________________
उपदेशप्रा
॥१०॥
"विधा रोगा अव्यत्नावविजेदतः, बाह्यप्रतीकारं त्वहं जानामि" । इत्युक्त्वा निजामङ्गुलिं श्लेष्मणा है संन. २१ विलिप्य हेमरूपां दर्शितवान् ।
जूयोऽज्यधान्मुनिः कर्माण्यष्टौ जावरुजः स्मृताः । अष्टपञ्चाशदधिक, शतं तत्प्रकृतीविपुः॥१॥ एषामहं प्रतीकारं, क्रियानिर्विदधे स्वयम् । पुष्करः स च विज्ञानविकसैः क्लीबजन्तुभिः॥२॥
चित्तं पुनः क्रियायत्तं, न मुञ्चामि कदाचन । इत्यहं जावरोगेन्यो, बिन्यत्तिष्ठामि सर्वदा ॥ ३॥ । 8| युवां यदि वैद्यौ स्तस्तर्हि लावरोगप्रतिकारं कुरुतं । इति निशम्य तौ देवौ निजागमनकारणं निवेद्य स्तुत्वा गतौ तथैव शक्रस्य पुरतः प्रोचतुः । इति ॥
कृत्वेत्ययं मुनिवरस्तरवारिधारातीनं व्रतं विरचितानशनोऽन्तकाले । व्युत्सृज्य देहमनुपाधिसमाधिनाऽभूत् , कहपे महर्मिकलितस्त्रिदशस्तृतीये ॥१॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशतितमे स्तम्ने चतुरधिकत्रिशततम ३०५ व्याख्यानम् ॥
पञ्चोत्तरत्रिशततमं व्याख्यानम् ३०५ ॥
श्रथ मोहत्यागाधिकारमाहस्वरूपानवबोधेन, मोहमूढा ममत्वगाः । नमन्ति नवकान्तारे, हेयो मोहस्ततोऽशुभः ॥ १ ॥
___JainEducation International 2010_0
For Private & Personal use only
www.sainelibrary.org