________________
संज.१४
उपदेशप्रा.
॥१३॥
500 ___ तत्र गिरिवरे प्रासादः पूर्व जरतकारितोऽनुत्तरमहिमान्वितः, यतःतमीश इव तारकैर्महपतिम्रहौधैरिवा-सुरेश्वर श्वासुरैरिव सुरैः सुरेशः पुनः । नरेन्ध श्व मानवैर्वृषनकेतनाईद्हं, गृहैर्खघुनिरर्हतां स्फुरति सर्वतोऽसङ्गतम् ॥ १॥
स प्रासादः कीदृशः? सोपानादिजिदीप्तिमान्, श्रादिशब्दात्तोरणाक्तिः, यतःजिनेन्द्रसदनाग्रतोऽद्युतदनपशिष्पोमसत्सुवर्णमणितोरणं शिवसुधाब्धिजाकार्मणम् । निबधमपवर्गपूःप्रथमसाधनप्रक्रमे, जिनावनिविमौजसः किमिह मुक्तिगेहे गिरौ ॥१॥
मएमपाखङ्कतं च, यतःअनन्यशिवकन्यकां मनसि धर्मजूमी नृता, प्रदातुमिह काश्तोचितवराय कस्मैचन। स्वयंवरणमएमपो मणिसुवर्णचित्रश्रियाशितः किमु विधापितः स्फुरति यन्महामएकपः ॥१॥
तथा प्रासादस्तम्नाः सुष्ठ वयाः सन्ति, यतःहरिय इह सेवकस्तव जिनेन्ध सोऽस्मद्विषन्विधापय मिश्रस्ततस्त्वदमुना समं सौहृदम् । इतीव गदितुं वृषध्वजजिनायस्तम्लकोपधेरखिखजूनृतः प्रनुमुपेत्य शीषन्त्यमी ॥१॥
पुनः कीदृशं तं शिखरं ? यतःयुगादिजिनमन्दिरे शिखरमम्बरामम्बरं, विमम्बयति चएकरुकिरणमएमलं वैजवैः। पुनर्निजसपक्षतामिव समीहमानो जिनं, जजन्नमरजूधरो जुवनकामितस्वस्तरुम् ॥१॥
॥१३॥
JainEducation International 2010-05
For Private & Personal use only
www.jainelibrary.org