________________
76 उपदेशप्रा.वर्ण तनोति, धन्योऽस्यात्मा केनचित्कारणेनात्र पतितोऽपि, ध्रुवमचिरेण निस्सरिष्यति, सुष्टु अस्मदी-18 संज्ञ. १ए
यज्ञाननेत्राण्युन्मीलितान्यनेन, अस्मिन्मोहसमुझे मजितोऽपि न मजितप्रायः । ईदृशः कोऽपि नास्ति, 16 योऽस्योपमानेनोपमीयते । अथवा नूनमस्मादृशां पापरतानां तारणार्थ अत्र वेश्यागृहे प्रवहणीय । स्थितोऽस्ति, नान्यः कहिपतः कोऽपि हेतुर्दश्यते” । इत्यादिनानावदातैरतिशयधर्मकथिकं तं स्तुवन्ति स्मेति । वादी-परवादिजेता, अत्रार्थे वृद्धवादिममवादिवाददेवसूरिसिघसेनार्कवादिवेतालश्रीशा-14 न्तिसूरिप्रभृतयोऽवदाताः प्रजावकचरित्रतो ज्ञेयाः ३ । आचार्यः-गवस्तम्नः पएणवत्यधिकघादश-|
शतगुणालङ्कृतः । अत्रार्थे प्रनवस्वामिशय्यंजवादयोऽवदाता विज्ञेयाः । । पकः-प्रकृष्टतपस्वी ।। है। त्रार्थे पष्टिवर्षशतपष्ठकृषिष्णुकुमारषण्मासीतपःकृण्ढणकुमारपष्टिवर्षसहस्राचाम्सकृत्सुन्दरीवर्षकायो
त्सर्गस्थबाहुबलिविषमाजिग्रहग्राहिबहुमुनिएकादशलदाशीतिसहस्रपञ्चशतमासक्षपणकारकनन्दनसाधु- IN पोमशवर्षाचाम्सकारिश्रीजगच्चन्छसरिगणरत्नसंवत्सरतपःकारिस्कन्दकर्षिप्रमुखा श्रवदातास्तपश्चरित्रतो झेयाः ५। नैमित्तिकस्त्रिकालज्ञानवेत्ता । अत्रार्थे वराहमिहराधःकरणार्थ प्ररूपितनिमित्तजनबाहुस्वामिचरित्रं ज्ञेयं, यघा दत्तमातुलकालिकाचार्याख्यानं चेत्याद्यवदाता अत्र वाच्याः इति ६ । विद्यावान् । सिमविद्यामन्त्रयन्त्रबुद्धिसिचूर्णाञ्जनयोगौषधपादलेपादिसमन्वितः । तत्र मन्त्रविद्यावन्तो महिषवध-18॥३॥ प्रिया कण्टकेश्वरी देवी यैर्वशीकृता ते श्रीहेमचन्मसरयः । यहा श्रीपालनृपं प्रति श्रीसिपचक्रयन्त्र
१ षष्टिवर्षशतं तपः तप्तवान् विष्णुकुमारः, इति त्रिषष्टिशवाकापुरुषचरित्रे ।
For Private & Personal Use Only
__JainEducation International 2010.00
www.jainelibrary.org