________________
Jain Education International 2010_
सम्म देस विरइ
विसंजो दंसखवगे था । मोहसमसंतखवगो खीएसजोगिश्वर गुणसेढी ॥ १ ॥ यथाक्रमममी प्रोक्ता श्रसङ्ख्यगुण निर्जराः । यतितव्यमतोऽध्यात्मवृद्धये कलयाऽपि हि ॥ १ ॥ सम्यग्ज्ञानसंयुक्ता या क्रिया सा पञ्चमगुणस्थानादारत्यैव प्रवर्तते, चतुर्थगुणस्थाने तु शुश्रूषाद्या क्रियोचिता श्रप्राप्तस्वर्णालङ्काराणां रजताभरणमिवेति” । पुनः श्रीपरमेष्टिनं श्रेष्ठी वैराग्यस्यार्थ स्वरूपं च पप्रछ, तदा प्रजुः प्राह - "जवहेतुषु विषयेषु प्रवृत्तितो जवनैर्गुण्यदर्शनं निराबाधं वैराग्यं स्यात् । उक्तं च
कृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति । श्रपथ्यमपरित्यज्य स रोगोहद मिठति ॥ १॥
या बकवृत्या वा नीचैः पश्यन्ति दुर्ध्यानं च न मुञ्चन्ति ते धार्मिकाजासा नरकावटे क्षिपन्ति स्वात्मानं । ये पुनः सम्यग्ज्ञानिनस्ते विषयान् दृष्ट्वाऽपि नैव स्ववैराग्यं त्यजन्ति । यतःदारुयन्त्रस्यपाञ्चाली नृत्यतुल्याः प्रवृत्तयः । योगिनो नैव बाधायै ज्ञानिनो लोकवर्तिनः ॥ १ ॥ औदासीन्यफले ज्ञाने परिपाकमुपेयुपि । चतुर्थेऽपि गुणस्थाने तद्वैराग्यं व्यवस्थितम् ॥ २ ॥ तच्च वैराग्यं त्रिविधं प्रोक्तं - प्रथमं दुःखगर्जितं, द्वितीयं मोहगर्जितं तृतीयं ज्ञानगर्जितं वैराग्यं । तत्राद्यं पुत्रमित्रधनधान्यादिसौख्ये चिन्तितवस्तुस्तोमेऽप्राप्ते सति तवस्तुविनाशे रा दुःखात्संसारोगलक्षणं वैराग्यं जायते तद्दुःखगर्जितं, कदाचिच्चिन्तितवस्तुलाने तत्कालं विनिपातोऽपि तस्य वैराग्यस्य जवति, तद्वैराग्यवनुष्कतर्कसाहित्यदोधकगीतरूपकादिकं किञ्चित् पठन्ति एवन्ति ध्यायन्ति च तत्सर्व
For Private & Personal Use Only
www.jainelibrary.org