________________
237 15 तश्च जातिमदकृत् पुरोहितसुतोऽमरो महाविदेहे जिनेन्द्रमित्यपृचत्-"अहं सुप्रापबोधिरस्मि कि । ! अथवा तदितरोऽस्मि ? "। स्वामी स्माह-"त्वं पुर्खनबोधिरसि, इतश्च्युतः कौशाम्न्यां मूकनाता 5
लावी तव मूकाधर्मप्राप्ति विनी" । इति श्रुत्वा तत्रागत्य मूकं प्राह-"अहं स्वर्गाच्युतस्त्वन्मातुर्गर्न| उत्पत्स्ये, अकाखेऽपि तदा तस्या माकन्ददोहदो जावी, तघेतोः समीपगिरी मया सदाफलाम्रो रोपि-12 तोऽस्ति, सा नृशमाम्राणि यदा याचते तदा तस्याः पुर एतान्यवराणि खेखयेः-गर्जस्थमङ्गजमिमं 5 मातम ददासि चेत्तदाऽहं दोहदं पूरयामि इति एतत्स्वीकृते तस्यै फलानि दद्याः, मां च जातं स्वाधीन है। कृत्वा जैन धर्म विबोधयेः, वैताढ्ये पुष्करिणीगोपितकुएमलघयं मन्नामाङ्कितं त्वया दर्शनीयम् , न पुन-2 देवजूयं गतोऽपि त्वं मामुपेक्षेथाः” । इति तघाक्ये मुकेनाङ्गीकृते सुरः स्वर्गतः । क्रमाच्युत्वा मूकाम्बा-18 कुदौ समागतः, तस्याश्चाकाले थाम्रफलदोहदे जाते स्मृतदेवगीर्मुकः स्माह-"यदि ममामु गर्ने दत्से है। तदाऽऽम्राणि ददामि" । तया तपचसि प्रतिपन्ने देवोक्तपर्वतात्तान्यानीय तमपूरयत् । समये सा सुतं । सुषुवे । तस्याईद्दत्त इत्याह्वां पितरौ मुदा चक्रतुः । ततो मूकस्तं बालं सोदरं स्वयं खालयन् चैत्योपान-18 येष्वनयत् । स तु मुनीन् वीदयोच्चैररोदीत्, न च तानवन्दत । मूकेन बहुधा नोदितोऽपि साधूनां है गन्धमप्यसौ न सेहे । ततः श्रान्तो मूकः साधुसन्निधौ प्रव्रज्य स्वर्ग गतः, अवधिं प्रायुत च । स्वानुज परिणीतचतुःस्त्रियं तमपश्यत् , तत्पूर्वनववाक्यमात्मना रू
तमपश्यत् , तत्पूर्वजववाक्यमात्मना स्वीकृतं चास्मात । ततः मोडमा जधाय तस्य जलोदरं चक्रे । अईहत्तस्तनाराजुत्मातुमपि न शशाक । सर्वेऽपि वैद्याश्चिकित्सितुमक्ष्मास्तं
JainEducation International 2010
For Private & Personal Use Only
www.jainelibrary.org
का