________________
235 PI स्पष्टः । श्लोकोतार्थसमर्थनार्थ जावना चेयं-ज्ञानादिगुणसुखरोधकेषु चलेषु अनन्तवारमनन्तजी| वर्जुक्तमुक्तेषु जमेषु अग्राह्येषु पुजवेषु ग्रहणरूपो विकटपो मोहः, तत्र रता भ्रमन्ति, ततस्तत्त्यागो हितः। उक्तं च
अप्पा नाणसहावी दंसणसीलो विसुधसुहरूवो । सो संसारे जमइ एसो दोसो खु मोहस्स ॥१॥ मोहत्यागस्तु शुधात्मज्ञानेन भवेत् ज्ञानाद्यनन्तगुणपर्यायमयो नित्यानित्याद्यनन्तस्वनावमयोऽसङ्ख्यप्रदेशी स्वनावपरिणामी स्वजावकर्तृत्वनोक्तृत्वादिगुणोपेतः शुधात्मजव्यरूप एवाहमनन्तस्याघादस्वसतारसिक एकसमये त्रिकालत्रिलोकगतसर्वधव्यपर्यायोत्पादव्ययध्रौव्यावबोधकं ज्ञानं मम गुण इत्याद्य
नन्तस्वस्वरूपशायको मोहं जयति, नान्यः, मोहनीयकर्मणो महाउर्जयत्वात् । अत्रार्थेऽईदत्तातमिदम्-18 IML अचलपुरेशसुतो युवरावैराग्येण प्रव्रज्यां प्रतिपद्य विहरन्नवन्त्यां समागात् । मध्याह्ने जिदार्थ भूप
मन्दिरे गछन् जनैरिति प्रोक्तः-"राजपुरोधसोः सुतौ साधं दृष्ट्वा पीझयतः, अतो नोऽत्र स्थातव्यं"। द इति श्रुत्वाऽपि निर्मकस्तत्र गत्वा गाढस्वरं धर्मखान माह । तदाकर्ण्य एकवेश्मस्थितौ तौ पापग्रहो || । तदन्यर्णमुपेयतुः, अन्यधत्तां च-“हे साधो ! त्वमस्मत्पुरो नृत्यं विधेहि, आवां तूर्य वादयावः" ।
ततः साधुर्नृत्यं विततान । तौ तूर्यतामनं प्रारेजाते । ततः साधुः प्रोचे-रे कौखिको ! सम्यग्वादित्रवा-13 दनं युवां न जानीथो जमत्वात् । तदाकर्ण्य रुष्टौ तौ मुनिं हन्तुमधावतां । नियुझवेदी साधुस्तु तद-18/ झानि सन्धिन्य उदतारयत् । कृषिविषोस्त योरेवं शिक्षां दत्त्वा मुनिर्गतः। सद्यो राजपुरोहितौ पुत्रयोर्ड |
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org