________________
उपदेशप्रा. ॥ १ ॥
Jain Education International 2010_05
32
तत्सत्यं न वा ?" । प्रजुः प्राह - "हे श्रेष्ठिन् ! अध्यात्मं नामस्थापनाऽव्यभावनेदैश्चतुर्विधं प्रोक्तं । तत्राद्यास्त्रयो नेदा जावाध्यात्महेतवो ज्ञेयाः । जावाध्यात्मनां संपूर्ण कार्य सिध्यति, नान्यथा । तथा कश्चिदति - श्रहमध्यात्मं जानाम्यनुभवामि च तत्सौख्यं तन्नाई, यतः शब्दाध्यात्मनि श्रध्यात्मनजना | ज्ञेया, न हि कश्चिदभ्यारमं मूर्तिमान् पदार्थो घटपटादिवदस्ति, येन दानविधौ ग्रहण विधौ च समायाति, | अतः शब्दात्मनि अध्यात्मस्य नजना -- नवति वा न वा । तस्मादर्थाध्यात्मन्येव निर्विकहिपकं स्वरूपं वर्तते । अध्यात्मं विनाऽऽत्मनोऽन्यः कोऽपि नास्त्युपकारी तादृशः । श्रध्यात्मज्ञानस्वादसुखोदधेः पुरोऽम्यदिन्द्रदो गुन्दकदेवादिसौख्यं बिन्दुमात्रमपि न स्यात् । तथा तर्कवैराग्यशास्त्रादियुक्तिविदः सदध्या - | त्मागमवर्जितामनेकधा शुष्कयुक्ति वितन्वन्ति, तत्सर्व संसारवृद्धये ध्येयं" । श्रेष्ठी पत्र - " जगवन् ! किं तदध्यात्मं । युष्मानिर्यदिन मुपवर्ण्यते ?” । प्रनुराह - "हे श्रेष्ठिन् ! विगतमिथ्यात्वाधिकारमात्मानमधिकृत्य यशुद्ध क्रियाधर्मप्रवर्तनं तदध्यात्मं । यतः -
1
पूर्वबन्धकाद्यावद्गुणस्थानं चतुर्दशम् । क्रमशुद्धिमती तावत्क्रियाऽध्यात्ममयी मता ॥ १ ॥
पूर्वबन्धके जाते संपूर्णसद्योगः प्रादुर्भवति नवमगुणस्थानाच्चतुर्दशं गुणस्थानं यावत् अनुक्रमेण या क्रिया शुद्धिमती साऽध्यात्म किया शेया । यः पुनर्नवाजिनन्दी आहारोपधिपूजझिँगारवप्रतिबन्धेन यां क्रियां कुर्यात्साऽध्यात्मवैरिणी वाच्येति । श्रत एव शान्तो दान्तो मोक्षार्थी सङ्गुरुं यथार्थप्ररूपकं जजते । यस्मात्पूर्वपूज्यैश्चतुर्थगुणस्थानादारन्यैकादश गुणश्रेयः प्रोक्ताः । तथाहि
For Private & Personal Use Only
स्तंभ. १९
॥ १ ॥
www.jainelibrary.org