________________
232
उपदेशप्रा.
ASSOCIE
मानं तपस्तप्तं, तस्यायं महामहिमा" । पुनः सुरैः पृष्टः--"देव ! देवो वा मानवो वेदृक् कोऽप्यस्त्य
न्योऽपि ?" । इन्ध इति प्रोचिवान्॥१०॥
। सनत्कुमाररूपेन्दोस्तेजो रूपं च यादृशम् । अस्ति तस्य प्रतिच्छन्दो न नरेषु सुरेषु वा ॥१॥ IPI तघाक्यमश्रद्दधानौ धौ देवौ विप्ररूपं विधाय चकिमन्दिरे शागतौ । निरुपम रूपं वीदय विस्मितौर इति अजस्पता, यतः
अहो रूपमहो कान्तिरहो अवणिमाऽचुतः । त्वदङ्गवर्णने नूनं मूकाः कविवरा अपि ॥१॥
एकमेव प्रतीकं ते पश्यतां पूर्वतो (यते ) जवम् (वः)। कतिजिस्तन्नवैप प्रेक्ष्यते निखिलं वपुः ॥२॥ 8 तदा चक्रिणोचे-"अधुना खेखतैलान्यङ्गेन पिलखेऽङ्गे किं खावण्यं पश्ययः ? सजावसर भाग-1 दन्तव्यं"। तो विसृज्य स्नात्वा सर्वाखकारानङ्गे निधाय त्राद्यखट्टतः सदसि सिंहासने स्थितः । ततस्तौ ।
विप्रावाकार्य स्वरूपमदीदृशत् । स्फारशृङ्गाराञ्चितं तं वीदय तौ विजौ जवात् प्रदोषे पद्मवन्म्यानाननत्वं नेजतुः । तौ दध्यतुः-"अहो ! नृणां कीग्विनश्वरं रूपं ?" । श्रथ तौ चक्रिणा पृष्टौ-'किं| वां वैवर्यकारणं ? ' । तावूचतुः तववृत्तं त्वदने रुगागमं च । “युवान्यां कथं ज्ञातं ? " । "हे नरेन्द्र ! ज्ञानेन, परं त्वमपि तम्बोलनिष्ठचूतेऽवलोकय, मूलवर्ण त्यक्त्वा पूयसदृशं नियूतं जातं कास
N
CRACTIKA
१अवयवम्.
Jain Education International 2010
il
For Private &Personal use Only
www.jainelibrary.org