SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा ॥१०॥ "विधा रोगा अव्यत्नावविजेदतः, बाह्यप्रतीकारं त्वहं जानामि" । इत्युक्त्वा निजामङ्गुलिं श्लेष्मणा है संन. २१ विलिप्य हेमरूपां दर्शितवान् । जूयोऽज्यधान्मुनिः कर्माण्यष्टौ जावरुजः स्मृताः । अष्टपञ्चाशदधिक, शतं तत्प्रकृतीविपुः॥१॥ एषामहं प्रतीकारं, क्रियानिर्विदधे स्वयम् । पुष्करः स च विज्ञानविकसैः क्लीबजन्तुभिः॥२॥ चित्तं पुनः क्रियायत्तं, न मुञ्चामि कदाचन । इत्यहं जावरोगेन्यो, बिन्यत्तिष्ठामि सर्वदा ॥ ३॥ । 8| युवां यदि वैद्यौ स्तस्तर्हि लावरोगप्रतिकारं कुरुतं । इति निशम्य तौ देवौ निजागमनकारणं निवेद्य स्तुत्वा गतौ तथैव शक्रस्य पुरतः प्रोचतुः । इति ॥ कृत्वेत्ययं मुनिवरस्तरवारिधारातीनं व्रतं विरचितानशनोऽन्तकाले । व्युत्सृज्य देहमनुपाधिसमाधिनाऽभूत् , कहपे महर्मिकलितस्त्रिदशस्तृतीये ॥१॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशतितमे स्तम्ने चतुरधिकत्रिशततम ३०५ व्याख्यानम् ॥ पञ्चोत्तरत्रिशततमं व्याख्यानम् ३०५ ॥ श्रथ मोहत्यागाधिकारमाहस्वरूपानवबोधेन, मोहमूढा ममत्वगाः । नमन्ति नवकान्तारे, हेयो मोहस्ततोऽशुभः ॥ १ ॥ ___JainEducation International 2010_0 For Private & Personal use only www.sainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy