________________
Jain Education International 2010_05
ॐ अहं नमः किन्चित प्रास्ताविकम्
अस्य महाग्रन्थस्य का उपयोगिताऽस्ति ? तबहं दर्शयामि । अयं श्री उपदेश प्रासादनामा महाप्रन्थः सर्वजनोपयोगी वर्तते । कारणं तु अस्मिन् प्रन्थे श्रुतज्ञानपिपासूनां बालमध्यमविद्वज्जनानां तृप्तिकारक दानशीलतपोभावपोषकविषया ग्रन्थकार महर्षि श्रीविजयलक्ष्मीसूरीश्वरमहाराजेन विविधशास्त्रेभ्य उद्धृत्य संगृहीताः ।
तथा च विद्वज्जनोपकारक जैन दर्शनमान्यतात्त्विकपदार्थप्ररूपणाऽपि सुन्दरतरा दृश्यते । ऐतिहासिकसंशोधकानां तु बहवो लाभदायिनो पदार्थाः लभ्यन्ते ।
एकैककथासु धर्माधर्म प्रवश्यं मवोदधौ पतन्त आत्मानंसन्मार्गे कथं प्रापणीया इत्यादि रीतिरपि दशिता ।
अरे गीतार्थमहात्मनांमहोपकारिभूतापापालोचनाविषये कथं प्रायश्चितं देयं इत्यादि गुप्तपदार्थाः अपि सम्यग् नीत्या प्रदशिताः ।
अर्थात् सर्वविषयसंग्राहकोऽयं महाप्रन्यस्तस्मादावेयतया सर्वैरपि पठिस्यते इतिमन्येः । अलं विस्तरेण ।
दिनांक ७-१२-१९८७
वि. सं. २०४४ मार्गशीर्ष कृष्ण द्वितीया
स्थल - नारणपुरा जह बेरी पार्क.
अमदावाद
For Private & Personal Use Only
विजय रामसूरि
www.jainelibrary.org