SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 न मदाय विरक्तचेतसा - मनुषङ्गोपनताः पलालवत् ॥ १ ॥ प्रसङ्गप्राप्तापि लब्धयः पलालपूलकवन्न तेषां मदार्थ स्यात् । 1 हृदये न शिवेऽपि बुब्धता, सदनुष्ठानमसङ्गमङ्गति । पुरुषस्य दशेयमिष्यते, सहजानन्दतरङ्गरङ्गिता ॥१॥ प्रसङ्गानुष्ठानबलेन क्रियां करोति, परं तस्य स्पृहा शिवेऽपि नास्ति । इत्यादितत्त्वस्वरूपं श्रुत्वा श्रेष्ठी प्रबुद्धः स्वामिनमिति पप्रछ - " हे स्वामिन् ! ईदृशं प्रत्यक्षं जगवदुक्तमात्मनः स्वकीयरूपं मुक्त्वाऽन्येऽनेक - | शास्त्रज्ञास्तापसादयश्च जीवादितत्त्वान्यविज्ञाय " धर्मक्रियां कुर्महे वयं” इति मन्यन्ते, तत्सर्वमाकाशरोमन्थनकट्टपं खस्विति” । प्रजुः प्राह - "हे श्रेष्ठिन् ! केचित्सुपुण्या जीवाः पूर्वजवादागन्नुन्ति, अत्रापि कृतसुपु| पयाः परत्राविना शिसौख्यवन्तो जयन्ति, जरत बाहुबयजय कुमारादिवत् । केचित्सुपुण्या श्रागच्छन्ति, अकृतपुण्याश्च यान्ति, कोशिकवत् । केचिन्निः पुण्या गन्ति सुपुण्या यान्ति परत्र च कालसौकरिकपुत्रसुलसवत् । केचिन्निः पुण्या श्रागन्हन्ति, निःपुण्याश्च गच्छन्ति, दुःखपुरुषवत्, ते विहामुत्र च दुःखिनः” । इत्यादिधर्मोपदेशं श्रुत्वा श्राद्धधर्म प्रपेदे ततः सर्वा मिथ्यात्व क्रियां न कुरुते तदा पूर्वपरिचिताः समा - नधर्माणो वदन्ति - "श्रयं श्रेष्ठी मूर्खः कुलक्रमागतं धर्मं त्यक्त्वा जैनधर्म कुरुते" । तछ्रुत्वा श्रेष्ठी नानाविधैकान्तवादिनां मतं नाङ्गीकरोति, स्वष्टं धर्मं विधत्ते, यतः- सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजरूपः । विद्यते स न हि कश्चिडुपायः, सर्वलोकपरितोषकरो यः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy