SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ३ ॥ Jain Education International 2010_08 36 उपयोगमुपैति यच्चिरं, हरते यन्न विजादमारुतः । न ततः खलु शीलसौरना - दपरस्मिन्निह युज्यते रतिः ॥ १॥ चिरकालेनापि विभाववायुस्तस्योपयोगं न हरते इति । मधुरैर्न रसैरधीरता, क्वचनाध्यात्मसुधा लिहां सताम् । रसैः कुसुमैरिवालिनां प्रसरत्पद्मपरागमोदि ( जोजि ) नाम् ॥ १ ॥ श्रध्यात्मामृतरसस्वादवतां मधुरै रसैर्दृष्ट्वाऽपि क्वचनाधीरताऽस्थैर्य नोपजायते विकचपङ्कजपरागत्तोजिनामालीनां विरसैः कुसुमैरिवेति । हृदि निर्वृतिमेववितां, न मुदे चन्दनक्षेपना विधिः । विमलत्वमुपेयुषां सदा, सलिलस्नान कलाऽपि निष्फखा ॥ १ ॥ अजस्रं मिथ्यात्वाविरतिकषायमलापगमवतां मनसि संसारसुखदुःख निर्वृतिमेव दधतां चन्दनखेपनादिविकारो जसस्नानादयश्च न हर्षाय जायन्त इति । दि विषयाः किलैदिका, न मुदे केऽपि विरक्तचेतसाम् । परलोकसुखेऽपि निःस्पृहाः, परमानन्दरसालसा श्रमी ॥ १ ॥ वैराग्यवतामिहपरलोकसुखस्पृहा न हर्षकारका जवन्तीति । विपुलपुला कचारण - प्रवलाशी विषमुख्यसन्धयः । For Private & Personal Use Only स्तंभ. १५ ॥ ३ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy