________________
सहजसुखरुचिरानन्ताविनाशिस्वरूपमय श्रात्माऽऽत्मीयपरमानन्दनोगी, न परजावानां कर्ता, किंतु 8 ज्ञातैवेति । अथ मग्नत्वगुणाञ्चितः कीदृग् जवतीत्याहुः पूर्वपूज्याः
परब्रह्मणि मनस्य, श्वथा पौजलिकी कथा।
क्वामी चामीकरोन्मादाः, स्फारा दाराऽऽदराः क्व च ॥१॥ | परमज्ञानात्मस्वरूपैस्तन्मयस्य पौखिकी पुजलसंबन्धिनी कथा तदवदातवर्णनरूपा श्लथा च्युता पतितेत्यर्थः, परत्वेनाग्राह्यत्वेनाजोग्यत्वेन निर्धारात्, यस्य कथाऽपि न कार्या तस्याग्रहः कुतः स्यात् ?
अत एवामी काञ्चनोन्मादास्तस्य क्व ? शुञात्मगुणसंपघतश्चामीकरग्रह एव न, पापस्थाननिमित्तत्वात् । इच पुनः स्फारा देदीप्यमाना दारा वनिता तस्या आदराः क्व इति कथं नवन्ति ? नैवेति, अहर्निशं
पोजलिककथामग्नः सर्वत्रोन्मादपर एव, यथा रामचन्त्रेण सुवर्णसारङ्गमनूतपूर्व वीक्ष्य तद्गहणार्थमनेक
उन्मादा विहिताः, तदनु दारार्थ बह्वादरास्तेन प्रपञ्चिताश्च, अतस्तत्कथा व्यथानुकारा येन ज्ञानगोच-18 निरीकृता स एव मग्नत्वगुणाश्चितः स्यात् । अत्रोपयोगी सोमवसुदृष्टान्तश्चासौII कौशाम्ब्यां सोमविप्रोऽजूत् प्रत्यहं धर्मशास्त्रश्रवणप्रियः । एकदा पुराणे लोमशर्षिकथामिति शुश्राव,131
तथाहि-कश्चिदीर्घदर्शी तापसो पादश वर्षसहस्राणि तपस्तेपे । मासोपवासान्ते पञ्चसु गृहेषु वा । निहां याचते, यदा कदाचित्तेषु गृहेषु निक्षां न खनते तदा मासोपवासः, स च षष्ठगृहे न याति एवं चतुर्मासक्षपणानि यावबन्धमाहारं चतुर्जागीकृत्य जलचरस्थलचरखचरेन्यो दत्त्वा चतुर्थाशमेकविंशति-131
www.jainelibrary.org
Jain Education International 2010
For Private & Personal Use Only