SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 ॐ अहं नमः किन्चित प्रास्ताविकम् अस्य महाग्रन्थस्य का उपयोगिताऽस्ति ? तबहं दर्शयामि । अयं श्री उपदेश प्रासादनामा महाप्रन्थः सर्वजनोपयोगी वर्तते । कारणं तु अस्मिन् प्रन्थे श्रुतज्ञानपिपासूनां बालमध्यमविद्वज्जनानां तृप्तिकारक दानशीलतपोभावपोषकविषया ग्रन्थकार महर्षि श्रीविजयलक्ष्मीसूरीश्वरमहाराजेन विविधशास्त्रेभ्य उद्धृत्य संगृहीताः । तथा च विद्वज्जनोपकारक जैन दर्शनमान्यतात्त्विकपदार्थप्ररूपणाऽपि सुन्दरतरा दृश्यते । ऐतिहासिकसंशोधकानां तु बहवो लाभदायिनो पदार्थाः लभ्यन्ते । एकैककथासु धर्माधर्म प्रवश्यं मवोदधौ पतन्त आत्मानंसन्मार्गे कथं प्रापणीया इत्यादि रीतिरपि दशिता । अरे गीतार्थमहात्मनांमहोपकारिभूतापापालोचनाविषये कथं प्रायश्चितं देयं इत्यादि गुप्तपदार्थाः अपि सम्यग् नीत्या प्रदशिताः । अर्थात् सर्वविषयसंग्राहकोऽयं महाप्रन्यस्तस्मादावेयतया सर्वैरपि पठिस्यते इतिमन्येः । अलं विस्तरेण । दिनांक ७-१२-१९८७ वि. सं. २०४४ मार्गशीर्ष कृष्ण द्वितीया स्थल - नारणपुरा जह बेरी पार्क. अमदावाद For Private & Personal Use Only विजय रामसूरि www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy