत्स्फुरमानं ददतुः। ॥३१॥ तदा श्राऊर्विज्ञप्तिः कृता-. प्रदेशीव केशिवतिक्षोशिश -रसौ बोधनीयो नृपः पूज्यपादैः । महान्तो हि विश्वोपकृत्यै यतन्ते, घनाः किं न सर्व जगजीवयन्ति ॥१॥ प्रणिनन् वने व्याधवन्नैकसत्त्वा-नसत्त्वीकृताशेष विवेषिवर्गः। ततो हेमचन्प्रेण चौलुक्यजूमा-निवासौ त्वयाऽकब्बरो बोधनीयः ॥ ३॥ ततः श्रीगुरुर्विहारं कुर्वन् राजऽङ्गसमीपं समागात् । श्रीसाहिबखानेन अङ्गाधिपेन बह्वादरजक्त्या स्वराजधाम्नि समानीय गुरोः पुरो हयगजरथमणिशिबिकादयो ढौकिताः, तदनु स व्यजिज्ञपत्-"हे स्वामिन् ! अकबरसाहिवाक्यतोऽहं ढौकयामि, त्वं गृहाण । यतःसाहिश्रीमदकब्बरावनिनुजेत्यादिष्टमास्ते मम, द्युम्नस्यन्दनवाजिवारणमुखं संपूर्य तत्कामितम् । श्रीसूरीश्वरहीरहीरविजय संप्रापयेस्त्वं मया, न्यासं स्वीयमिवाधियस्व तदिदं विश्राएयमानं मया॥१॥" सूरिः माह-"वयमकिञ्चना नित्यमनुपानत्पादचारिण एवार्हाः,” ततः सूरिविहरन् अर्बुदाचलहैं माययौ । यतः वैमलीयवसतिं व्रतीशिता, मुग्धसिन्धुवयसीमिवैश्त । श्वेतदन्तितुरगान्वितां सुधा-शालिनी जिनपवित्रिताम्बराम् ॥१॥ OCACAUS ॥३१॥ www.jainelibrary.org Jain Education International 2010.051 For Private & Personal Use Only
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy