SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. संज. ५३ HORO 48 विप्रेण परिणीता, ततश्चन्यरुण अचल जूतिज्ञाएमस्य परिणायिता, मिखितः सदृशो योगः । यतः- | जूयारियरस धूया, परिणीया गंचिोमिपुत्तेण । जुझियं विवाह जुग्गं मिलियं रयणायरे रयणं ॥१॥ | नष्ट्राणां च विवाहेषु, रासजास्तत्र गायनाः। परस्परं प्रशंसन्ति, अहो रूपमहो ध्वनिः ॥ ५॥ VI सा पुनः ढुंढा परिणयनानन्तरमेवोजयकुलस्य पितुः पत्युश्च दयंकरी जाता । उदरज़रणार्थ परि वाजिकावेषेण कार्मणमारणोच्चाटनादिकमणा जीवति । एकदा निवार्थ मन्ती मनोरथश्रेष्ठिगृहे समागता, श्रेष्ठिना प्रदत्तासने निविष्टा, कुशलं पृष्टा धर्मादराण्युच्चचारति, यतःकाला कुशल किं पूजीई, नितु उग्गंते जाण । जरा आवे जोवण खिसें, हाणी विहाण विहाण ॥१॥ काया पाटण हंस राजा, पवणु फिरे तलारो। तिण पाटण वसे जोगी, जाणे जोग विचारो ॥२॥ एक खोलमि पंचहिं जण रुंधी, तिन्ह सगलहि जूजूध बुद्धि । कह नाउ सा घरं किम नंदे, जळ कुटुंबड अप्पण बिंदश् ॥ ३ ॥ जर कुत्तो जोवण ससा, काल आहेमी मित्त । विहु वयरि बिच कुंपमा, कुशल किं पूछे मित्त ॥ ४॥" इत्यादिवाक्यानि श्रुत्वा श्रेष्ठी दध्यौ-"अहो ! वैराग्यरङ्गो यौवनेऽपि विस्मयकरोऽस्याः । यतः धातुषु दीयमाणेषु, शमः कस्य न जायते। प्रथमे(पुरा)वयसि यः साधुः, स साधुरिति मे मतिः ॥ १॥" मर RSCORK ॥१०॥ Jain Education International 2010-11 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy