SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १०३ ॥ Jain Education International 2010_ 236 स्वस्थां तां वीदयातिखिन्नौ युवराजर्षिसमीपे समेयतुः । तं मुनिमुपलक्ष्य नृपो व्यजिज्ञपत् - " हे प्रातः ! स्वभ्रातृव्यं पटूकुरु, क्षमस्व शिशोरपराधं ” । मुनिः प्रोवाच यद्येतावाददाते व्रतं हितम् । तदा तौ सजायामि डाकू कुमारौ नान्यथा पुनः ॥ १ ॥ घायां तत्प्रतिपन्नं । ततः प्राक् तयोर्लुश्चनं कृत्वा पश्चात्तौ समयामास । तदनु नृपात्मजो निःशङ्को व्रतमपालयत् । श्रन्यस्तु द्विजत्वाद्दी कां पालयन्नपि 'मुनिनाऽहं बलादीक्षितः' ( इति सातिचारं पाल - यति ) । क्रमात् धावपि देवौ जातौ इतश्च कौशाम्ब्यां तापसाख्यश्रेष्ठी स्वगृहोत्करे शूकरो जज्ञे । स स्वसौधादिकं दृष्ट्वा जातिस्मृतिधरो ऽजनि । श्रन्यदा तस्यैव श्राद्ध दिने स तत्सुतैर्निजघ्ने, स्वगृह एव स सर्पोऽजनि, सुतैरेव गृहान्तर्द्धमन् सोऽहिर्हतः स्वसूनोस्तनयोऽभवत्, प्राग्वजातिस्मृतिं प्राप्तः स्नुषामम्बां सुतं च तातं कथं वच्मीति | चिन्तयन्मूकत्वं स्वीचकार, तेनाशोकदत्तस्थाने मूक इति नाम सर्वत्र प्रसृतम् । श्रन्यदा चतुर्ज्ञानधराः सूरयो मूकगृहे इमां गायां शिक्षयित्वा उनौ श्रमणो मुमुचुः - तावस किमिला - पडिवत जाणि धम्मं । मरि सुरोरग, जा पुत्तस्स पुत्तोसि ॥ १ ॥ siri श्रुत्वा मूको विस्मितस्तौ नत्वा पृष्टवान् - "एतद्युवां कथं वित्थः ? " तावूचतुः - "उद्या - नस्थितास्मगुरुवाक्यतः” । तदनु गुरुपार्श्वे देशनां श्रुत्वा त्यक्तमूकत्वः श्राद्धो जातः । For Private & Personal Use Only स्तंभ. २१ ॥१०३॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy