Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
Catalog link: https://jainqq.org/explore/600031/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आचार्यश्रीमद्विजयदानसूरीश्वरजी-जैनग्रन्थमालायाः षोडशम् रत्नम् (16) ॥ अर्हम् ॥ श्रीमद्भद्रबाहुस्वामिप्रणीतनियुक्तियुतभाष्यकलित श्रीमन्माणेक्यशेखरसूरीश्वरविरचिता श्रीमदावश्यकनियुक्तिदीपिका (प्रथमविभागः) प्रकाशयित्री-सिद्धान्तमहोदधि आचार्य श्रीमद्विजयप्रेमसूरीश्वरपट्टप्रभावक व्याख्यानवाचस्पति आचार्यश्रीमद्विजयरामचन्द्रसूरीश्वर शिष्यरत्न मुनिश्री तिलकविजयजीमहाराजोपदिष्ट पुनालष्करवास्तव्य श्राद्धवर्य माणेकलाल बहेचरदासप्रदत्तद्रव्यसाहाय्येन आचार्यश्रीमद्विजयदानसूरीश्वरजी-जैनग्रन्थमाला-गोपीपुरा-सुरत. संशोधकः-व्या. वा. आचार्यश्रीमद्विजयरामचन्द्रसूरीश्वरविनेयाणुमुनिश्रीमानविजयः इदं पुस्तक भावनगरपुर्यां महोदयमुद्रणालये गुलाबचन्द्र लल्लुभाईद्वारा मुद्रयित्वा प्रकाशितम् । वोर संवत् 2466 : विक्रम संवत् 1996 ] पण्यम् सार्धरुप्यत्रयम् [ क्राइष्ट सन 1939 : प्रतयः 550 For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ nivedn| Avazyaka niyukti दीपिका निवेदन । मने जणावतां अति हर्ष थाय छे के सदरहु प्रन्थमाला जेओश्रीना पुण्यनामना स्मरणार्थे मारा तरफथी शरु करवामां आवी छे एओश्रीना प्रबल पुण्योदयथी खेंचाइने एओश्रीना समुदाय तरफथी मने सारो साथ मळ्यो अने दोढ वर्ष जेटला टुंक समयमां सोळमा ग्रन्थांक तरीके आ आवश्यक नियुक्ति दीपिका' नामनो ग्रन्थ प्रथम विभागमा बहार पाडवामां आवे छे । सदरहु ग्रन्थ अद्यापि अमुद्रित छे अने ते आवश्यक नियुक्ति तथा भाष्यनी मूळ गाथाना अर्थाने टुंकाणमा समजवा इच्छनारने उपयोगी थै पडे तेम होवाथी ज तेनुं प्रकाशन करवामां आव्यु छ । सदरहु ग्रन्थना कर्ता विषे हजी जेवू जोइए तेवू साहित्य उपलब्ध नहि थवाथी ते संबंधां कै लखवामां आव्युं न्थी। ग्रन्थनी समाप्ति थता सुधीमां जो प्राप्त थशे तो आपवामां aavshe। सदरहु ग्रन्थना प्रकाशनमा सम्पूर्ण द्रव्यनी सहाय नहि मळेली होवाथी तथा तेना बाकीना भागो प्रकाशित करवा माटे बीजी सहाय नहि मळेल होवाथी आ ग्रन्थनी उपजमांथी बाकीना भागोनुं प्रकाशन करी शकाय ते हेतुथी मूळ किंमत राखवामां आवी ch। सदरहु ग्रन्थना प्रकाशनमां द्रव्यनी सहाय पू. मुनिराज श्रीतिलकविजयजी महाराजना उपदेशथी मळेल छे तथा ते शोधवामां पू. मुनिराज श्रीमानविजयजी महाराजे परिश्रम करेल छे तेथी तेओ बन्ने पूज्योनो ग्रन्थमाला तरफथी आभार मार्नु छ अने प्रमाद तथा प्रेस दोषथी जे काइ भूल रही गइ होय ते सुधारीने वाचवा विनंति छ । एज ॥ वि. सं. 1996 मागसर सुद् 5 सुरत मास्तर हीरालाल रणछोडभाई Jain Education Internation " Page #3 -------------------------------------------------------------------------- ________________ Jain Education Inte // arham // आचार्यश्री विजयदानसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद् माणेक्यशेखरसूरीश्वरविरचिता ॥ आवश्यकनिर्युक्तिदीपिका ॥ 90009 त्वा श्रीवीरजिनं तदनु श्रीमेरुतुंगसूरिगुरून् । कुर्वे श्री आवश्यक निर्युक्तेर्दीपिकाममलाम् ॥ 1 ॥ श्रीमेरुतुंगसूरिगुरुभ्यो नमः ॥ श्री आवश्यकसूत्रनिर्युक्तिविषयः प्रायो दुर्गपदार्थः कथामात्रं नियुक्त्युदाहृतं च लिख्यते-- इह श्रीदेववाचकैत्यपरनामा देवर्द्धिगणिर्ज्ञानपञ्चकरूपं नन्दिग्रन्थं वक्तुकामो मङ्गलार्थं पूर्वमावलिका अभिधित्सुः सामान्यतोऽर्हतस्तुतिमाह । 'जयै' - जय जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जगणाहो जगबंधू, जय जगप्पियामहो भयवं ॥ 1 ॥ Page #4 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्त दीपिका ॥ ॥ 1 ॥ Jain Education Internal स्तुतिः द्विधा प्रणामरूपा, असाधारण गुणोत्कीर्तनरूपा च । तत्र आद्याऽनुक्ताऽपि सामर्थ्येन ज्ञायते, कथं ? य इहग्गुणवान् तं नमामि इति । द्वितीया द्विधा स्वार्थसंपदभिधात्री, परार्थसम्पदभिधात्री च । स्वार्थसम्पन्नो हि परार्थं प्रति समर्थः स्यादिति प्राक् तामाह-जयति, इन्द्रियादीनां जयात्, को असावित्याह जगज्जीवयोनिविज्ञायकः जगद्धर्माधर्माकाशपुद्गलास्तिकायकालरूपं । जीवा : स्थावराद्याः, योनयो जीवोत्पत्तिस्थानानि ताः सचिताद्या बहुविधाः तासां विज्ञायको विशेषेण ज्ञाता सर्वज्ञ इत्यर्थः । जगद् गुणाति इति जगद्गुरुः यथास्थितसर्वार्थवक्ता इत्यर्थः । एवं ज्ञानवाक्सामर्थ्याभ्याम् स्वार्थसम्पदुक्ता । जगत् संज्ञिपश्चेन्द्रियरूपं तस्य धर्मदेशनादिनाऽऽनन्दहेतुत्वाञ्जगदानन्दः, जगतश्चराचररूपस्य यथास्थस्वरूपप्ररूपण लाभेनाऽलीकप्ररूपणापायनिरासेन च योगक्षेमकृत्त्वात् नाथो जगन्नाथः । तत्र अलब्धलाभो योगः लब्धस्य परिरक्षणं क्षेमः । जगतः सर्वजीवरूपस्य सुखकृत्त्वाद्वन्धुः, तथा जयति सर्वोत्कर्षेण वर्त्तते, नगतो भव्यलोकस्य पालनात् पिता धर्मस्तस्याऽपि जनकत्वात्पितामहो जगत्पितामहः । एवं परार्थसंपदपि उक्ता । भगवान् परमैश्वर्यवच्त्वेन स्वार्थपरार्थ - सम्पन्नोऽन् ॥ 1 ॥ अथ आसन्नोपकारिश्रीवीरस्तुतिः ॥ 'जयै ' - अर्हत्स्तुतिः जयै सुआणं भवो, तित्थयराणं अपच्छिमो जयै । जय गुरू लोगाणं, जयै महत्पा महावीरो ॥ 2 ॥ श्रुतानां सुशास्त्राणां प्रभव उत्पत्तिस्थानं वर्तमानश्रुतस्यार्थतः श्रीवीरोक्तत्वात्, तीर्थकराणां मध्ये न विद्यते पश्चिमो यस्मात् ॥ 1 ॥ Page #5 -------------------------------------------------------------------------- ________________ सोऽपश्चिमः, लोकानां गुरुर्धर्मादेष्टा, महानचित्यशक्तिः आत्मा यस्य सःमहात्मा श्रीमहावीरः, जयतीति पुनः पुनः स्तवाधिकाराददुष्टम् । यतः 'सज्झायज्झाणतवओसहेसु, उवएसथुइपयाणेसु । संतगुणकित्तणासु य न हुन्ति पुणरुत्तदोसाउ' ॥ 1 ॥ ॥ 2 ॥ भई' भदं सबजगुज्जोयगस्स, भदं जिणस्स वीरस्स । भदं सुरासुरनमंसियस्स, भदं धुयरयस्स ॥ 3 ॥ ___सर्वजगदुद्योतकस्य भद्रं भवतु । इह किल स्तुतौ चत्वारोऽतिशया वर्ण्यन्ते । ते चात्रैवं-सर्वजगदुद्योतकस्य इति सम्यग् । जगदालोकनेन तथैव प्ररूपणेन च ज्ञानवचनातिशयौ, जिनस्य इति भावारिजयादपायापगमातिशयः, सुरासुरनमस्कृतस्य इति पूजातिशयः, एवं समवसरणाऽवस्था । तथा धूतं रजः कर्म येन स धूतरजाः तस्य, एवं सिद्धावस्था उक्ता ॥ 3 ॥ ____ अथ अर्हतां संघस्थापकत्वात् संघस्य च अर्हद्वन्द्यत्वात् सङ्घस्तुतिमाह ॥ 'guNabhavaNetyAdi'guNabhavaNagahaNa सुयरयणभरिय द्ण्स्न्न्विसुद्ध्र्त्थागा। संघनगर ! भदंते, अक्खंडचारित्तपागारा ॥ 4 ॥ ___गुणाः पिण्डविशुद्धयाद्या उत्तरगुणास्त एव भवनानि तैर्गहनं व्याप्तं, गुणभवनगहनं तस्य आमन्त्रणं हे गुणभवनगहन ! हे श्रुतरत्नभृत ! श्रुतमेव रत्नं श्रुतरत्नं तेन भृत!, हे दर्शनविशुद्धरथ्याक ! दर्शनं सम्यक्त्वमेव विशुद्धा रथ्या मार्गो यस्य, प्राकृतत्वाद् आकारनिर्देशो यथा गोयमा! हे सङ्घनगर! सङ्घ एव नगरं सङनगर ! ते भद्रं अस्तु, हे अखंडचारित्रप्राकार ! चारित्रं मूलगुणा महाव्रतरूपाः, अखण्डचारित्र एव प्राकारो यस्य ॥ 4 ॥ 'saMjama'saMjamatavatuMbArayassa, namo smmttpaariyllss| अप्पडिचक्कस्स जओ, हौ सया संघचक्कस्स ॥ 5 ॥ Jain Education interne ww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ अहेत्स्तुत्रिः आवश्यक नियुक्ति- दीपिका ॥ ॥ 2 ॥ संयमः 17 भेदः तपांसि द्वादशधा तान्येव क्रमात्तुंवारा यस्य तस्मै संयमतपस्तुबारकाय, सम्यक्त्वं एव पारियल्लं बाह्यपृष्टस्य बाह्याभ्रमियस्मिन् तस्मै सङ्घचक्राय नमोऽस्तु । तथा नास्ति प्रतिरूपं तुल्यं अन्यत् परमतचक्रं यस्य सोऽप्रतिचक्रः तस्य सङ्घचक्रस्य सदा जयो भवतु ॥ 5 ॥ 'bhaI'bhadaM सीलपडागूसियस्स, तवनियमतुरयजुत्तस्स । संघरहस्स भगवओ, सज्झायसुनांदघोसस्स ॥ 6 ॥ ___ उत्सृता शीलमेव पताका यस्य स उत्सृतशीलपताकः तस्य, प्राकृतत्वात् व्यत्ययः, तपोनियमाभ्यां तुरगाभ्यां युक्तस्य, तत्र तपः परिमितकालं इच्छानिग्रहः नियमो यावजीवं, सङ्घरथस्य भद्रं अस्तु, भगवतः पूज्यस्य शिवपुरगामित्वात् , स्वाध्यायो वाचनापृच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथारूपः पश्चधा स एव सुष्ठु नन्दिघोषस्तूर्यनादो यस्य, यतो महारथाऽग्रे तूर्यनादा जायन्ते, यद्वा स्वाध्याय एव सुष्ठु नन्दी वर्द्धमानः घोषो निर्घोषो यस्य, स स्वाध्यायसुनन्दिघोषः तस्य ॥ 6 ॥ 'kamma'kammarayajalohaviNiggayassa, suyrynndiihnaalss|pNcmhvvythirknniyss, गुणकेसरालस्स ॥ 7 ॥ ____ कर्म द्विधा बध्यमानं प्राम्बद्धं च, तत्र आधे रजः पङ्कः तत् सम, द्वितीयं तु जलौघोपमं, ताभ्यां उत्कृष्टस्थित्यादियुक्ताभ्यां विनिर्गतस्य, श्रुतरत्नं जनागमः तदेव दीर्घ नालं यस्य, पञ्चमहाव्रतानि एव स्थिरा कर्णिका सर्वपत्रमूलपीठं यस्य, गुणा उत्तरगुणा एव केसराणि यस्य प्राकृतत्वात मत्वार्थे आल्प्र्त्य्य्ः॥7॥'saavg'saavgjnnmhuaariprivuddss, जिणसूरतेयबुद्धस्स । संघपउमस्स भई, समणगणसहस्सपत्तस्स ॥ 8 ॥ Jain Education inte Page #7 -------------------------------------------------------------------------- ________________ श्रावकजना एव सुस्वरतयाऽऽसक्ततया च जिनगुणगायित्वेन मधुकर्य इव ताभिः परिवृतस्य, जिन एव सूरः सूर्य: तस्य देशनारूपेण तेजसा बुद्धस्य संघपद्मस्य, भद्रं, श्रमणानां गण एव सहस्रं पत्राणां यस्मिन् तस्य ॥ 8 ॥ तव' तवसंजममयलंछण, अकिरियराहुमुहदुद्धरिस निच्चं । जय संघचंद ! निम्मलसम्मतविसुद्धजोण्डागा! ॥ 9 ॥ तपःप्रधानः संयम एव मृगरूपं लाञ्छनं यस्य तस्यावानम् , अक्रिया नास्तिका एव राहुमुखानि तैः दुधृष्य अनभिभवनीय ! हे सङ्घचन्द्र ! नित्यं जय, निर्मलं निरतिचारं सम्यक्त्वमेव विशुद्धाऽभ्रादिमुक्ता ज्योत्स्ना यस्य तस्य आह्वानं हे सम्पत्वविशुद्धज्योत्स्नाक! ॥ 9 ॥ 'para'paratitthiyagahapahanAsagassa, तवतेयदित्तलेस्स । नाणुज्जोयस्स जए, भदं दमसंघसूरस्स ॥ 10 ॥ ___ परतीर्थिका एव ग्रहाः तेषां प्रभाया नाशकस्य, तपस्तेज एव दीप्ता लेश्या प्रभा यस्य, ज्ञानमेव उद्योतो यस्य तस्य, 'जए' जगति, दमः शमस्तत्प्रधानः संघ एव सूर्यः तस्य भद्रं अस्तु ॥ 10 ॥ bhaI'bhadaM धीवेलापरिगयस्स, सज्झायजोगमगरस्स । अक्खोहस्स भगवओ, संघसमुद्दस्स रुंदस्स । 11 / धृतिः चारित्रोत्साहः सैव वेला जलवृद्धिः तस्य । परिगतस्य व्याप्तस्य, स्वाध्याययोग एव कर्मदारणकृत् (कृत्त्वात् ) मकरो यत्र तस्य, अक्षोभस्य, भगवतो महात्म्यवतः, संघसमुद्रस्य 'रुदस्स' विस्तीर्णस्य भद्रं ॥ 11 ॥ 'samma' Jain Education Interne For Private & Personal use only Page #8 -------------------------------------------------------------------------- ________________ Avazyaka niryukti दीपिका ॥ ॥ 3 ॥ सम्मदंसणवरवैरदढरूढगाढावगाढपेढस्स । धम्मवररयणमंडिअचामीयर मेहलागस्स ॥ 12 ॥ गाथाः षट् मेरुवर्णने - सम्यग्दर्शनमेव सारत्वाद्वरं वज्रं वज्ररत्नं तन्मयं दृढं निश्चलं निशङ्कितादितया रूढं अनादिसिद्धं, गाढं निविडं सम्यक्त्वरुच्यात्मकतयाऽवगाढं भूमग्नं भव्यजीवान्तर्गतत्वेन स्थित्वात् पीठं मूलं यस्य तं सम्यग्दर्शनवरवज्रदृढरूढगाढा वगाढपीठं, सङ्घ महामन्दरगिरिं वन्दे इति सम्बन्धः द्वितीयार्थे षष्ठी । धर्म एव रत्नमंडिता चामीकरमेखला सुवर्णमयं कडणं यस्य तं धर्मवररत्नमंडितचामीकर मेखलाक । धर्मो द्विधा मूलगुणा उत्तरगुणाश्च, इह मूलगुणा मेखला उत्तरगुणास्तु वररत्नानि ॥ 12 ॥ ' निय' - नियमूसिय कणयसिलायलुज्जलजलंतचित्तकूडस्स । नंदणवणमणहर सुरभिसीलगंधु डुमायस्स ॥ 13 ॥ नियमा एव कनकशिलातलानि तेषूत्सृतानि उच्चानि शुभाशयवृद्ध्या, उज्वलान्यशुभाशयत्यागात्, ज्वलन्ति सूत्रार्थस्मृत्या, दीप्तत्वात् चित्तान्येव ( त्राण्येव ) कूटानि यस्मिन् तं नियमकनकशिलातलोत्सृतोज्वलज्वलच्चित्त (त्र ) कूटं, प्राकृतत्वात् उत्सृतशब्दव्यत्ययः । मेरुपक्षे नन्दनवनस्य मनोहरेण सुरभिस्वभावेन गन्धेन उद्धमायं संपूर्ण, सङ्घपक्षे तु नन्दयतीति नन्दनः सन्तोषः, 'वनषन संभक्तौ ' वनन्ति सेवन्त इति नन्दनवनाः साधवः तेषां मनोहरेण सुरभिणा शीलगन्धेन यशोरूपेण उद्घुमायं पूर्णं ॥ 13 ॥ 'जीव' - जीवदया सुंदरकंदरुद्दरियमुणिवरमईदैन्नस्स । हेउसयधाउपगलंतरयणदित्तोसहिगुहस्स ॥ 14 ॥ अर्हत्स्तुतिः ॥ 3 ॥ Page #9 -------------------------------------------------------------------------- ________________ | 'जीवदया' जीवयतना एव सर्वाभीष्टत्वात् सुन्दराणि कन्दराणि लघुतरविवराणि तेषु उत् प्राबल्येन वादलब्ध्या कुमतजयं प्रति दृप्ता बलिष्ठा मुनिवरा एव मृगेन्द्राः तैः आकीर्णं व्याप्तं जीवदयासुन्दरकन्दरोदृप्तमुनिवरमृगेन्द्राऽऽकीण, हेतुशतान्येव धातवः स्वर्णाद्याः, तथा प्रगलन्ति शमरसं सवन्ति, रत्नानि ज्ञानादीनि, तथा दीप्ता औषध्यो लब्धयो यासु ईदशा गुहाः सूत्रार्थभणनरूपा यस्य तं हेतुशतधातुप्रगलद्रत्नदीप्तौषधिगुहं, गुहास्तु प्रौढविवराणि ॥ 14 ॥ 'saMvaraM'saMvaravarajalapagaliyaujjharapavirAyamANahArassa / सावगजणपौररवंतमोरनचंतकुहरस्स ॥ 15 ॥ ___ संवरः पञ्चाश्रवविरतिः स एव कर्ममलक्षालनात् वरजलं तस्य प्रगलितो व्यूढ उज्झरः शमादिप्रवाहः तस्य प्रविराजमाना । धारा भावनारूपा यस्य तं संवरवरजलप्रगलितोज्झरप्रविराजमानधारं । श्रावकजना एवं प्रचुरा स्तुत्यादिभणनाद् रवन्तः शब्दयन्तो भक्त्या नृत्यन्तश्च मयूरा येषु ईशि जिनचैत्यादिरूपाणि कुट्टराणि कूटान्तराणि यस्य तं श्रावकजनप्रचुररवनृत्यन्मयूरकुहरम् ॥ 15 ॥ 'vinny'vinnynypvrmunnivrphurtvijjujjlNtsihrss| विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥ विनयनयाभ्यां प्रवरा अतएव मुनिषु वराः ते एव स्फुरन्त्यो विद्युतः ताभिः जलन्ति दीप्यमानानि मुनिरूपाणि शिखराणि यस्य तं विनयनयप्रवरमुनिवरस्फुरद्विधुज्वलच्छिखरं । विविधगुणा एवं कल्पवृक्षकाः, स्वार्थ कप्रत्ययः, तेषां फलभरो, धृतिसमाधिसुखादिरूपः, कुसुमानि नानाविधातिशयाः तैः आकुलानि वनानि अप्रमत्तसाध्वादिसमूहरूपाणि Jain Education Internet Halww.jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ अर्हत्स्तुतिः आवश्यक- यत्र तम् ॥ 16 ॥ 'nANa'niyukti-12 नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ, संघमहामंदरगिरिस्स ॥ 17 ॥ दीपिका ___ ज्ञानवराणि मत्यादीनि तेषु रत्नं केवलज्ञानं तदेव दीप्यमानं सर्वार्थप्रकाशकत्वात् , कान्ता जगन्मनोहारित्वात् विमला तदावरणकर्मक्षयात् वैडूर्यचूला यस्य तं ज्ञानवररत्नदीप्यमानकान्तविमलवैडूर्यचूलम् । विनयेन प्रणतः सङ्घ महान्तं सर्वोत्तम मन्दरगिरिं ॥ 17 ॥ 'गुण' 'nagararaha'guNarayaNujjalakaDaaM, सीलसुगंधितवमंडिउद्देसं । वंदामि विणयपणओ, संघमहामंदरगिरिस्स । 18 / नगररहचक्कपउमे, चंडे सूरे समुद्दमेरुमि । जो उवमिज्जइ सययं, तं संघगुणायरं वंदे ॥ 19 ॥ गाथे वृत्तौ न, आधा मेरोः सर्वविशेषणोक्त्यै, द्वितीया तु उपमासंग्रहाय, तत्र-गुणा एव रत्नमय उज्वल कटको मेखला यस्य, शीलेन परिमलेन सुगन्धं तपसा बनेन मण्डिता उद्देशाः पार्श्वदेशा यस्य द्वादशाङ्गश्रुतशिखरं, सङ्घमहामन्दरम् । / 18 ॥ यः सङ्घो नगरचक्ररथपद्मचन्द्रसूर्यसमुद्रमेरुभिः क्रमेण भव्यलोकनिवासात् , पापोच्छेदित्वात् , सन्मार्गयायित्वात, लोकमध्यवर्तित्वेऽपि लोकधर्मासंश्लेषतः, सौम्यत्वात् , प्रकाशकत्वात् , गंभीरत्वात् , सदास्थिरत्वात् उपमीयते, अहं सततं तं संघ गुणाकरं वन्दे । रथचक्रैति व्यत्ययः प्राकृतत्वात् । merumi iti vibhaktivyatyayazca / / atha Jain Education inte Page #11 -------------------------------------------------------------------------- ________________ जिनगणभृत्स्थविरावलीभेदात् त्रिधाऽऽवलिका आह ॥ 'उसमें' 'विमल' उसभं अजियं संभवमभिनंदण, सुमै सुप्पभ सुपासं । ससिपुप्फदंत सीयल, सिजंसं वासुपुजं च ॥ 20 ॥ विमलमणंतय धम्म, सन्ति कुंथु अरं च मल्लिं च । मुनिसुवय नमि नमि, पासं तह वद्धमाणं च ॥ ___ सुप्रभेति पद्मप्रभः, ससिपुष्पदन्तेति चन्द्रप्रभं सुविधिं 'अणंतय' इति अनन्तजित्शब्दो अनन्तजिनवाची ॥ 21 ॥ | 'पढमिथ' 'maMDia'paDhamittha इंदर्भूई, बीए पुण होइ अग्गिभूइत्ति । तइए य वाउ I, तओ वियत्ते सुहम्मे य ॥ 22 ॥ मंडिअमोरियपुत्ते, अकंपिए चेव अयलभाया य । मेअज्जे य पहासे, गणहरा हुति वीरस्स ॥ 23 ॥ __ व्यक्तः सुधर्मा मण्डितपुत्रो मौर्यपुत्रः ॥ 22-23 ॥ सम्प्रति श्रीवीरशासनं विजयते अतः तदेव स्तौति ॥ 'निव्वुइ' निव्वुइपहसासणयं, जयै सया सवभावदेसणयं । कुसमयमयनासणयं, जिणिंदवरवीरसासणयं ॥ 24 ॥ Talww.jainelibrary.org Jain Education Internelle Page #12 -------------------------------------------------------------------------- ________________ niyukti ग्न्न्भृत्स्तुतिः॥ दीपिका ॥ बावश्यक निर्वृतिपथो मोक्षमार्गः रत्नत्रयरूपः तस्य शासनकं स्वार्थ कः, सर्वभावानां देशनकं प्ररूपकं, कुसमयानां अन्यतीर्थिकानां मदस्य नाशकं, कलावपि प्रवर्तमानतीर्थत्वात् , जिनेन्द्रेषु वरस्य श्रीवीरस्य शासनं जयति, अन्यदपि शासनं निधानपत्रं यथावस्थितस्वर्णादिज्ञापनेन, निवृतेः समाधेःप्रभायाश्च शासनकं शिक्षक, सर्वभावानां अभिज्ञानरूपाणां देशनकं, कुसमयो MI दुर्भिक्षं तन्मदस्य नाशनकं स्यात् ॥ 24 ॥ 'सुह' सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिजंभवं तहा ॥ 25 ॥ ___ सुधर्माणं गणधरं अग्निवेश्यायनं अग्निवेश्यगोत्रं, जम्बूनामानं काश्यपगोत्रं । प्रभवं कात्यायनगोत्रं, शय्यंभवं वत्सगोत्रं ॥ 25 / / 'jasa'jasabhadaM तुंगियं वंदे, संभूयं चेव माढरं । भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं ॥ 26 ॥ ___ यशोभद्रं तुंगिकगणं व्याघ्रापत्यगोत्रं, तस्य द्वौ शिष्यौ संभूतिविजयो माढरगोत्रः, भद्रबाहुः प्राचीनगोत्रः, तथा संभूतिशिष्यं स्थूलभद्रं गौतमगोत्रं ॥ 26 ॥ 'एलाऽएलावच्चसगोत्तं, वंदामि महागिरि सुहत्थिं च । तत्तो कोसिअगोतं, बहुलस्स सरिवयं वंदे ॥ 27 ॥ ___ स्थूलभद्रस्य द्वौ शिष्यौ एलापत्येन पूर्वपुरुषेण समानं गोत्रं यस्य तं एलापत्यगोत्रं इत्यर्थः महागिरि तथा वशिष्टगोत्रं सुहस्तिनं च । तत्र सुहस्तिनं आरभ्य सुस्थितसुप्रतिबद्धादिक्रमेणावलिकाः श्रीकल्पात ज्ञ्येयाः। महागिरिशिष्यो bahalabali Jain Education Intern For Private & Personal use only Page #13 -------------------------------------------------------------------------- ________________ Jain Education Intern sahau kauzikagotrau यमलबन्धू तयोर्मध्ये बलिस्सहो युगप्रधानोऽभूत् अत आह ' तत्तो' ततो महागिरेरनु बलस्य सदृशवयसं तुल्यवयसं यमलभ्रातृत्वात् बलिस्सहं वन्दे ॥ 27 ॥ ' हारि ' हारियगुतं साइंच, वंदिमो हारियं च सामजं । वंदे कोसियगोत्तं, संडिलं अज्जजीयधरं ॥ 28 ॥ तच्छिष्यं हारीतगोत्रं स्वातिं तच्छिष्यं हारीतगोत्रं श्यामार्य प्रज्ञापनादिग्रन्थकारं, तच्छिष्यं कौशिकगोत्रं शाण्डिल्यं किंभूतं आर्याणां पूर्वसाधूनां जीतं सूत्रं धरतीति तं, अन्ये त्वाहुः - शाण्डिल्यशिष्यं आर्यगोत्रं जीतधराख्यं सूरिं ॥28॥ ' tisa'tisamuddakhAyakittiM, दीवसमुद्देसु गहियपेयालं । वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीरं ॥ 29 ॥ पूर्वदक्षिणा परदिकस्थाः त्रयः समुद्राः त्रिसमुद्रं उत्तरतो वैताढ्यः ततः त्रिसमुद्रं यावत् ख्याता कीर्तिर्यस्य द्वीपसमुद्रेषु गृहीतं पेयालं प्रमाणं येन द्वीपसागरप्रज्ञतेः अधिकविज्ञायकत्वात्, अक्षुभितसमुद्रवत् गंभीरं ॥ 29 ॥ ' भण' - भगं करगं झरगं, पभावगं णाणदंसणगुणाणं । वंदामि अज्जमंगुं, सुयसागरपारगं धीरं ॥ 30 ॥ आर्यसमुद्रशिष्यं आर्यमङ्गु, कालिकसूत्रार्थं भणति इति भाणकं, तदुक्तक्रियां करोति इति कारकं, आर्पत्वात् ह्रस्वः, तं ध्यायतीति ध्यायकं ज्ञानं जीवादितत्त्वबोधः, दर्शनं सम्यक्त्वं गुणा मूलगुणादयः तेषां प्रभावकं प्रकर्षेण संपादकं अहं आर्यमंगुं वन्दे किम्भूतम् । श्रुतसागरपारकं, पुनः किम्भूतम् ? धीरम् ॥ 30 ॥ 'वन्दामि' Page #14 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्तिदीपिका ॥ स्थ्विर्स्तुतिः॥ वंदामि अजधम्मं तत्तो वन्दे य भई गुत्तं च । तत्तो य अजवैरं तवनियमगुणहिं वैरसमं ॥ 31 ॥ आर्यधर्म वाचकं, ततो भद्रगुप्तं, ततः श्रीवजं तपोनियमगुणैः वज्रतुल्यं अभेद्यत्वात् ॥ 31 ॥ 'वन्दामि' वन्दामि अज्जरस्कियं खमणे रस्किय चारित्ते सव्वस्से । रयणकरडंगभूओ अणुओगो रकिओ जेहि ॥ 32 ॥ क्षपकान् कर्मक्षयकरान् रक्षितचारित्रसर्वस्वान् विचाररत्नानां करण्डकभूतोऽनुयोगः पृथक्करणेन साधूनां विस्मृति गच्छन् रक्षितः, एतद् गाथाद्वयं पदानुक्रमाभावेऽपि तत्समययुगप्रधानागमसूरीणां ज्ञापकं, क्षेपकत्वाद् वृत्तौ न उक्तं । अत्र केऽपि मंगोरार्यधर्मेति नामान्तरं आहुः ॥ श्रीमहागिरेः श्रीवजं यावद्दशपूर्विणः, आर्यरक्षितः तत् शिष्यः दुर्बलिकापुष्पश्च नवपूर्विणौ ॥ 32 ॥'naannN'naannmi दंसणंमि a, तवविणए णिच्चकालमुज्जुत्तं । अजं नंदिलक्खमणं, सिरसा वंदे पसन्नमणं ॥ 33 ॥ ज्ञाने दर्शने तपोविनये नित्यकालं उद्युक्तं आर्यमङ्गुशिष्यं आर्य नंदिलक्षपणं तपस्विनं ॥ 33 ॥ 'वड्डौ'-- 1 एते द्वे गाणे नन्दौ न स्तः ॥ 6 ॥ Jain Education Internet al ww.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ वडौ वायगवसो, जसवंसो अजनागहत्थीणं । वागरणकरणभांगय--कम्मपयडीपहाणाणं ॥ 34 ॥ पूर्वगतसूत्रं अन्यच्च वाचयन्ति इति वाचकाः तेषां नागहस्तिनां नन्दिशिष्याणां वंशो वर्द्धतां किं भृतः यशसो वंश इव यशोवंशः, अनुक्रमेण वाचकानां यशस्वित्वात् , व्याकरणं प्रसिद्धम् करणं पिण्डविशोध्यादिसप्ततिभेदं, bhaMgiya'tti भङ्गैः निर्वृत्तं भाङ्गिकं भङ्गबहुलं श्रुतं, कर्मप्रकृतिः नामा ग्रन्थः तैः प्रधानानां ॥ 34 ॥ 'jacca'jaccaMjaNadhAusamappahANa, मुद्दियकुवलयनिहाणं । वडौ वायगवंसो, रेवैनकत्तनामाणं ॥ 35 ॥ ___ जात्यांजनधातुः जात्यं अञ्जनाख्यं रत्नं तत्समप्रभाणां, मा भूद् अत्यंतकालिम्नि प्रत्यय इत्याह-मृद्विकाकुवलयनिभानां, पक्वद्राक्षया नीलोत्पलेन च तुल्यानां, रेवतिनक्षत्रनाम्नां वाचकवंशो वर्द्धतां ॥ 35 ॥ तत् शिष्यान् 'aya'ayalapurA णिक्खते, कालियसुयआणुओगिए धीरे । बंभद्दीवगसीहे, वायगपयमुत्तमं पत्ते ॥ 36 ॥ ब्रह्मद्वीपशाखोपलक्षितान्सिंहनामकान् अचलपुरे निःक्रान्तान् दीक्षितान् कालग्रहणेन पच्यते यत्तत्कालिकश्रुतं तस्याऽनुयोगे नियुक्ताः कालिकश्रुतानुयोगिकाः तान् उत्तमं वाचकपदं प्राप्तान् वन्दे ॥ 36 ॥ तत् शिष्यान् 'जेसि' जेसि इमो अणुओगो, पयरै अजावि अड्डभरहम्मि । बहुनयरनिग्गयजसे, ते वंदे खंदिलायरिए ॥ 37 ॥ www.janelibrary.org Jan Education inte Page #16 -------------------------------------------------------------------------- ________________ आवश्यकता नियुक्तिदीपिका ॥ स्थ्विर्स्तुतिः॥ येषां अयं अनुयोगः प्रचरति प्रवर्तते, बहुनगरेषु निर्गतं प्रसृतं यशो येषां तान्वन्दे । यतो द्वादशवर्षदुर्भिक्षे ऽभत्तट्टफिडियमुणीणं सुयं पण], सुभिरके जाए समुदाए मिलए खंदिलायरियपमुहसंघेण जो संभरै ति संघटितं कालियसुर्य, जम्हा एवं महुराए कयंति माहुरी वायणा भन्नै, एगे भणंति सुर्य न नहु~ अणुओगधरा विनट्ठा एगो खंदिलायरिओ धरेइ' / | भक्तार्थ स्थानेभ्यो गुरुभ्यश्च भ्रष्टानां मुनीनां श्रुतं प्रणष्टं ॥ 37 ॥ तत्तोऽतत्तो हिमवन्तमहंतविकमे धीपरकममणंते । सज्झायमणंतधरे, हिमवंते वंदिमो सिरसा ॥ 38 ॥ ___ तत् शिष्यान् हिमवत इव महान् विक्रमो विहारः प्रभूतक्षेत्रव्याप्तिरूपो येषां तान् हिमवन्महाविक्रमान्, 'धीपरकममणंतेत्ति अनंतधृतिपराक्रमान् मकारोऽलाक्षणिकः, पराक्रमः कर्मारीणां जयार्थ, अनंतस्त्राध्यायधरान् , अनन्तत्वं अर्थतो ज्ञेयं, जीवान्त्यादिज्ञानात् , हिमवतः सूरीन् वन्दामहे । / 38 ॥ पुनर्हिमवत्स्तुतिमाह-'kAli'kAliyasuya अणुओगस्स, धारए धारए य पुवाणं । हिमवंतखमासमणे, वंदे णागज्जुणायरिए । 39 / ____ कालिकश्रुतानुयोगस्य धारकान् हिमवतो वन्दे, तत् शिष्यान् नागार्जुनान् वन्दे ॥ 39 ॥ 'miu'miumaddavasaMpanne, अणुपुव्वी वायगत्तणं पत्ते । ओहसुयसमायारे, नागज्जुणवायए वंदे ॥ 40 ॥ ____ मृदून मधुरवाग्भिर्मार्दवोपलक्षितत्वात् , क्षान्त्यादिभिरपि संपन्नान् आनुपूर्व्या वयापर्याययोः परिपाट्या वाचकत्वं प्राप्तान् , ओघश्रुतं उत्सर्गमार्गयुतं तत्समाचरंति इति ओघश्रुतसमाचरकान् ॥ 40 ॥ 'गोविं' 'तत्तो . Page #17 -------------------------------------------------------------------------- ________________ गोविंदाणं पि नमो अणुओगो विउलधारिणिं दाणं । निच्चं खंतिजुयाणं परूवणे दुल्लभिंदाणं ॥ 41 ॥ तत्तो य भूयदिन्नं निच्चं तव संजमे अनिविणं । पंडियजणसम्माणं वंदामि संजमविहिण्णु ॥ 42 ॥ एतद् गाथाद्वयं वृतौ नास्ति । गोविन्दाचार्येभ्योऽपि नमोऽस्तु अनुयोगेऽर्थकथने विपुला धारणा स्मृतिः येषां ते विपुलधारणाः तेषु, इन्द्रेभ्यः नित्यं शान्तिप्रधानादया येषु तेभ्यः, सम्यगर्थप्ररूपणे इन्द्राणामपि दुर्लभेभ्यः, ततो भूतदिनं । वन्दे तपःप्रधाने संयमेऽनिर्विण्णं खेदरहितं पण्डितजनसन्मान्यं संयमविधिज्ञं । गोविन्दाचार्यो युगप्रधानोऽपि शिष्यक्रमाभावात वृतौ न उक्त्ः॥41-42॥ 'वर'-- वरकणगतवियचंपग, विमौलवरकमलगब्भसरिवन्ने । भविअजणहिययदइए, दयागुणविसारए धीरे ॥ 43 ॥ वरं तप्तकनकं चंपकं चम्पकपुष्पं, विमुकुलं फुल्लं वरं कमलं हेमकमलं तद्गर्भः कर्णिका तैः सदृशवर्णान् पीतवर्णान् भविकजनानां हृदयेषु दयितानभीष्टान् दयागुणे विशारदान् । / 43 ॥ 'अड्ड' Jain Education internet w ww.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ // 8 // Avazyaka-1 अड्डभरहप्पहाणे, बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे, नाइलकुलवंसनंदिकरे ॥ I स्थविर, नियुक्ति ___ अर्धभरते प्रभाणं इति प्रभा येषां तान् अर्धभरतप्रभाणान् , 'sumuNiya'tti प्राकृतत्वात् व्यत्ययः सुष्ठु मुणितेन विज्ञातेन स्वतः । / दीपिका ॥ बहुविधस्वाध्यायेन प्रधानान् अनुयोजिता वैयावृत्ये वरवृषभाः सुसाधवो यैः यद्वाऽनुयोगिकेष्वनुयोगधरेषु वरवृषमान् धौरेय तुल्यान् , नागेन्द्रकुलस्थितमुनिवंशस्य नन्दिकरान् वृद्धिकरान् ॥ 44 / / 'jaga'IY| जगभूयहिअपगन्भे, वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे, सीसे नागज्जुणरिसीणं ॥ 45 ॥ जगद्भूतहितप्रगल्भान् भूतदिन्नाचार्यान् भवभयव्यछेदकरान् नागार्जुनऋषीणां शिष्यान् वन्दे ॥ 45 ॥ 'सुमु'| सुमुणियनिच्चानिच्चं, सुमुणियसुत्तत्थधारयं वंदे । सम्भावुब्भावणया तत्थं लोहिच्चणामाणं ॥ 46 ॥ ___ सुज्ञातं नित्यानित्यमिति स्याद्वादमयं वस्तु येन, सुज्ञातसूत्रार्थधारकान्, प्राकृतत्वाद् वचनव्यत्ययः, लोहित्यं वन्दे ॥ सतां विद्यमानानां भावानां उद्भावनायां प्रकाशनायां तथ्यं सत्यं । / 46 / / 'अत्थ' अत्थमहत्थक्खाणिं, सुसमणवक्खाणकहणनिव्वाणि । पयईइ महुरवाणिं, पयओ पणमामि दूसगणिं ॥ 47 / / अर्थाः संक्षेपतः महार्थास्तु सविस्तराः तेषां खानि, सुश्रमणानां सुशास्त्रार्थव्याख्याने पृष्टाऽर्थ कथने च 'निवाणि' ti ॥ 8 ॥ Jain Education Interne For Private & Personal use only Howw.jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ | निर्वृत्तिः समाधिः यस्य तं सुश्रमणव्याख्यानकथननिवृति, प्रकृत्या, मधुरवाणिं, प्रयत आदरपरो दृष्यगणिं दूष्यवाचकं यः । संपूर्ण आगमं पठितवान् स गणिः उच्यते ॥ 47 ॥ 'तव' तवनियमसच्चसंजम, विणयजवखंतिमद्दवरयाणं । सीलं गुणगद्दिआणं, अणुओगजुगप्पहाणाणं ॥ 48 ॥ गाथा वृत्तौ न, तपोनियमादिषु रतानां शीलगुणैः अष्टादशसहस्रशीलांगैः गर्दितानां ख्यातानाम् अनुयोगविषये युगं कालमाश्रित्य सर्वजनेषु प्रधानानाम् ॥ 48 / / 'सुकु' सुकुमालकोमलतले, तेसिं पणमामि लक्खणपसत्थे । पाए पावयणीणं, पडिच्छयसएहि पणिवइए ॥ 49 ॥ तेषां दृष्यगणीनां प्रावचनिकानां प्रवचनस्य सिद्धान्तस्याऽर्थकथने नियुक्तानां पादान् , सुकुमारं मृदु कोमलं |NI ललितं तलं येषां तान् , तथा लक्षणैः प्रशस्तान् प्रणमामि । इह ये अन्यगच्छीयाः स्वाऽऽचार्य पृष्ट्वा गच्छान्तरे अनुयोगाय यान्ति अनुयोगाचार्येण च प्रतीच्छयन्ते ते प्रातीच्छिकाः, आचार्यप्रतीच्छया चरन्तीति व्युत्पत्तेः, तेषां शतैः प्रणिपतितान् ॥ 49 ॥ 'je a' Jain Education interes ww.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ ज्ञान आवश्यकनियुक्तिदीपिका ॥ पञ्चकम् ॥ ॥ 9 ॥ जे अन्ने भगवंते, कालिअसुयआणुओगिए धीरे । ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं ॥ 50 ॥ ये अन्येऽतीता भाविनश्च भगवंतः श्रुतरत्नैश्चर्यभाजः कालिकश्रुताऽनुयोगिनो धीराः तान् शिरसा प्रणम्य ज्ञानस्य मत्यादिपञ्चभेदस्य प्ररूपणांप्ररूपणाकारि नन्दिनामकाध्ययनं अहं दृष्यगणिशिष्यो देववाचको वक्ष्ये ॥ 50 ॥ इति स्थविवरालिविवरणं । इह हि श्रीभद्रबाहुः श्रीआवश्यकनियुक्तिं विरचयन्नादौ मङ्गलार्थ नोआगमतो भावनन्दिमाह-यतो विशेषावश्यके-'तं मंगलमाईए मझे पजंतए य सत्थस्स । पढमं सत्थत्थाऽविग्धपारगमणाय निद्दिटुं ॥ 1 ॥ प्रथम मङ्गलं शास्त्रार्थाविघ्नपारगमनाय 'तस्से व य थिजत्थं मज्झिमयं अन्तिमपि तस्सेव । अहोच्छित्ति निमित्तं सिस्सपसिस्साइ वंसस्स' ॥ 2 ॥ तस्यैव स्थैयार्थ मयध्मं मङ्गलं । अंत्यं तस्यैव शास्त्रस्य शिष्यप्रशिष्यादिवंशस्य सम्बन्धेऽव्युच्छित्तिनिमित्तं स्यात् । तत्थ आइमंगलं सामाइयझयणं मझमंगलं वंदणझयणं, अंतमंगलं पच्चरकाणझयणं । भावनंदिस्तु ज्ञानपञ्चकं, तच्चेदं । / 1 / / 'Abhi'AbhiNibohiyanANaM, सुयनाणं चेव ओहिनाणं च । तह मणपजवनाणं, केवलनाणं च पञ्चमयं । 51 ॥ अर्थाऽभिमुखो नियतो मतिरूपो बोधोऽभिनिबोधः अभिनिबोध एव आभिनिबोधिक, आभिनिबोधिकं च तद्ज्ञानं च आभिनिबोधिकं ज्ञानं मतिज्ञानं । श्रूयते इति श्रुतं-शब्दस्तेन तस्मिन् वा ज्ञानं श्रुतज्ञानं । यतः चूर्णी-'जमत्थं ऊहिऊण नो निदिसइ, तं अभिणिबोहियनाणं, जं पुण अत्थं अहिऊण निद्दिसइ तं सुयनाणं' / अवियुक्तं तु एतत् ज्ञानद्वयं स्यात् , 'jattha ॥ 9 // Jain Education interna Page #21 -------------------------------------------------------------------------- ________________ मैनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मैनाणं' इति वचनात् । चशब्दोऽनयोः स्वाम्यादिसाम्योद्योती, कथं ? यथा सम्यग्दृष्टिः मतेः स्वामी तथा स एव श्रुतस्यापि, यावान् मतेः स्थितिकालः तावान् श्रुतस्यापि, यथा मतिः सर्वद्रव्यविषया तथा श्रुतमपि,इन्द्रियसमुत्थे च द्वे अपि एवकारादेते व्यवहारात् प्रत्यक्षे अपि निश्चयात् परोक्षे, आत्मनो बाह्येन्द्रियैरर्थग्रहणात् । प्रत्यक्षाण्येवाऽन्यानि । अवधिमर्यादा सावधानता वा तया ज्ञानं अवधिज्ञानं, च शब्दो मतिश्रुताभ्यां सह स्वामि- | कालविपर्ययलाभसाम्यार्थः, कथं ? य एव मतिश्रुतयोः स्वामीः स एव अवधेरपि, यावान् मतिश्रुतयोः कालस्तावानवधेरपि. यथा मिथ्यादृशां मतिश्रुते अज्ञाने तथा इदं विभंगज्ञानं स्याद् इति विपर्ययसाम्यं, विभङ्गज्ञानिनः सम्यक्त्वाप्तौ त्रयाणामपि युगपद् ज्ञानत्वस्य भावात् लाभसाम्य, मनसः पर्यवाः पर्याया आकृतिविशेषाः तेषां ज्ञानं मनःपर्यवज्ञानं, तथाशब्दोऽव-13 धिना छगस्थस्वामित्वरूपिद्रव्यग्राहित्वसाम्यार्थः, केवलं अन्यज्ञानानपेक्षं सम्पूर्ण च ज्ञानं केवलज्ञानं, चः पूर्वणाऽप्रमत्त- | भाव्य्तिस्वामित्वाऽविप्र्य्य्त्व्साम्यार्थ्ः। अयं च ज्ञानानां क्रमः प्राय इत्थमेव लाभात् , आद्यं स्वावमासि, द्वितीयं स्वपरावभासि, तृतीयं प्रत्यक्षं, तुर्यय तीनामेव, पश्चम क्षायिकं (शेषाणि) क्षयोपशमजन्यानि इति यथोत्तरं प्राधान्याच । matizrutayora'yaM विशेषः, सर्वेन्द्रियोपलब्धार्थग्राहिणी मतिः, श्रोत्रेन्द्रियोपलब्धार्थग्राहकं तु श्रुतं, यद्वा उत्पन्नाविनष्टार्थग्राहिणी वर्तमानकालविषया मतिः, क्वचित त्रिकालग्राहिणीत्यपि, श्रुतं तु त्रिकालविषयमुत्पन्नविनष्टाऽनुत्पन्नाऽर्थग्राहि । तत्र मतिज्ञानं द्विधा श्रुतनिश्रितं अश्रुतनिश्रितं च । अश्रुतनिश्रितं वैनयिकीवज्योत्पत्तिक्यादिधियः ॥ 1 ॥ श्रुतनिश्रितं तु यत्पूर्व श्रुतोद्भवं विषयग्रहणकाले तु तदनपेक्षं अवग्रहादि ॥ 1 ॥ 'ugga' Jain Education Internal d ww.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका ॥ ॥ 10 ॥ उग्गह ईहाऽवाओ य, धारणा एव हंति चत्तारि । आभिणिबोहिअनाणस्स, भेयवत्थू समासेणं । / आभिनि बोधिक____ अव्यक्तं रूपादेः ग्रहणं अवग्रहः ॥ 1 ॥ अवगृहीताऽर्थविशेषालोचनमीहा ॥ 2 ॥ ईहितार्थनिश्चयोऽवायः ॥ 3 ॥ अव- TH ज्ञानस्य । गतार्थस्य हृदि संलग्नं असंलग्नं वा धरणं धारणा ॥ 4 ॥ चशब्दोऽवग्रहादीनां पृथक् पृथक् स्वरूपज्ञापकः, एवमिति क्रमेण भेदाः आभिनिबोधिकज्ञानस्य भेदवस्तूनि भेदपदानि चत्वारि समासेन संक्षेपेण स्युः ॥ 2 ॥ इह विशेषोपयोगी ज्ञानं, सामान्यो ॥ पयोगो दर्शनम् , तत्र ज्ञानात् दर्शनस्य अल्पावरणत्वात् आदौ छद्मस्थानां दर्शनं स्याद् , अत आह ॥ 2 ॥ 'अत्था'--- अत्थाणं ओगहणम्मि, उग्गहो तह वियारणे ईहा । ववसायम्मि अवाओ, धरणं पुण धारणं विति ॥ 3 ॥ अर्थानां शब्दादीनां अवग्रहणे निर्विकल्पादाने avgrhH। sa द्विधा व्यञ्जनाऽवग्रहोऽर्थावग्रहश्च । तत्र व्यंजनानां शब्दादिद्रव्याणां उपकरणेन्द्रियप्राप्तानां अवग्रहोऽव्यक्तं ग्रहणं व्यजनावग्रहः । अयं दृड्मनोवर्जेन्द्रियाणां स्यात, दृङ्मनसोस्तु स्वस्वविषयद्रव्यैः सहामिलनात् न, व्यञ्जनावग्रहन्त्यसमये चक्षुर्मनसी त्वाश्रित्याद्यसमये चोपात्तशब्दाद्यर्थानां avgrho'rthaavgrhH| कोऽर्थः-सुप्ताद्यवस्थायां शब्दादिद्रव्याणां श्रोत्रादीन्द्रियैः सहयोगे यावन्न चेतयते तावद् व्यञ्जनाऽवग्रहः, स चान्तरमुहूर्त, चेतनासमये तु अर्थाऽवग्रहः, स तु आद्यसमये नैश्चयिकः, शेषकालं हंकारादिकुर्वन् ईहाया अर्वाग् व्यावहारिकोऽतर्मुहूर्त छद्मस्थोपयोगस्यान्तर्मुहर्तमात्रत्वात ॥ तत्र मनसः स्वप्नेऽक्षव्यापार विना च ध्यायतोऽर्थावग्रहः स्यात् , तथार्थावग्रहगृहीतानां Jain Education Internet Lelww.jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ Jain Education Internat शब्दादीनां अर्थानां मधुरतादयः शङ्खधर्मा अत्र घटन्ते न तु खरतादयः शार्ङ्गधर्मा, इत्यादौ सद्भूतार्थविशेषाद् ग्राहकेऽसद्भूतार्थविशेषत्यागाभिमुखे इन्द्रियैः मनसा च संजाते विचारणे ईहा । अत्र ईहावग्रहभेदाः सामान्यग्राहित्वात् दर्शनं, ते तु चक्षुदर्शनचक्षुदर्शनयोरन्तर्भवति । शेषभेदाः तु विशेषग्राहित्वाद् ज्ञानं । इह तु बोधरूपत्वात् ज्ञानशब्देन एव द्वयमप्यातं ज्ञेयं । तथा शांख एवायं शब्द इत्यादौ व्यवसाये निश्चयेऽवायोस्वगमः । अर्थानां शब्दादीनां धरणं धारणं ब्रुवते अर्हदाद्याः । सा विच्युतिस्मृतिवासनाभेदात् त्रिधा । तत्र शब्दादीनां अवाये सति संलग्नः तदुपयोगोऽविच्युतिः । कालान्तरे पुनः तस्य स्मरणं स्मृतिः, तयोरन्तरे स्मृतिहेतुः संस्कारो वासना । पुनः शब्दो निश्वये । इह दृङ्मनोवर्जेन्द्रियाणां भावाच्चतुर्धा व्यञ्जनाऽवग्रहः । सर्वेन्द्रियमनोजातत्वात् षोढार्थावग्रहः । एवं ईहावायधारणा अपि प्रत्येकं षोढा सर्वाक्षमनोभिर्भावित्वात्, ततः सर्वे एते भेदाः 28 अष्टाविंशतिः । इह व्यञ्जनावग्रहो ज्ञानहेतुत्वाद् अव्यक्तबोधात् च ज्ञानत्वेनोक्तः । अमी च बहु 1 बहुविध 2 क्षिप्र 3 निश्रित 4 निश्चित 5 ध्रुव 6 अबहु 7 अबहुविध 8 अक्षिप्र 9 अनिश्रित 10 अनिश्चित 19 अध्रुवाख्यैः 12 द्वादशभेदैः गुणिताः त्रीणि शतानि षट्त्रिंशदधिकानि स्युः । तत्र बहुवाद्यनादे इयन्तो भेरीशब्दा इयन्तोऽन्येषां इत्यवाये बहुनामवायास्तस्येहावग्रहयोरपि बहुसंज्ञा ज्ञेया, स्निग्धत्वमाधुर्याद्यव ग्रहणे बहुविधं, शिघ्रावग्रहणे क्षिप्रः ध्वजादिलिङ्गनिश्रया चैत्येऽमी शब्दा इत्यादिज्ञानं निश्रितः, असंशये निश्चितः, सदैव तथासर् ध्रुव इति भेदैः स विपक्षैरबह्वादिभिर्विभिन्ना द्वादश, एवं मेदानन्त्यमपि क्षयोपशमवैचित्र्यात् ॥ 3 ॥ ' उग्ग' - उग्गह इक्कं समयं, ईहावाया मुहुत्तमं तं (मर्द्ध) तु । कालमसंखं संखं च धारणा होइ नायव्वा ।4। Page #24 -------------------------------------------------------------------------- ________________ बावश्यकनियुक्तिदीपिका ॥ इन्द्रियविषयग्रहणयुक्तिः ॥ ॥ 11 ॥ अवग्रहो नैश्चयिकोऽर्थावग्रह एकं समयं स्यात् , ईहावायौ मुहूर्ताध स्यातां, इह मुहूर्तशब्देन घटिकाद्वयमानः काल उच्यते, तस्याऽधं तुशब्दो विशेषणार्थः तेन मुहूर्ताशब्देन तत्त्वतोऽन्तर्मुहूर्त ज्ञेयं, अन्ये तु 'मुहुत्तमंत' तु पठन्ति, तत्र मुहूर्तान्तरित्यन्तर्मुहूर्तमेवेत्यर्थः । 'कालेऽत्यादि कोऽर्थः त्रिविधाया धारणाया मध्येऽविच्युतिस्मृती अन्तर्मुहूर्त वासना त्वसंख्यातवर्षायुषां असंख्येयं संख्येयवर्षायुषां संख्येयं कालं स्यात् , यद्यप्यभ्यासादिवशाद् रूपादीनां त्वरितं ग्रहणं जायते तथाप्यवग्रहाद्याः क्रमेण सर्वदाऽपि स्युः, परं कालस्य सूक्ष्मत्वात् ते भवन्तो न ज्ञायन्ते । एवं विशिष्टविशिष्टतरज्ञानेऽवग्रहेहावायधारणा परंपरा बहव्यः स्युः ॥ 4 ॥ इन्द्रियविषयग्रहणयुक्तिमाह ॥ 4 ॥'puttuN'puddhe सुणेइ सदं, रूवं पुण पासई अपुढे तु । गंधं रसं च फासं च, बद्धपुढे वियागरे ॥ 5 ॥ जीवः स्पृष्टं तनौ रेणुवत श्रोत्रे लग्नमात्रं शब्दं शब्दद्रव्यौघ, श्रोत्रस्य घ्राणादिभ्यः पटुत्वात, शब्दस्य च गन्धादिभ्यः सूक्ष्मत्वभावुकत्वबहुद्रव्यत्वात् , उत्कृष्टत आत्माङ्गुलनिष्पन्नेभ्यो द्वादशयोजनेभ्य आगतं शृणोति, रूपं पुनरस्पृष्टं साधिकं । योजनलक्षं यावदभासुरं, भासुरं तु परतोऽपि पश्यति तद्योग्यस्थानस्थमेव, तुरेवार्थः । गन्धं रसं स्पर्श च बद्धस्पृष्टं व्याकुर्यात् , स्पष्टं च तदात्मप्रदेशः सह बद्धं च बद्धस्पष्टं, नूतनशरावेण सहाम्भोवत् । तत्र गन्धं रसं स्पर्श उत्कृष्टतो नवयोजनागतं जीवो वेत्ति, गन्धादीनां पुद्गलानां बादरत्वाभावुकत्वाल्पत्वात् , घ्राणादीनां चापटुत्वात् , जघन्यतः तु सर्वेन्द्रियाण्यगुलासंख्येयभागादागतं विषयं जानन्ति । चक्षुस्त्वगुलसंख्येयभागस्थं पश्यति, मनसस्तु न विषयप्रमाणं, पुद्गलानां अमूर्ताणां धर्माधर्माकाशकालात्मद्रव्याणां च ग्राहित्वात् केवलज्ञानवत् ॥ 5 ॥ इह मतिभेदाधिकारे रूपरसगन्धादिग्रहणात्, zabdasya ॥ 11 // Jan Education inte For Private & Personal use only www.janelibrary.org Page #25 -------------------------------------------------------------------------- ________________ ग्रहणयुक्तेः विषमत्वात् शब्दपुद्गलानां च व्यापकत्वात् पङ्गाथाभिः भाषाग्रहणादिविचारमाह ॥ 5 ॥ भासाऽभासासमसेढीओ सदं, जं सुणै मीसयं सुणई । वीसेढी पुण सदं, सुणेइ नियमा पराघाए ॥ 6 ॥ इह वक्त्रा उच्यमानानि शब्दद्रव्याणि भाषा उच्यते, तानि च सर्वलोके सन्ति, तथा श्रेणयो नभःप्रदेशपंक्तयः ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु सन्ति, यास्तच्छृष्टा भाषाऽऽद्यसमयादारभ्य लोकान्तं अनुधावति, भाषायाः समश्रेणयो भाषासमश्रेणयः ता इतो गतो भाषासमश्रेणीतः, षट्सु दिक्षु समपंक्तिगतोऽयं शब्दं शृणोति, तं भाषकोत्सृष्टं तद्भावितान्तरालस्थशब्दद्रव्यमिश्रितं शृणोति, विश्रेणि विदिशं इतः पुनः नियमात् पराघाते सति शृणोति, उत्सृष्टभाषाद्रव्याभिघातवासितान्यशब्दद्रव्यौघमित्यर्थः, न तूत्सृष्टं मिश्रं वा, तयोरनुश्रेणिगतेः प्रतिघाताभावाच, द्विः शब्दोक्तिः वासितशब्दस्यापि तथाविधशब्दपरिणामज्ञप्तेः । इह भाषकः शब्दपुद्गलान् स्वात्मप्रदेशव्याप्ताकाशदेशस्थानेवाऽऽदत्ते न त्वन्यदेशस्थान् ॥ 6 ॥ 'giNha'giNhai य काइएणं, निसिरै तह वाइएण जोएणं । एगंतरं च गिण्हइ, निसिरै एगंतरं चेव ॥ अत्र एक एव कायव्यापारो व्यवहारात त्रिधा उच्यते, येन तु द्रव्याण्यादत्ते स कायिकः, येन तु वागद्रव्याणि मुंचति स वाचिकः, येन मनोद्रव्याणि मनस्त्वेन परिणमयति स मानसः, तत्र कायिकेन योगेन वागद्रव्याणि गृह्णाति, च एवार्थ तथा वाचिकेन तु निसृजति मुञ्चति, एकान्तरं च गृह्णाति, एकान्तरं चैव निसृजति यथा ग्रामादन्यो ग्रामो ग्रामान्तरं । तथा एकस्मात् समयात् एक एव अनन्तरोपि समय एकान्तरः, कोऽर्थः आद्यसमये आदत्ते द्वितीये पूर्वाऽऽत्तानि मुश्चति, युश्चगपदन्यान्यादत्त अत्रैकसमये निसर्गादानक्रियाद्वयं नदोपाय, यतः एकसमये उपयोगद्वयं न स्यात् , परं क्रियावद्दयोऽपि स्युः, एवं Jain Education Interne T Page #26 -------------------------------------------------------------------------- ________________ Avazyaka niryukta दीपिका ॥ ॥ 12 ॥ तृतीयादिष्वपि, अन्त्ये तु मुश्चत्येव नाऽऽदत्ते, स्थापना प्र नि ॥ 7 ॥ ' तिचि '-- 0 pra0 तिविहम्मि सरीरंमि, जीवपएसा हवंति जीवस्स । जेहि उ गिण्हइ गहणं, तो भासइ भासओ भासं ॥ 8 ॥ औदारिकवैक्रियाहारकरूपे त्रिविधे शरीरे जीवस्य जीवप्रदेशा भवन्ति, जीवस्य प्रदेशा इत्येवोच्यमाने भिक्षोः पात्रं इत्यादिवत् जीवात् प्रदेशानां भिन्नताऽपि स्यात् तद् (तस्माद् ) उक्तं जीवप्रदेशा जीवस्य आत्मभूता इत्यर्थः, यैः ग्रहणं वाग्द्रव्यौषं गृह्णाति तुशब्दात् न सदैव, किन्तु वक्तव्योपक्रमे सति, ततो गृहीत्वा भाषको भाषां भाषते ॥ 8 ॥ 'ओरा' - ओरालिय वेउब्विय आहारो, गेण्हई मुयै भासं । सञ्चं सच्चामोसं, मोसं च असच्चमोसं च ॥ 9 ॥ औदारिकः, वैक्रियः, आहारकः तद्देहत्रयवान् इत्यर्थः । गृह्णाति मुञ्चति च भाषां, तत्र नृतिर्यंच औदारिकदेहिनः, देवनारका वैक्रियदेहाः, आहारकदेहश्चतुर्दशपूर्विकृतः स्यात्, किंविधां भाषां ? 'सच्च' मित्यादि, सत्यां, सत्यामृषां, मृष, असत्यामृषां च । इह भाषाभेदान् स्पष्टान् वच्मि । सविद्यमानेभ्यो जीवादितत्वेभ्यो हिता भाषा सत्या, यथास्थितवस्तुस्वरूपाभिधायिनीत्यर्थः, सा दशधा जनपदसत्यं यथा कोंकणादिषु पयः पिच्चमित्यादि ॥ 1 ॥ संमतसत्यं कविरूढिः अकिरियराहुमहदुद्धरिसेत्याद्या, कुमुदादीनामपि पङ्कोत्थत्वे पद्ममेव पङ्कजमित्याद्या च ॥ 2 ॥ स्थापनासत्यं लेप्यादिष्वयं जिन इति, इन्द्रियवि षयग्रहण युक्तिः ॥ ॥ 12 ॥ www Page #27 -------------------------------------------------------------------------- ________________ वर्णाङ्काद्याकारेष्वयममुको वर्णोऽको वा इति च ॥ 3 ॥ नामसत्यं निर्धनोऽपि श्रीपतिः ॥ 4 ॥ रूपसत्यं अक्रियोऽपि वेषभृत्त्वाद् य्तिः॥5॥ प्रतीत्यसत्यं यथा तृणं दीर्घ वंशाद्यपेक्षया तु इस्वं ॥ 6 ॥ व्यवहारसत्यं क्रियमाणं कृतं इत्यादि, दह्यते गिरिः, गलति कुंडीत्यादि च ॥ 7 ॥ भावसत्यं बहुशुक्लत्वादिभावं आश्रित्य यथा पंचवर्णत्वेऽपि (हंसः श्वेतः) कृष्णः काक इत्यादि ॥ 8 ॥ योगसत्यं दंडयोगात् दंडी समेतीत्यादि ॥ 9 ॥ औपम्यसत्यं समुद्रवत् सरः ॥ 10 ॥ सत्यविपरीतस्वरूपा मृषा सापि दशधा क्रोधात्सत्यमसत्यं च वदतः क्रोधासत्या ॥ 1 ॥ एवं मानमायालोमेभ्योऽपि सत्यमसत्यं वा वदतो मानासत्याद्याः ॥ 4 ॥ प्रेमतो दासोऽहं ते ॥ 5 ॥ द्वेषात जिनादेः अवर्ण वदतः ॥ 6 ॥ हास्यात् त्वं चौरः ॥ 7 ॥ भयात् कृतं निह्नवतः ॥ 8 ॥ आख्यायिकातः कथास्वसंभाव्यकथने ॥ 9 ॥ उपघातात् अभ्याख्यानादिदाने उपयोगाभावे जिह्वादिस्खलनेऽन्यथा कथने वा ॥ 10 ॥ किंचित् सत्यं किंचिदसत्यं च सत्यामृषा, सापि दशधा, उत्पन्न मिश्रा, यथा चतुएं जातेषु दश पुत्रा जाताः ॥ 1 ॥ एवं विगतमिश्रा दश मृता इति ॥ 2 ॥ उत्पन्नविगतमिश्रा उभयोरपि विसंवादे ॥shaa जीवमिश्रा बहून् जीवान् जीवतोऽल्पांश्च मृतान् दृष्ट्वाऽहो जीवराशिरिति ॥ 4 ॥ एवं अजीवमिश्रापि अहो mRtjiivraashiH॥5|| जीवाजीवमिश्रा ज्ञात्वा अत्रेयन्तो जीवन्त इयन्तश्च मृता इति निश्चयोक्तौ ॥ 6 ॥ अनन्तमिश्रा शाखादीनामनंत(नां प्रत्येक)कायिकत्वेऽपि च सर्वोऽपि मूल्कोऽन्न्त्काय्ः॥7॥ प्रत्येकमिश्रा किशलयादिष्वनन्तकायेषुस त्स्वपि सर्वोप्याम्रः प्रत्येकः ॥ 8 ॥ अद्धामिश्रा सूर्य अनस्तमितेऽपि त्वरयन् वदति रात्रिर्जातेति ॥ 9 ॥ अद्धाद्धामिश्रा दिनस्य रात्रेश्चैकदेशोऽद्धाद्धा तया मिश्रा यथाऽऽद्ययामे जातेऽपि त्वरयन मध्याह्न जातमिति वक्ति ॥ 10 ॥ एतद्भाषात्रयलक्षणरहिता शब्दार्थ Jain Education Inter For Private & Personal use only - Page #28 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 13 // Jain Education Internat स्वभावाऽसत्यामृषा द्वादशधा, आमन्त्रणी, यथा हे देवदत्त ! 1 आज्ञापनी इदं कुरु 2 याचनी भिक्षां देहि 3 पृच्छनी कथमेतत् 4 प्रज्ञापनी हिंसानिवृतो दीर्घायुः स्यात् 5 प्रत्याख्यानी याचमानस्य निषेधवचनं न दास्यामीति 6 इच्छानुलोमा साधुपार्श्व यामीति केनाप्युक्तोऽन्यः प्राह शोभनमिति 7 अनभिगृहीता बहुकार्येषु पृच्छति सति कोऽप्याह यद्रोचते तत् कुरु, भिगृहीतार्थमभिगृ योच्यते डित्थादिवत् 8 अभिगृहीता नियतार्थावधारणे, इदं कार्यं इदं नेति, अर्थमभिगृह्य योच्यते सावा घटादिवत् 9 संशयकरणी अनेकार्थाभिधायिका सैन्धवोऽयमिति, नवकम्बलो नर इत्यादि 10 व्याकृता स्पष्टाक्षरा शुकादीनां वा 11 अव्याकृता अस्पष्टार्था लल्लरवचनाद्या द्वीद्रियादीनां वा 12 / / 19 ॥ ननु भाषा कियद् व्याप्नोति ? उच्यते, सर्व लोकं, तर्हि - ' कै ' कहि समएहि लोगो, भासाए निरन्तरं तु होइ फुडो । लोगस्सय कइभाए, कइभाओ होइ भासा ॥ 10 ॥ कतिभिः समयैः निरन्तरं, अन्तररहितं यथा स्यात् तथा, 'फुडो' स्पृष्टो व्याप्तः, तथा लोकस्य कतितमे भागे ! भाषायाः कतितमो भागः 1 ॥ 10 ॥ अत्रोच्यते ऽचौ - हिं समयेहिं लोगो, भासाए निरंतरं तु होइ फुडो । लोगस्स य चरिमंते, चरिमंतो होइ भासाए ॥ 11 ॥ इन्द्रियवि षयग्रहण युक्तिः ॥ ॥ 13 ॥ Page #29 -------------------------------------------------------------------------- ________________ चतुर्भिः समर्भाषया भाषापुद्गलोकः स्पृष्टः स्यात् , चतुर्ग्रहणात् त्रिपंचसमयादानं ज्ञेयं तुलामध्यादाने आद्यन्ताऽऽदानवत स कथं ? इहातिमन्दप्रयत्नो वक्ता भिन्नान्येव वाग्द्रव्याणि मुञ्चेत तानि स्थूरत्वान्न भिद्यन्ते नाप्यन्यद्रव्याणि वासयन्ति भिद्यमानानि वा संख्यातयोजनानि गत्वा वाक्परिणतिं त्यजन्ति । महाप्रयत्नो वक्ता त्वादाननिसर्गप्रयत्नाम्यां भिवोत्कटशब्दपरिणामानि च कृत्वैव मुश्चेत् , स चेल्लोकमध्यस्थः स्यात् तदा तानि सूक्ष्मत्वात् बहुत्वाचाऽन्यद्रव्यवासकतयाऽनन्तगुणवृद्ध्या वर्धमानान्याये समये षदिक्षु पदण्डा भूत्वा लोकान्तं यान्ति, जीवसूक्ष्मपुङ्गलयोरनुश्रेणिगतित्वात् , द्वितीये दण्डाः पराघातवासितद्रव्यमन्थानः स्युः, तृतीयेऽन्तरपूरणात् लोकं पूरयन्तीति त्रिभिः। स एव वक्ता त्रसनाड्या बहिर्लोकान्तेऽलोकस्यासन्नीभूय पूर्वदिस्थो वदेत् , तदाऽऽद्ये वक्मुखप्रसारमानेन चतुरङ्गुलादिबाहुल्यो रज्वायामो दण्डो अन्तर्नाडी प्रविश्य । स्वयंभूरमणापरप्रान्ते लगति, द्वितीये चतुरंगुलादिबाहुल्यो रज्जुविस्तर ऊर्ध्वाधश्चतुर्दशरज्वायामः पराघातवासितद्रव्याणां कपाटः स्यात तिर्यक्लोके च तेषामेव चतुरङ्गुलादि बाहुल्यं सर्वतो रज्जुविस्तरं च्छत्वरं सिद्धम् । तृतीये ऊर्ध्वाऽधः कपाटे मन्थाः तिर्युक्लोके च्छत्वराचोर्ध्वाधस्त्रसनाडीव्याप्तिः, चतुर्थे मन्थान्तरपूर्तिः इति च्तुर्भिः। वक्ता नाड्या बहिर्विदिवस्थश्वेत्तदाऽऽये समये पुद्गलराशिविंदिशो दिशं याति, द्वितीये नाडी प्रविशतीत्यादि शेषसमयत्रयं प्राग्वत् , एवं पञ्चभिः । अत्र व्यादिसमयेष्वनुश्रेणिनिष्कुटा एव पूर्यन्ते, वक्रनिष्कुटपूर्तिस्तु स्वल्पत्वान्न विवक्षिता । त्रिसमयस्थापना चतुः समयैः पञ्च समयैः लोकस्य चरमान्ते भाषायाः सर्वलोकव्यापिन्याश्चरमान्तः स्यात् लोकपूर्तिसमये, शेषसमयेषु तु भाषाया लोकसंख्येयभागत्वादि स्वयं ज्ञेयं, यथा जीवस्य शब्दाण्वादानमोक्षादियुक्तिस्तथा जीवेष्वपि जीवप्रयत्नतारतम्यात स्यात् ॥ 11 ॥ Jain Education Inter Page #30 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA || // 14 // Jain Education Internat tatva bheda पर्यायानुयोगद्वारैर्व्याख्या क्रियते इति क्रमस्ततो मतिज्ञानतत्त्व भेदावुक्तौ । अथ मतिपर्यायानाह 'ईहा' - हा अपोह वीमंसा, मग्गणा य गवेसणा । सण्णा सई मई पण्णा सव्वं आभिणिबोहियं ॥ 12 ॥ अर्थावग्रहादनु वस्तुनः सद्भूतविशेष ग्रहणाया सद्भूत विशेषत्यागाय चिन्तनं ईहा, अपोहो निश्चयः, ईहाया अनु अपोहात् प्राक् स्थिरत्वादयः, स्थाणुधर्मा अत्र घटन्तेऽसौ विमर्शः, लतारोहप्राप्तिस्थानाद्यन्वयिधर्मालोचो मार्गणा, चलनाभावादि व्यतिरेकधर्मालोचो गवेषणा, आद्यावग्रहादनु शब्दास्पृष्टार्थज्ञानरूपा संज्ञा, कालान्तरे स्मरणं स्मृतिः, ज्ञातेऽर्थे सूक्ष्मधर्मालोचो मतिः प्रभूतधर्मालोचः प्रज्ञा, सर्वमिदं मतिज्ञानम्, किंचित् किंचिद् अर्थमेदेऽपि मतिपर्याया एवैते ॥ 12 ॥ अथ नवानुयोगद्वारैर्मतिज्ञानं प्ररूपयति 'संत' संतपयपरूवणया, दवपमाणं च खित्त फुसणाय । कालो य अंतरं भाग, भावे अप्पाबहुं चेव । 13 | सत्पदप्ररूपणा मतिज्ञानरूपस्य सतो विद्यमानस्य पदस्य गत्यादिषु विंशतिस्थानेषु प्ररूपणा पूर्वप्रपन्नप्रपद्यमानैर्मागणा, 1 द्रव्यप्रमाणं मतिज्ञानिजीवद्रव्याणां प्रमाणं 2 / क्षेत्रं मतिज्ञानिनामवगाहस्थानं 3 स्पर्शनं मतिज्ञानिनः समीपनमः प्रदेशस्पर्शनम् 4 कालो मतिज्ञानस्थितिः 5 अन्तरं मतिज्ञानं त्यक्त्वा पुनर्ग्रहणेऽन्तरकालः 6 भागो मतिज्ञानिनां शेषजीवापेक्षया 7 भावो मतिज्ञानिनां स्वभावः 8 अल्पबहुत्वं पूर्वप्रपन्नप्रपद्यमानयोर्मध्ये स्तोकबहुत्वविचारणं 9 तत्र सत्पदप्ररूपणा यथा । / 13 / / ' गइ गाहा' ' भासा गाहा - मतिपर्यायाः ॥ 14 ॥ Page #31 -------------------------------------------------------------------------- ________________ गई-इंदिऐ य काएं, जोए~ वेए~ कसाय-lesA~su । सम्मत्तनाणदसण-संजय uvaioga Ahore ॥ 14 // bhAsa~gai parittai pajatta, suhu~me सर्गणी य भवियं चरिमे य । पुवपडिवन्नए वा, माग्गज्जइ एसु ठाणेसु ॥ 15 ॥ गतयो नरकगत्याद्याः चतस्रः 1 इन्द्रियशब्देनेकेन्द्रियाद्याः पञ्च 2 कायाः पृथ्व्याद्याः पट 3 योगा मनोवाक्कायाः 4 वेदाः पुंस्त्रीक्लीवाः 5 कषाया अनन्तानुबन्धिक्रोधाद्याः षोडशः 6 लेश्या कृष्णवर्णादिकर्मपुद्गलजन्याऽऽत्मनः परिणामाः 7 सम्यक्त्वं रत्नत्रयश्रद्धानं 8 मत्यादिज्ञानानि 9 चक्षुरचक्षुरवधिकेवलदर्शनानि । इह विशेषबोधो ज्ञानं सामान्यबोधो दर्शनं 10 संयतः सर्वविरतः 11 साकारानाकारोपयोगी, ज्ञानदर्शनशब्देन मत्यादिज्ञानानि चक्षुदर्शनादीनि च गृह्यन्ते न त्वज्ञानत्रयं, उपयोगशब्देन तु ज्ञानदर्शनाज्ञानान्यपि गृहीतानि 12 आहारः आहारपर्याप्तिमान् 13 भाषको भाषालब्धिमान् 14 प्रत्येक एकदेहे एकजीववान् 15 पर्याप्तः सम्पूर्णपर्याप्तिमान 16 सूक्ष्मः सूक्ष्मकर्मोदयवान् 17 संज्ञी दीर्घकालिकीसंज्ञातः 18 भवी भव्यः 19 चरमः चरमो भवो भविष्यति यस्य स भव्यानामनन्तामप्यसामय्यां सिद्ध्यभावाचरमग्रहणं 20 इह गत्यादिस्थानेषु यथासंभवं सविपक्षेषु मतिज्ञानं चिन्त्यते, तत्र सर्वगतिषु विवक्षितकाले मतिज्ञानिनः . ' Page #32 -------------------------------------------------------------------------- ________________ बावश्यकनियुक्तिदीपिका ॥ गत्यादिस्थानेषु|मतिज्ञानचिन्तनम ॥ MA पूर्वप्रपन्नाः सन्ति, प्रपद्यमानाः स्युन वा, एवं पञ्चेन्द्रिय-त्रसकाय-मिलितयोगत्रय-वेदत्रयाऽन्त्यद्वादशकषायाऽन्त्यलेश्यात्रयासंयत-साकारोपयोगाऽऽहारक-भाषालब्धियुक्त-प्रत्येक-पर्याप्त-बादर-संज्ञि-भव्य-चरमेष्वपि ज्ञेयं, सम्यक्त्वज्ञानद्वारयोर्व्यवहारनयमतेन सम्यग्दृष्टिआनी च मतिज्ञानस्य पूर्वप्रपन्नः स्यानान्या, मतिज्ञानं चेत् पूर्व प्रपन्नं स्यात्तदा सम्यग्दृष्टिआनी चोच्यते इत्यर्थः,प्रतिपत्तिकाले तस्य मिथ्यादृष्टित्वादज्ञानित्वाच्च । निश्चयनयमतेन तु प्रपद्यमानोऽपि क्रियाकालनिष्ठाकालयोरभेदेन प्रति- पत्तिकाले तस्य सम्यग्दृष्टित्वाद् ज्ञानित्वाच्चानिष्टा निस्स्प्त्तिः। एवं मतिश्रुतावधिज्ञानेष्वपि त्रयाणामपि युगपल्लामे व्यवहारनिश्चयनयो ज्ञेयौ, उभयनयमयत्वात् जैनस्य । एवं संयतसंयतासंयतयोरपि सम्यक्त्वचारित्रयोर्युगपल्लामे सति तथा विकलेन्द्रियाऽमनोयोगिष्वौपशमिक सम्यक्त्वं वमतः उत्पादादपर्याप्तावस्थायां, अनन्तानुवन्धिषु च सास्वादनभावेन पूर्वप्रपन्नाः स्युः, तथाऽवेदाऽकपायाद्यलेश्यात्रयमनापर्यवज्ञानाद्यदर्शनत्रयानाकारोपयोगानाहारापर्याप्तासंज्ञिषु पूर्वपन्नाः स्युर्नान्ये, ekendriyAdyakAyapaJcakakAyayogisamyamithyAdRSTya'jJAnAbhASakasAdhAraNasUkSmAbhavyAcaramA द्वयशून्याः, केवलज्ञानकेवलदर्शने अपि तदा नटुंमि उ छाउमथिए नाणे' इति वक्ष्यमाणत्वात् , एवं सिद्धिगतिप्राप्तातीन्द्रियाकायायोगालेश्या । केवलज्ञानकेवलदर्शननोसंयतनोप्रत्येकनोपर्याप्तनोसूक्ष्मनोबादरनोसंज्ञिनोभव्याश्च सिद्धानामेवेदृगरूपत्वात् 1 कार्मग्रंथिकैरेकेन्द्रियाः सास्वादनभावेनौपशमिकसम्यकत्वस्य पूर्वप्रपन्ना उच्यन्ते । उक्ता सत्पदपरूपणा । अथ मतिज्ञानिजीवद्रव्यप्रमाणद्वारे मतिज्ञानिनां पूर्वप्रपन्ना जघन्याः सूक्ष्मक्षेत्रपल्यासंख्येयभागाकाशप्रदेशसमाः, उत्कृष्टास्तु तेभ्यो विशेषाधिकाः प्रपद्यमा. नास्तु स्युन वा, चेत्स्युस्तदैको द्वौ त्रयो वा, उत्कृष्टास्तु जघन्यपूर्वप्रपन्नसमाः । क्षेत्रद्वारे सर्वमतिज्ञानिनो लोकस्या' Jain Education Inter For Private & Personal use only Page #33 -------------------------------------------------------------------------- ________________ संख्येयभागे स्युःएकस्त्विलिकागत्याऽनुत्तरेषु यान् आयान्वा सप्तरज्जुषु वर्तते, षष्ठीं मां च यान् आयान्वा पञ्चरज्जुषु सम्यकित्वनोऽन्त्यपृथ्व्यां गमागमाभावात् 3 / स्पर्शना क्षेत्रादधिका ज्ञेया, यथाऽणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशा स्पर्शना 4 / मतिज्ञानस्थितिकाल एकस्यानेकेषां चोपयोगापेक्षो जघन्य उत्कृष्टोऽप्यन्तमुहूर्त लब्ध्यपेक्षस्त्वेकस्याऽन्तरतमुहूर्त धन (उत्कृष्ट )स्तु साधिकषष्टिसागराः, ततो निर्मलसम्यग्दृशो मोक्ष एव स्यात्, प्रमादिनस्तु मिथ्यात्वं । यस्तु द्वौ वारौ विजयादिषु त्रीन् वारानच्युते यात्येवं संलग्नं सम्यक्त्वं षट्षष्टिसागरान् नृभवायुभिरधिकान् पालयति सोऽवश्यं सिद्ध्यति । नानाजीवानाश्रित्य सर्वकालं मतिज्ञानं विश्वे स्यात् 5 अन्तरं मतेरेकस्य सम्यक्त्वं त्यक्त्वा पुनर्लामेऽल्पमन्तर्मुहूर्त, सम्यक्त्वं वांत्वा पुनरंतर्मुहुर्तेण सम्यक्त्वलाभात् , घनं त्वर्धपुद्गलपरावर्तो देशोनः, नानात्मापेक्षया निरंतरं 6 भागेऽनन्ते सर्वजीवानां मतिवन्तः,7 भावे क्षायोपशमिके औपशमिके क्षायिके च मतिज्ञानं जायते 8 अल्पबहुत्वे जघन्यप्रपद्यमाना अल्पा, जघन्यपूर्वप्रपन्नास्तेऽभ्योऽसंख्यगुणाः 9 उत्कृष्टप्रपद्यमानेभ्य उत्कृष्टपूर्वप्रपन्ना विशेषाधिकाः, तथा सामान्यतो मतिज्ञानी सर्वद्रव्यक्षेत्रकालभावान् विशेषतस्तु सर्वेषामेषामनन्तं भागं जानाति न तु पश्येत् ॥ 15 ॥ अथ निगमयति 'आभि' आभिणिबोहियनाणे, अट्ठावीसइ हवन्ति पयडीओ । सुयणाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥ 16 ॥ अष्टाविंशतिः प्रकृतयो भेदाः पूर्वोक्ताः भवन्ति । उक्तं मतिज्ञानं, 'suya'tyAdi चकारात् संक्षेपतश्च । अपिशब्दादवधि Jan Education Intemat www.jane brary.org Page #34 -------------------------------------------------------------------------- ________________ Avazyaka- niyukti- दीपिका ॥ shrutjnyaanprkRtyH|| // 16 // प्रकृतीरपि यथाक्रमं वक्ष्ये ॥ 16 ॥ 'पत्तेऽपत्तेयमक्खराई, अक्खरसंजोग जत्तिया लोए । एवैया पयडीओ, सुयनाणे होंति नायवा ॥ 17 ॥ प्रत्येकं इति एकैकशोऽक्षराण्यनेकधा यथा सानुनासिकसविसर्गकेवलमेदात्रिधाऽकारः, सोऽपि इस्वदीर्घभेदाद् द्विधा ततोऽप्युदात्तानुदात्तस्वरितभेदात्रिधैवं भेदा अष्टादश, एवमिकारादिषु, तथा लोके यावन्तोऽक्षराणां संयोगा व्यादयः सन्ति यथा घटः पट इति व्याघ्रोहस्तीत्येवमादयः, एते चानन्ता एकैकश्चानन्तपर्यायः, स्वपरपर्यायापेक्षया । ननु संख्येयानामकारादीनां कथमनन्ताः संयोगाः ? उच्यते वाच्यस्य पुदलास्तिकायादेरनन्तत्वादभिन्नत्वाच्च वाच्य भेदे च वाचकभेदसिद्ध्याऽनन्तसंयोगसिद्धिः वाच्यभेदानन्त्यं च यथा परमाणुर्यावदनन्तप्रादेशिक इत्यादि, इह वाच्यं अर्थो वाचकः शब्दः ॥ 17 ॥ 'कत्तो'| कत्तो मे वण्णेउं सत्ती, सुयनाणसवपयडीओ ? / चौदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि ॥ व कुतो मे श्रुतज्ञानसर्वप्रकृतीवर्णयितुं शक्तिः ? ततश्चतुर्दशविधं निक्षेपं विन्यासं 'सुय' श्रुतज्ञानविषये चशद्धादज्ञानविषये अपेरक्षरानक्षररूपोभयश्रुतविषये वक्ष्ये ॥ 18 ॥ 'अक्ख' अक्खर सपणी सम्मं, साईयं खलु सपज्जवसि च । गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ 19 ॥ Jain Education Inter For Private & Personal use only Page #35 -------------------------------------------------------------------------- ________________ अक्षरश्रुतं 1 संज्ञिश्रुतं 2 सम्यक्श्रुतं 3 सादिश्रुतं 4 सपर्यवसितश्रुतं 5 गमिकश्रुतं 6 अङ्गप्रविष्टश्रुतं 7 श्रुतशब्द: सर्वत्र योज्या, अक्षरं त्रिधा संज्ञाक्षरमक्षराकारं 1 व्यंजनाक्षरं उच्यमाना घटादिवर्णाः 2 लब्ध्यक्षरं अक्षरोपलम्भः इन्द्रियलिङ्गागमसादृश्याधुत्थः, यथा ध्वनौ श्रुते शङ्खोऽयं, धूमे दृष्टेऽग्निरिहास्ति, कन्दे दृष्टे अनंतकायोऽयं, यथा गौस्तथा गवय इत्यादिवर्णानां लम्भः, तदावरणक्षपोपशमो वा लब्ध्यक्षरं 3 तत्राद्ये द्रव्याक्षरे लब्ध्यक्षरं तु भावाक्षरं 'sattavI'tyAdi सप्ताप्यक्षरश्रुतादिभेदाः सप्रतिपक्षाः स्युः, यथा अनक्षरश्रुतं 1 असंजिद्युत 2 इत्यादि ॥ 19 ॥ तत्रानक्षरश्रुतं यथा 'Usa'UsasiyaM नीससिअं, निच्छुढं खासिअंच छीयं च । णीसिंघियमणुसारं, अणक्खरं छेलियाईअण्॥ 'निच्छूट' निष्ठयूतं, चशब्दौ समुच्चये, निःसिंघितं नासिकाया अनुस्वारं मीलितास्येनोच्चार्यमाणं सेष्ठितं चौरादिसंज्ञा, आदि। तश्चप्पुटिकाचक्रचीत्कारादि, अनक्षरश्रुतादीनां श्रुतशब्दः श्रुयते इति व्युत्पत्तितो ज्ञ्येय्ः। अथ संज्ञिश्रुतं, संज्ञा त्रिधा दीर्घकालिकोप- I देशहेतुवादोपदेशदृष्टिवादोपदेशात् , दीर्घः कालोऽस्येति दीर्घकालिकः स चासावुपदेशश्च diirghkaalikopdeshH| उपदेशो विवक्षा च तत्रेहादिवान् पूर्वापरकालं विमृश्य कार्यकर्त्ता च, पञ्चेन्द्रियो मनःपर्याप्तिपर्याप्तः संज्ञी ज्ञ्येय्ः1| हेतुर्देहपालनार्थ इष्टादानानिष्टहाने तयोर्विवदनं वादः तदुपदेशात् संज्ञी द्वीन्द्रियादि प्रायो वर्तमानार्थचिन्तकः, अल्पमनोलब्धित्वात् 2 / दृष्टीनां नयात्मकानां मिथः सापेक्ष वदनं दृष्टिवादः स्याद्वादः तदुपदेशात् संज्ञी सम्यक्त्वी तस्य श्रुतं संज्ञिश्रुतं 3 / इह दीर्घकालिकीसंज्ञया यः संज्ञी तस्य श्रुतेनाधिकारः, विपक्षेऽसंजीश्रुतं द्वीन्द्रियादि shbdaaH। 'सम्म' सम्यक्श्रुतं जिनोक्तं सम्यक्दृष्ट्या Jain Education Intern T Page #36 -------------------------------------------------------------------------- ________________ dhAvazyaka niryuktidIpikA // // 17 // Jain Education Interna श्रितं, पुराणादि च प्रतिपक्षे मिथ्याश्रुतं तच्च स्पष्टं, मिथ्यादृगाश्रितः सिद्धान्तोऽपि मिध्याश्रुतं, 'sAI'tyAdi, सादि अनादि, सपर्यवसितं अपर्यवसितं अत्र भेदद्वयमेकत्र चिन्त्यते । यथा साद्यन्तं श्रुतं द्रव्यत एकजीवमाश्रित्य स्यात् विशेषश्चात्र भिन्नदशपूर्वाणि यावदध्येता देवत्वे सर्वं स्मरेन्न वा ततः परं तु देशत एव स्मरेत् एवं क्षेत्रतो भरतैरवतानि, कालतोऽवसप्पिण्युत्सर्पिण्यौ, भावत उपयोगस्वरप्रयत्नस्थानविशेषादीन् प्रज्ञापकभावान् गतिस्थान मेदसंघातवर्णरसगन्धस्पर्शादीन् ज्ञेयभावांश्चाश्रित्य साद्यन्तं प्रज्ञापत्र ज्ञेयभावानां अन्यथाऽन्यथाभावात्, प्रतिपक्षे अनाद्यन्तं तच्च नानाजीवान् विदेहान् अव - स्थितकालं क्षायोपशमिकभावं चाश्रित्य यद्वा सूत्रतः श्रुतं साद्यन्तं अर्थतस्त्वनाद्यन्तं ॥ 5 ॥ गमिकं सदृक् पाठं अगमिकं असदृक् पाठं ॥ 6 ॥ अंगप्रविष्टं गणभृत्कृतं द्वादशागं ध्रुवं अनङ्गप्रविष्टं स्थविरकृतं आवश्यकनिर्युक्त्याद्यध्रुवं । इह दृष्टिवादे सर्वार्थसद्भावेऽपि शेषाण्यंगानंगप्रविष्टश्रुतान्यल्पप्रज्ञहिताय । तथा स्त्रीणां निशीथारुणोपपातादिविशेषाध्ययनानि दृष्टिवादश्च नार्ह इति ॥ 7 ॥ श्रुतज्ञानस्य सत्पदप्ररूणादि मतिज्ञानवत्, द्वयोः सहवर्तित्वात् तथा श्रुतज्ञानी उपयुक्तः सर्वान् द्रव्यादीन् वेत्ति, न तु पश्येत्, तथा चतुर्दशपूर्विणोऽपि यतो विभिन्नमतित्वाद्भिन्ना स्युः । यतः ' अरकरलम्भेण समा ऊणहिया हुंति महविसेसेहिं । तेवि य मईविसेसा सुयनाणन्भितरे जाण' ॥ 20 ॥ श्रुतज्ञानला भयुक्तिमाह 'आग' - आगमसत्थग्गहणं जंबुद्धिगुणेहिं अट्ठहिं दिट्ठ । बेंति सुयणाणलंभं, तं पुवविसारया धीरा ॥ 21 ॥ केवलमत्यवधयोऽपि आगम उच्यते तन्निवारणाय शास्त्रशब्दस्यादानं आगमश्वासौ शास्त्रं चेति समासस्तस्य ग्रहणं, श्रुतज्ञान प्रकृतयः ॥ ॥ 17 ॥ Page #37 -------------------------------------------------------------------------- ________________ Jain Education Internal (yad बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः ) अष्टभिरपि नत्वेकद्व्यादिभिर्दृष्टं तदेव ग्रहणं, श्रुतज्ञानलाभं ब्रुवते, धिया बुद्ध्या राजन्ते इति धीराः ॥ 21 ॥ अथ धीगुणाः 'सुस्स्' - सुस्सूसइ पडिपुच्छ, सुणेइ गिण्हइय ईहए वावि । तत्तो अपोहए वा, धारेइ करेइ वा सम्मं ॥ 22 ॥ सुश्रूषते विनयेन श्रोतुमिच्छति 1 संशये प्रतिपृच्छति 2 पुनर्गुरूक्तं शृणोति 3 श्रुत्वा गृह्णाति 4 तत इत्थं नवेतीहते 5 वा समुच्चयेऽपिः स्वबुद्ध्यापि चिन्तयति, ततोऽपोहते निश्चिनोति वा शब्दश्वार्थे 6 गुरूक्तं नित्यं धारयति 7 करोति तदुक्तानुष्ठानं 8 / क्रियाऽपि श्रुतावरणक्षयोपशम हेतुगुरुचित्तावर्जनादिहेतुत्वेन श्रुताप्तिकारणाद्वीगुणेषूक्ता ॥ 22 ॥ अथ श्रवणविधिः 'मूअं '-- मूअं हुंकारं वा बाढकारपडिपुच्छवीमंसा । तत्तो पसंगपारायणं च, परिणिट्ठ सत्तमए ॥ 23 ॥ प्रथमे श्रवणे संयतगात्रो मूकं तूष्णीं श्रुणुयात् 1 द्वितीये हुंकारं च दद्यात् वदत इत्यर्थः 2 तृतीये बाढकारं तथेति वदेत् 3 चतुर्थे प्रतिपृच्छां कुर्यात् कथमेतदिति 4 पंचमे मीमांसां प्रमाणैर्विचारं करोति 5 षष्ठे ततः प्रसंगायातसर्वार्थपारगमनं 6 सप्तमे श्रवणे परिनिष्ठः पूर्णो गुरुवद् भाषते 7 ॥ 23 ॥ व्याख्याविधिमाह 'सुत्त' सुचत्थो खलु पढमो, बीओ निज्सुत्ति मीसओ भणिओ । तइओ य निरवसेसो, एस विही भणिअ अणुओगे ॥ 24 ॥ Page #38 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ 18 ॥ Jain Education Intern सूत्रस्यार्थेन सहानुरूपं योजनं अनुयोगः अर्थकथनं, तस्मिन् गुरोरेष विधिर्भवति यथा - सूत्रार्थः, सूत्रार्थमात्रं, खलु एवार्थे, प्रथमोऽनुयोगो, द्वितीयोऽनुयोगः, सूत्रस्पर्शिकनिर्युक्तिमिश्रकः कार्यः, इति भणितोऽर्हद्भिः तृतीयश्च निरवशेषः प्रसक्ताप्रसक्तरूपः कार्यः ॥ 24 ॥ उक्तं श्रुतज्ञानं । अथावधिज्ञानं 'संखा' - संखाईआओ खलु, ओहीनाणस्स सवपयडीओ । काओ भवपच्चैया, खओवसमिआओ काओ वि ॥ 25 ॥ अवधिज्ञानप्रकृतयः संख्यातीताः, क्षेत्रकालापेक्षया, खलुशब्दाद् द्रव्यभावापेक्षया त्वनन्ता, आसां मध्ये काश्चन भव एव प्रत्ययो हेतुर्यासां अवधिप्रकृतीनां, पक्षिणां व्योमगतिवत् ता भवप्रत्ययाः, सुरनारकेषु तस्मिन् भवे क्षयोपशमेनाऽवश्यं भाव्यमिति । भवप्रत्यया अपि मुख्यतः क्षायोपशमिका एव ज्ञेयाः, तथाऽनुदीर्णकर्माणां रसरूपेणाऽनुभावेनाननुभवः प्रदेशस्त्वनुभवः क्षयोपशमस्तत्र भवाः क्षायोपशमिका काश्चन् ॥ 25 ॥ (ताश्र तिर्यङ्नराणामिति ) ' कत्तो ' - कत्तो मे व " सत्ती, ओहिस्स सव्वपयडीओ ? / चौदसविहनिक्खेवं इड्डीपत्ते य वोच्छामि । 26 / चतुर्दशविधं अवधिविषयं निक्षेपं द्वारस्थापनं 'ईड्डी' प्राप्तर्द्धश्चाम पषधादिलब्धिवतः ॥ 26 ॥ चतुर्दशनिक्षेपानाह 'ओही' - ओही' खित्तपरिमाणे, ठाणे आणुगामिए~ / अवट्ठिएं चैले तिव्वमन्द, पडिवाउत्पयाइये ॥ 27 ॥ अवधिज्ञानप्रकृतयः ॥ 1186 11 Page #39 -------------------------------------------------------------------------- ________________ अवधिर्नामादिमेदः 1 तस्य क्षेत्रपरिमाणं 2 संस्थानं 3 प्राकृते प्रथमान्तः एकारान्तः स्यात् , स चानुगामिक: सभेदः, 4 अवस्थितः क्षेत्रादिषु कियत्कालमेव स्थितः 5 वृद्धिहानिभ्यां चलः 6 तीव्रो मन्दो मध्यमोऽपि 7 तस्य प्रतिपातोत्पादौ 8 ॥ 27 ॥ 'नाण' 13.14 नाणदंसणविन्भंगे. देसे खित्ते गई इअ । इड्डीपत्ताणुओगे य, एमेआ पडिवत्तीओ ॥ 28 ॥ ज्ञान 9 दर्शन 10 विभङ्गाः 11 देशे देशतः सर्वतश्च 12 क्षेत्रं सम्बद्धादि 13 गतिरिति तस्य गत्यादिद्वाराणि 14 प्राप्तर्झनामानुयोगो व्याख्या, प्राकृतत्वात् शब्दव्यत्ययः, एवमेताः प्रतिपत्तयो युक्तयो वाच्याः॥28॥अव्धिद्वार्माः 'नाम' नामं ठवणादविए, खित्ते काले भवे य भावे य । / ___ एसो खलु निक्लेवो, ओहिस्सा होइ सत्तविहो ॥ 29 ॥ नामादिषु सर्वविभक्त्यन्तेष्ववधिशब्दो योज्यते, तत्र 'यद्वस्तुनोऽभिधानं स्थितमन्याथै तदर्थनिरपेक्षं । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा' ॥ 1 ॥ यद्वस्तुनोऽभिधानं नाम अन्यार्थेऽन्यस्मिन्नर्थे स्थितमपि तदर्थनिरपेक्षं तेनार्थन रहितं, यश्चार्थो नाम्नोऽस्ति तस्य पर्याय भिधीयते इति पर्यायानभिधेयं, तन्नामोच्यते, नामनामवतोरभेदोपचारान्नामवस्त्वेव नाम्ना ज्ञेयं । तथान्यत्राऽवर्तमानमपि यादृच्छिकं यदृच्छयोत्पन्नं डित्थादिवत्स्यात् , च शब्दाद्यावद् द्रव्यमावि च नाम Jain Education Internal Page #40 -------------------------------------------------------------------------- ________________ Avazyaka niyukti diipikaa|| अवधिज्ञानद्वारम् ॥ ॥ 19 ॥ स्यात् , नामावधिः कस्यापि जीवस्याजीवस्य वाऽवधिरिति नाम स्याद्यथा मर्यादायाः 1 स्थापनावधिरक्षादिष्विदं अवधिज्ञानं इति स्थापना, यतः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ 1 ॥ यद्वस्तु तदर्थवियुक्तं मुख्यतस्तद्भावरहितं तदभिप्रायेण मुख्याभिप्रायेण स्थापितं आकृतिशून्यं अक्षादि, 'यच्च तत्करणि' तदाकारयुक्तं, किं तत् 'लेप्यादिकर्म' तदल्पकालं स्यात् यावद्र्व्यभावि च, तत् स्थापना उच्यते 2 द्रव्यावधिविधा आगमतो नोआगमतश्च, तत्रागमः श्रुतज्ञानं तं आश्रित्य द्रव्यावधिरवधिशब्दार्थाध्ययनज्ञानपाठनादिकृत् तत्र चाऽनुपयुक्तो, 'अनुपयोगो द्रव्यमिति वचनात् , नोआगमतः श्रुताभावमाश्रित्य त्रिधा द्रव्यावधिः, ज्ञशरीरद्रव्यावधि 1 भव्यशरीरद्रव्यावधि 2 | तद्व्यतिरिक्तद्रव्यावधि 3 भेदात् , तत्राद्योऽवधिशब्दार्थज्ञस्याजीवो देहः द्वितीयो येनावधिशब्दार्थ ज्ञास्यति स देहः । तृतीयो यदवधिना द्रव्यं वेत्ति, यच्च देहादि अवधेः सहकारिकारणं तदुक्तं, 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । | तद्रव्यं तत्त्वज्ञैः सचेतनाऽचेतनं गदितं ॥ 1 / / भावस्येति परिणामस्य 3 क्षेत्रकालावधी यत्र क्षेत्रे काले वाऽवधिर्जायते वर्ण्यते वा तौ 5 भवावधिदेवादेः 6 भावावधिविधाऽऽगमतोनोआगमतश्च । आगमतोऽवधिशब्दार्थज्ञाता तत्र चोपयुक्तः तदुक्तं, | 'भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ 1 ॥ विवक्षिता साधयितुं वाञ्छिता क्रिया तस्या अनुभवयुक्त इन्द्रादिवत् । नोआगमतो भावावधिरवधिज्ञानं, नोशब्दो निषेधै 1कदेश मिश्राथोऽस्ति अत्र तु निषेधार्थो ज्ञ्येय्ः। भावनन्दिभावमङ्गलादौ तु मिश्रार्थों ज्ञेयः । तत्राऽऽगमस्य तद्व्यतिरिक्तज्ञानचतुष्कस्य 1. dehena. . ANI Jain Education Internet Page #41 -------------------------------------------------------------------------- ________________ ca सद्भावात् 7 इह भावावधिनाधिकारः । 'ओहिस्सा' अवधेः प्राकृतत्वादाकारः ॥ 29 ॥ उक्तमवधिद्वारं, अथ क्षायोपशमिकावधेः क्षेत्रप्रमाणद्वारम् 'जाव' जावैया तिसमया-हारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा, ओहीखित्तं जहण्णं तु ॥ 30 ॥ इहाऽयं संप्रदायः-' योजनसहस्रमत्स्यः प्रथमे समये समस्य यो दैयं । प्रतरोऽङ्गपृथुरसंख्याङ्गुलांशपिण्डो भवेत् । द्वितीये तं ॥ 1 ॥ संक्षिप्य प्रतरपिण्डा sUcya'GgaprathAyatA तृतीये । तां संक्षिप्य मृतः पनकः स्वाङ्गेऽसंख्याङ्गुलांशः स्यात् ॥ 2 ॥ स्थाप्ना। स उत्पत्तेरनु त्रीन् समयानाहारं करोतीति त्रिसमयाहारकः, सूक्ष्मनामकर्मोदयात् सूक्ष्मः स आयद्वितीय। समयोरतिसूक्ष्मत्वाच्चतुर्थादिष्वतिस्थूरत्वादयोग्यः, पनको वनस्पतिभेदः तस्य यावती अवगाहना देहः जघन्याऽल्पाऽन्यत्रिसामायिकसूक्ष्मपनकम्यः यतोऽस्यैव मत्स्यस्यैवंमृत्वाऽविग्रहेण स्वाङ्गोत्पन्नस्य सूक्ष्मो देहः अन्यत्रोत्पत्तौ जीवप्रदेशविस्तारे देहवृद्धेः न सूक्ष्मो देहः । 'ohI'tyAdi जघन्यमवधिक्षेत्रं एतावन्मात्रं स्यात् । इह सूक्ष्मपनकोऽनन्तकायो ज्ञेया, तदेह एकजीवनिष्पादितो अनंतजीवाश्रितः स्यात् । एवं पनकाः सूक्ष्मा असंख्या अपि बादरपनकाश्रये घटन्ते ॥ 30 ॥ 'सब। सव्वबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु । खित्तं सव्वदिसागं, परमोही खित्त निद्दित्त्त्थो॥31॥ 1 संहृत्य. Jain Education in Page #42 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 20 // Jain Education Internat 'jati यावत् क्षेत्र नभो भृतवन्तः सार्वदिकं कोऽर्थः नृबाहुल्यात् प्रायो ऽजितार्हत्काले घना बादाग्निजीवाः स्युः, सूक्ष्माचोत्कृष्टपदिनस्तत्रैव मील्यन्तेऽतस्ते सूक्ष्मा बादराग्निजीवा असंख्याकाशप्रदेशरूपस्वावगाहनया पंक्त्यैकैकशः स्थापनात् श्रेणीं कृत्वा, द्यधमत परितः सर्वदिक्षु भ्राम्यते, ततः सा अलोके lokamAtrANya'saMkhyakhaNDAni व्यामोति, एतावत् परमावधिक्षेत्रं, न ह्यलोके दृश्यं द्रव्यमस्ति, परमेतावच्छक्तिमान् परमावधिः क्षेत्रमाश्रित्य निर्दिष्टः, स चान्तर्मुहूर्तं स्यात् ततः केवलज्ञानं जायते ॥ 31 ॥ क्षायोपशमिकमध्यमावविक्षेत्रकालावाह 'अड्ड' अङ्गुलमावलियाणं, भागमसांखज्ज दोसु संखिज्जा । अङ्गुलमावलिअंतो, आवलिआ अङ्गुलपुहुत्तं ॥ 32 ॥ अङ्गुलावलिकयोर्भागमसंख्यं द्वयोस्तु संख्येयं कोऽर्थः क्षेत्रतोऽङ्गुलस्यासंख्यं संख्येयं भागं पश्यन्, कालत आवलिकाया अप्यतीतं एष्यं वा असंख्यं संख्येयं भागं पश्येत्, क्षेत्रकालावमूर्ती नावधेर्विषयः किन्तु तत्तत्स्थानि द्रव्याण्येव पश्यति । अङ्गुलं क्षेत्राधिकारात् प्रमाणाङ्गुलं अवध्यधिकारादुत्सेधांगुलं वा पश्यन्नावलिकाया अन्तर्मध्ये ऊनावलिकां जानातीत्यर्थः, इहोत्सेधाङलसहस्रेणैकं प्रमाणाङ्गुलं इति भाष्यं विशेषावश्यकम् । आवलिकां पश्यनङ्गुलपृथक्त्वं पृथक्त्वं हि द्विप्रभृत्यानवभ्यः । इह मुहूर्ते सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि 3773 आनपानाः, एकैकस्मिन्नानपाने साधिकार्धाः सप्तदश क्षुल्लकभवाः, एकै क्षुल्लकभवे षट्पश्चाशदधिकद्विशतमाना आवलिका इति ॥ 32 ॥ ' हत्थं ' - | क्षायोपशमिकावधेः क्षेत्रद्वारम् । ॥ 20 ॥ Page #43 -------------------------------------------------------------------------- ________________ Jain Education Internati हत्थंमि मुहुत्तन्तो, दिवसंतो गाउयंमि बोद्धव्वो । जोयण दिवसपुहुत्तं, पक्खंतो पण्णवीसाओ ।33। हस्तमात्रेऽवधौ मुहूर्त्तान्तरिति अन्तर्मुहूर्त्तं पश्यति, अष्टसमयोर्ध्व समयोनं घटीद्वयं यावत् सर्वोऽपि कालोऽन्तर्मुहूर्त कथ्यते, गव्यूतमात्रेसात् दिवसान्तर्दिवसमध्येऽतीतस्य एष्यस्य च भावस्य विषयो बोधव्यः । योजनं पश्यन् दिवसपृथक्त्वं, पञ्चविंशति योजनानि पश्यन् पक्षान्तः पश्यति ॥ 33 ॥ ' भर' -- भरहंमि अद्धमासो, जंबूदीवांम साहिओ मासो । वासं च मणुअलोए, वासपुहुत्तं च रुपगंमि ॥ भरतक्षेत्रविषयेऽवधौ कालतोऽर्धमासो विषयः, जंबूद्वीपविषयेऽवधौ साधिकमासो विषयः, वर्षे वत्सरं मनुजलोकाऽवधौ, रुचकाख्यद्वीप विषयेऽवधौ वर्षपृथक्त्वं विषयेन ज्ञेयं, वर्षसहस्रमित्यन्ये ॥ 34 ॥ 'saMkhi'sAMkhijjAMmi उ काले, दीवसमुद्दावि हुंति संखिज्जा । कालंमि असंखिज्जे, दीवसमुद्दा उ भइयव्वा ॥ संख्येये तुशब्दात् सहस्रवर्षाधिकेऽवधौ काले कालविषये सति क्षेत्रतस्तस्यैवाव घेर्गोचरत्वे द्वीपसमुद्राः संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपि स्यात् । कालेऽसंख्येये पल्यादिरूपेऽवधिगोचरे सति क्षेत्रतो द्वीपसमुद्रा अपि भक्तव्या विकल्प्याः, चेत्संख्यातविस्तृतास्तदा असंख्याता, असंख्यातविस्तृतास्तु संख्याता, महतो द्वीपस्याऽब्धेर्वा एकदेशोऽपि स्यात्, यथाः स्वयंभूरमणतिरश्वोऽसंख्यकालावधौ तदेकदेशो विषयः परं योजनापेक्षया सर्वपक्षेष्वसंख्येयमेव क्षेत्रं ज्ञेयं ॥ 35 ॥ ' काले' Page #44 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 21 ॥ Jain Education Inter काले चण्ह वुड्डी, कालो भइयव्वु खित्तवुडीए । बुड्डीइ दव्वपज्जव, भइयव्वा खित्तकाला उ ॥ 36 ॥ अवधेः काले वृद्धौ चतुर्णामिति द्रव्यक्षेत्र कालभावानां वृद्धिः । तत्र द्रव्यं पुद्गलास्तिकायः 1 क्षेत्र आकाशं 2 भावा वर्णगन्धादि पर्यायाः । क्षेत्रवृद्धौ कालो भाज्यः, बहुक्षेत्रवृद्धौ वर्धते नान्यथा यतः क्षेत्रायामप्रदेशादिवृद्धौ कालोऽप्यसमयं चेद्वर्धते ततोऽङ्गुलाऽसंख्येय भाग मात्र क्षेत्र वृद्धावपि कालतोऽसंख्योत्सपिण्यवसर्पिण्यो वर्देरन् न चैतदिष्टं तत इत्थं उक्तं, द्रव्यपर्यायौ तु वर्धेते, द्रव्यपर्यायवृद्धौ क्षेत्रकालौ भाज्या, द्रव्यवृद्धौ पर्यायवृद्धिः स्यादेव पर्यायवृद्धौ द्रव्यवृद्धिर्भाज्या ॥ 36 ॥ यतः 'सुहु' सुमो य होइ कालो, तत्तो सुहुमयरं हवै खित्तं । अगुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा ॥ 37 ॥ कालः सूक्ष्मः निमेषमात्रेऽप्यसंख्य समयत्वात् ततः सूक्ष्मतरं क्षेत्रं स्यात्, यतोऽङ्गुलमात्रे एकैकनभः प्रदेशश्रेणिरूपे क्षेत्रे प्रतिप्रदेशं समयगणनयाऽसंख्या अवसर्पिण्यः स्युः । स्थापना । क्षेत्राद् द्रव्यं सूक्ष्मं, एकैकप्रदेशोऽनन्ताणुस्कन्धस्थितेः, द्रव्याच्च पर्यायः, प्रतिद्रव्यं पर्यायानन्त्यात् ॥ 37 ॥ अथोत्पद्यमानोऽवधिर्यानि द्रव्याण्यादौ पश्येद्येषु च द्रव्येषु प्रति - पतेत् तान्याह ' तेआ ' -- अवधेः कालद्वारम् । ॥ 21 ॥ Page #45 -------------------------------------------------------------------------- ________________ तेआभासादव्वाण, अन्तरा इत्थ लहै पट्टवओ । गुरुलहुआगुरुलहुअं, तंपि अ तेणेव निट्ठाइ ॥ 38 ॥ तैजसभाषाद्रव्याणां अन्तरात्र प्रस्थापकोऽवधिज्ञानारंभकः कोऽपि तैजसद्रव्यासन्नं तदयोग्यं गुरुलघद्रव्यं लमेत, अयोग्यता च तैजसद्रव्येभ्यस्तस्य बहुपरमाणुत्वात् कोऽपि भाषाद्रव्यासन्नं तदयोग्यं अगुरुलघुद्रव्यं लभेत पश्येत, अत्राऽयोग्यत्वं भाषाद्रव्येभ्योऽस्याल्पाणुत्वात् जात्येकवचनं, तत्र गुरुलधुपयायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं अगुरुलघु । सावधिश्चेत् प्रतिपाती तदा तेनैवोक्तद्रव्येणोपलब्धेन निष्ठां याति प्रतिपतति ॥ 38 ॥ अधिकाराद् वर्गणा आह 'ओरा'-- ओरालविउठवाहार-तेअभासाणपाणमणकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ 39 ॥ सजातीयवस्तुराशिर्वर्गणा सा द्रव्यादिभेदाच्चतुर्धा । तत्र द्रव्यतः सर्वलोकवर्तिनामेकाणूनामेका वर्गणा, व्यणुकानामेका, एवमेकैकाणुवृद्ध्या संख्याताणूनां संख्याता असंख्याताणूनां असंख्याता, असंख्यातस्यासंख्यभेदत्वात् , अनन्ताणूनां अनन्ता । अग्रहण्योग्या उल्लंघ्य तादृकपरिणामोपेता औदारिकारे अनन्तास्ताश्चोल्लंघ्याणुवृद्ध्या अनन्तास्तस्यानीं बहुद्रव्यत्वात् सूक्ष्म Jain Education Inter I Page #46 -------------------------------------------------------------------------- ________________ अवधेः आवश्यक-॥ परिणामत्वाच्च । वैक्रियस्य tva'lpANutvAvAdarapariNAmatvAdayogyAH / पुनरणवृद्ध्या अनन्ता उल्लंघ्य तथापरिणामोपेता नियुक्ति-II क्रियास्तितोऽनर्दा एवमाहारतजसभाषानपानमनःकर्मणामप्याद्या अनर्हास्ततोऽर्हाः पुनरनहीं इति त्रयं सर्वत्र ज्ञेयं । तत्रा''- ईण्काल्द्वार्म्। दीपिका ॥ नपानौ उच्छ्वासनिश्वासौ । ____ अथाऽयं द्रव्यवर्गणाक्रमो विपर्यासतः क्षेत्रविषये वर्गणा स्यात् , कोऽर्थः द्रव्यवर्गणायां आदौ औदारिकवर्गणा उक्ता ॥ 22 ॥ अभूदत्रत्वादौ कर्मवर्गणा अंते त्वौदारिकवर्गणाः स्युः । कर्मवर्गणासु स्तोकं क्षेत्रं ततो मनोवर्गणास्वसंख्यगुणं, यावदौदारिक- | वर्गणास्वसंख्येयगुणमिति, यथा सर्वलोकवर्तिनामेकाकाशप्रदेशस्थानां अणूनां स्कंधानां चैकावर्गणा, द्विप्रदेशस्थानां स्कन्धानां द्वितीया एवं प्रदेशवृद्ध्या असंख्यप्रदेशस्थानामसंख्या अयोग्या उल्लंध्य कर्मणो योग्या असंख्याः, लोकाकाशप्रदेशानामसंख्य त्वादेव, पुनः प्रदेशवृद्ध्याऽसंख्या अयोग्या अल्पाणुत्वात् , बहुक्षेत्रस्थत्वाच्च । ततोऽसंख्याकाशप्रदेशवृद्धयाऽसंख्या मनोज्योग्याः स्वल्पक्षेत्रत्वात् बढणुत्वाच्च । ततः प्रदेशवृद्धयाऽसंख्या मनोयोग्यास्ततः प्रदेशवृद्धयाऽसंख्या मनोऽनर्हाः स्वल्पाणुत्वात् बहुक्षेत्रत्वाच्च, एवं क्षेत्रवृद्ध्या अनर्हा अर्हा अनर्हाश्चेति त्रयं 2 आनपानादीनामपि ॥ स्थापना ॥ 39 ॥ 'कम्मो'-- ___कम्मोवरिं धुवेयर, सुण्णेयरवग्गणा अणंताओ । चौधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ 40 ॥ कर्मवर्गणोपर्यणुवृद्ध्याऽनंता वर्गणा ध्रुवाः शाश्वता, अनेन ध्रुवशब्दादानेन प्रागुक्तौदारिकाद्या अपि ध्रुवा ज्ञेयाः, tato'Nu ॥ 22 // Jain Education Internet For Private Personal Use Only T Page #47 -------------------------------------------------------------------------- ________________ Jain Education Intern वृद्ध्याऽनन्ता इतरा इत्यध्रुवाः कदाचिल्लोके न स्युरपि । ततः ' सुन्नत्ति' शून्यान्तरा एकोत्तरवृद्ध्या कदाचित् सान्तरा यथा नवभिर्दशभिर्वृद्धास्ततो द्वादशभिः पञ्चदशभिरणुभिर्वृद्धा इत्यर्थः । तत इतरा अशून्यान्तराः एकोत्तरवृद्ध्या, परं ता अध्रुवा अपि ततचतस्रो ध्रुवाऽनन्तरा अणुवृद्धाः प्रत्येकमनन्ताः । अत्र चतसृणामप्यासां मध्ये नैरन्तर्येणैकोत्तरवृद्धिरन्ते चाणूनामवृद्धया समत्वं स्थानचतुष्केस्ति । चतुष्कत्वे हेतुर्बहु 1 बहुतर 2 बहुतम 3 अतिबहु 4 प्रादेशवच्चं ज्ञेयं । एवं तनुवर्गणास्वपि ज्ञेयं । ततश्चतस्रस्तनुवर्गणाः केषांचित्स्वाणूनां विगमादन्याणूनां च संगमादौदारिकाद्यर्हताभिमुखाः, ततः सूक्ष्म ईषद्वादरत्वाहमिश्रः स्कन्धस्ततोऽचित्तमहास्कन्धः स च विश्रसा परिणत्या केवलिसमुद्घातगत्याऽष्टसमयैर्लोकं पिपर्ति स्वं संहरेच अयं बहुद्रव्योऽपि चतुःस्पर्श एव, उत्कृष्टद्रव्यस्कन्धस्तु प्रज्ञापनाग्रन्थेऽष्टस्पर्श उक्तोऽतोऽन्येऽपि स्कन्धाः सन्तीति ज्ञेयं । केवलिसमुद्घातकृत्सचित्तकर्माणुमहास्कन्धव्यवच्छित्यै अचित्तविशेषणं । तथा कालतः एकसमयस्थितीनां एका वर्गणा एवमसंख्यसमयस्थितीनामसंख्याः । भावतः एकगुणकृष्णानामेका एवमनन्तगुणकृष्णानामनन्ताः, एवं शेषवर्णसुगन्धदुर्गन्धतिक्तकडुकपायाऽऽम्लमधुररसमृदुखरशीतोष्णस्निग्धसूक्ष्मस्पर्शनामनन्ताः । गुरुलघूनां अगुरुलधूनां चैका वर्गणा स्यात्, एताः सर्वा अपि प्रत्येकं सर्वलोके सन्ति ॥ 40 ॥ ' ओरा ' ओरालिअवेडव्विअ-आहारगतेअगुरुलहूदव्वा । कम्मगमणभासाई, एआइ अगुरुलहुआई ॥ 41 ॥ Page #48 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 23 ॥ Jain Education Intern 'गुरुयं लहुयं उभयं, नोभयमिति वावहरियनयस्स । दव्वं लेडू दीवो वाऊ बोमं जहा संखं ॥ 1 ॥ निच्छयओ सवगुरुं सबलहुं वा न विजए दवं । बायरमिह गुरुलहूयं, अगुरुलहुं सेसयं सर्व' ॥ 2 ॥ औदारिकवैक्रियाहारकतैजसद्रव्याणि अन्यान्यपि तैजसासन्नानि तदाभासानि बादररूपत्वात् गुरुलघूनि, कार्मणमनोभाषाद्रव्याणि आदिशद्वात् आनपानद्रव्याणि, भाषाद्रव्यावग्वर्तीनि भाषाभासानि तथा व्योमादीनि अणुद्व्यणुकादीनि एतान्यगुरुलघूनि । अत्रायं विशेषः गुरुलघुद्रव्यान्धोऽवधिर्वर्धमानोऽधो गुरुलघून्यौदारिकादीनि दृष्ट्वा कश्विद्विशुज्यमानः kramAdbhASAdya'gurulaghUni pazyatya'vizuddhyamAnastu तेष्वेवदारिकादिषु गुरुलघुषु चतुर्षु कियत्कालं स्थित्वा प्रतिपतेत्, यश्चागुरुलघुद्रव्यारब्धः स वर्धमानः क्रमादूर्ध्व भाषाद्यगुरुलघूनि पश्यति, कश्चित्तु विशुद्ध्यमानो युगपद् गुरुलघून्यपि पश्येत्, अविशुद्धस्त्वगुरुलघुषु गुरुलघुषु वा स्थित्वा प्रतिपतेत् ॥ 41 ॥ क्षेत्रकालावधी उक्तौ । अथ तावैव द्रव्येण सहाह 'संखि ' - संखिज्ज मणोदव्वे, भागो लोगपलियस्स बोद्धव्वो । संखिज्ज कम्मदव्वे, लोहे थोवूणगं पलियं ॥ 42 ॥ मनोद्रव्यविषयेऽवध क्षेत्रतो लोकस्य कालतः पल्यस्य च संख्येयो भागो विषयत्वेन ज्ञेयः । कर्मद्रव्यविषये लोकपल्ययोः संख्येयाः भागाः, लोकमात्रेऽवधौस्तोकोनं पल्यं, ध्रुववर्गणादि च विषय इत्यनुत्यक्तमपि ज्ञेयं ॥ 42 ॥ ' तेयाऽतेय कम्मसरीरे, तेआदव्वे अ भासदव्वे अ । बोद्धव्वमसंखिज्जा, दीवसमुद्दा य कालो अ ॥43॥ अवधेः कालद्वारम् । ॥ ॥ 23 ॥ Page #49 -------------------------------------------------------------------------- ________________ तैजसकार्मणशरीरावधौ तैजसभाषाद्रव्यावधौ च क्षेत्रं प्रत्येकं असंख्या द्वीपसमुद्राः कालश्चाऽसंख्येयः पल्यासंख्येयभागो विषयत्वेन बोधव्यः । असंख्यद्वीपसमुद्रोक्तावप्यसंख्यासंख्येययोजनविस्तृतद्वीपाब्धयोरेकदेशोऽपि विषयत्वेन ज्ञेयः, तत्र तैजसदेहात्कार्मणस्य सूक्ष्मत्वात् , ततोऽपि तैजसद्रव्याणां ततश्च भाषाद्रव्याणां सूक्ष्मत्वादवधिविषयक्षेत्रकालानां सामान्येनासंख्यत्वेऽपि बृहत्त्वं स्वयं ज्ञेयं ॥ 43 ॥ इह जघन्यावधिरगुरुलघुद्रव्यं सूक्ष्म पश्यन्नपि घटादीन् स्थलान् न पश्यतीत्यादियुक्त्याऽवधेर्वैचित्र्यभावान् स्पष्टत्वेनाह 'एग' एगपएसोगाढं, परमोही लहै कम्मगसरीरं । लहै य अगुरुयलघुअं, तेयसरीरे भवपुहृत्तं ॥ 44 ॥ एकप्रदेशे एकस्मिन् नभप्रदेशेऽवगाढं स्थितं अणुस्कन्धादि परमावधिर्लभते पश्यति तथा कार्मणशरीरं, तच्च sUkSmamadhya'nekAkAzapradesthameva ज्ञेयं । तथा अगुरुलघु एतत् त्रयं सूक्ष्मत्वादुक्तं, चशब्दाद्गुरुलघुतैजसशरीरविषयेऽवधौ भवपृथक्त्वं पश्यतीत्युक्या प्रागुक्त एव पल्यासंख्यभागमानोऽसंख्यकालो vishissyoktH॥ 44 ||'प्र्' परमोहि असंखिजा, लोगमित्ता समा असंखिजा । रूवगयं लहै सव्वं, खित्तोवमिअं अगणिजीवा ॥ 45 ॥ परमावधिः क्षेत्रतो लोकमात्राण्यसंख्यखंडानि, कालतोऽसंख्यसमा उत्सप्पिण्यवसप्पिणीः, द्रव्यतः सर्व रूपिद्रव्यं, भाव Jain Education Inter For Private & Personal use only Page #50 -------------------------------------------------------------------------- ________________ aavshykniyuktidiipikaa|| अवधेः काल्द्वार्म्। ॥ 24 ॥ तस्त्वनन्तद्रव्याण्याश्रित्यानन्तपर्यायान् लभते जानाति पश्येच्च । क्षेत्रमानमेव विशिनष्टि, क्षेत्रोपमितं क्षेत्रोपमानं त्वग्निजीवाः पूर्वोक्ताः ॥ 45 ॥ 'आहा' आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही, नरएसु उ जोयणुकोसो ॥ 46 ॥ तिर्यग्योनिषु तिर्यक्षु उत्कृष्टेऽवधौ आहारतेजोद्रव्याणां लाभोऽवगमः स्यात्, आहारतेजोग्रहणादौदारिकवैक्रियाहारकतैजसद्रव्याणि तदन्तरस्थतदयोग्यद्रव्याणि च ज्ञेयानि, द्रव्यानुसारेण क्षेत्रकालावपि ज्ञेयो, 'बोधवमसंखिजा,दीवसमुद्दा य कालो य' / महतः एकदेशो वा । अथ भवप्रत्ययोऽवधिः, तत्र नारकानाश्रित्य सामान्येनाह-'गाउय' नरके गव्यूतं जघन्योऽवधिः, उत्कृष्टस्तु योजनं ॥ 46 ॥ अथ विशेषेणाह 'चत्ताऽचत्तारि गाउयाई, अद्भुट्ठाइं तिगाउया चेव । अड्डाइज्जा दुण्णि य, दिवड्डमेगं च निरएसु ॥ 47 ॥ ___ आये नरके चत्वारि gavya'tAni, तत्रापि दशवर्षसहस्रायुषोऽर्धचतुर्थानि, सागरायुषस्तु चत्वारि, द्वितीयेऽर्धचतुर्थानि, तृतीये त्रीणि, चतुर्थेऽर्धतृतीयानि, पञ्चमे द्वे, षष्टे दूध, सप्तमे एकं गव्यूतं उत्कृष्टोऽवधिः सप्तमभुन्यप्यवधिविभंगी स्तः, यतस्तत्रौपशमिकं क्षायोपशमिकं च प्रतिपातिसम्यक्त्वमस्ति नत्वप्रपिपाति, अप्रतिपातिसम्यकित्वनस्तिर्यगायुषोऽबन्धात् तदुद्भूतानां च तिर्यक्ष्वेव गतेः ॥ 47 ॥ 'addha'-- // 24 // Jain Education Internal Page #51 -------------------------------------------------------------------------- ________________ Jain Education Inte `अबुट्ठाईयाइ जहण्णयं, अद्धगाउयंताई । जं गाउअं ति भणिअं, तंपिअ उक्कोसगजहण्णं ॥ जघन्यतः अर्ध चतुर्थं येषां तानि अर्धचतुर्थादीनि, अर्धगन्यूतान्तानि नरकेष्ववधिज्ञानानि, तत्र क्रमेणार्धचतुर्थानि त्रीणि, अतृतीयानि, द्वे, दूध, एक, अर्धगव्यूतं च, 'गाउयजहन्नमोही 'त्यत्र 'जं गाउअं' यद्गव्यूतं भणितं तदुत्कृष्टावधिमाश्रित्य जघन्यं ज्ञेयं नान्यथा नारकाणां सर्वदिक्षु स्वावधिक्षेत्रे स्थूलद्रव्याणि दिवसपृथक्त्वं यावदुत्कृष्टोऽवधिविषयो ज्ञेयः । वर्गणाद्रव्याणां विषयः स्पष्टो न घटते ॥ ' सकी' 'आण' 'छट्ठि' सक्कीसाणा पढमं, दुच्चं च सणकुमारमाहिंदा । तच्चं च बंभलंतग, सुक्कसहस्सार य चौथीं ॥ 48 ॥ आणय पाणयकप्पे, देवा पासंति पंचामं पुढवीं । तं चेव आरणच्चुय, ओहीनाणेण पाति ॥ 49 ॥ छट्ठ हिट्टिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला । संभिण्णलोगनालिं, पासंति अणुत्तरा देवा ॥ 50 ॥ शक्रेशानावित्युपलक्षणात् सौधर्मेशानस्थसामानिकादयो देवाः प्रथमां नरकपृथ्वीं पूर्णां पश्यन्ति, सनत्कुमारमाहेन्द्र देवा द्वितीयां, ब्रह्मलांतकदेवास्तृतीयां, शुक्रसहस्रारदेवाश्चतुर्थी ॥ 48 ॥ आनन्तप्राणतकल्पे देवाः पंचमीं पृथ्वीं 'तं ceva'tti तां चैव पंचमीं पृथ्वीं आरणाच्युतदेवा विमलां बहुतरां च ॥ 49 ॥ अधस्तममध्यमत्रैवेयकसुराः षष्ठीं उपरिमग्रैवेयकसुराः सप्तमी, भिन्नां चतसृषु दिक्षु स्वज्ञानेन व्याप्तां लोकनालिं पंचानुत्तरदेवाः पश्यन्ति । नारकदेवानां क्षेत्रमानेन 1. ( भाष्यगाथा हारिभद्रीयावश्यकवृत्तावव्याख्याता ). 5 Page #52 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्ति दीपिका ॥ अवधेः क्षेत्रपरिमाणम् ॥ ॥ 25 ॥ द्रव्यकालभावाः स्वयं ज्ञेयाः । / 50 ॥ 'एएऽएएसिमसंखिज्जा, तिरियं दीवाय सागरा चेव । बहुआरं उवरिमगा, उढं सगकप्पथूभाई ॥ 51 ॥ | तिर्यगेषां सौधर्मदेवादीनां विषयोऽसंख्या द्वीपाः सागराश्च । कालोऽसंख्यस्तैजसादिद्रव्याणि मनोद्रव्याऽवाग्वर्तीनि, अनुत्तराणां ध्रुववर्गणा द्रव्याणि च, तत्रापि बहुतरं उपरिमका उपर्युपरिवासिनः पश्यन्ति, स्वकल्पस्तुपो निजविमानं आदिशब्दाद् ध्वजादि । यतो 'ur3e जाव सकाणं भवणाणं उवरिल्ले caramaMti'tti । / 51 / / 'संखे'-- संखेजजोयणा खलु, देवाणं अद्धसागरे ऊणे । तेण परमसंखेजा, जहणणयं पंचवीसं तु ॥ 52 ॥ वैमानिकवर्जानां ऊनाऽर्धसागरे आयुषि संख्येययोजनान्यवधिः ततः परं ardhAbdhyAyuSya'saMkhyAni योजनान्यवधिः स्यात् , जघन्यतो दशवर्षसहस्रायुषि पंचविंशतियोजनानि, तुरेवार्थः । अत्र क्षेपकगाथा: 'वेमाणियवज्जाणं, सामन्नमिणं तहावि हु विसेसो। उड्वमहे तिरियमि य, संठाणवसेण विण्णेओ' ॥ 1 ॥ वैमानिकवर्जानां भुवनपतिव्यन्तरज्योतिर्देवानां । इदं 'संखेजजोयणा खलु' इत्यादि गाथोक्तं, सामान्यतोऽवधिप्रमाणं उक्तं तथापि अवधेविस्तारोच्चत्वादिविशेष ऊर्ध्व अधस्ति। र्यग्वक्ष्यमाणेन 'तप्पागारे ऽगाथोक्तेन संस्थानवशेन विज्ञेयः । तथा 'पणुवीसजोयणाई, दसवाससहस्सिया ठिई जेसि । विहो विजोइसाणं, संखिज ठिईविसेसेणं' ॥ 2 ॥ पंचविंशतियोजनानि जघन्यमवधेः क्षेत्रं ज्ञेयं, कालः पक्षमध्ये, द्रव्याणि तत्क्षेत्रस्थानि प्रायः स्थूराणि विषयः येषां दशवर्षसहस्राणि स्थितिरस्ति तेषां भवनपतिव्यन्तराणामित्यर्थः । ज्योतिष्काणां G ॥ 25 ॥ Jain Education Intelle Page #53 -------------------------------------------------------------------------- ________________ dvividho jaghanya उत्कृष्टश्चावधिः संख्येय एव ज्ञेयः, संख्यातद्वीपाब्धयः कालो वर्षसहस्राधिकः, संख्येयद्रव्याणि स्थूराणि च विषयः, स्थितेर्विशेषेण द्विधापि स्थितेरसंख्यत्वात् । यत्र 'संखेजा' इति पाठस्तत्र संख्येययोजनान्यवधिरिति ज्ञेयं, असुरकुमाराणां उत्कृष्टोऽसंख्ययोजनानि स्यात् , कालोऽसंख्यो, द्रव्याणि तैजसभाषावर्गणाः सूक्ष्मानि स्थूराणि च विस्स्य्ः। 'वेमाणियाणमङ्गलभागमसंखं जहन्नओ होइ । उववाए परभविओ तब्भवजो होइ तो पच्छा' ॥ 3 ॥ प्राग्भवेऽवधिमतां जन्तूनां मृत्वा वैमानिकानां जातानामुपपातकाले पारभविकः परभवसम्बन्धी अगुलासंख्येयभागमात्रो जघन्यतोऽवधिः स्यात । उत्कृष्टः प्राग्भवमानः पश्चात्तद्भवजस्तद्भवसम्बन्धी, 'सकीसाणा paDhamami'tyAdi पूर्वोक्तावधिः स्यात् ॥ 52 ॥ 'उक्को' उकोसो मणुएसुं, मणुस्सतिरिएसु य जहण्णो य । उक्कोस लोगमित्तो, पडिवाइ परं अपडिवाई ॥ 53 ॥ उत्कृष्टाऽवधिर्मनुष्येष्वेव, जघन्यस्तु मनुष्यतिर्यक्षु स्यात् । तत्र य उत्कृष्टो लोकमात्रः स प्रतिपाती, ततः परं प्रदेशाधिकोऽप्यप्रतिपाती ॥ 53 ॥ उक्तं क्षेत्रपरिमाणं ॥ 2 ॥ अथ संस्थानद्वारं 3-'थिबु' थिबुयायार जहण्णो, वट्टो उक्कोसमायओ किंची । अजहण्णमणुकोसो य, खित्तओ णेगसंठाणो ॥ 54 ॥ जघन्यतोऽवधिस्स्तिबुको बिन्दुस्तदाकारः, पनकक्षेत्रवृत्तत्वावृत्तः, उत्कृष्टस्तु वृत्तः परं किंचिदायतोऽग्निजीवश्रेणी Jain Education Inter | Page #54 -------------------------------------------------------------------------- ________________ अवधेः संस्थानद्वारम् ॥ आवश्यक- परिभ्रममितत्वात् । तत्र चाऽङ्गदैर्येणायतत्वस्यापि भावात् , अजघन्यानुत्कृष्टः क्षेत्रतोऽनेकसंस्थानः स्यात् ॥ 54 ॥ नियुक्ति- यथा 'तप्पाऽदीपिका तप्पागारे-1 पल्लग-2 पडहग-3 झल्लरि-4 मुइंग-5 पुप्फ-6 जवे-7 / तिरियमणुएसु ओही, नाणाविहसंठिओ भणिओ ॥ 55 ॥ ॥ 26 // NI तप उड्डपः आकारः सर्वत्र योज्यते स चाय्त्रूय्स्र्ः॥1॥ पल्लको धान्यमानं ऊर्ध्वायत ऊर्ध्व किंचित् संक्षिप्तः 2 पटहो नात्यायतोऽधः ऊर्ध्व समः 3 चर्मनद्धोभयपार्श्वविस्तीर्णाऽऽस्या ढक्का झल्लरी 4 मृदंग ऊर्ध्वायतोऽधोविस्तीर्ण ऊध्वं तनुः 5 पुष्पेति पुष्पभृता छब्बिका 6 यवो यवनालकं कन्यागमण्डनं 7 स्थापना चेषां, क्रमानारक 1 भवन 2 व्यन्तर 3 ज्योतिः 4 कल्प 5 ग्रैवेयका 6 'नुत्तर 7 सुराणां यादृगवधिः स्यात् , तथा भवनव्यन्तरेवं शेषेष्वघो, ज्योति रकेष्ववधिस्तिर्यम् बहु स्यात, तिर्यग्मनुष्येष्ववधिर्नानाविधसंस्थानोऽनेकप्रकारसंस्थानो जिनैणितः ॥ 55 ॥ 'अणु' अणुगामिओ उ ओही, नेरइयाणं तहेव देवाणं । / ___ अणुगामी अणणुगामी, मीसो य मणुस्सतेरिच्छे ॥ 56 ॥ / स्पष्टा, किन्तु मनुष्यतिरश्चां आनुगामिकोऽनानुगामिको मिश्रश्च । तत्र आनुगामिको यत्र यत्र अवधिमान् याति तत्र तत्र अनुगच्छति, संख्यातान्यसंख्यातानि वा योजनानि, स चावधिमतोऽग्रे, पृष्टी, पार्छ, पार्श्वयोर्वा मध्ये च स्यात् , तत्र मध्यानुगा- ॥ 26 ॥ Jain Education Intern Page #55 -------------------------------------------------------------------------- ________________ Jain Education Inter मिकः सर्वासु दिक्षु स्यात् । अनानुगामिकः स्थितदीपवत्, यत्र स्थितस्य ज्ञानमुत्पन्नं ततोऽन्यत्र गतो न पश्येत् पुनस्तत्रैवागतः पश्यति, मिश्रः किञ्चिदन्वेति किञ्चिन ॥ 56 ॥ उक्त अनुगामिकादि:, द्वारम् 4 / अथावस्थितद्वारम्, 5' खित्त ' - खित्तस्स अवद्वाणं, तित्तीसं सागरा उ कालेणं । दव्वे भिण्णमुहुत्तो, पज्जवलंभे य सत्तट्ठ ॥ 57 ॥ अवधेः क्षेत्रस्येति क्षेत्रमाश्रित्यावस्थानं कालेन त्रयस्त्रिंशत्सागरा अनुत्तरसुराणां यतो अनुत्तरसुरा यत्र शय्यायां उत्पन्नास्तत्रैवाभवक्षयं तिष्ठन्ति । चूर्णौ तु भवरूपं क्षेत्रं आश्रित्याऽवधिः सुरनारकाणां त्रयस्त्रिंशत् सागराः, तुरेवार्थः । द्रव्ये उपयोगावस्थानं अन्तर्मुहूर्त्त अवधेः पर्यायलाभे पर्यायदर्शने सप्ताष्ट च समया अवस्थानं स्यात्, तत्र पर्यायेषु समयाः सप्त गुणेषु चाष्ट सहवर्त्तिनो गुणाः शुक्लादयः, क्रमवर्त्तिनः पर्याया नवपुराणादयः ॥ 57 ॥ 'अद्धा ' - अध्धाइ अवद्वाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इको समओ जहणणं ॥ 58 ॥ अद्धा अवधिलब्धिकालः तस्यावस्थानं कालेन षट्षष्टिसागराः, तु शब्दात् साधिकाः उत्कृष्टकं त्वेतत् 'इको' नृतिएकसमयोस्वधिज्ञानादनुद्वितीयसमये मृतेश्वधेः प्रतिपाताद्वा । देवनारकाणां तु च्युतिसमये सम्यक्त्वाप्तौ विभङ्गस्याऽवधित्वापत्तेर्वा भाव्यः ॥ 58 ॥ उक्तोऽवस्थितः, द्वारम् 5 / अथ वृद्धिहानिभ्यां चल इति द्वारम् 6 / 'बुड्डी' - वा हाणी वा, चउब्विहा होइ खित्तकालाणं । दव्वेसु होइ दुविहा, छव्विह पुण पज्जवे होइ ॥ 59 ॥ Page #56 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 27 ॥ Jain Education Intern वृद्धिहानी षोढा 6 / अनन्तभागेन वृद्धिः ॥ 1 ॥ असंख्य भागेन । 2 / संख्यातभागेन । 3 / संख्यातगुणेन ॥ 1 ॥ असंख्यातगुणेन ॥ 2 ॥ अनन्तगुणेन वृद्धिः ॥ 32 ॥ एवं हानिरपि षोढा 4 तत्र चतुर्विधापि वृद्धिर्हानिर्वा क्षेत्रकालयोरसंख्यभाग ॥ 1 ॥ संख्यात माग ॥ 2 ॥ संख्यातगुणा ॥ 3 ॥ संख्यगुण ॥ 4 ॥ रूपा । द्रव्येष्वनन्तभागाऽनंतगुणरूपा द्विविधा वृद्धिर्हानिर्वा । ओघात् सर्वद्रव्याण्याश्रित्य पर्याये पद्विधाऽपि वृद्धिर्हानिर्वा स्यात् न त्वेकद्रव्यं, तत्र ' दवाओ असंखिजे संखेजे आवि' इत्याद्युक्तेः ॥ 59 ॥ उक्तश्चलः, द्वारम् 6 / अथ तीव्रमन्दद्वारम् 7 ॥ 'फड्ड' - फड्डा य असंखिज्जा, संखेज्जा यावि एगजीवस्स । एकप्फड्डुवओगे, नियमा सवत्थ उवउत्तो ॥ 60 ॥ अवधिज्ञानावरणस्य क्षयोपशमो येष्वात्मप्रदेशेषु तेऽवधिफड्डा अवधिनिर्गमद्वाराणि, गवाक्षजालनिर्गतदीपभाफडवत्, ते एकजीवस्याऽसंख्याः संख्येया वा स्युः । एक फड्डोपयोगे सति नियमात् सर्वत्र सर्वफड्डेषूपयुक्तः स्यात्, गवाञ्जन्तोः ॥ 60 ॥ 'फड्डा' एकोपयो फड्डाय आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ॥ 61 ॥ फड्डानि षोढा आनुगामिकान्यनानुगामिकानि मिश्राणि, प्रतिपातीन्यप्रतिपातीनि मिश्राणि च तेषु प्राय आनुगामिकाप्र अवधेस्ती वमन्द द्वारम् ॥ 11 2011 Page #57 -------------------------------------------------------------------------- ________________ | तिपातिलक्षणे द्वे फड्डे तीव्र अन्ये मन्दे, द्विस्वभावानि मिश्राणि । स्पर्धकावधिस्तु मनुष्यतिरश्वां स्यात् केषांचित् ॥ 61 ॥ उक्तस्तीवो मन्दोऽवधिः, द्वारम् 7 / अथावधिप्रतिपातादिद्वारम् 8 / 'बाहि' बाहिरलंभे भज्जो, दव्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय, तं उभयं एगसमएणं ॥ 62 ॥ द्रष्टवहियोंवधिः एकस्यां दिशि स बाह्यलाभो बाह्यावधिः, भाष्ये तु योऽवधिमत एकस्यां दिशि स्यादथवाऽनेकास्वपि दिक्षु यः फडकावधिरन्योन्यं विछिन्नः सान्तरः स्यात् , सोऽपि बाह्यावधिरिति, तस्मिन् सति द्रव्यक्षेत्रादिषु एकसमयेन कदाचित्पादः कदाचित्प्रतिपातः कदाचिदुभयभावश्चेति भाज्य्ः॥ 62 ॥ 'अभि' अभितरलद्धीए उ तदभयं नत्थि एगसमएणं । उप्पा पडिवाओऽविय, एगयरो एगसमएणं ॥ 63 ॥ स्पष्टा, किन्तु द्रष्टुः सर्वतः संबद्धोऽवधिरभ्यंतरस्तस्य लब्धौ अभ्यंतरलब्धौ सत्यां तदुभयं उत्पातप्रतिपातलक्षणं एकस्मिन् समये नास्ति, एकतर इत्येकः कोऽपि उत्पातः प्रतिपातो वा ॥ 63 ॥ प्रसङ्गादाह 'दवा' दव्वाओ असंखिज्जे, संखेज्जे आवि पजवे ल्हि। दो पज्जवे दुगुणिए, लहै य एगाउ दवाउ ॥ 64 ॥ Jain Education Inter Page #58 -------------------------------------------------------------------------- ________________ Avazyaka niyukti- दीपिका ॥ अवधेज्ञानादिद्वारत्रयम् ॥ ॥ 28 ॥ एकस्माद् द्रव्यादुत्कृष्टं असंख्यान् मध्यमं संख्येयान् पर्यायान् लभते, जघन्यं द्वौ पर्यायौ द्विगुणौ चतुरो वर्णगन्धरसस्पर्शानिति लभते ॥ 64 ॥ उक्तः प्रतिपातादिः, द्वारम् 8 ॥ अथ ज्ञानादिद्वारत्रयम् 11 ॥ 'सागा' सागारमणागारा, ओहिविर्भगा जहण्णगा तल्ला । उवरिमगेवेजेसु u, परेण ओही असंखिजो ॥ 65 ॥ 1 साकारो विशेषबोधो ज्ञानं । 1 / अनाकारः सामान्योपयोगो दर्शनं ॥ 2 ॥ tAva'vadhirUpI विभङ्गरूपौ च, नारक- IN भवनपतिभ्य आरभ्य उपरिमौवेयकेष्वपि जघन्यौ तुल्यौ स्तः न तूत्कृष्टौ, द्रव्यभावानाश्रित्य tvvdhivishuddhH| भाष्ये तु भवनपतिभ्य आरभ्य यावदुपरिमौवेयकदेवास्तेषां जघन्यमध्यमोत्कृष्टस्थितिनां अवधिविभङ्गज्ञानदर्शने क्षेत्रादिविषयमाश्रित्य क्रमेण जघन्यमध्यमोत्कृष्टे, परस्परं तुल्ये स्तः, ततः परं अवधिरेव, स चासंख्यः क्षेत्रतोऽसंख्येययोजनविषयः, कालतस्त्वसंख्यवर्षविषयः स्यात् , द्रव्यभावस्त्वनन्त एव मिथ्यादृशां तत्राऽभावात् , नृतिरश्चां त्ववधयोऽतिविचित्रा स्युः । / 65 / / उक्तं ज्ञानादिद्वारत्रयम् 11 / / अथ देशावधिद्वारं 12 ॥ 'रै' णेरडयदेवतित्थंकरा य ohissa'bAhirA हंति । पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ 66 ॥ नैरयिका देवास्तीर्थकराश्वावधेरबाह्या इति नियतावधयोऽभ्यन्तरलब्धयश्च, 'सेसा' शेषा dezato'pi sarvato'pi pazyanti // 28 // Jain Education Inter For Private & Personal use only Page #59 -------------------------------------------------------------------------- ________________ Jain Education Interna // 66 // उक्तं देशद्वारम् 12 ॥ अथ क्षेत्रसंबद्धद्वारम् 13 ॥ ' संखि ' - संखिज्जम संखिज्जो, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ 67 ॥ संबद्धोऽवधिः क्षेत्रतः संख्येयोऽसंख्येयो वा स्यादसंबद्धस्तु पुरुषादबाधा अन्तरं तया सह संख्येयोऽसंख्येयो वा, कोऽर्थः संख्येय अन्तरं संख्येयोऽवधिः 1 संख्येयं अन्तरं असंख्येयोऽवधिः 2 असंख्येयं अन्तरं संख्येयोऽवधिः 3 असंख्येयं अन्तरं असंख्येयोऽवधिः 4 एवं चतुर्भङ्गी पदत्रयं च व्याख्यातं, 'लोग' तत्र लोकसम्बद्धे चतुभङ्गीः नरि सम्बद्धो लोके च लोकमात्रः 1 नरि संबद्धो न लोके देशाऽभ्यंतरोऽवधिः 2 / न नरि लोके शून्यो भङ्गः 3 न नरि न लोके बाह्यावधि: 4 अलोकसम्बद्धस्त्वात्मसम्बद्ध एव ॥ 67 ॥ उक्तं क्षेत्रद्वारम् 13 ॥ अथ गत्यादिद्वारम् 14 ॥ ' गइ ' गइनेरइयाईया, हिट्ठा जह वणिया तव इहं । इडी एसा वणिज्जइत्ति तो सेसियाओवि ॥ 68 ॥ गतिर्नारकादिका उपलक्षणादिन्द्रियादिद्वाराणि सत्पदप्ररूपणादयश्च यथा ' हिड्डा' अधो मतेर्वर्णिताः तथैवेहावधेरपि ज्ञेयाः विशेषस्त्वेषः-अवेदका अकषायिणश्च श्रेणिद्वयस्थास्तथा मनोज्ञानिनस्तथा नाहारापर्याप्ताः, पूर्वसम्यग्दृशः सुरनारका अप्यन्तरालगत्यादौ शक्तिमधिकृत्यावधेः प्रपद्यमानाः स्युः । पूर्वप्रपन्नास्तु विकलाऽसंज्ञिवजः । ऋद्धिरेषाऽवधिरूपा वर्ण्य Page #60 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 29 ॥ Jain Education Inter तेऽतः शेषा ऋद्धयोप्युच्यन्ते ॥ 68 ॥ ' आमो ' ' चार ' आमोसहि विप्पोसहि, खेलोसहि जलमोसही चेव । संभिन्नसौज्जुमै, सव्वोवसहि चेव बोद्धवो ॥ 69 ॥ चारणआसीविस, केवलीय मणनाणिणो य पुव्त्रधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवाय 11 10 11 आमशः स्पर्श एवौषधिर्यस्याऽसौ स्पर्शादेव रोगच्छित् । एवं विप्रुड् विष्टा, खेलः श्लेष्मा, जल्लो मलः, मोडलाक्षणिकः, सुगन्धास्युः, भिन्नश्रोता सर्वाऽङ्गैः श्रोता 1 चक्रिसैन्यसर्वध्वनीनां व्यक्ता श्रोता वा 2, संभिन्नानि श्रोतांसि यस्य वा एकैकाक्षेण सर्वाक्षविषयग्राही 3 अक्ष्णा श्रोता श्रुत्या दृष्टेत्यादि वा । ऋजुमतिर्मनोज्ञा निभेदोऽग्रे वक्ष्यते, सर्व मूत्रकेशादि औषधिर्यस्य स सर्वौषधिः । / 69 / / जङ्घाविद्याचारणौ, तत्राद्यस्तपःशक्त्याऽभ्रवातमहिकाऽवश्याय हिमाद्युपरि तेषां मनागपि प्रतिघातमकुर्वन् चलति एवं ससूर्यांशुलूतातन्त्वादीन्निश्रित्यै केनोत्पातेन रुचकद्वीपं याति, आयांस्त्वाद्येन नन्दीश्वरं द्वितीयेन स्थानं, ऊर्ध्वं त्वेकेन मेरुशीर्ष पांडुकवनम् आयांस्त्वाद्येन नन्दनवनं द्वितीयेन स्थानं, द्वितीयस्तु विद्याशक्त्याऽऽद्येन मानुषाद्रिं, द्वितीयेन नन्दीश्वरं यावत्, अग्रतः शक्त्यभावात्, आयांस्त्यैकेनैव स्थानं, एवमूर्ध्वमपि व्यत्ययः आस्यो- दंष्ट्रास्तासु विषयं येषां ते आसीविषा द्विधा जात्या कर्मणा च तत्र जात्यां वृश्विकमेकाऽहिमर्त्या उत्कृष्टं विषेण क्रमादर्धभरतभरतजंबूद्वीपनृक्षेत्र मानाङ्गव्याप्तिशक्तयः, ऋद्धयः ॥ ॥ 29 ॥ Page #61 -------------------------------------------------------------------------- ________________ Jain Education Inter कर्मणा तु नृतिर्यचस्तपसा वाग्लन्ध्या वा, आसहस्रारं देवाश्च शक्त्या शापाद्घातकाः, मनोज्ञानिनोऽत्र विपुलम त्य्ः॥70॥ 'सोल' सोलस रायसहस्सा, सव्ववलेणं तु संकलनिबद्धं । अंछंति वासुदेवं, अगडतडमी ठियं संतं ॥ 71 ॥ षोडश राजसहस्राः संकलनिबद्धं वासुदेवं सर्ववलेन सर्वेभादिसैन्यादिप्राणेन अंछन्त्याऽऽकर्षन्ति, अगडः कूपस्तत्तटे स्थितं सन्तं ॥ 71 ॥ -- घित्तू ' घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं । भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायति ॥ 72 ॥ स्पष्टा, किन्तु गृहीत्वा शृंखलां तेषां 'अंछमाणाणं' आकर्षतां सतां ताम्बूलं झुंजीत, चन्दनेना विलिंपेत् तं मधुमथनं वासुदेवं न ' चायन्ति, ' न शक्नुवन्त्यात्रष्टुं ॥ 72 ॥ ' दोसो ' दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवहिं, अगडतडंमी ठियं संत द्वौ षोडशकाविति चक्रिणो हरिद्विगुणर्द्विज्ञस्यै, द्वात्रिंशद्राज सहस्राणि ॥ 73 ॥ घित्तू0 ॥ 73 ॥ Page #62 -------------------------------------------------------------------------- ________________ आवश्यकनिर्युक्ति दीपिका ॥ ॥ 30 ॥ Jain Education Intern घित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं । भुंजिज्ज व लिंपिज्ज व, चक्कहरं ते न चायंति पूर्ववदर्था ॥ 74 ॥ ' जं ke0 ' ' मण ' ॥ 74 ॥ जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवास्स । तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा ॥ 75 ॥ मणपजवनाणं पुण, जणमणपरिचिन्तियत्थपायडणं । माणुस खित्तनिबद्धं, गुणपच्चैयं चरित्तवओ ॥ 76 ॥ यत्केशवस्य बलं शरीरं स्यात् तद्विगुणं चक्रिणः स्यात् ततोऽन्यजनापेक्षया 'बला ' बलदेवा ' बलवगा ' बलवन्तः स्युः । जिनेन्द्राः सर्वजीवेभ्योऽप्यपरिमितबला अनन्तबलाः । एवं गणभृदाहारकवैक्रियाङ्गकृत् क्षीरा स्रव कोष्ठबुद्धिबीजबुद्धिपदानुसारिशीततेजोलेश्याऽक्षीणमहानसी पुलाकर्द्धयोऽपि तत्र चतुर्दशपूर्वकृद्गणधराः, सर्वपूर्वाध्येतुस्तपः शक्त्याहारकदेहकर्तुराहारकलब्धिः, चक्रिभोज्यक्षीरासववन्मधुरवाक् क्षीरासवः, कोष्ठान्नानामिव सूत्रार्थानां धर्ता कोष्ठबुद्धिः, सिक्थेन द्रोणपाकबोधवत् बीजमात्रेण वेत्ता बीजबुद्धि:, एकेन पदेन शेषसूत्रवित्पदानुसारी, चक्रिसैन्यदाहकृत्पुलाकः, एवमष्टाविंशतिऋद्धयः । तत्रार्हच्चक्रिवासुदेववलसंभिन्न श्रोतश्चारण पूर्वभृद्गणभृत् पुलाकाहारकर्द्धयो न भव्यास्वपि स्त्रीषु । उक्ता दश ऋद्धय ऋद्धयः ॥ ॥ 30 ॥ Page #63 -------------------------------------------------------------------------- ________________ ऋजुविपुलमतिकेवलित्वं चेति त्रयोदश नाऽभव्यनृषु । अमूः क्षीरासद्धिश्च नाऽभव्यस्त्रीषु ॥ 75 ॥ उक्तमवधिज्ञानं, यद्यप्युत्कृष्टावधिर्मनांसि पश्यति तथाऽपि सविशेषमनोद्रव्यग्राहित्वादप्रमत्तयतेरेव भावित्वाच्च मनःपर्यवज्ञानं पृथुगुक्तं-'मण' मनःपर्यायज्ञानं पुनर्जनमनःपरिचिंतितार्थप्रकटनं स्यात, मानुषक्षेत्रनिबद्धं स्यात् , गुणाः क्षान्त्यादयः प्रत्ययो हेतुर्यस्य तद्गुणप्रत्ययं, चारित्रवतोऽप्रमत्तस्याप्तर्द्धः स्यात् , तद्विधा ऋजुमतिर्विपुलमतिश्र, मननं मतिर्ज्ञानं, ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः घटो ध्यात इत्यादि सामान्यमनोद्रव्यज्ञप्तिः, विपुला विशेषग्राहिणीमतिर्विपुलमतिः, द्रव्यक्षेत्रादिविशिष्टघटादिप्राज्यविशेषयुक्तमनोद्रव्यज्ञप्तिरिति । तत्र ऋजुमतिर्द्रव्यतोऽनन्तान् अनन्तप्रदेशस्कन्धान मनस्त्वपरिणतान् साक्षाद्वेत्ति, ध्यातं तु मूर्त द्रव्यं, यद्यवधिः स्यात्तदा तेन, नोचेन्मुर्तामू अपि द्रव्ये मनोद्रव्याणां ईदृशाकारान् यथानुपपत्तेरिदं वस्तु ध्यातमस्तीत्यनुमानरूपेण मानसबलेनैव वेत्ति, क्षेत्रत उध्वं ज्योतिष्कोर्ध्वतलं, अधोऽधोग्रामाधाप्रतरं यावत्, प्रत्यग्विदेहे नलिनावतीवप्रविजययोः सहस्रयोजनावगाढा अधोग्रामाः, 'जोयणसयदस गंतु, समधरणीए अहो अहोगामा । बायालीससहस्से, गंतु मेरुस्स पच्छिमओ' ॥ 1 ॥ तिर्यग्नृक्षेत्रांतः, कालतः पल्यासंख्यभागमेष्यमतीतं च, भावतः दीर्घकालिक्युपदेशसंज्ञिमनोद्रव्यपर्यायान् अनन्तान् सर्वभावानां च अनन्तभागं वेत्ति, विपुलमतिस्तु तानेव द्रव्यादीन् विशुद्धतरान् , क्षेत्रं त्वर्धत्तीयोत्सेधांगुलाधिकं वेति, एतच्च ज्ञानमेव न दर्शनं, प्रतिनियतमनोद्रव्याकारस्यैव ग्राहित्वेन दर्शनत्वायोगाद सत्पदपरूपणादि अवधिवद्वाच्यं । किंत्वप्रमत्तयतिरस्योत्पादस्वामी तदनुसारेण सर्वत्र नानात्वं स्वयमृह्य, अनाहारापर्याप्ती तु न पूर्वप्रपन्नौ नाप्यन्यौ ॥ 76 ॥ ' aha' Jain Education Inter | Page #64 -------------------------------------------------------------------------- ________________ baavshykniyuktidiipikaa|| केवलज्ञानम् ॥ अह सव्वदव्वपरिणाम-भावविण्णत्तिकारणमणतं । सासयमप्पडिवाइ, एगविहं केवलन्नाणं ॥ 77 ॥ ____ अथ सर्वद्रव्याणां जीवादीनां परिणामाः प्रयोगविस्रसोभयजन्या उत्पादादयस्तेषां भावः सत्ता, तस्य विशेषेण । ज्ञप्तिर्ज्ञानं तस्याः कारणं, अनन्तं ज्ञेयानंत्यात् , शाश्वतं सर्वकालभावि, अप्रतिपाति द्रव्यपर्यायैः सदैव तथाभूतत्वात् , केवलज्ञानं स्यात् , एकविध आवृत्यभावात् । / 77 / / 'केव' केवलणाणेणत्थे णाउं, जे तत्थ प्न्न्न्न्व्न्न्जोगे। ते भासइ तित्थयरो, वयजोग सुयं हवै सेसं ॥ 78 ॥ __ केवलज्ञानेनार्थान् ज्ञात्वा ये तत्र प्रज्ञापनायोग्याः, श्रोतृशक्त्यपेक्षया कथनार्दास्तान् तीर्थकरो भाषते । इहाऽर्था द्विधा अनभिलाप्या अभिलाप्याश्च, अभिलाप्या द्विधाऽप्रज्ञाप्याः प्रज्ञाप्याश्च, तत्र अनभिलाप्यानामनन्ते भागे अभिलाप्याः तेषामप्यनन्ते भागे प्रज्ञाप्यास्तेषामप्यनन्तभागः पूर्वेषु बद्धः स्यादिति, 'वयजोगे ऽति स शब्दराशिः प्रभोर्वाग्योग एव न श्रुतं नामकर्मोदयहेतुत्वात् , श्रुतस्य तु क्षायोपशमिकत्वात् , श्रोतृणां तु स भावश्रुतहेतुत्वाच्छेषं-अप्रधानं श्रुतं द्रव्यश्रुतमित्यर्थः । सत्पदप्ररूपणायां नृसिद्धगत्यतींद्रियत्रसकायाकायसयोगायोगावेदाकषायशुक्ललेश्यालेश्यसम्यग्दृष्टिकेवलज्ञानदर्शनसंयतनो(संयता )संयतसाकारानाकारोपयोगाहारकानाहारकभाषकाभाषकपरीतनो( परीत्ता )परीतपर्याप्त( नोपर्याप्तापर्याप्त )बादरनोबादर( सूक्ष्म )संज्ञिनो( संजय )संज्ञिभव्यनो( भव्या )भव्य( चरमनो )चरमाचरमेषु प्रपद्यमानाः पूर्वप्रपन्नाः, भवस्थकेवलिन: सिद्धाश्च स्वधियोह्याः, चरमः केवली अचरमः सिद्ध्ः। द्रव्यप्रमाणे उत्कृष्टं प्रपद्यमाना अष्टशतं, पूर्वप्रतिपन्नाः कोटीपृथक्त्व ॥ 31 ॥ Jain Education Intern T Page #65 -------------------------------------------------------------------------- ________________ Jain Education Interna प्रमाणः सिद्धास्त्वनन्ताः, क्षेत्रस्पर्शना जघन्यं लोकासंख्यभागः, उत्कृष्टं केवलिसमुद्घाते सर्वलोकः कालः साद्यनन्तः, अप्रतिपातित्वान्नान्तरं, भागो मतिवत् भावे क्षायिके, अल्पबहुत्वं द्रव्यप्रमाणवत् ॥ 78 ॥ ' इत्थं ' इत्थं पुण अहिगारो, सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽवि a, अणुओगु पईवदिट्ठन्तो ॥ 79 ॥ अत्र पुनः श्रुतज्ञानेनाधिकारः, यतः श्रुतेनैव, तुरेवार्थः, शेषाणां मत्यादीनां आत्मनोऽपि च श्रुतस्येत्यर्थः, अनुयोगो व्याख्याऽक्रियते दीपवत् स्वान्य प्रकाशित्वात्तस्य ॥ 79 ॥ ॥ इति पीठिका विवरणं समाप्तं ॥ इह श्रुतशब्देन श्रुतातमावश्यकं उक्तं तन्नामस्थापनादिभेदं चतुर्धा, तत्र द्रव्यावश्यकं द्विधा आगमतो नोआगमतश्च, आगमतो यस्य तु आवश्यकमिति पदं शिक्षितं पाठान्तं नीतं 1 स्थितं अविस्मृत्या चित्ते स्थितं 2 जितं परावर्त्तने परप्रश्ने वा शीघ्रं कण्ठस्थं 3 परिजितं क्रमोत्क्रमाभ्यां गुणनं कुर्वतः स्फुरति तत् 4 नामसमं स्वनामवद् जातं 5 घोषसमं गुरुघोषोचारसमं शिष्योचार्य 6 अहीनाक्षरं एकेनापि वर्णेनाऽहीनं 7 अनत्यक्षरं एकेनापि नाऽधिकं 8 अव्याविद्धं अविपर्यस्ताक्षरं 9 अस्खलितं विषमभूगंत्रीवत्स्खलनहीनं 10 अमिलितं बहुशास्त्रसूत्रैरमिलितं 19 अव्यत्याग्रेडितं अस्थानयतिहीनं 12 स्याद्वाना 1 प्रश्न 2 गुणन 3 धर्मकथा 4 अनुप्रेक्षा 5 कलितं च, स नर आगमतो द्रव्यावश्यकं । नोआगमतो द्रव्यावश्यकं त्रिधा ज्ञशरीरद्रव्यावश्यकं, आवश्यकशब्दार्थज्ञस्याऽजीवो देहः । 1 / भव्यशरीरद्रव्यावश्यकं येनाऽङ्गेनावश्यकशब्दार्थं ज्ञ्यास्य्ति।2। तद्वयविरक्तं नोआगमतो ज्ञभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकं त्रिधा, लौकिकं राजादिलोकानां शय्योत्थानादनु प्रातर्मल्लयुद्धस्नान Page #66 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्ति दीपिका ॥ ॥ 32 ॥ दन्तधावनायं 1, कुप्रावचनिकंचरकादीनां प्रातः स्कन्दाद्यर्चादि 2, लोकोत्तरं नोआगमतो ज्ञभव्यदेहव्यतिरिक्तं तत् यत् श्रमण- उपोद्गुणहीनाः, षट्जीवनिकायाऽदयाः पाश्वस्थाद्या देहभूषाऽश्वेतवस्त्रचित्रदंडस्नानादिपराः स्वच्छन्दा वा विहृत्योभयसन्ध्यं आवश्यक घात्ः॥ कुर्युः, प्रमत्तर्षयो वा अनुपयुक्ताः कुर्युः फलाऽभावात्तल्लोकोत्तरं द्रव्यावश्यकं 3, अत्र दृष्टान्तः-वसन्तपुरे अगीतार्थसंविग्नो गच्छ-1d स्तेष्वेकोऽगीतार्थः श्रमणगुणहीनः सदोदका पाण्याधाकर्मादिदोषाहारं कृत्वा विकाले महासंवेगादालोचयत् तस्य गणी अगीतार्थत्वात्प्रायश्चित्तं दददाह-अहो ! अयं श्रेष्ठः साधुः, सुखं सेवितुं दुःखमालोचितुमेवमेष आलोचयनशठत्वाच्छुद्ध एव, एतद् दृष्ट्वाऽन्येऽगीतार्था साधवः प्राशंसन् दध्युश्च, यत् तत् कृत्वा आलोच्य शुद्धयते । तत्र अन्यदा कोऽपि गीतार्थः संविग्नः आगात् । स तत् क्रियालोचनायं दृष्ट्वा गुरुं प्रति दृष्टान्तमूचे-गिरिनगरे कोऽपि वणिग् रत्नैर्गृह भृत्वाऽदाहयत्तं लोकः प्राशंसदहो धन्योऽग्निं भगवन्तं तर्पयति । अन्यदा तेन रत्नगृहे प्रदीपिते वाते प्रचुरे सर्व पुरं दग्धं, ततो राज्ञा सर्वस्वदण्डः कृतः । अन्यपुरे एवं कुर्वन्नन्यः सर्वस्वदण्डाद्विसृष्टोऽरण्यम्, कस्मात् प्रदीपयसि गृहं ? / यथा तेन स्वान्यगृहाणि दग्धानि, तथा त्वं गुरुरप्येनं प्रशंसन् स्वमन्यान् दहसि, एवं गुरावुक्तेऽपि अशिक्ष्यमाणे साधूनूचे, एष महानिर्धर्मोऽगीतार्थो, अलमेतस्याऽऽज्ञया, चेदेतस्य निग्रहो न क्रियते तदाऽन्ये विनंक्ष्यन्ति, एवं द्रव्यावश्यकं । भावावश्यकं द्विधा, आगमत आवश्यकज्ञाता तत्र चोप्युक्त्ः।1। नोआगमतो भावावश्यकं विधा, लौकिकं यत्पूर्वाह्वे भारतव्याख्याऽपराह्वे रामायणव्याख्या 1, कुप्रावचनिकं चरकादीनां स्वस्वसुरस्मृतिमुख्यमनुष्ठानकरणं, लोकोत्तरं नोआगमतो भावावश्यकं ज्ञानक्रियारूपमिश्रं साधुसाध्वीश्राद्धश्राद्धिकाभिरेकांते शुद्धाशयैरुभयकालमावश्यककरणं 2, यतः 'समणेण सावएण य, अवस्स कायव्वयं हवै जम्हा । अंतो अहोनिस्सिस्स य, तम्हा Ava Jan Education Intera For Private & Personal use only Silww.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Education Inter स्वयं नाम ' ॥ 1 ॥ अहो निशश्वान्ते । तथा नोआगमतो द्रव्यश्रुतं ज्ञभव्यदेहाऽतिरिक्तं पुस्तकपत्रस्थं, यद्वा सूत्रमंडजं बोंडजं कीटजं वालजं वल्कजं । भावश्रुतं आगमतो ज्ञाता उपयुक्तः । नोआगमतो लौकिकं भारतादि, लोकोत्तरं द्वादशांगावश्यकादि, एकदेशवाचिनोशब्दः श्रुतज्ञानैकदेशत्वात् । स्कन्धः समुदायः सोऽपि द्रव्यभावाभ्यां श्रुतवत्, नोआगमतो ज्ञभव्यदेहातिरिक्तो द्रव्यस्कन्धः, सचित्ताऽचित्तमिश्रस्त्रिधा द्विपद 1 द्विप्रदेश 2 सेनादिः 3 / भावतो नोआगमतः अयमावश्यकश्रुतस्कन्धः स्कन्धदेशत्वात् देशार्थी नोशब्दः । श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः, आवश्यकश्रुतस्कन्धस्तत्र च षडध्ययनानि तेष्वाद्यं सामायिक, तस्य च महापुरस्येव चत्वारि अनुयोगद्वाराण्युपक्रमादीनि । अत्र नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढोपक्रमः । तत्र द्रव्योपक्रमः सचित्ताऽचित्तमिश्रद्रव्याणां संस्काराद्विनाशाच्च, तत्र मिश्रो भूषितनरादिः - यथा मर्त्यादीनां घृतादिना संस्कारः खड्गादिना च विनाशः, एवं क्षेत्रस्योपक्रमो वृष्टयादिना मलमूत्रादिना च । कालोपक्रमः शङ्कुच्छायादिनाऽपग्रहादिना च भावोपक्रमः, स्तुत्यादिना निन्दादिना च । इह च योग्यान्नपानादिद्रव्याद्युपक्रमैः गुरुषु संस्कारभावोपक्रमं साधयन् कुभक्तादिद्रव्योपक्रमैर्विनाशभावोपक्रमं त्यजन् सूत्रमधीते, यद्वाऽऽनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात् षोढोपक्रमः, तत्र नामस्थापनाद्रव्यक्षेत्र कालगणनोत्कीर्त्तनसंस्थान सामाचारी भावभेदादशस्वाऽऽनुपूर्वीषु, सामायिकस्योत्कीर्त्तना गणनानुपूर्व्योः समवतारः, यथा सामायिक चतुर्विंशतिस्तव इत्याद्युत्कीर्त्तना, आद्यं, द्वितीयं तृतीयं, इत्यादिगणना, सा च पूर्वपश्चानानुपूर्वीभेदात्रिधा, तत्र पूर्वानुपूर्व्यां 1 हारि0 वृत्तौ तु नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तस्य क्रियेति भावार्थ:, मिश्रवचनश्च नोशब्दः । Page #68 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 33 ॥ Jain Education Inter सामायिक आद्यं, पश्चानुपूर्व्वा षष्ठं, अनानुपूर्व्यां पडध्ययननिष्पन्नाष्टादशाधिकसप्तशतभङ्गरूपायां अनियतं, तत्र सामायिकप्रतिक्रमण कायोत्सर्गचतुर्विंशतिस्तववन्दन प्रत्याख्यानरूपस्य क्रमस्य 1, 2, 3, 4, 5, 6, अङ्कस्य पूर्वानुपूर्व्या गणने समयप्रसिद्धः ' सामाइयं चवीसत्थौ वंदणयं ' इत्यादिक्रमः । अनानुपूर्व्यां 1, 4, 5, 2, 3, 6, अङ्करूपः, एकषष्टो भङ्गो ज्ञेयः, यतो विंशत्युत्तरं शतं यावत् पद्कोऽन्ते विशति, ततः क्रमेण पञ्चकाद्याः, तथा षट्कस्य पश्चाच्चतुर्विंशतिं यावत् पंचको विशति, तथा पञ्चकस्य पश्चात् षड् यावच्चतुष्कस्ततः त्रिकादयो विशन्ति, एवं 24 स्युः, ततः पंचकः पश्चात् क्रियते, चतुष्कं चतुर्विंशतिं यावत् स्थाप्यते, तथा तृतीयांकात् पश्चाद्वृद्धानुक्रमेण पंक्तिद्वये तृतीयांकः सदृशोऽधोधः स्थाप्यः, ततः पाश्चात्यौ द्वौ अंको एकस्य पंक्तौ क्रमेण द्वितीयस्यामुत्क्रमेण स्थाप्यौ, एवं भङ्गा जायन्ते, यथा 123456 / 213456 | 132456 | 312456 / 231456 / 321456 / एष एकः प्राभृतोऽभूदेवमग्रे 124356 / 214356 / 142356 | 412356 / इत्यादिशेषा आनुपूर्व्याऽनुयोगद्वाराद् ज्ञेयाः । नाम एकनामादि दशनामान्तं । यथाऽनुयोगद्वारेपूक्तं । तत्र परभावान्तःक्षायोपशमिके भावे सामायिकस्यावतारः, षण्णामत्वं त्वौदयिकादीनां भावानां पदत्वात् 2 | प्रमाणं चतुर्धा द्रव्यप्रमाणं प्रस्थादि, क्षेत्रप्रमाणं अङ्गुलादि, कालप्रमाणं समयादि, भावप्रमाणं त्रिधा गुणनयसंख्या भेदात् । गुणप्रमाणं द्विधा जीवगुणप्रमाणं अजीवगुणप्रमाणं च । तत्र सामायिकस्य जीवगुणत्वात् जीवगुणप्रमाणेऽवतारः । तत्राऽपि ज्ञानदर्शनचारित्रेषु ज्ञानेऽवतारः बोधात्मकत्वात् तच्च ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं, तत्राऽगमेऽवतारः, तत्राऽपि लोकोत्तरे न तु लौकिके, तत्राऽपि सूत्रार्थोभयरूपे त्रिविधेऽपि । नयप्रमाणे त्वधुना मूढनयत्वान्नावतारः । संख्या च नामस्थापनाद्रव्य क्षेत्रकालभावौप उपोद् घातः ॥ ॥ 33 ॥ Page #69 -------------------------------------------------------------------------- ________________ म्यपरिमाणभेदादष्टधा, यथाऽनुयोगद्वारे । तत्र कालिकश्रुतपरिमाणसंख्यायां अवतारः, कालवेलावर्जकाले पाठात् । कालग्रहणापेक्षया तूत्कालिके श्रुते । तच्च सूत्रतः संख्यातवर्णमानं अर्थतस्त्वनन्तं, अनन्तपर्यायत्वात् । 3 / वक्तव्यता स्वसमयपरसमयोभयभेदात् त्रिधा, तत्राद्यायां अवतारः । एवं परसमयेऽपि अवतारस्तस्य परसमयस्यापि सम्यग्दृष्टिपठितस्य स्वसमयोपकारित्वात् । 4 / अर्थाधिकारः सावद्यविरतिः । 5 / समवतारस्तु प्रतिद्वारं उक्त एव । 6 / अथ निक्षेपः ओघनिष्पन्नो नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्च, ओघः सामान्य अंगश्रुतस्कन्धाध्ययनादिशब्दरूपं । तत्र ओधेन निष्पन्ने निक्षेपे सामायिक अध्ययनं उच्यते । ततो नामस्थापनाद्रव्यभावैरध्ययनस्य निक्षेपे कृते भावाध्ययनं इदं ज्ञेयं, अधिक अयनं मार्गः बोधस्य संयमस्य भोक्षस्य वा इदमित्यध्ययनं । नामनिष्पन्ने निक्षेपे तु सामायिकं नाम, तदपि नामादिभिश्चतुर्धा निक्षेप्यं । सूत्रालापकनिष्पन्न निक्षेपः सूत्रपदानां नामादिभिआसः, स चाग्रे वक्ष्यते । अथानुगमः ओघादिभिर्निक्षिप्तस्य व्याख्यारूपः स च सूत्रानुगमो नियुक्त्यनुगमश्च, सूत्रेणानुगमः सूत्रानुगमः सूत्रव्याख्या, नियुक्त्याऽनुगमो नियुक्त्यनुगमः । नियुक्तिस्त्रिधा निक्षेपोपोद्घातसूत्रस्पर्शिभेदात् , निक्षेपनियुक्तिर्नामादिभिर्निक्षिप्य व्याख्या, सा च निक्षेपद्वार एवोक्ता ज्ञेया, उपोद्घातनियुक्तिरुपोद्घातस्य शास्त्रोत्पत्तिरूपस्य व्याख्या, 'उद्देसे निदेसे' इत्यादिका । सूत्रस्पर्शिनियुक्तिस्त्वग्रे वक्ष्यते । नयरूपं तुर्यमनुयोगद्वारं तु नियुक्तीनामन्ते वक्ष्यते । अधुना उपोद्घातस्य प्रस्तावः, उपक्रमनिक्षेपाभ्यां उप समीपं प्राप्तस्य उत्प्राबल्येन उद्देशनिर्देश निर्गमादिप्रकारेहननं विचारणमुपोद्घातस्तत्प्रारंभे नोआगमतो भावमङ्गलमाह-'तित्थयरे' तित्थयरे भगवंते, अणुत्तरपरक्कमे आमियनाणी । तिण्णे सुगैगैगए, सिद्धिपहपदेसए वंदे ॥ 8 ॥ Jain Education Intern For Private & Personal use only Padhe Tww.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ Avazyaka- तीर्थकरान् , भगवतः सर्वैश्वर्ययुक्तान् , अनुत्तरपराक्रमान् सर्वोत्कृष्टशक्तीन् , अमितज्ञानिनस्तीर्णान् , सुष्टुगतिर्येषां भावनियुक्ति-IV ते सुगतयः सिद्धाः तेषां गतिः सिद्धिस्तां गतान् , सिद्धिपथप्रदेशकान् , वन्दे स्तौमि ॥ 80 ॥ * वंदा' | मङ्गलम् ॥ दीपिका ॥ वंदामि महाभाग, महामुणिं महायसं म्हावीर्ण्। अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥ 81 ॥ ॥ 34 // ___ महान् भागो भाग्यं यस्य ( स तं ) मनुते वेत्ति त्रैलोक्यमिति मुनिः महान्तं मुनि केवलिनं महामुनि, महायशसं, अस्य वर्तमानस्य तीर्थस्य तीर्थकरं । / 81 ॥ ' इक्का' इक्कारसवि गणहरे, पवायए पवयणस्स वंदामि । सव्वं गणहरवंसं, वायगवंसं पवयणं च ॥ 82 ॥ प्रवाचकान् प्रवक्तॄन् , प्रवचनस्य द्वादशाङ्गस्य, गणधरवंशं आचार्यसंतति, वाचकवंशं उपाध्यायसंततिं प्रवचनं आगमंच, | वन्दे स्तौमि । / 82 ॥ ' ते ' ते वंदिऊण सिरसा, atthapuhuttassa tehi khiyss|suynaannss bhagavao, निज्जुत्तिं कित्तैस्सामि । 8 / / तानहदादीन् शिरसा वन्दित्वा अर्थो वाच्यं, अर्थात् कथंचिद्भिन्नत्वात्सूत्रं पृथगुच्यते, प्राकृतवाच्च पृथगेव पृथक्त्वं, IN अर्थश्च पृथक्त्वं च अर्थपृथक्त्वं तस्य सूत्रार्थोभयरूपस्य, श्रुतज्ञानस्य, तैर्जिनादिभिः, कथितस्य भगवतः पूज्यस्य नियुक्तिमिथः सूत्रार्थयोर्नियोजनं, यद्वाऽर्थस्य अर्थेन वा पृथुत्वं विस्तीर्णत्वं विद्यते यत्र तस्य, कीर्तयिमिष्यामि वक्ष्ये ॥ 83 ॥ 'आव' आवस्सगस्स दसकालिअस्स, तह उत्त्र्ज्झ्मायारे|सूय्ग्द्दे निज्जुत्तिं, वुच्छामि तहा दसाणं c॥4॥ ॥ 34 ॥ Jain Education inte www.janelibrary.org Page #71 -------------------------------------------------------------------------- ________________ उत्तराध्ययनाचारांगयोः, मोऽलाक्षणिकः, सूत्रकृतो, दशानां दशाश्रुतस्कन्धे ख्यातानां नियुक्तिं वक्ष्यामि ॥ 84 ॥ 'कप्प' कप्पस्स य निज्जुत्तिं, ववहारस्सेव prmnniunnss। सूरिअपण्णत्तीए, वुच्छं इसिभासिआणं c॥85॥ ___ एवश्वार्थे, ग्रन्थकर्तुः परमनिपुणत्वात्तद्ग्रन्थोऽपि परमनिपुणः, सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां देवेन्द्रस्तवादीनां ॥ 84 ॥ ' एते' एतेसिं निज्जुत्तिं, वुच्छामि अहं जिन्नोवेसेन्न्ण्। आहरणहेउकारण-पयनिवहमिणं समासेणं ॥ 86 ॥ ___ एतेषां नियुक्तिं सार्थकां वक्ष्ये, विशेषतस्तु ' इणं' इमां आवश्यकनियुक्तिं, आहरणं दृष्टान्तः, हेतुर्यथाऽसौ अग्निमान् धूमवत्वात् , कारण युक्तिमात्रं यथाऽसौ सुशीलत्वाद् यशस्वी, तेषां पदनिवहो यस्यां तां, आहरणहेतुकारणपदनिवहां समासेन संक्षेपेण । / 85 / / 'सामा' सामाइयनिज्जुत्तिं, वुच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण, आगयं आणुपुवीए ॥ 87 ॥ ___ आवश्यकनिर्युक्तावपि प्राक् सामायिकनियुक्तिं वक्ष्ये, गुरुजनेन ममोपदिष्टां, तस्याऽपि मम गुरोरपि आचार्यपारंपर्येणागतां आनुपू]ति सूत्रतोऽर्थतः क्रियातः क्रमेण, यथा मृगावतीकृते प्रद्योतोपक्रमादवन्तीवप्रशिला जनहस्तपारंपार्यणाऽनुक्रमेणागतास्तथैव स्थापिताः, वप्रस्तथास्थ एवाभूत् ॥ 87 ॥ निज्जु' णिज्जुत्ता ते अस्था, जं बद्धा तेण होइ निज्जुत्ती। तहवि य इच्छावेइ, विभासिउंसुत्तपरिवाडी ॥ 8 ॥ Jain Education inte Prvww.jainelibrary.org l e Page #72 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 35 // Jain Education Interna सूत्रे निश्चयेन युक्ता एव सन्तो यदर्था अत्र बद्धा योजितास्तेन निर्युक्तानां युक्तिर्निर्युक्तिर्मध्यपदलोपी समासः, चेत्सूत्रे बद्धास्तदा किं नियुक्त्येत्याह - तथापि 'च' एवार्थे दुर्ज्ञेयत्वात्सूत्र परिपाटिरेव विभाषितुं अर्थान्निर्युक्ति, पयति वाञ्छयति ॥ 88 / / इह तैरर्हदादिभिः कथितस्य श्रुतज्ञानस्येति यदुक्तं तत्र तेषां कथनविधिमाह - ' तत्र ' तवनियमनाणरुक्खं, आरूढो केवली अमियनाणी । तो मुयै नाणवुट्ठि, भवियजणविबोहणट्ठाए ॥ 89 ॥ नियम इन्द्रियमनःसंवरः, ज्ञानं सम्यग् बोधः, तद्रूपं वृक्षमारूढः । इह श्रुतावधिमनः पर्याय केवलभेदाच्चतुर्धा केवलीति पुनरमितज्ञानीतिपदं स च अर्हन् ततो मतिज्ञानहेतुवाग्वृष्टिं भविकजनविबोधनार्थाय मुञ्चति ॥ / 89 / / ' तं बु' तं बुद्धिम पडे, गणहरा गिव्हिउं निरवसेसं । तित्थयरभासियाई, गंथंति तओ पवयणट्ठा ॥ 90 ॥ गणधरास्तां निरवशेषां बुद्धिमयेन पटेन गृहीत्वा ततः प्रवचनार्थ तीर्थकरभाषितानि सूत्रतया ग्रध्नन्ति ॥ 90 ॥ घित्तुं' धितुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं, जीयंति कथं गणहरेहिं ॥ 91 ॥ जिनोक्तं ग्रथितं ग्रहीतुं सुखं स्यात्, गुणनधारणे सुखंस्तः, दातुं प्रष्टुं च सुखं । एतैः कारणैर्जीर्ति, पूर्वगणधराचार इति गणधरैर्ग्रथनं कृतं ॥ 91 ॥ ' अत्थं ' अत्थं भासइ अरहा, सुत्तं गंथति गणहरा निउणं । सासणस्स हियट्ठाए, तओ सुत्तं पवत्तै ॥ 92 ॥ निपुणं सूक्ष्मार्थवाचिगणधराः, शासनहितार्थाय सूत्रं गध्नन्ति । / 92 / / ननु सूत्रं किमादीत्याद्याह - 'सामा' तीर्थकर - कथनविधिः ॥ / / 35 / / Page #73 -------------------------------------------------------------------------- ________________ सामाइयमाईयं, सुयनाणं जाव बिन्दुसाराओ। तस्सवि सारो चरणं, सारो चरणस्स निव्वाणं ॥ 13 ॥ ___सामायिकादि बिन्दुसारं चतुर्दशं पूर्व यावत् , तस्य श्रुतज्ञानस्य, अपि शब्दात् सम्यक्त्वस्य सारश्चरणं चारित्रं तस्य, IN निर्वाणं मोक्षः सारः । अथ ज्ञानक्रियानयावुद्दिश्योपदेशाय गाथा दशाह ॥ 93 ॥ 'सुअ' सुअनाणंमिवि जीवो, वर्सेतो सो न पाउणै मोक्खं । जो तव संजममइए, जोए न चएइ वोढुं जे॥9॥ - श्रुतज्ञाने अपिशब्दात् मत्यादिष्वपि वर्तमानः स मोक्षं न प्रामोति, यस्तपःसंयममयान् योगान् वोढुं न शक्नोति, 'जे' | पादपूत्यै ॥ 94 ॥ 'जह' | जह छेयलद्धनिजामओवि, वाणियगैच्छियं भूमि|वाएन्न् विणा पोओ, न चएइ महण्णवं त्रिउण्॥15॥ ____लब्धः छेको निर्यामको बेडावाहो येन, सोऽपि पोतो वातेन विना महार्णवं तीर्खा वणिगिष्टां भूमिं प्राप्तुं न । शक्नोति ॥ 95 ॥ 'तह' | तह नाणलद्धनिजामओवि, सिद्धिवसहिं न पाउन्नि। निउणो वि जीवपोओ, त्व्स्ण्ज्म्मारुअविहून्नो।96॥ ___ तथा लब्धज्ञाननिर्यामकोऽपि जीवपोतः सिद्धिवसतिं मुक्तिस्थानं न प्रामोति, तपःसंयममारुतविहीनः ॥ 17 ॥ 'संसा' | संसारसागराओ, उब्बुड्डो मा पुणो निबुद्द्द्दिज्जा। चरणगुणविप्पहीणो, बुड्डुइ सुबहुंपि जान्न्ण्तो॥17॥ संसारसागरात् उद्बुडितः प्राप्तनुभवादिरपि मा पुनर्निमजेत् , चरणगुणाचारित्रगुणाः तैर्विप्रहीणो रहितः सुबह्वपि जानन् । Jain Education inte For Private & Personal use only | Page #74 -------------------------------------------------------------------------- ________________ Avazyakaniyukti दीपिका चरणगुणश्रेष्ठता ॥ बुडति ॥ 97॥'सुब्क्' सुबहुंपि सुयमहीयं किं काही ? चरणविप्पहीणस्स । अंधस्स जह पलित्ता, दीवसयसहस्सकोडीवि ॥ 98 ॥ सुबह्वपि श्रुतमधीतं चरणगुणहीनस्य किं करिष्यति यथा अन्धस्य दीपशतसहस्रकोट्यपि पलित्ता' प्रदीप्ता किं करिष्यति ॥ 99 ॥'अप्प्ण् । अप्पपि सुयमहीयं, पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो, सचक्खुअस्सा पयासेइ ॥ 19 ॥ अल्पमपि श्रुतं सचक्षुषः, प्राकृतत्वादाकारः ॥ 99 ॥ ' जहा' जहा खरो चंदणभारवाही, भारस्स भागी nahu cNdnnss। एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोग्गईए ॥ 10 ॥ खुरेवार्थे ज्ञानस्य भागी ज्ञानपाठनाद्युत्थक्लेशभागी, न तु सुग्तेः॥ 100 ॥ ' हयं' छा हयं नाणं कियाहीणं, हया अन्नाणओ किया। पांसतो पंगुलो दबो, धावमाणो अ अण्धो॥101॥ स्पष्टा ॥ 101 ॥ ततः 'संजो' Jain Education Inter Page #75 -------------------------------------------------------------------------- ________________ संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ 102 ॥ ज्ञानक्रियासंयोगसिझ्या फलं मोक्षं, यतो वने दवे लग्ने अन्धपङ्ग समेत्य मिलित्वा तौ संप्रयुक्तावेव सन्तौ नगरं प्रविष्टौ । 102 / 'णाणं' णाणं पयासगं, सोहओ तवो संजमो य गुत्तिक्रो। तिण्हपि समाजोगे, मोक्खो जिणसासणे भणिओ ॥ 103 ॥ यथा गृहशुद्धौ दीपप्रकाशाद् भृत्यः कचवरोज्झनात् , जालादिपिधानकचवरागमनिरोधादुपकुर्युस्तथा जीवशुद्धौ ज्ञानं शुभाशुभप्रकाशकं, क्रिया तु तपःसंयमात्मकेति, तत्र तपो दुःकर्मकचवरशोधकं, संयम आगन्तुककर्मकचवररोधित्वाद् गुप्तिकरः । 103 / अथ श्रुतादिसामायिकाप्तिः कथं स्यादिति गाथा dvaadshaah-'भावे'| भावे खओवसमिए, दुवालसंगपि hoi suynaannN। केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥ 104 ॥ ____ भावे क्षायोपशमिके भावे सति द्वादशाङ्गं अपिशब्दान्मत्यवधिमनोज्ञानानि, सामायिकचतुष्कं च स्यात, कैवल्यं घातिकर्मवियोगस्तेन ज्ञानं तस्य लाभः नान्यत्र किन्तु कषायाणां क्षये एव क्षायिके भावे iti ॥ 104 ॥'atttth' Jain Education Inter! For Private & Personal use only | Page #76 -------------------------------------------------------------------------- ________________ काप्तिः॥ आवश्यक- अट्टण्हं पयडीणं, उक्कोसठीइ वट्टमाणो उ । जीवो न लहै सामाइयं, चउण्डंपि एगयरं ॥ 105 ॥ श्रुतादिनियुक्ति सामायि___ अष्टानां ज्ञानावरणादिकर्मप्रकृतीनां उत्कृष्टस्थितौ वर्तमानो जीवः, चतुर्णामपि सम्यक्त्वश्रुतदेशविरतिसविरतीना-20 दीपिका ॥ मेकतरत् सामायिकं न लभते, सिद्धान्ते सम्यक्त्वादीनां चतुर्णामपि सामायिकनामत्वात् , तत्र 'मोहे कोडाकोडी सत्तरी ॥ 37 ॥ * वीस नामुगुत्तेसु । सेसेसु य तीसं पुण तित्तीसयराउ आउम्मि ॥ 1 ॥ एसा उक्कोसठिई अडेव मुहत्त नामगुत्तेसु । बारस वेयणीयम्मी सेसाणेगं जहन्न ठिई, ॥ 2 ॥ सप्तोत्कृष्टस्थितौ चतुर्णा पूर्वप्रपन्नोऽपि न स्याद्यतः सम्यक्त्वी ग्रन्थिमुल्लंघ्योकृष्टस्थितिने बनाति, तु शब्दात् जघन्यस्थितावपि वर्तमानः पूर्वप्रपन्नत्वान्न प्रपद्यमानः, आयुष उत्कृष्टस्थितौ उपपातकाले अनुत्तरसुराः पूर्वप्रपन्नाः स्युने प्रपद्यमानाः, नारकास्तु उत्कृष्टायुषो न पूर्वप्रपन्ना नापि प्रपद्यमानाः, आयुषि हीयमाने तु सम्यक्त्वं लभन्तेऽपि, आयुर्जघन्यस्थितौ नोभये यतः सा क्षुल्लभवग्रहणे तस्य (क्षुल्लकभवस्य ) प्रायो वनस्पतिषु संभवात् , सम्यग्दृशस्तत्राऽनुत्पादात् । इह यदा मोहस्योत्कृष्टा स्थितिस्तदान्येषामपि सैव, आयुषस्तूत्कृष्टा मध्या वा न तु जघन्या, अन्यतमस्याः प्रकृतेरुत्कृष्टस्थितौ मोहं विना शेषाणां स्थितिः उत्कृष्टा मध्या वा स्यात् , मोहस्य तु मध्या तथा मोहस्य जघन्या स्थितिरनिवृत्तिवादरेऽन्येषां तु सूक्ष्मसम्पराये ॥ 105 / / ' सत्त' सत्तण्हं पयडीणं, अभितरओ उ कोडिकोडीणं । काऊण सागराणं, jai lahai cunnhmnnnnym||106|| सप्तानां कर्मणां सागराणां अन्त्यकोटाकोटेरभ्यन्तरत आत्मानं कृत्वा यदि लभते कोऽपि चतुर्णामन्यतरत् सामायिकं ॥ 37 ॥ Jain Education Intem For Private & Personal use only A ww.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ यदा च सप्तानां कोटाकोटी पल्यासंख्यभागहीना स्यात् तदा धनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत कर्मग्रन्थिरुदेति तस्मिंश्च भिन्ने एव सम्यक्त्वादिलाभः स्यात् । इह भव्यानां करणत्रयं स्यात् , करणं च परिणामविशेषः, तत्र आद्यं करणं अनादिकालाद्यथैव प्रवृत्तं यथाप्रवृत्तं करणं ग्रन्थि यावत् । 1 / ततो द्वितीयमप्राप्तपूर्व अपूर्वकरणं ग्र्न्थिम्तिकाम्तां।2। ततस्ततीयं न निवर्त्तनशीलं अनिवृत्तिकरणं सम्यक्त्वाप्तिं यावत् । 3 / अभव्यानां त्वाद्यमेव ॥ 106 ॥ 'पल्ल' पल्लय 1 गिरिसरिउवला 2 पिवीलिया 3 पुरिस 4 पह 5 जरग्गहिया 6 / कुद्दव 7 जल 8 वत्थाणि 9 य सामाइयलाभदिट्ठन्ता ॥ 107 ॥ एते सम्यक्त्वसामायिकलामे दृष्टान्ताः, तत्र पल्यो धान्यस्थानं स यथाऽल्पानक्षेपे बहनशोधने च काले क्षीयते, तथात्मा कर्मपल्येऽल्पकर्माणूनां क्षेपे बहूनां च शोधनेऽनाभोगाद्यथाप्रवृत्तकरणेनाऽल्पकर्मीभवन् ग्रन्थिमाप्यापूर्वकरणेन तामुल्लंघ्यानिवृत्तिकरणेन सम्यक्त्वमामोति । 1 / गिरिसरिदुपलोऽन्योन्यघर्षेण वृत्तत्वमेत्येवमाद्यकरणेनात्मा ग्रन्थि । 2 / पिपीलिकाः कीटिकाः तासां यथा क्षितौ गतिः । 1 / स्थान्न्वारोह्ः।2। सपक्षाणां ततोऽप्युत्पातः । 3 / कासांचित् स्थाणुतले स्थानं । 4 / कासांचित्ततोऽवसर्पणं च । 5 / तथात्मनां क्रमाद्यथाप्रवृत्ता । 1 / 'पूर्वा । 2 / 'निवर्तिकरण । 3 / ग्रन्थिदेशस्थिति । 4 / पुनः कर्मस्थितिवर्धनानि । 5 / अथ पुरुषाः-अटव्यां त्रिषु नृषु पुरं प्रति व्रजत्सु सप्ततियोजनमाने पथि एकोनसप्ततियोजनैरतिक्रान्तीस्थाने रौद्रौ स्तेनी वीक्ष्यैको वलितो, द्वितीयस्ताभ्यां धृतः, तृतीयस्तौ विलंध्य saptatitama । Jain Education Intern Page #78 -------------------------------------------------------------------------- ________________ Avazyaka श्रुतादि कातिर । सामायिकाप्तिः॥ दीपिका ॥ ॥ 38 ॥ | योजनं गतः पुरं प्राप्तः, एवं भवाटव्याः सम्यक्त्वपुरं यातां पन्थाः सप्ततिकोटीकोटिमाना दीर्घकर्मस्थितिः, तत एकोनसप्ततिकोटीकोव्यामतिक्रान्तायां भीस्थानं ग्रन्थिश्वोरौ रागद्वेषौ, स तत्र वलितो यो दुष्टाशयेन पुनदीर्घकर्मस्थितिकृत् , चौरधृतस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्त्वः, तृतीयो ग्रन्थिभेत्ता । 4 / पथभ्रष्टः कोऽपि स्वयमेव मार्ग लभते, कोऽप्युपदेशेन कोऽपि नैव तथा जीवः सम्यक्त्वमपि । 5 / ज्वरगृहीतस्य कस्यापि ज्वरः स्वयं याति, कस्याप्यौषधैः, कस्यापि नैव, एवं मिथ्यात्वज्वरोऽपि । 6 / कोद्रवाणां केषांचिन् मदनभावः स्वयमेव कालान्तरेण याति, केषांचिद् गोमयादिभिः, केषांचिन्नैव तथात्मनां मिथ्यात्वं, अयं भावः कोऽप्यनादिमिथ्यात्वी गुरूपदेशेन स्वयं वा लब्धेनाऽपूर्वकरणेन शुद्धाशुद्धाशुद्धमदनकोद्रवानिव मिथ्यात्वपुद्गलान् सम्यक्त्वमिश्रमिथ्यात्वभेदेन त्रिपुंजीकृत्याऽनिवर्तिकरणेन शुद्धपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते, पुञ्जत्रयस्थापना . कोऽपि पुनरपूर्वकरणेन ग्रन्थि भित्वा विशिष्टतरविशुद्ध्यात्मकमनिवर्तिकरणमनुभवन् मिथ्यात्वस्थितेरुदयक्षणादारभ्यान्तर्मुह दुपरि तत् प्रदेशवेद्यमिथ्यात्वदलिकवेदनाऽभावरूपमन्तरकरणं karotya'smiMzca कृते मिथ्यात्वमोहनीयस्य स्थितिद्वयं स्यात, आद्यान्तरकरणादधस्तनी अन्तर्मुहूर्तमात्रा स्थितिः, अन्या तस्मादेवोपरितना अन्तर्मुहत्तोंनाऽन्तःसागरकोटीकोटिमाना, स्थापना-.-तत्राद्यस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यात्व्येव, अन्तर्मुहूर्तेन पुनस्तस्यामधस्तनस्थितौ क्षपितायामन्तरकरणाद्यसमये मिथ्यात्वदलिकवेदनाऽभावादौपशमिकं सम्यक्त्वमाप्नोति, पुञ्जत्रयं त्वसौ न करोत्येव । ततश्चउपशमिकसम्यक्त्त्वाच्यवन् , जघन्यं समयेनोत्कृष्टं षडावलिषु शेषास्वनन्तानुबन्ध्युदयः स्यात् , तदा च सास्वादनसम्यक्त्वं लभते, ततो जघन्यतः समयात् उत्कृष्टतः षडावलिकाभ्यः पुनरूश्2अमवश्यं ॥ 38 ॥ Jain Education Internal Page #79 -------------------------------------------------------------------------- ________________ मिथ्यात्वोदयादसौ मिथ्यात्वी स्याद्, ततः पुनरपूर्वानिवृतिकरणाभ्यां क्षायोपशमिकसम्यक्त्वं लभते, सैद्धान्तिकानां मतमिदं, कार्मग्रन्थिकानां तु अन्तरकरणे औपशमिकसम्यक्त्वं लब्ध्वा तेन मिथ्यात्वस्य पुंजत्रयं करोत्येव, ततश्युतोऽसौ तत्तत्पुंजोदयात् क्षायोपशमसम्यक्त्वी मिश्रो मिथ्यात्वी वा स्यात, अभव्योऽपि कश्चिद्यथाप्रवृत्तादन्थि लब्ध्वा तत्र स्थितोऽर्हदादिश्रीदर्शनाद्धेत्वंतराद्वा एकादशाङ्गरूपं श्रुतसामायिकं लभते, न शेषाणि । तथा, 'जलवस्थाणी' ति जलवस्त्रे मलिनाघशुद्धशुद्धभेदेन त्रिधा तथा दर्शनमपि मिथ्यामिश्रसम्यगभेदं । 8-9 / सम्यक्त्वलाभादनु शेषसप्तकर्मणां पल्यपृथक्त्वस्थितिक्षये देशविरतिस्ततः पृथक् पृथक् संख्येयसागरस्थितिक्षये सर्वविरत्युपशमक्षपकश्रेण्याप्तिः स्यात, इयं चेयत्कालतो देशविरत्याद्याप्तिः उत्कृष्टतो पतितसम्यक्त्वस्य devanareqhatpadyamAnasya syAda'nyathA'nyatarazreNivarjasamyaktvAdyAptirekamave'pi स्यात् कर्मग्रन्थाऽऽशयेन तु श्रेणिद्वयमपि ॥ 107 ॥ 'पढ' पढमिल्लुयाण उदए, नियमा संजोयणा क्सायान्न्ण्|smmiNsnnrlbhN, भवसिद्धीयाविन लहति ॥ 18 ॥ __प्रथमिल्लुकानां देश्युक्त्या प्रथमानां, प्राथम्यादि चैषां सम्यक्त्वमुख्यप्रथमादिगुणघातित्वात् क्षपणक्रमाद्वा, 'उदये' उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्य संयोजयन्ति भवेनात्मनामिति संयोजनाख्याः क्रोधमानमायालोमाः कषाया अनन्तानुबन्धिनस्तेषां, भवे तस्मिन् सिद्धिर्येषां ते भवसिद्धिका अपि नियमात् सम्यग्दर्शनलाभं न लभन्ते । 108 / 'बी' बीयकसायाणुदए, अपञ्चक्खाणनामधेजाणं । सम्मैंसणलंभं, विरयाविरैं nau lahati ॥ 109 // Jain Education Inter For Private & Personal use only | Page #80 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्तिदीपिका ॥ श्रुतादि। सामायिकाप्तिः ॥ ॥ 39 ॥ न विद्यते प्रत्याख्यानं देशविरतिर्येषां तेऽप्रत्यख्याननामधेयाः सम्यग्दर्शनलाभ लभन्ते, न तु विरताविरतिं देशविरति ॥ 109 ॥ ' तै' तैयकसायाणुदए, प्न्य्च्क्खान्नाव्र्न्न्नाम्धिज्जान्न्ण्। देसिकदेसविरई, चरित्तलंभं न उ लहति ॥ 110 ॥ प्रत्याख्यानं सर्वविरतिरूपं आवृण्वन्तीति प्रत्याख्यानावरणास्तन्नामधेय नाम येषां ते, देशो महाव्रतापेक्षया स्थूलप्राणातिपातविरतिः एकदेशस्तु महाव्रतस्यैव यथादृश्यवनस्पतिकायाद्यतिपातस्तयोविरतिं लभन्ते न तु चारित्रलाभं ॥110॥'मूल्' मूलगुणाणं लंभ, न लहै मूलगुणघाइणं उदे|उदे संजलणाणं, न लहै चरणं अहक्खायं ॥ 111 ॥ सम्यक्त्वाणुव्रतमहाव्रतानि मूलगुणाः (तेषां) घातिनां संयोजनादीनां उदये मूलगुणानां लाभमुक्तरीत्या न लभन्ते, सं ईषत् ज्वलन्तीति संज्वलनाः यथाख्यातं निष्कषायं चारित्रं ॥ 111 ॥ ' सव्वे' / सव्वेवि आइयारा, संजलणाणं तु उदयओ हुण्ति। मूलच्छिज्जं पुण होइ, बारसण्हं कसायाणं ॥ 112 ॥ ____सर्वेप्यालोचनादिच्छेदान्तप्रायश्चित्तशोध्याः अतिचाराः, तुरेवार्थः संज्वलनानामेवोदये स्युः । इह क्रोधमानमायालोभाश्चत्वारः कषाया एकैकः, संज्वलनप्रत्याख्यानाऽप्रत्याख्यानानंतानुबन्धिभेदक्रमात् पक्षचतुर्मासवर्षजन्मावधिः स्यात् , तेन षोडश कषायाः स्युः, तेषु प्रत्याख्यानक्रोधादीनां द्वादशानां उदये मूलच्छेद्य चारित्रदेशविरत्याधुच्छेदः स्यात् । / 112 ॥ 'बार' बारसविहे कसाए, खइए उवसामिए व जागर्हि । लब्भइ चरित्तलंभो, तस्स विसेसा ime pNc॥113॥ Al39 // Jain Education Inter Page #81 -------------------------------------------------------------------------- ________________ योगैः शुभमनोवाक्वायव्यापारैदिशविधे कपाये क्षपिते विध्याताऽग्निवत् , उपशमिते भस्मच्छन्नाऽग्निवत् , क्षायोपशमिते 11 वार्धविध्याताऽग्निवत् चारित्रलाभो लभ्यते तस्य चारित्रस्य विशेषा भेदा इमे वक्ष्यमाणाः ॥ 113 ॥ ' सामा' सामाइयं च पढमं, छेओवट्ठावणं अवे बीयं । परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥ 114 ॥ समानां ज्ञानदर्शनचारित्राणां आयः समायः स एव सामायिकं सर्वसावधनियमरूपं, तद् द्विधा इत्वरं यावत्कथिकं च, तत्र इत्वरं छेदोपस्थापनाऽपेक्षयाऽल्पकालं भरतैरवतेष्वाद्यान्न्याहत्तीर्थेऽनारोपितव्रतस्य शिष्यस्य, यावत्कथिकं तु यावत्कथाऽऽत्मनो यावजीवमिति, मध्यमजिनविदेहाहन्मुनीनां उपस्थापनाऽभावात् सामायिककाल एव व्रतारोपाच्च । 1|चा पादपू], prA0पर्यायच्छेदेन महाव्रतानां उपस्थापनं यत्र तच्छेदोपस्थापनं द्वितीयं चारित्रं भवेत् , तद् द्विधा अनतिचारं सातिचारं च, तत्राऽनतिचारं इत्वरसामायिकयुकशिष्यस्योपस्थापने तीर्थांतरसंक्रान्तौ वा, यथा पश्चाद्वीरतीर्थं संक्रामतः पञ्चयामप्रपत्तौ । 1 / सातिचारं तु मूलगुणच्छेत्तुः पुनः vrtaaropH। 2 / परिहारेण तपो विशेषेण विशुद्धिर्यस्मिस्तत्परिहारविशुद्धिकं द्विधा परिहारकाणां निर्विशमानकं, सेवितपरिहाराणां तु निर्विष्टकायिकं । परिहारविशुद्धिसामायिकं नवकोगणः प्रपद्यते, तत्र चत्वारः परिहारकाः चत्वारस्तद्वैयावृत्यकृतोऽनुपरिहारकाः एकस्तु कल्पस्थितो वाचनाचार्यों गुरूभृतः, तत्र 'गिम्हे चउत्थछठट्ठमाई सिसिरे उ छठमट्ठमयं । दसमं वासासुटुमदसमदुवालसतवो होइ । 1 / एसो जहन्नमज्झुक्कोसो परिहारियाण प्रिहारो। पारणगे आयाम अंतिमभिरकापणगगहणं ॥ 2 ॥ उववासं वा आयाम सेसाण तवो य जाव छम्मासा । तो परिहारियणुचरा अणुचरया हुंति परिहारी ॥ 3 ॥ कप्पठिओ वि एवं छम्मासतवं करेइ सेसा उ । अणुपरिहारिंगभावं वयंति kappadviyatta Jan Education Page #82 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 40 // Jain Education Inte ca // 4 // iya अट्ठारसमासा काऊण तवं उवैति जिणकप्पं । गच्छं वा जिणपासे पडिवांता पुण हवंति ॥ 5 ॥ तित्थयरसमीवे सेवगस्स पासे व नेव अन्नस्स । एएसिं जं चरणं परिहारविसुद्धियं तं तु ' / / 6 / / इदं चारित्रं पंचयामधर्मप्रतिपत्तावेव, नान्यत्र, अस्मि चारित्रे स्थिता आवश्यकं कार्यं विना न वदन्ति उत्थातुकामास्तु वदन्ति, अहमुत्थातुकामोऽस्मि, ततः परिचारास्तच्चितितं सर्वं स्वयमेव विदधति । तथा परिहारकः प्रायः कायोत्सर्गस्थ एव तिष्ठेत्, न निद्राति, नवमपूर्वतृतीयवस्त्वादिश्रुतवान् नवं नाऽधीते प्रागधीतमेव स्मरेत्, प्राणान्तेऽप्यपवादं न सेवते, तथाऽक्षिमलमपि न त्यजति, एतत् सामायिकत्रिकं, क्षायोपशमिकं । 3 / सूक्ष्माः सम्परायाः कषायाः लोभांशशेषत्वाद्यत्र तत्सूक्ष्मसंपरायं तद् द्विधा विशुद्धयमानं संक्तिश्यमानं च तत्र विशुद्धयमानं श्रेणावारोहतः । 1 / संक्लिश्यमानं त्वाद्यश्रेण्याश्रयवतः । 2 / तथाशब्दो गाथाभङ्गभयात्, ॥ 114 ॥ ' तत्तो तत्तोय अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ, वञ्चंतयरामरं ठाणं ॥ 115 ॥ यथाख्यातं यथोक्तं त्रिविधत्रिविधेन सर्वसावद्यत्यागाच्छुद्धसामायिकरूपं चारित्रं, छद्मस्थवीतरागस्योपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वा स्यात्, सर्वस्मिन् मुनिजीवलोके ख्यातं प्रसिद्धं यच्चरित्वा सुष्ठु शोभनं विहितं अनुष्ठानं येषां वचंति व्रजन्ति, मरणं मारः न जरामरौ यत्र तदजरामरं स्थानं ॥ 115 ॥ अधिकारात् श्रेण्यावाह - ' अण ' अणदंसनपुंसित्थी, वेयछक्कं च पुरुसवेयं च । दो दो एगन्तरिए, सरिसे सरीसं उवसमेइ ॥ 116 ॥ उपशम क्षपक श्रेण्यौ ॥ ॥ 40 ॥ Page #83 -------------------------------------------------------------------------- ________________ यते, ततश्चेन्नरः प्रारब्धात की तदास्त्रीनृवेदषान्त सापटपशमय्य ततः सज्वल शुद्धाशय आदौ युगपदन्तर्मुहूर्तेन अनान् अनन्तानुबन्धिन उपशमयति, एवं सर्वत्रोपशमकालोऽन्तर्मुहूर्त ज्ञेयः, ततो दों से दर्शनमोहनीयं मिथ्यात्वमिश्रसम्यक्त्वमेदात्रिधा युगपत् , तदौपशमिकसम्यक्त्वी स्यात, स चापूर्वकरणोनिवत्तिबादरो वेत्युच्यते, ततश्चेन्नरः प्रारब्धा तदाऽनुदीर्णमपि नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यरत्यरतिभयशोकजुगुप्सारूपं षटुं, ततो नृवेदं, चेत् स्त्री तदा क्लीवनृवेदषदांते स्त्रीवेदं, चेत् क्लीबं तदास्त्रीनृवेदषट्रान्ते क्लीबवेदं, ततो द्वौ द्वौ क्रोधाद्यो एकान्तरितौ संज्वलनान्तरितौ सदृशौ सदृशमुपशमयति, कोऽर्थः अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ युगपदुपशमय्य ततः संज्वलनक्रोधं, एवं मानमायालोमान् , तत्र संज्वलनलोभमुपशमयंत्रिधा कृत्वा द्वावंशौ युगपदुपशमय्य तृतीयांश संख्येयांशान् कृत्वा पृथक् पृथक् कालेनोपशमयन्नन्त्यांशं यावद् बादरसंपरायोऽनिवत्तिबादरो वेत्युच्यते, ततोऽत्यांशं असंख्याशान् कृत्वा समये समये तानुपशमयन् सूक्ष्मसंपरायः ॥ 116 ॥ तदुक्तं । 'लोभा' लोभाणुं वेअंतो, जो खलु उव्सामोव्ख्व्गोवा। सो सुहुमसंपराओ, अहखाया ऊणओ किंची ॥ 117 ॥ ___ यः खलु उपशामक उपशमश्रेणिस्थः, क्षपकः क्षपकश्रेणिस्थो वा लोभस्य संज्वलनलोभस्याणून संख्येयतमखंडस्याऽसं-14 ख्यानि खण्डानि वेदयमानोऽनुभवन् स्यात् , सोऽन्तर्मुहूर्त यावत् सूक्ष्मसंपरायचारित्री स्यादयं च गुणैर्यथाख्यातचारित्रात् किंचिदूनः स्यात् , स चान्तर्मुहूर्त सूक्ष्मसम्परायो भूत्वोपशान्तलोभाणुर्यथाख्यातचारित्री स्यात् । आह-सम्यक्त्वाप्तौ आद्यकपायाणां क्षयोपशम उक्तोऽत्र चोपशामकस्तत्कोऽनयोर्विशेषः ? उच्यते-क्षयोपशमे दीर्णस्य क्षयोऽनुदीर्णस्य विपाकानुभव उपशमितत्वान्नास्ति, प्रदेशानुभवस्त्वस्त्येव, उपशमे तु सोऽपि नास्ति, यच्च सम्यग्दृशां अनन्तानुबन्ध्युदयो निषिद्धः so'nubha Jain Education Intel Talww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ AvazyakaniryuktidIpikA // // 41 // Jain Education Inter वकर्मांगीकृत्य न तु प्रदेशकर्म, न चैवं सम्यक्त्वघातः प्रदेशकर्मणो मन्दानुभावत्वात् । इहास्याः श्रेण्या आरब्धा आद्यसंहननत्रिके अप्रमत्तो यतिः स्यात्, अन्ये तु व्यवहारयन्ति [ कषायोदयात्] अविरतो देशविरतः प्रमत्तोऽपीति । एतच्छ्रेणिप्रपत्ता चेद्वद्धायुः स्यात् तदा देवायुर्वानेव नान्यः, स चेत् श्रेणिमध्यस्थः प्रशान्तमोहो वा म्रियते तदानुत्तरेष्वेवोत्पद्यते श्रेणितस् त्वनियमः नानामतित्वेन नानागतिकत्वात्, अबद्धायुस्त्वन्तर्मुहूर्त्तं उपशामकयतिर्भूत्वा पुनरुदितकषायः कार्त्स्न्येन श्रेणिप्रतिलोममावृत्याऽप्रमत्तः प्रमत्तो वा कोऽपि मिथ्यात्वी वा स्यात् ॥ 117 ॥ तदाह 'उब ' उवसामं उवणीआ, गुणमहया जिणचरित्तसरिसंपि । पडिवायंति कसाया, किं पुण सेसे सरागत्थे ? ॥ 118 ॥ उपशममप्युपनीता, गुणमहत्ता नरेण, तं, जिनः केवली तत्सदृशचारित्रमपि कषायाः प्रतिपातयन्ति । किं पुनः शेषान् सरागधर्मस्थानुद्दिश्योच्यते 1 ॥ 118 ॥ ' जै ' जै उवसंतकसाओ, लहै अणतं पुणोऽवि पडिवायं । णहुभ वीससियव्वं, थेवेय कसायसेसंमि ॥ 119 ॥ अनन्तमनन्तकालं संसारे प्रतिपात, स्तोकेऽपि कषायशेषे भवद्भिर्नैव विश्वसितव्यं ॥ 119 ॥ ' अण , अणावं वणोत्रं, अग्गीथोवं कसायथोवं च । ण हु भे वीससियव्वं, थेवंपि हु तं बहुं होई ॥ 120 ॥ ऋणस्य स्तोकं, व्रणस्य स्तोकं, इहाद्या श्रेणिरेकभवे वारद्वयं एकजीवस्य नानाभवापेक्षया वारचतुष्कं च स्यात् ॥ 120 ॥ अथ क्षपकश्रेणिः ' अण ' उपशमक्षपक श्रेण्यौ ॥ ॥ 41 ॥ Page #85 -------------------------------------------------------------------------- ________________ Jain Education interne उपशमश्रेणिः saM0 लोभ अप्र0 लोभ । pra0 लोभ saM0 माया॥ अप्र0 माया pra0 माया saM0 मान । अप्र0 मान pra0 मान saM0 क्रोध अप्र0 क्रोध प्र. क्रोध puM0 | हास्य रति । अरति । भय शोक जुगुप्सा स्त्रीवे0 na00 | mi0 मिश्र sa0 ana0 क्रोध ana0 मान |ana0माया ana0 लोभ क्षपक श्रेणिः । saM0 लोभ saM0माया समान saM0 क्रोध । puM0 वेद हास्य । रति। अरति । भय शोक जगुप्सा स्त्रीवेद । | na0 वेद अप्र0 pra0|अप्र0pra0 अप्र0 pra0 अप्र0 pra0 धमान मान माया माया लोभ लोभ सम्यक्त्व मिश्र भिथ्यात्व ana0 क्रोध ana0 मान ana0 माया ana0 लोभ । अण मिच्छ मीस सम्मं, अट्ठ नपुंसिस्थीवेयछक्कं c। पुंवेयं च खवेइ, कोहाइए य संजलणे ॥ 121 ॥ Vww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ aavshykniyuktidiipikaa|| उपशमक्षपक श्रेण्यौ ॥ ॥ 42 ॥ आरब्धा मयोऽष्टवर्षेभ्योऽन्वविरतो देशविरतः, प्रमत्तोऽप्रमत्तो वा आद्यसंहननी धर्मध्यानी, पूर्वधरस्त्वप्रमत्तः शुक्लध्यान्यपि, आदौ अनन्तानुबन्धिनोऽन्तर्मुहन क्षपयित्वा ततः तदनन्तांशं मिथ्यात्वे क्षिप्वा तेन समं मिथ्यात्वं क्षपयेत् यथा तीवाऽग्निरर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि दहेत्तथाऽसौ क्षपकोऽप्यवशेष अग्रेतने अग्रेतने शिवा तेन समं क्षपयेदिति सर्वत्र ज्ञेयं । ततो मिश्र, ततः सम्यक्त्वमोहनीयं, तदा चाऽस्य सम्यक्त्वाणूनामपि क्षये विशुद्धतरतत्त्वश्रद्धानपरिणामरूपं क्षायिकसम्यक्त्वं स्यात् , श्लक्ष्णाभ्रापगमे स्पष्टतराऽऽलोकवत् ; इह चेद् बद्धायुः क्षपकः प्रपद्येतानंतानुबन्धिक्षये च तिष्ठेत , ततः कोऽपि मिथ्यात्वोदयाचान्पुनश्चिनुयान्मिथ्यात्वे तद्वीजभावात, क्षीणमिथ्यात्वस्तु कषायान्नैव चिनोति । अनन्तानुबन्धिक्षये सप्तकक्षये वाऽपतितपरिणामो मृतः सुर एव स्यात् , पतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग , तत्रापि देवेषु वैमानिकेषु नृतिर्यक्षु चाऽसंख्यवर्षायुष्केषु यातीति चूणौ~ / इह क्षायिकसम्यक्वी चेत् स्वर्नरके वा यायात् ततो नृत्वं प्राप्य सिद्ध्येत् , चेत्तिर्यनृषु याति, तदा स्वर्गवा नृत्वमाप्य सिध्येदिति । सम्यक्त्वक्षयेऽनिवर्तिबादर उच्यते, बद्धायुस्तुसप्तके क्षीणे तिष्ठत्येव, सम्यक्त्वशेषं चाग्रेन क्षिपेत् , अबद्धायुस्तु सर्वां श्रेणी समापयत्येव स च सम्यक्त्वान्त्यांशं अप्रत्याख्यानप्रत्याख्यानरूपकषायाष्टकान्तः क्षिप्वा तेन सम युगपदष्ट कक्षयमारभते, तन्मध्यांशं च क्षिपयन् ॥ 121 ॥ 'गइ' 'साहा' गइआणुपुव्वी दो दो, जाइ नामं च जाव चुरिण्दी। आयावं उज्जायं, थावरनामं च सुहुमं च ॥ 122 ॥ साहारणमपज्जतं, निद्दानिदं च पयलपयलं च । थीणं खवेइ ताहे, अवसेसं जं च अटण्हं ॥ 123 ॥ | ॥ 42 // Jain Education Inter For Private & Personal use only T Page #87 -------------------------------------------------------------------------- ________________ क्षपकश्रेणिः ॥ नरकगति 1 नरकानुपूर्वी 2 तिर्यग्गति 3 तिर्यगानुपूर्वी 4 जातिनाम एकेन्द्रियजातिनाम यावच्चतुरिन्द्रियजातिनाम 8 आतप 9 उद्योत 10 स्थावर 11 सूक्ष्म 12 साधारणा 13 'पर्याप्तनामानि 14 निद्रानिद्रा 15 प्रचलाप्रचला 16 स्त्यानर्द्धि 17 अमृः प्रकृतीः क्षपयित्वाऽष्टानां शेषं क्स्स्प्येत्। तत्र चूर्णौ प्रकृतयः षोडश सन्ति, आतपोद्योतयोः स्थाने चाऽशुभविहायोगतिरस्ति, भाष्ये तु षोडशसंख्योक्ताऽपर्याप्तनाम च नास्ति, ततस्तत्वज्ञा विदन्ति, ततो नपुंसकाद्युपशमश्रेणिवज्ञेयं, तत्र नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादि षटुं, ततः पुंवेदं क्षपयंस्तं त्रिधा कृत्वांशद्वयं युगपत्क्षपयित्वा तृतीयांशं संज्वलनक्रोधे क्षिप्त्वा तं त्रिधा कृत्वांशी क्षपयित्वा तृतीयांशं संज्वलनमाने क्षिप्वा तं त्रिधा कृत्वांशी क्षपयित्वा तृतीयांशं संज्वलनमायायां क्षिप्त्वेत्यादि संज्वलनलोभं खंडवयं कृत्वा द्वावंशी क्षपयित्वा तृतीयांशं संख्येयखण्डानि कृत्वा पृथक पृथक् काले क्षपयन्नन्त्यं खण्डं यावदनिवर्सिवादरस्ततोऽन्त्यं खण्डमसंख्यखण्डानि कृत्वा समये समये क्षपयन् सूक्ष्मसम्परायचारित्री स्यात् ततः सूक्ष्मखण्डेषु क्षीणेषु क्षोणमोहयथाख्याती ॥ 122 ॥ 'वीस' वीसमिऊण नियंठो, दोहि उ समएहि केवले सेसे। पढमे निदं पयलं, नामस्स इमाओ प्य्द्दीओ॥124॥ __ निर्ग्रन्थोऽब्धितरणश्रान्तवत् महामोहं तीर्खाऽन्तर्मुहूत्तं विश्रम्य द्वाभ्यां समयाभ्यां केवली भविष्यन् शेषे प्रथमे समये निद्रां प्रचलां च तथा नामकर्मणः एताः प्रकृतीः क्षपयेत् तद्यथा ॥ 124 ॥ 'देव' देवगइआणुपुत्वी-विउव्वि संघयण पढमवज्जाइ । अन्नयरं संठाणं, तित्थयराहारनामं ca ॥ 125 ॥ Jain Education Intel For Private & Personal use only al Page #88 -------------------------------------------------------------------------- ________________ क्षपक उपना आवश्यकनियुक्ति दीपिका ॥ ॥ 43 ॥ देवगतिः देवानुपूर्वी वैक्रियं अंगोपाङ्गानि चेति द्विकं, संहननानि प्रथमवर्जानि 5, यत् स्वस्यास्ति तदन्यतरत् मुक्त्वा । अन्यसंस्थानानि 5, यद्यतीर्थकृत तदा तीर्थकराहारकनाम्नी, तीर्थकृत्तदाऽऽहारकनामैव, परमेतासां नामप्रकृतीनामत्र क्षयो । भाष्यकर्मग्रन्थानां न सम्मतः ॥ 125 ॥ 'चर' चरमे नाणावरणं, पंचविहं दसणं चउवियप्पं । पंचविहमंतराय, खवैत्ता केवली होइ ॥ 126 ॥ ___ चरमेति द्वितीये समये मत्यादिज्ञानावरणं पश्चविधं, चक्षुरचक्षुरवधिकेवलभेदं शेषं चतुःप्रकारं दर्शनं, दानलाभवीर्यभोगोपभोगभेदात् पञ्चविधमन्तरायं क्षपयित्वा केवली भवति, श्रेणिद्वयसमाप्तिकालोऽप्यन्तर्मुहर्त्तमा एव घटीद्वयान्तरन्तर्मुहुर्तानामसंख्यत्वात् । / 126 ॥ 'संभि' संभिण्णं पासंतो, लोगमलोगं च सव्वओ सव्वं तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ॥ 127 ॥ समेकीभावेन द्रव्यपर्यायैर्भिन्नं व्याप्तं लोकमलोकं च सर्वतः पश्यन् , भव्यं वर्तमानं ॥ 127 ॥ अत्रोपोद्घातनियुक्त्यारम्भे नियुक्तिसमुत्थानाधिकारे 'तवनियमनाणरुकं' इत्यादि सर्व प्रसंगेनोक्त्वाऽथ वाच्यप्रसङ्गशेष शेषवाच्यद्वाराणि चाह-'जिण' जिणपवयणउप्पत्ती, पवयणएगट्ठिया विभागो य । दारविही य नयविही, वक्खाणविही य अणुओगो ॥ 128 ॥ Gl ॥ 43 // Jain Education Internal Tallww.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ जिनप्रवचनोत्पत्तिः 1 प्रवचनकार्थिकानि 2 प्रवचनैकार्थिकानां विभागो व्यक्तिरिति त्रयं प्रसङ्गशेष, तथा द्वारविधि- जिनप्रवरुपोद्घातः 4, नयविधिः 5 व्याख्यानविधिः 6 अनुयोगोऽनुगमः सामायिकादिनियुक्तिषु वक्ष्यमाणः 7 / स तु सूत्र-II चनोत्पस्पर्शिनियुक्तिः सूत्रोच्चारश्च । इहानुगमद्वारादनु नयविधिरिति क्रमे सति यत् प्राग् नयविध्याऽख्यानं तन्नयानुगमयोः प्रतिसूत्र ॥ च्यादियुगपद्भावज्ञायै ॥ 129 ॥ जिनप्रवचनोत्पत्तिः 'अत्थं भासइ अरिहा' इत्यत्रोक्तैव, अथैकार्थिकानि तद्विभागं चाह-'एग' द्वाराणि ॥ एगढियाणि तिण्णि उ पवयण सुत्तं तहेव अत्थो |इक्किक्स्स् य इत्तो, नामा एगर्3हिआ पंच ॥ 129 ॥ | प्रवचनं जिनागमः, सूत्रार्थौ तु तद्विशेषौ, तत्र प्रकर्षेण वक्ति तत्त्वानीति प्रवचनं, सूचयत्यर्थमिति सूत्रं, अर्यते ज्ञायते । जीवैरिति अर्थः, अत ऊर्ध्व एकैकस्य प्रवचनादेर्नामान्येकार्थिकानि पश्च वक्ष्ये ॥ 129 ॥ 'सुय' सुयधम्म तित्थ मग्गो, पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो, पाठो सत्थं च एगट्ठा ॥ 130 ॥ श्रुतरूपो दुर्गतिपतितजन्तुधारणत्वात् धर्मः श्रुतधर्मः, 1, तीर्यते भवोऽनेनेति तीर्थं 2 मृज्यते शोध्यते आत्माऽनेनेति मार्गः3, प्रगतं आ अभिविधिना जीवाद्यर्थेषु वचनं प्रावचनं 4, प्रागुक्तार्थ प्रवचनं एतान्येकार्थानि । तन्यतेऽस्मादर्थ इति । तन्त्रं, प्रथ्यते इति ग्रन्थः, पठ्यते एतदिति पाठः, शास्यतेऽनेनेति शास्त्रं ॥ 130 ॥ अर्थस्य पर्यायोऽनुयोग इति, d तदेकार्थान्याह-' अणु' अणुओगो य नियोगो, भास विभासा य वत्तियं cev|annuogss u ee, nAmA egaa?aapNc||131|| Jain Education Interie Page #90 -------------------------------------------------------------------------- ________________ आवश्यकसूत्रस्यार्थेन सहानुकूलो योगोऽनुयोगः, एवं निश्चितो योगो नियोगः, घटनाद् घट इति व्यक्ता वाग भाषा, घटः कुटः अनुयोगनियुक्ति NI इति पर्यायवाग विभाषा, सर्वविशेषोक्तिर्वार्तिकं, एतानीत्यादि प्राकृतत्वाल्लिङ्गव्यत्ययः । / 131 ॥ उक्तान्येकार्थिकानि 2 / IN निक्स्सेपाः॥ दीपिका ॥ अथ विभागः, स तु प्रवचनसूत्राणां पृथक एकार्थिकनामकथनेन सामान्यत उक्त एव । अनुयोगेकाथिकानां तु विभागं दर्शयति-'णाम ॥ 44 ॥ णामं ठवणा दविए, खित्ते काले य वयणभावे y। एसो अणुओगस्स u, णिखेवो होइ सत्तविहो132 ___नामाऽनुयोगः इत्यादि । नामस्थापने अवधिवत् । द्रव्यानुयोग आगमतोऽनुयोगपदार्थज्ञस्तत्र चानुपयुक्तः नोआगमतो ज्ञभव्यशरीरव्यतिरिक्तो द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्ये द्रव्येषु चाऽनुयोगः स्वरूपज्ञानं; एवं क्षेत्रादिष्वपि षट् योजना कार्या। तत्र द्रव्यानुयोगो द्विधा, जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगश्च । एकैकश्चतुर्धा द्रव्यादिभिः । तत्र द्रव्यतो जीव एकं द्रव्यं 1, क्षेत्रतो असंख्यप्रदेशस्थ: 2, कालतोऽनाद्यनन्तः 3, भावतोऽनन्तज्ञानदर्शन( चारित्राचारित्रदेश)चारित्रागुरुलघुपर्यायवान् 4 / अजीवद्रव्याण्यवादीनि, द्रव्यतोऽणु एकं द्रव्यं 1, क्षेत्रत एकप्रदेशस्थः 2, कालत एक समयाद्यसंख्योत्सर्पिणी. स्थितिः 3, भावतः एकरसवर्णगन्धो द्विस्पर्शः4 / एषां च खस्थानेऽनन्ता रसादिपर्याया एकगुणतिक्तादिभेदेन ज्ञ्येयाः। एवं द्रव्याणां जीवाजीवमेदानामपि, द्रव्येण खटिकया भङ्गकानां अनुयोगोऽर्थज्ञानं वा, द्रव्यैरक्षैः । द्रव्ये फलकादौ द्रव्येषु निषद्यासु । एवं क्षेत्रादिष्वपि, तत्र क्षेत्रेणानुयोगो यथाऽऽद्यद्वीपमानप्रस्थेन पृथ्वीजीवा मीयमाना असंख्यलोकाकाशप्रदेशसंख्याः प्रस्थाः स्युः, क्षेत्रैस्तैरेव बहुभिः प्रस्थैः । क्षेत्रस्य भरतादेः, क्षेत्राणां बहूनां, क्षेत्रे तियग्लोके भरतादौ vA, ॥ 44 ॥ Jain Education inte For Private & Personal use only www.janelibrary.org Page #91 -------------------------------------------------------------------------- ________________ अनुयोग्निक्स्सेपाः॥ क्षेत्रेष्वर्धतृतीयद्वीपेषु । कालेन यथा बादरवायुकायिकानां वैक्रियाणि अद्धापल्यस्यासंख्येयभागमात्रेणापहियन्ते । कालैर्यथा प्रत्युत्पन्नत्रसाः प्रतिसमयमेकैकापहारेण हियमाणा असंख्योत्सर्पिणीभिईइयन्ते । कालस्य कालानां (च) अनुयोगः स्प्स्स्त्त्ः। काले द्वितीयषौरुष्यां, कालेषु सुषमदुःषमादिषु । वचनेनार्धमागधेन वचनैरष्टादशदेशीभाषाभिः, वचनस्यैकद्विवचनादेर्वचनानां षोडशानां, तत्र 'लिंगतियं वयणतियं कालतियं तह परुस्कपच्चरकं । uvaNaya'vaNayacaukaM, सोलसमं होइ अज्झप्पं ॥ 1 ॥ लिङ्गत्रिकं स्त्रीलिङ्गादि 3, वचनत्रिकं एकवचनादि 3, कालत्रिकं अतीतादि 3, परोक्षं स इति, प्रत्यक्षं अयमिति, उपनयः स्तुतिः, अपनयो निन्दा, तयोर्वचनचतुष्कं यथा सुरूपा स्त्रीत्युपनयः, कुरूपेत्यपनयः, सुरूपा किन्तु कुशीलेत्युपनयापनयः, कुरूपा किन्तु सुशीलेत्यपनयोपनयः 4, तथा विप्रतारणार्थमन्यद्वक्तुकामोऽपि सहसा यच्चेतसि तदेव वक्ति तत्षोडशमध्यात्मवचनं । वचने क्षयोपशमजे, वचनेषु तु तथैव बहुषु । एवं भावस्यौदयिकादेरनुयोगः, भावानां तेषामेव बहूनां, भावेन संग्रहोपग्रहनिर्जराश्रुतपर्यायजाताऽव्युच्छित्तीनां पञ्चभावानामन्यतमेन, यथा शिष्याः सूत्रार्थसंग्राहकाः सन्तु 1 तथा गीतार्थीभृता वस्त्रादिना गच्छोपग्राहकाः सन्तु 2, तथा ममाप्यनुयोगदानात् कर्मनिर्जराऽस्तु 3, शिष्यान् वाचयतः । श्रुतपर्यायजातं वर्द्धतां 4, श्रुतस्य चाऽव्युच्छित्तिरस्तु 5, भावैस्त्वेतैः सर्वैः, भावे क्षायोपशमिके भावेषु तु न क्षायोपशमिकत्वेन, तस्यैकत्वात् , यद्वा नानाशास्त्रविषयभेदाद् भावेष्वपि । अथवा द्रव्यस्य वस्त्रादेः कुसुंभरागादिना पर्यायेण सहानुरूपो योगो अनुयोग इत्याद्य्पि। अनुयोगग्रहणकाले तु सर्वानुयोगानामुपयोगः, एतद्विपरीतोऽननुयोगः, सोऽपि सप्तधा ॥ 132 / / तत्र नाम स्थापने सुगमे द्रव्यक्षेत्रकालाधननुयोगानां तदनुयोगानां तु (च) दृष्टान्तानाह-vaccha' Jain Education inte Page #92 -------------------------------------------------------------------------- ________________ vAvazyakaniryukti dIpikA // // 45 // Jain Education Intern वच्छगगोणी 1 खुज्जा 2 सज्झाए 3 चेव बहिरउल्ला वो 4 / गामिल्लए 5 य वयणे सत्तेवय हुंति भावांम ॥ 133 ॥ वत्सो गौर्दृष्टान्तः, तत्रान्यस्या गोर्वत्समन्यस्यां मुञ्चतोऽननुयोगः पयोऽप्राप्तिश्व, अन्यथाऽनुयोगो दुग्धाप्तिश्च, एवमन्यद्रव्यस्वरूपमन्यस्मिन्वदतोऽननुयोगोऽर्थाऽसिद्धिश्च । अन्यथाऽनुयोगः साध्यसिद्धिश्च । 1 / 'खुञ्जा' कुब्जा तया शातवाहनं भृगुपुरं रुध्वा स्थितमन्यदा पतद्गृहे धृतेऽप्यास्थानभुवि थुत्कुर्वन्तं दृष्ट्वाऽचिन्ति, अत्र सत्कारार्हे क्षेत्रे थुत्कृतं अननुयोगः ततोऽवश्यं राजैतत् क्षेत्रं मुमुक्षुरित्यादि, एवं नित्यानित्यं व्योमादि क्षेत्रं नित्यमनित्यं वदतोऽननुयोगोऽन्यथाऽनुयोगः । 2 / कोस्पि साधुर्निशि पौरुण्यां अनूच्चैः (त्युच्चैः) स्वरं स्वाध्यायं कुर्वन्, सूर्या आभीरीरूपं कृत्वा दधिविक्रयदृष्टांतेन बोधितः अत्र साधोः स्वाध्याय का लाज्ञानेऽननुयोगः, ततोऽनुयोग एवमत्रापि । 3 / 'वयणे' वचनाननुयोगे बधिरोल्लापग्रामेल्लुकदृष्टान्तौ, कोऽपि बधिरः क्षेत्रं कृषन् पान्थैर्मार्गं पृष्टो गृहजौ ममैतौ वृषौ इत्यूचे इत्यादि, एवं अन्यस्मिन् पृष्टे अन्यद्वदतो अननुयोगो यथा - यद् श्रवणप्ररूपणेप्यनुयोगः कोऽपि ग्रामेयको मात्रा जोत्कारं च्छंदानुवर्तनं चेति विनयं शिक्षितः पथि व्याधैस्तारस्वरं जोत्कुर्वन् मृगत्रासकत्वात् कुट्टितः शिक्षितश्चेदृशान् वीक्ष्य च्छन्नं गम्यं, तथा च यान् रजकैवत्र चौरधियाऽकुट्टि शिक्षित ऊ पततु इत्यादि । एवं अन्यस्मिन्वाच्येऽन्यद्वदतोऽननुयोगः, भावाननुयोगे सप्तदृष्टान्ताः ॥ 133 ॥ यथा 'साव' सावगभज्जा 1 सत्तवइए 2 अ कुंकणगदारए 3 नौले 4 / कमलामेला 5 बस्स साहसं 6 सेणिए कोवो 7 ॥ 134 ॥ / अननुयोगानु योगानां दृष्टान्ताः । / ॥ 45 ॥ Page #93 -------------------------------------------------------------------------- ________________ अननु योगानु योगानां दृस्स्त्तान्ताः॥ श्रावको भार्यासत्कसखीधिया भार्यां भुक्त्वा हा व्रतं भनमिति खिंदन पत्न्या स्ण्केतैःप्र्त्यायित्ः।1। सप्तपदानि निवृत्य घातो देय इति व्रतवान् साप्तपदिको भार्यान्तिके नृवेषां भगिनीं सुप्तां वीक्ष्य नरोऽयमिति घाताय सप्तपदनिवृत्तौ भारपट्टसवलितासिशब्दोनिद्रामुपललक्षे । 2 / कौंकणदेशे पित्रा कन्यायै मृतपत्नीसुतो मार्य इति प्राकक्षिप्तशरानयनार्थ प्रेषितोऽन्येषुणा हतो हन्त्येष इति नाज्ञासीततः पुनः पुनः हन्यमानोऽज्ञासीत् । 3 / भट्टिन्याः सुतक्रीडानकुलः सुतघातकं अहिं हत्त्वा रक्तास्यं तस्याः खण्डयन्त्या अग्रेऽदर्शयत् । सा सुतहन्ताऽयमिति तं खण्डित्वोपसुतं यांती मृताहिं वीक्ष्य विस्स्न्ना। 4 / सागरचन्द्रः कमलामेलां ध्यायन शाम्बेन कराभ्यां दृष्टिस्थगने किमेषा कमलामेलेत्यूचे ततः करापनये शाम्बं जज्ञौ ॥ 5 ॥ शाम्बसाहसं. कृष्णजाम्बूवत्योराभीराभीरीरूपेण भ्रमतोः शाम्ब आभीरी सुरूपां वीक्ष्यहि तर्क क्रीणे इति मठान्तराकर्षस्ताभ्यां मख्यरूपे दर्शिते न्स्स्त्त्ः।6। चिल्लणया सायं शीते नदीतटे साधुं वीक्ष्य निश्युद्घाटितकरं सुप्तया स कथं भवितेत्युक्तौ श्रेणिकस्य कोपः, ततः श्रीवीरेणोक्ते प्र्साद्ः।7। इह सर्वत्र सद्भावस्याऽज्ञानेऽननुयोगः, ज्ञाने त्वनुयोगः, एवमौदयिकादिभावानां अज्ञाने वितथप्ररूपणे वा अननुयोगः, यथास्थितप्ररूपणे त्वनुयोगः । 1 / नियोगेऽप्येवमेव 2 ॥ 134 / / भाषादिदृष्टान्तमाह-'कडे' / कटे 1 पुत्थे 2 चित्ते 3, सिरिघरिए 4 पुंड 4 देसिए 6 चेव । भासगविभासए या, वत्तीकरणे अ आहरणा ॥ 135 ॥ पुस्तं लेष्यकर्म, काष्टपुस्तचित्रेषु कोप्याकारमात्रं करोत्यन्यः स्थूलाऽवयवं, परः सर्वाङ्गोपाङ्गानि, तथा श्रीगृहे koze Jain Education inte Page #94 -------------------------------------------------------------------------- ________________ Avazyakaniyukti दीपिका व्याख्याविधिः॥ कोऽपि रत्नानां पात्राणि वक्ति, पर: संख्यां, अन्यस्तद्गुणागुणादि, बोण्डं पद्मं तदीपत् 1 अर्ध 2 पूर्णविकाशि3 स्यात् , देशकः कथको मार्ग पृष्टः कोऽपि दिगमात्रं, परस्तत्स्थग्रामादि, अन्यो गुणादि, एवं भाषकः स्थरमर्थ, विभाषकः सविशेष, वृत्तिकारः सप्रमाणनयं बक्ति ॥ 135 ॥ उक्तो विभागः, अथ द्वारविधि तत्प्रतिबद्धं च नयविधि महार्थत्वान्मुक्त्वा व्याख्याविधिमाह 'गोणी' गोणी 1 चंदणकंथा 2 चेडीओ 3 सावए 4 बहिर 5 गोहे 6 / टंकणओ ववहारो 7 पडिवक्खो आयरियसीसे ॥ 136 ॥ गौदृष्टान्तः, यथा कोऽपि निविष्टामेव खंजां गां क्रीत्वा निविष्टामेव विक्रीणन् परीक्ष्यैव लास्यते इति ग्राहकैरुक्तोऽवक् मयैवमात्ता यूयमप्येवं लातैवं यो गुरुः पृष्टो गुरुपार्श्वे मयैवं श्रुतं ययमप्येवं शृणुतेति वक्ति शिष्यच गोग्राहिवदविचार्य योऽधीते ताबयोग्यौ । 1 / चन्दनकन्थायां विष्णोर्देवदत्ताऽशिवप्रणाशिकाख्या तुर्या चन्दनभेरी सा षण्मासैः 2 भाविभूतरुक्शान्त्य । वाद्यते, भेरीपालो लक्षण 2 रोगिणां तत् खण्डं ददत् तां कन्थामस्वरां च चक्रे, तं कृष्णोऽहन् , पुनर्दैवार्पितां तामन्यो यत्नाद्रक्षभार्चि, एवं गुरुशिष्यो सिद्धान्तं परग्रन्थैः कन्थाकुवन्तौ अनहीं, यथावव्याख्यान्तौ त्वहौ । 2 / चेटयौ कन्ये, जीर्णश्रेष्ठिपुत्र्या नवश्रेष्टिपुत्रीश्रृंगारो हुतो विवादे राज्ञा व्यत्ययभूषणन्यासाचौरी ज्ञात्वा जीर्णश्रेष्ठी हतः, एवं व्यत्ययेनार्थकथनेऽनन्तभवेषु मृतिराप्यते । 3 / श्रावक 4 बधिर 5 गोहाः 6 प्राग्वत , गोहो ग्रामेयकः, एवं यः पत्नीवत परिचितमप्यर्थं na vetti 4 46 ॥ Jain Education Internet G ww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ योग्या योग्य शिष्य विचार्न्ना॥ अन्यस्मिन्नुक्तेऽन्यद्वक्ति 5 अन्येनाशयेन पृष्टोऽन्यथा वक्ति 6 स गुरुः शिष्यो वानहः । टङ्कणदेशे म्लेच्छा वणिजश्च भाषानवबोधान्मिथो हेम्नः पण्यानां चेच्छापूर्ति यावत पुंज कुर्युः, एवं व्यवहारः । एवं गुरुः पूर्णार्थबोधं यावत्कथयन् शिष्यश्च पृच्छन् योग्यौ, गवादिषूक्तार्थविपर्ययः प्रतिपक्षः सूरिशिष्ययोर्योज्यः, स च योजित एव ॥ 136 ॥ ' कस्स' | कस्सन होही वेसो, अनब्भुवगओ अनिरुवगारी आअप्पच्छंदमईओ पट्ठिअओगंतुकामो a॥137॥ ___ कस्य शिष्यः 'वेसो' द्वेष्यो न भविष्यति, अनभ्युपगतः श्रुतभणनं प्रत्यनादरवान् , निरुपकारी गुरुशुश्रूषारहितः, आत्मं च्छंदकमतिकः, प्रस्थितकः यियासोर्द्वितीयः, गन्तुकामः कोऽत्र तिष्ठतीति वक्ता ॥ 137 ॥ 'विण' | विणओणएहिं कयपंजलीहि, छ्ण्द्म्न्नुअत्त्मान्नेहिण्। आराहिओ गुरुजणो, सुयं बहुविहं लहुं देइ ॥ 138 ॥ शिष्यैर्विनयावनतैः प्राञ्जलिपुटै?जितकरयुगलइछंदमनुवर्तमानइ हुं शीघ्र दत्ते ॥ 138 ॥ ' सेल' सेलघण कुडग चालणि परिपूणग हंस महिस मेसे a। मसग जलूग बिराली, जाहग गो भेरि आभीरी ॥ 139 ॥ अत्र क्रमेणायोग्ययोग्यशिष्ययोदृष्टान्ताः 'चरियं च कप्पियं वा आहरणं दुविहमेव नायवं । अत्थस्स साहणट्ठा, इंधणमिव ओयणट्ठाए ॥ 1 ॥ तत्थिमं कप्पियं जहा-'सेल' मुद्गशैलं पुष्करावत्तों दुर्भेदं ज्ञात्वाऽद्भिर्भत्स्यामीति सप्ताहानि वर्षन्नयं भग्नः (इति स्थितः) शैलस्तु विशेषान्नीरजा उज्वलोऽवक हे अब्देश! ज्योत्कारोऽस्तु, ततोऽब्दो हीणो निवृत्तः, एवं कुशिष्योऽभेद्यो Jain Education Interdilail Page #96 -------------------------------------------------------------------------- ________________ योग्या आवश्यक नियुक्ति दीपिका ॥ योग्य नाध्याप्यः, घनेऽन्दे कृष्णभुवि द्रोणमानेऽपि वृष्टेऽम्बु न लोढते, किन्तु सा तत् संगृह्णात्येवं सुशिष्यो गुरूक्तं । 1 / कुटका घटा नवा जीर्णाश्च भाविताऽभाविताश्च, भाविता असद्र्व्यैः सद्रव्यैर्वा, तेऽपि वाम्या अवाम्या वा । तत्र सद्रव्यवासिता वाम्या असद्रव्यवासिता अवाम्यास्तेऽनर्हाः । सद्रव्यवासिता अवाभ्या असद्रव्यवामिता वाम्याश्चाः । एवं शिष्या अपि । शिष्यतत्रासद्रव्यं परमतं, सद्रव्यं जैनं । अभावितास्तु नैकेनापि मतेन, भाविता, नवा घटास्तु येऽपरिणतमिथ्यादृशः, ते श्रुतं ग्राह्यते । विचार्न्ना॥ यद्वा सर्व 1 बहु 2 अल्पविस्मारक 3 पूर्णश्रुतभृतः 4 शिष्या अधश्छिद्र 1 खंड 2 बोड 3 पूर्णघट 4 तुल्याः ॥ 2 चालन्यामम्बु न तिष्ठेत् । एतद्विपक्षो वंशचूर्णगुन्दकृतं तापसकपरं, तत्रांबु न गलेत , एवं सुशिष्ये शास्त्रं । 3 / परिपूर्णकः सुगृहीगृहं तद् । घृतं मुक्वा किट्ठ लाति । 4 / हंसो अम्बु त्यक्त्वा पयः पिबेत् , तथा शिष्यो दोषत्यागी गुणग्राही । 5 / महिषो अम्बु विलोड्य स्वान्याऽपेयं कुर्यात् , तथा कुशिष्यो विकथाविग्रहादिभिर्व्याख्याऽन्तरायं कुर्यात् । 6 / मेपो गोष्पदेऽपि पिबन्नंबु न विलयेत् तथा अल्पशास्त्रादपि गुरोर्भणन् सुशिष्यस्तं न दूनयेत् । 7 / मशको अल्पं पिबेद् बहु च तुदेव एवं कुशिष्यः । 8 / जलूका पिबेबहु नत्वदते एवं सुशिष्यः । 9 / बिडाली भुवि क्षिप्त्वा पिवेत् तथा कुशिष्यः सभोत्थितान्तिकेऽधीते । 10 / जाहकः स्तोकं स्तोकं क्षीरं पीत्वा पार्थान् लेढि, तथा जीर्ण 2 कृत्वा सुशिष्योऽधीते । 11 / चतुर्णां विप्राणां केनाप्येका गौर्दत्ता ततस्तेषु । कल्येऽन्यो दोग्धेति तृणाद्यददत्सु गौमृता अयशोऽन्यधेन्वलाभश्च । तथा कुशिष्याणां गुरुमशुश्रूषतामयशःशास्त्रहानी स्त्ः।12। एतद्विपक्षः चत्वारो विप्रा एकस्या गोस्तृणादिदातारो जातास्तेषां लाभ एवाऽभूत् एवं sushissyaaH। 13 / मेरीपालौ प्राग्वत् । 14 | गन्त्रीस्थाभीरहस्ताद्भूस्थाऽभीर्यां घृतघटानाददत्यामन्तरा घटो भग्नोऽरे त्वया भग्न इति मिथो वाकलौ युद्धे जाते ॥ 47 ॥ Jain Education Inter . Page #97 -------------------------------------------------------------------------- ________________ उद्देशादि द्वार्नामानि॥ गन्त्री पर्यस्ता आज्यं गतं, उत्सूरे तयोः स्वग्रामं यातोः स्तेनैवषादि हृतं, तथा कुशिष्यगुवोंर्वितथव्याख्यायां कलौ सूत्रार्थहानी । 15 / एतद्विपक्षे एवं घटे भग्ने हा सुष्ठु nA'cintItya'nyo'nyamuktvA ताभ्यां कपरैघृतमात्तं अर्थसिद्धिर्जाता, क्षेमेण गृहं गतौ, एवं सुगुरुशिष्ययोरनुपयोगभणने स्वदोषोक्तौ, यथाऽऽभीरी घटास्यमानेन धारां दत्ते तथा गुरुः शिष्यानुमानेन शास्त्रं, अत्र दृष्टान्तयोजना अयोग्ययोग्यशिष्येषु स्वयं कार्या 16 ॥ 139 / / अथ सनयविधि द्वारविधिमाह-' उद्दे' उद्देसे 1 निद्देसे 2 निग्गमे 3 खित्त 4 काल 5 पुरिसे 6 a। कारण 7 पञ्चय 8 लक्खण 9 नए 10 समोआरणा 11 'णुमए 12 ॥ 140 ॥ उद्देशो वाच्यः, एवं सर्वत्र क्रिया योज्या, तत्र सामान्याभिधानमुद्देशः यथाऽध्ययनमिति 1 विशेषाभिधानं निर्देशः यथा सामायिकमिति 2 तथाऽस्मिस्तीर्थे कुतो जीवद्रव्यात् सामायिकस्य निर्गमः 3 एवं कस्मिन् क्षेत्रे 4 काले 5 कुतः पुरुषात सामायिक निर्गतं 6 किं कारणं यद्गौतमादयः सामायिक शृण्वन्ति 7 केन प्रत्ययेनार्हतेदमुपदिष्टं गणधरैश्च श्रुतं 8 तथा लक्षणं सामायिकानां श्रद्धानादि 9 नया नैगमादयः 10 नयानां समवतरणं 11 कस्य नयस्य किं सामायिकमनुमतं 12 ॥ 140 ॥ किं कई किं 13 कैविहं 14 कस्स 15 कहिं 16 केसु 17 कहं 18 केचिरं 19 हवै कालं । कै 20 संतर 21 मविरहिअं 22 भवा 12 गरिस 24 फासण 25 निरुत्ती 26 ॥ 141 ॥ Jan Education Page #98 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA || 1187 11 Jain Education Inter किं सामायिकं 13 तत्कतिविधं 14 कस्य 15 व 15 केषु द्रव्येषु 17 कथं लभ्यते 18 कियच्चिरं कालं स्यात् 19 कति प्रपद्यमानाः प्रपन्ना वा 20 चेत् सान्तरं तदा कियदन्तरं 29 कियत्कालमविरहितं प्रपद्यते 22 कियतो भवान् यावदायते 23 किंयन्त आकर्षा एकभवे नाना भवे वा सामायिकस्य ग्रहणानि 24 सामायिकवतः कियत्क्षेत्रस्पर्शना 25 सामायिकशद्वस्य निरुक्तिपर्यायाः 26 / एतानि वाच्यानि एतैद्वारैः (यवत् अज्झवसाणग्रन्थ) उपोद्घातनिर्युक्तत्याख्यः संपूर्णो भणिष्यते ॥ 141 ॥ क्रमेणाह - ' नाम ' नामंठवणा दविए, खेत्ते काले समास उद्देसे । उद्देसुद्देसंमि a, भावंमि अ होइ अट्ठमओ ॥ 142 ॥ सामान्येन नाम्नाऽभिधानं नामोद्देशो यथा वृक्षः । सामान्येन स्थापनाया अभिधानं स्थापनोद्देशः यथा इन्द्रस्थापना । द्रव्योद्देशः आगमनोआगमज्ञशरीर भव्यशरीरतद्व्यतिरिक्तो द्रव्येणोद्देशो यथा द्रव्यपतिरयमित्यादि । क्षेत्रोद्देशो यथा क्षेत्रपतिः । कालोद्देशो यथा कालातीतमिदं वस्तु, समासः स्वस्वभेदसंग्राही संक्षेपः, स चाङ्गश्रुतस्कन्धाध्यनभेदात्रिधा तदुद्देशो यथा अङ्ग अङ्गी तदध्येता तदर्थज्ञो वा । उद्देशोऽध्ययनांशस्तस्योद्देशो यथाऽयमुद्देशः, भावोद्देशोऽयं भावः, द्वारं 1 ॥ 142 / / ' एमेव ' एमेव य निद्देसो, अट्ठविहो सोऽवि होइ णायव्वो । अविसेसिअमुद्देसो, विसेसिओ होइ निद्देसो ॥ 143 ॥ एवमेव निर्देशोऽष्टविधस्तत्राविशेषित उद्देशः, स एव विशेषितो निर्देशः मोडलाक्षणिकः, तत्र नामनिर्देशो यथाऽऽम्रः, स्था उद्देश निर्दे शद्वारव्याख्या ॥ ॥ 48 ॥ 4 Page #99 -------------------------------------------------------------------------- ________________ पनानिर्देशः सौधर्मेन्द्रस्थापना, द्रव्यनिर्देश आत्मा, एवं अन्येष्वपि ॥ 143 ॥ इह समासोद्देशनिर्देशाभ्यामधिकारो यथा- निर्गमाध्ययनमिति सामायिकमिति, इदं च सामायिक रूढ्या क्लीवं, अस्य च निर्देष्टा लिङ्गत्रयेऽपि, ततः को नयः कं निर्देश- द्वारम् ॥ मिच्छतीत्याह-'दुवि' दुविहंपि णेगमणओ, णिद्देसं संगहोय व्व्हारो|निद्देस्ग्मुज्जुसुओ, उभयसरित्थं च सद्दस्स ॥ 144 ॥ निर्देश्यनिर्देशकवशात् द्विविधं नैगमनयो लिङ्गनिर्देशमिच्छेत कोऽर्थः निर्देश्यं वाच्यं तद्वशाद्यथा षड्जीवनिकेत्यध्ययननामनिर्देशः, निर्देशको वक्ता तद्वशाद्यथा कापिलीयमध्ययनं, एवं नैगमो निर्देश्यं सामायिक रूढया क्लीबमिति तद्वशात्सामायि-12 कस्य क्लीबतां निर्देष्टुखिलिङ्गभावात्तत्परिणामाऽभिन्नत्वेन त्रैलिङ्ग्यमपीच्छेत् । संग्रहो व्यवहारश्च निर्देशकलिङ्गं यथावद्वस्तुपरं, निर्दिष्टं वस्त्वाश्रित्य लिङ्गनिर्देशमिच्छतः, क्लीवतां इत्यर्थः । निर्देशकमाश्रित्य ऋजुसूत्रस्त्रलिङ्ग्यमिति, उभयसादृश्यं शदनयस्य मतं, कोऽर्थः निर्देशकस्य निर्देश्यार्थोपयोगाऽभिन्नत्वानिर्देश्यरूपतैवेति द्वयोरपि क्लैब्यमिति द्वारं 2 ॥ 144 ॥ 'नाम' नामं ठवणा दविए, खित्ते काले तहेव भावे । एसो उ निग्गमस्सा, णिक्खेवो छविहो होइ ॥ 145 ॥ द्रव्यान्निर्गमः, निर्गमपदं योज्यं सर्वत्र । सचित्तात्सचित्तस्य बीजादंकुरस्य, सचित्तान्मिश्रस्य भूमेः पतङ्गस्य, सचित्तादचि. त्तस्या भूमेर्वाष्पस्य, मिश्रात्सचित्तस्य देहात कमेः, मिश्रान्मिश्रस्य स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य देहान्मलस्य, अचित्तात्सचि तस्य काष्ठात्कृमेः, अचित्तानमिश्रस्य काष्ठाद् घुणस्य । इह पतंगादीनां सजीवत्वेऽपि मिश्रत्वं किंचिनिर्जीवपक्षादिमत्वात, Jain Education Inte For Private & Personal use only Page #100 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्तिदीपिका ॥ ऋ ॥ 49 ॥ अचित्तादचित्तस्य काष्ठाच्चूर्णस्य, क्षेत्रादधोलोकादेः, कालनिर्गमो दुःकालात्कस्यापि, भावान्निर्गमः क्रोधादुर्वाक्यस्य । सामा- निर्ममयिकनिगमे तु द्रव्यं वीरः, क्षेत्रं महासेनवनं, काल आद्यपौरुषी, भावः क्षायिकः भावपुरुषोऽर्हन्वा ॥ 145 ॥ तत्रादौ क्षेत्रादौ क्षेत्रादीनां द्रव्याधीनत्वाद्रव्यस्यैव मिथ्यात्वान्निर्गममुक्त्वा सामायिकस्य निर्गमो वक्ष्यते-पंथं ' पंथं किर देसित्ता, साहणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो, बोद्धव्हो वद्धमाणसस्स ॥ 146 ॥ ____ दर्शयित्वोत्क्त्वा, साधुभ्योऽटव्यां मार्गाद्विप्रणष्टेभ्यो भ्रष्टेभ्यः, सम्यक्त्वप्रथमलम्भो बोधव्यः वर्धमानस्य ॥ 146 ॥ अथ भाष्यगाथाद्वयं ' अब' अवरविदेहे गामस्स, चिंतओ राय्दारुव्न्न्ग्म्न्न्ण्। साहू भिक्खनिमित्तं, सत्था हीणे तहिं पासे ॥ 1 ॥ ___ अवरविदेहे पश्चिमविदेहे ग्रामस्य चिन्तको नयसारः राजदारुहेतोर्वने गमनं, साधून भिक्षाहेतोः स्थितत्वेन सार्थाद्धीनां- 11 स्तत्रापश्यत् ॥ 1॥'दान्न्' दाणन्न पंथनयणं, अणुकंप गुरू कहण स्म्म्त्त्ण्। सोहम्मे उववण्णो, पलियाउ सूरो म्हिद्द्द्दीओ॥2॥ ___ साधुभ्योऽन्नदानं, पथि नयनं, अनुकम्पया भक्या, गुरोः कथनं, ततः सम्यक्त्वं लब्ध्वा सौधर्मे पल्यायुः सुरो महर्द्धिको जात्ः॥ 2॥'ल्ब्धू लध्धूणय सम्मत्तं, अणुकंपाए उ सो सुविहियान्न्ण्। भासुरवरबोंदिधरो देवो वेमाणिओ jaao॥14॥ ॥ 49 // Jain Education Internal For Private & Personal use only Latww.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ kulakara पूर्वभवादिद्वाराणि ॥ अनुकम्पया भक्त्या, बोन्दिदेहः ॥ 147 ॥'चि' चइऊण देवलोगा, इह चेव यभारहमि वास्ण्मि। इक्खागकुले जाओ, उसभसुअसुओ मरीइत्ति 148 भारते वर्षे भरतक्षेत्रे, ऋषभस्य सुतसुतः पौत्रः ॥ 148 ॥ * इक्खा' इक्खागकुले जाओ, इक्खागकुलस्स होइ उप्प्त्ती। कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति ॥ 149 ॥ इक्ष्वाकुकुले कुलकरवंशेऽतीते मरीचिर्जात इतीक्ष्वाकुकुलोत्पत्तिर्वाच्या भवति । / 149 / / 'ओस' ओसप्पिणी इमीसे, तैयाए समाए पच्छिमे भागे। पलिओवमट्ठभाए, सेसंमि उ कुल्ग्रुप्प्त्ती॥150॥ . अवसर्पिण्यामस्यां तृतीयायां सुषमदुषमायां समायां काले सामान्येन पश्चिमे भागे विशेषतः पल्याऽष्टभागे शेषे कुलकरोत्पत्तिरभूत् ॥ 150 ॥'addh addhabharahamajjhillutibhAge, gnggsiNdhumjjhmi| ittha bahumajjhadese, उप्पण्णा कुलगरा सत्त ॥ 151 ॥ ___ दक्षिणार्द्धभरतस्य गङ्गासिन्धुभ्यां त्रिभागीकृतस्य मध्यमत्रिभागेऽत्र बहुमध्यदेशे न तु तत्प्रान्ते ॥ 151 ॥'पुत्र्' पुत्वभवजम्मनामं, पमाण संघयणमेव संठाणं । वणित्थियाउ भागा, भवणोवाओ यणीई य ॥ 152 ॥ आद्यकुलकृतः पूर्वभव1स्तथा जन्म 2 सर्वकुलकृतां नाम 3 प्रमाणं 4 संहननं 5 संस्थानं 6 वर्णः 7 स्त्री 8 आयु 9 र्भागाः 10 भवनपतिषूपपातः 11 नीतिश्च 12 वाच्यानि ॥ 152 ॥ 'aba' Jan Education Inter Page #102 -------------------------------------------------------------------------- ________________ Avazyaka- / avaravidehe do वणिय, वयंसा माइ उज्जुए चेव्। कालगया इह भरहे, हत्थी मणुओ आअयाया॥153॥ कुलकरनियुक्ति-IN ___ द्वौ वणिजौ वयस्यौ मायिऋजू कालगतौ मृतौ, उक्तं प्राग्भवद्वारं । हस्ती श्वेतश्चतुर्दन्तो मनुजश्व युग्मीह भरते आयातौ । पूर्वभवादिदीपिका ॥ जातो, द्वितीयभवे । उक्तं जन्मद्वारं ॥ 153 ॥ दट्ठ द्वाराणि ॥ ॥ 50 ॥ दडे सिणेहकरणं, गयमारुहणं च नाम्न्निप्फ्त्ती। परिहाणि गेहि कलहो, सामत्थण विन्नवण हत्तिआ154 - जातिस्मृत्या गजस्य स्नेहकरणं युग्मिनश्च गजारोहणं दृष्ट्वा विमलवाहनेति नामनिष्पत्तिः, मोऽलाक्षणिकः । स्वदूंणां दानपरिहाणौ युग्मिनां मिथः कल्पद्रुगृद्धिस्ततः कलहस्ततोऽयं अस्मभ्योऽधिक इति 'सामत्थणा ' विमर्शना, ततः कुलकरस्य । विज्ञापना, स च हा इति दण्डं चक्रे ॥ 154 ॥ 'पढ0' पढमित्थ विमलवाहण, चक्खुम जसमं चुत्थ्म्भिच्न्दे। तत्तोअपसेणइए,मरुदेवेचेव नाभी y|155 / ___ तत्पुत्रश्चक्षुष्मान् , एवमग्रेऽपि यशोमान् प्रसेनजित् मरुदेवो नाभिः, द्वारं 3 ॥ 155 / / ' णव' णव धणुसया य पढमो, अठ य सत्तद्धसत्तमाइं c। छच्चेव अद्धछट्ठा, पंचसया प्न्न्न्न्वीस्ण्तु॥156 ॥ 900 धनुःशतानि, अर्ध सप्तमं येषां धनुःसतानां 650, एवमग्रेऽपि 600, अर्घषष्ठानि 550, 525 उच्चत्वे, द्वारं 4 ॥ 156 / / 'वज' वजरिसहसंघयणा, समचौरंसा य इंति स्ण्त्थान्ने। वणंपि य वुच्छामि, पत्तयं jassa jo aasii॥157|| Jain Education Inter For Private & Personal use only Page #103 -------------------------------------------------------------------------- ________________ द्वारं 5 'सम' द्वारं 6, वन्नं ॥ 157 ॥ ' चक्खु' कुलकरचक्खुम जसमंच, पसेणइअंएए पिअण्गुव्न्न्न्नाभा। अभिचंदोससिगोरो,निम्मलकणगप्पभा सेसा॥150 पूर्वभवादिप्रियङ्गु नाम द्रुर्नीलः, द्वारं 7 ॥ 158 ॥ 'चन्द ' 'संघ' द्वारम् ॥ चंदजसचंदकंता, सरूव पडिरूव च्क्खुक्ण्ताय्|सिरिक्ता मरुदेवी, कुलगरपत्तीण नामाइं ॥ 159 ॥ संघयणं संठाणं, उच्चत्तं चेव कुलगरेहिं समं । वण्णेण एगवण्णा, सवाओ पियंगुवण्णाओ ॥ 160 ॥ NT ___ स्त्रीणां संहननादि कुलकरैः समं तुल्यं तथाप्युच्चत्वे ईषत् कुलकरेभ्य ऊनाः, द्वारं 8 ॥ 159-160 / / ' पलि' पलिओवमदसभाए, पढमस्साउंतओ अस्ण्खिजा। ते आणुपुविहीणा, पुवा नाभिस्स संखेज्जा ॥ 161 ॥ ___पल्यदशमभागः प्रथमायुः, ततो अन्येषां असंख्यानि पूर्वाण्यायुस्तानि पूर्वाणि आनुपूर्व्या क्रमेण हीनानि ॥ ज्ञेयानि, नाभेः संख्येयपूर्वाण्यायुस्तत्र पल्यं अशीतिभागः क्रियते, ईदृशा अष्टभागा आद्यकुलकरस्यायुः, शेषाः कुलकरास्तु अशीतिभागीकृतपल्यस्य भागद्वये जाताः । इहाऽयं भावः-प्राक् 'पलिओवमट्ठभाए सेसम्मि u' इत्युक्त्या पल्याष्टभागे शेष कुलकरोत्प्रतिरक्ता, तत्र पल्यमशीतिभागैः कृतं, तन्मध्यात्सप्ततिभागास्तृतीयारमध्ये व्यतीताः, अशीतिभागीकृतपल्यस्य दशभागे सर्वकुलकरा उत्पन्नाः, तत्र प्रथमकुलकरायुः पल्यस्य दशमो भागोऽस्स्त्त्भाग्रूप्ः। एवं पल्यस्याष्टसप्ततिभागा गताः, भागद्वयं अवशिष्यते, शेषाः कुलकृतः श्रीऋषभश्च द्वयोर्भागयोर्मध्ये जाताः । श्रीऋषभस्य Jan Education in Page #104 -------------------------------------------------------------------------- ________________ AvazyakaniryuktidIpikA || // 51 // Jain Education Intern siddheranu तृतीयारकस्यैकोननवतिपक्षाः शेषा आसन् । 161 ॥ ' जं चैव ' जं चेव आउयं कुलगराण, तं चैव होइ तासिंपि । जं पढमगस्स आउं, तावैयं चेव हरिथस्स ॥ 162 ॥ तासां स्त्रीणामपि यत्प्रथम कुलकृत आयुस्तावदाद्य हस्तिनः, एवं शेषहस्तिनामपि स्वस्व कुल कुत्तुल्यमेव द्वारं 9 ॥ 162 ॥ ' जं जस्स जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिलट्ठतिभागे, कुलगरकालं वियाणाहि । 163 | तद्दशभागैः समं सदृशं विभज्य मध्यमेऽष्टभागात्मके द्वितीयभागे कुलकरराज्यकालं विजानीहि ॥ 163 ॥ ' पढमो ' पढमो य कुमारत्ते, भागो चरमो य बुड्ढभावंमि । ते पयणुपिज्जदोसा, सवे देवेसु उववपणा ॥ 164 ॥ शेषभागद्वयमध्यात् प्रथमो भागः कुमारत्वे चरमो भागश्च वृद्धभावे ज्ञेयः । इह युग्मिधर्मस्यातीतप्रायत्वात् सर्वकुलकृतामायुषो ऽन्त्यभागद्वये युग्मजन्म, ततो युग्मिपितुः कुलकृत्काल भागाष्टकान्त्यभागे कुमारभागं भुंक्त्वा पितुर्बुद्धत्वभागे कुलकृत्त्वं विभर्तीति वृद्धाः, द्वारं 10 ॥ 164 ॥ भवनोपपातमाह - ते प्रतनुप्रेमद्वेषाः स्तोकरागद्वेषाः सर्वे भवनदेवेषूत्पन्नाः, कथं 'दो चेव' दो चेव सुवणेसुं, उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं, एगो नागेसु उववण्णो ॥ 165 ॥ सुपर्णेषु सुपर्णकुमारदेवेषु ॥ 165 / / ' हत्थी ' हत्थी छच्चित्थीओ, नागकुमारेसु हुंति उववण्णा । एगा सिद्धिं पत्ता, मरुदेवी नाभिणो पत्ती ॥ 166 ॥ कुलकर पूर्वभवादि द्वारम् ॥ ॥ 51 ॥ Page #105 -------------------------------------------------------------------------- ________________ हस्तिनः, षद् च स्त्रियो नागकुमारेषूत्पन्नाः मतेन ( मतान्तरेण ) त्वाद्य एव हस्ती द्वारं 11 ॥ 166 ॥ ' हक्कारे' कुलकरहक्कारे मकारे धिक्कारे चेव दंडनीईओ । वुच्छं तासि विसेसं, जैक्कम आणुपुवीए ॥ 167 ॥ | पूर्वभवादि हा, मा, धिक् इति कुलकृतां दण्डनीतयः, वक्ष्ये तासां विशेष, आनुपूर्व्या विमलवाहनादिपरिपाट्या । / 167 / / 'पढम' द्वारम् ॥ पढमबीयाण पढमा, तइयचउत्थाणाभिनवा बीया। पंचमछट्ठस्स य सत्तमस्स तैया अभिन्वाउ॥ ____ तृतीयेत्यादि, अल्पे मन्तौ आद्या, प्रौढे त्वभिनवा द्वितीया, 'पञ्चमेऽत्यादि लघुमध्यमोत्कृष्टागसां क्रमात्तिस्रः ॥ 168 ॥ 'सेसा' सेसा उ दंडनीई, माणवगनिहीओ hoti bhrhss। usabhassa गिहावासे, असकओ आसि आहारो॥ ___शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य, सा च पुरो वक्ष्यते । भवतीति वर्तमानकालोऽतीतास्वेष्यासु चावसपिणीष्वियमेवरीतिज्ञायै । श्रीऋषभस्य गृहवासेऽसंस्कृत आहार आसीत् तस्य देवानीतकुरुद्वयकल्पद्रुमफलक्षीराब्ध्यंबुभोगात् अन्या:हेतां तु बाल्याऽतिक्रमे सिद्धहारोऽभूत् ॥ 169 ॥ भाष्यं 'परि' परिभासणा उ पढमा, मंडलिबंधमि होइ बीयाउ। चारग छविछेआई, भरहस्स चउव्विहा नीई ॥ 3 ॥ ____ क्रोधानिर्भर्त्सनं परिभाषणा 1 अतः स्थानान्मा गा इति मण्डलिवन्धः 2 चारको गुप्तिः 3 छव्युपलक्षणात्करादिच्छेदः 4 आधद्वे श्रीऋषभकृते अन्ये तु द्वे माणवकनिधेरिति केचित्, उक्तं नीतिद्वारं 12 ॥ 3 ॥ अथ श्रीऋषभोत्पत्तिमाह-'नाभी' नाभी विणीयभूमी, मरुदेवी उत्तरा य साढा य । राया य वैरणाहो, vimaannsvvtttthsiddhaao||170|| Jain Education Intetap Page #106 -------------------------------------------------------------------------- ________________ Avazyaka नाभिकुलकृद्विनीताभूमौ इक्ष्वाकुभूरित्यपरनाम्न्यां भृव्यभृत् , मरुदेवा तत्पत्नी तत्कुक्षौ उत्तराषाढायां राजा वैर- श्रीऋषभोनियुक्ति-IN। नाभः सर्वार्थसिद्धिविमानाच्युत्वाऽवातरत् ॥ 170 ॥ धण' त्प्त्तिः॥ दीपिका । धणसत्थवाह घोसण,जैगमण अडविवासठाणं c। बहुवोलीणेवासे,चिंता घयदाणमासि त्या॥171॥ : ॥ 52 // ____ धनसार्थवाहः, तेन घोषणाऽकारि, सार्थेन सह यतिगमनं, अटव्यां वर्षासु स्थानं, बहुव्यतीते वर्षे, वर्षणं वर्षः, धनेन चिन्ता कृता, साधूनां घृतदानमासीत्तदा ॥ 171 ॥ ' उत्त0' उत्तरकुरु सोहम्मे, महाविदेहे महब्बलो राया। ईसाणे ललियंगो, महाविदेहे वैरजंघो, ॥ 1 ॥ (प्रक्षिप्ता) - उत्तरकुरुषु युग्मी, सौधर्मे सुरः, महाविदेहे गन्धिलावतीविजये वैतात्ये गन्धसमृद्धपुरे महाबलः, विदेहे पुष्कलावतीविजये लोहार्गलपुरेशो वज्रजङ्घो राट्, एषा अन्यकृता गाथा ॥ 1 ॥ ' उत्त' | उत्तरकुरु सोहम्मे, विदेहि तेगिच्छियस्स तत्थ सुओ|राय्सुय् सेटिमच्चा-सत्थाहसुया वयंसा से ॥ 172 ॥ ____तत उत्तरकुरुयुग्मी, सौधर्मे सुरः, वत्साविजये प्रभङ्करापुर्यां सुविधेश्चिकित्सकस्य सुतः केशवः, राजसुतश्रेष्ठथमात्यसार्थवाहसुताः 4 तस्य वयस्याः ॥ 172 / / ' विज' विजसुअस्स य गेहे, किमिकुट्ठोवहुअंजई द्त्तुण्|विति य ते विजसुयं, करेहि एअस्स तेगिच्छं ॥ 173 ॥ कृमिकुष्ठोपद्रुतं यतिं दृष्ट्वा ते वैद्यसुतं बुवन्ति कुरुतैतस्य चिकित्सां ॥ 173 ॥ तिल्लं' ॥ 52 ॥ Jain Education Interne Doww.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ श्रीऋषभोपत्तिः ॥ तिल्लं तेगिच्छसुओ, कंबलगं चंदणंच वान्नियो|दाउण् अभिणिक्खंतो, तेणेव भ्वेन्नण्त्ग्द्दो॥17॥ __ लक्षपाकतैलं वैद्यसुतोऽदात् , रत्नकम्बलगोशीर्षचन्दनं च वणिग्दत्त्वाऽभिनिःक्रान्तो दीक्षितः, तेनैव भवेनान्तकृत्कर्मणां जातः ॥ 174 ॥'साहुण्.' साहुं तिगिच्छिऊणं, सामण्णं देवलोगगमणं c। पुंडरगिणिए उ चुया,तओ सुया virsennss॥175॥ __ चिकित्सित्वा श्रामण्यं ललुः, ततो देवलोके गमनं, तत्राऽच्युतेन्द्रसामानिका भूत्वा च्युता महाविदेहे मङ्गलावत्यां विजये पुण्डरीकिण्यां पुर्या, ततो वज्रसेनतीर्थकृत्सुता जाताः ॥ 175 ॥ ' पढ' पढमित्थं वैरणाभो,बाहु सुबाहु य पीढमहपीढे । तेसि पिआ तित्थारो,णिक्वंता तेऽवि तत्थेव ॥ 176 / / ते तत्रैवार्हत्पार्श्वे दीक्षिताः ॥ 176 ॥ ' पढ' पढमो चौदसपुव्वी, सेसा इक्कारसंगविउ चुरो। बीओ वेयावच्चं, कीकम्मं तइअओ कासी ॥ 177 ॥ ___ व्यावृत्तभावो वैयावृत्यं अन्नपानादिभिरूपचरणां, कृतिकर्म विश्रामणं ॥ 177 ॥ ' भोग' भोगफलं बाहुफलं,पसंसणा जिट्ट इयर अचियत्तं । पढमो तित्थयरत्तं, वीसहि ठाणेहि कासी य ॥ 17 ॥ __ताभ्यां क्रमाद्भोगफलं बाहुफलं चाऽर्जितं, प्रशंसनं ज्येष्टोऽकरोदितरयोर्लध्वोस्त्वप्रीतिः, परं मायया प्रशंसा, प्रथमस्तीर्थकरत्वं विंशतिस्थानरकार्षीत् ॥ 178 ॥ * ari' Jain Education in Page #108 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्तिदीपिका ॥ viNshtisthaankaadi| अरिहंत सिद्ध पर्वयण,गुरु थेरइ बहुस्सुए त्ब्स्सीसुण्। वच्छल्लया एएसिं,अभिक्खनाणोवओगे y॥179॥ .. अर्हन्तो जगद्गुरवः, सिद्धाः कृतकृत्याः, प्रवचनं चतुर्धा सङ्घः, गुरुः धर्मदः, स्थविरो जात्या पष्टिवर्षीयः, पर्यायाविंशतिवर्षदीक्षितः, श्रुतात्समवायभृत्, बहुश्रुतः सूत्रभृतोऽर्थभृत्ततोऽप्युभयभृत, अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः, एकारादि विभक्तिव्यत्ययश्च प्राकृतत्वात् , एषां वत्सलता अनुरागः यथास्थगुणोत्कीर्तना)पचाररूपा, तथाऽभीक्ष्णं ज्ञानोप। योगः ॥ 179 ॥ दंस' दसण विणए~ Avassaie ya, सीलव्वइए निरिआरो। खणलव तैवच्चियोंए, वेयविच्चे समाही य ॥ 18 ॥ ____दर्शनं सम्यक्त्वं, विनयो ज्ञानादिविषयः, आवश्यकं अवश्यकार्यः संयमव्यापारः, शीलान्युत्तरगुणाः 18000 शीलाङ्गानि, व्रतानि मूलगुणाः, एषु सम्यक्त्वादिषु निरतिचारः, क्षणलवादेः संवेगभावना, तथा तपः, त्यागो द्रव्यतोऽकल्पानां अन्नपानोपधीनां वर्जनं, कल्पानां यतिषु दानं, भावतः क्रोधादेस्त्यागः, वैयावृत्यं आचार्यो 1 पाध्याय 2 स्थविर 3 तपस्वि 4 ग्लान 5 शैक्षक 6 साधर्मिक 7 कुल 8 गण 9 सङ्घा 10 नामिति दशधा, एकैकं च भक्त 1 पाना 2 सन 3 वस्त्रौ 4 षधदानो 5 पकरणप्रत्युपेक्षा 6 पादप्रमार्जन 7 मार्गसाहाय्य 8 दुष्टस्तेनादिरक्षण 9 कायिकी 10 संज्ञा 11 श्लेष्ममात्रकापण 12 दण्डकग्रहण 13 भेदात्रयोदशधा, साधर्मिका अन्यसामाचारीकाः साधवः, सङ्घः सुविहितसर्वसाधुगणजः । एषु । तपस्त्यागादिषु समाधिररक्तद्विष्टतया प्रवृत्तिः, गुर्वादीनां कार्यकरणात् समाधिकरणं ca ॥ 180 / / ' apu // 53 // Jan Education Inter For Private & Personal use only | Page #109 -------------------------------------------------------------------------- ________________ श्रीऋषभोपत्तिः ॥ अप्पुव्वाणगहणे, सुर्यभत्ती पवयणे प्भावेन्न्या। एएहिं कारणेहि, तित्थयरत्तं लहै जीवो ॥ 181 ॥ ___ अपूर्वापूर्वज्ञानस्य श्रुतस्य ग्रहणं, श्रुतभक्तिः श्रुतबहुमानं, प्रवचनप्रभावनता सम्यग्देशनादिना ॥ 181 ॥ ' पुरि' KI पुरिमेण पच्छिमेण य, एए सव्वेऽवि फासिया त्थान्ना|म्ज्झिमेहिण् जिणेहिं, एकंदो तिण्णि सव्वे वा॥ - पूर्वेण पश्चिमेन जिनेन एतानि स्थानानि स्पृष्टानि पुनः पुनः करणेन, मध्यमैरेकं द्वे त्रीणि सर्वाणि वा कैश्चित् स्पृष्टानि । M ॥ 182 ॥ 'तं च' तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ, तैयभवोसक्कैत्ताणं ॥ 183 ॥ पा तत्तीर्थकन्नामकर्म कथं वेद्यते ? उच्यतेऽग्लान्या धर्मदेशनादिमिः, आदिशब्दादेहसौगन्ध्यादिचतुस्त्रिंशदतिशयैः पञ्चत्रिंश duucnaatishyaadibhiH| बध्यते तत्वहतो भवाद्यस्तृतीयभवस्तं अवष्वक्य प्राप्य, तस्य चोत्कृष्टा स्थितिर्ब्धिकोत्ताकोत्तिः। तच्च बन्धसमयादारभ्य नित्यं चिनुयाद्यावदपूर्वकरणस्य सङ्खयेयभागा इति, केवलकाले तु तस्योदयः । / 183 / / 'निय' नियमा मणुयगईए, इत्थी पुरिसेयरोय सुह्लेसो|आसेविय्भुलेहि, वीसाए अण्णयरएहिं ॥ 184 ॥ __ नियमान्मनुजगतो, स्त्री, पुरुषः, इतरः षण्ढो वा, शुभलेश्यः, बहुलासेवितैरनेकधा सेवितैर्विंशतेरन्यतरैः स्थानैस्तद् बध्नाति ॥ 184 ॥ ' उव' उववाओ सव्वटे,सव्वेसिं पढमओ चुओ उस्भो|रिक्खेन्न् असाढाहिं, असाढबहुले चउत्थीए ॥ 185 ॥ T Jain Education in Page #110 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 54 // Jain Education Intern सर्वेषा वज्रनाभादीनां सर्वार्थसिद्धौ उपपातोऽभूत् । प्रथमं ऋषभजीवयुतः, भाविनीभूतवदुपचाराद् ऋषभ इति । ऋक्षे नक्षत्रे । आषाढासु उत्तराषाढासु आषाढे मासे बहुलपक्षे ॥ 185 ॥ ' जम्म ' जम्मणे नाम वुड्डी a, जाईए सरणे इअ । वीवाहे अ अवच्चे, अभिसेए रज्जसंग ॥ 986 ॥ अर्हतो जन्म 1 वंशनामकरणं 2 अर्हतो वृद्धिः 3 जातिस्सरणं 4 विवाहः 5 अपत्यं 6 अभिषेकः 7 राज्यसङ्ग्रहः 8 एतानि द्वाराणि वाच्यानि ॥ 986 ॥ ' चित्त ' चित्तबहुलठ्ठमीए, जाओ usabho asaaddhnnkkhtte| जम्मणमहो अ सव्वो, णेयव्वो जाव घोसणयं ॥ 187 ॥ जन्ममहोत्सवादनु द्वात्रिंशत्कोटी स्वर्णादिवृष्टिं कृत्वा प्रभोर्मातुश्वाशुभं ध्यातुः शिरोऽर्जकमंजरीव स्फुटितेतीन्द्रकृतां घोषणां यावन्नेव्यः ॥ 187 ॥ ' संव संवह मेह आयंसगाय, भिंगार तालियंटा य । चामर जोई रक्खं, करेंति एयं कुमारओ ॥ 188 ॥ 'भोगंकरा 1 भोगवती 2 सुभोगा 4 भोगमालिनी 4, तोयधारा 5 विचित्रा च 6 पुष्पधारा 7 अनन्दिताः 8 ' / 1 / ear अष्टौ लोके गजदन्ताधोवासिन्यः, तदा भरते गृहाद्यभावादीशाने सूतिगृहं कृत्वा संवर्त्तवातं विकुर्व्य योजनान्तः कचवरं हरन्ति । ' मेघंकरा 1 मेघवती 2 सुमेधा 3 मेघमालिनी 4, सुवत्सा 5 वत्समित्रा 6 वारिषेणा 7 बलाहकाः 8 ' / 2 / ear अष्टौ ऊर्ध्वलोके नन्दनवन कूटवास्तव्या मेघं कृत्वा गन्धांबुपुष्पवृष्टिं । 'नन्दोत्तरा 1 तथा नन्दा 2 चानन्दा 2 नन्द श्रीऋषभ जन्मादि द्वाराणि ॥ ॥ 54 ॥ Page #111 -------------------------------------------------------------------------- ________________ वर्द्धनी 4 / विजयाख्या 5 वैजयन्ती 6 जयन्ती 7 चाप्राजिता'।3। एता अष्टौ रुचकाद्रेः पूर्वस्या एत्य मातुरने आदर्श श्रीऋषभकान् । 'समाहारा 1 सुप्रसिद्धा 2 सुप्रदत्ता 3 यशोधरा 4 / लक्ष्मीवती 5 चित्रगुप्ता 6 शेषवती 7 वसुन्धरा 8 / 4 / जन्मएता दक्षिणस्या एत्य भृङ्गारान् । ' इलादेवी 1 सुरादेवी 2 पृथ्वी 3 पद्मावती 4 तथा । एकनाशा 5 नवमिका 6 भद्रा 7 द्वारम् । शीताश्च नामतः 8 / 5 / एताः पश्चिमाया एत्य तालवृन्तान् । 'अलम्बुसा 1 सश्रुकेशी 2 पुंडरीका 3 च वारुणी 4 / हासा ॥ 5 सर्वप्रभा 6 (चैव) श्री 7 ही 8नाम्न्यः (कुमारिकाः) / 6 / एता उत्तरस्याः समेत्य च चामरान् । 'चित्रा 1चित्रकनका 2 शतेरा 3 सौत्रामणी 4' एता रुचकविदिग्भ्यो ज्योतिरिति दीपिकाः। 'रुता 1 रुतांशा 2 सुरता 3 रुचकावती 4, एता रुचकद्वीपात् (एत्य) प्रभोश्चतुरङ्गुलं मुक्त्वा नालं छित्वा, विवरे क्षिप्वा, तद्रत्नैः सम्पूर्य, हरितालिकया पीठं बध्वा, जन्मगृहात् पूर्व दक्षिणोत्तरासु कदलीगृहत्रयं चतुःशालसिंहासनगर्भ कृत्वा, दक्षिणकदलीगृहेऽर्हतः समातुरभ्यङ्गमुद्वर्तनां च कृत्वा, पूर्वकदलीगृहे स्नानं भूषां चोत्तरकदलीगृहे गोशीर्षचन्दनरग्नि प्रज्वाल्य रक्षा रक्षापोट्टलिकां एतद्दिकुमार्यो दिक्कमारभवनपतिजातीया महत्तरादेव्यो विदधति । इन्द्रेण प्रभुमेरुशीर्षे दक्षिणदिशि पाण्डकवनदक्षिणप्रान्ते पञ्चयोजनशतायामायां अर्द्धचन्द्रकारायां मध्ये तद विस्तीर्णायां चतुर्योजनोन्नतायां रत्नसिंहासनवेदीवनतोरणवत्यां हेमवर्णायां पाण्डुकम्बलायां शिलायामभिषिक्तः, गतं अर्हजन्मद्वारं । 188 / अथ वंशनामद्वारं 'देसू' देसूणगं च वरिसं, सक्कागमणं च वंसठवणा य । आहारमंगुलीए, ठवंति देवा मणुण्णं तु ॥ 189 ॥ देशोनं वर्ष प्रभोर्जातं ततः शक्रागमनं च वंशस्थापना च । सर्वार्हन्तो बाल्ये आहारार्थ स्वाङ्गुलिं आस्ये क्षिपन्ति । तस्यां 10 Jain Education Internet For Private & Personal use only rvww.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ बावश्यक- काच देवाः सारं आहारं स्थापयन्ति । 189 / 'सक्को' श्रीऋषभनियुक्ति ॥ सक्को वंसट्ठवणे, इक्खु अगू तेण hu~ti इक्खागा। जं च जहा जंमि, वए जोगं कासी य तं सव्वं ॥ | वंशनामदीपिका ॥ अतीतवर्तमानैष्यतां आधाहतां वंशस्थापनादि हरेर्जीतं इति कृत्वा शक्रो वंशस्थापने प्रस्तुते इक्षुयष्टिहस्त आगतो वृद्धिजातिअर्हदृष्टिं इक्षौ दृष्ट्वोचे प्रभो ! किं इक्षु अकु भक्षयसि ? अकु भक्षणे इति, ततोऽर्हन् करं प्रासारीत् । हरिरिक्ष्वाकुवंशमस्थाप स्मरणयत् । तदान्येऽपि क्षत्रिया इक्षु भुञ्जते, तेन भवन्तीक्ष्वाकाः । प्रभोश्च पूर्वजाः काश्यमिक्षुरसं पीतवन्तस्ततः काश्यपगोत्रं । द्वाराणि ॥ इक्षवश्च तदा पानीयवल्लीवद्रसं गलन्ति स्म । 'जंच' यस्मिन् वयसि यद्योग्यं तदकार्षांत shkrH। पश्चाद्धं पाठान्तरं 'तालफलाहयभगिणी होहि पत्तीति सारवणा' प्रभोर्देशोनवर्षे ताडफलाहतयुग्मिनी (युग्मिभगिनी ) नन्दानाम्नी ऋषभपत्नी भवित्रीति ' सारवणा ' संगोपना नाभिना कृता, गतं वंशनामद्वारम् 2 / 190 / ' अह' अह वड्डइ सो भयवं, diyaloyacuo annovmsiriio|devgnnsNprivuddo, नंदाइ सुमंगला shio॥ देवलोकश्युतोऽनुपमश्रीः । 191 / 'असि' असिअसिरओ सुनयणो, बिंबुट्ठो धवलदंतपंतीओ । वरपउमगब्भगोरो, फुल्लुप्प्ल्ग्ण्ध्नीसासो॥ ___ असितशिरोजः, बिम्बं पक्कगोल्हाफलं तत्समौष्ठः, वृद्धिद्वारं 3 / 192 / ' जाइ' जाइस्सरो अभयवं, अप्परिवडिएहि तिहि उ नाणेहिं । कंतीहि यबुद्धीहि य, अब्भहिओ तेहि मणुएहिं Jain Education Intero Page #113 -------------------------------------------------------------------------- ________________ जातिमरणश्च प्रभुरप्रतिपतितैत्रिभि नैस्तेभ्यो युग्मिमनुजेभ्योऽभ्यधिकः कान्त्या बुद्धथा च, द्वारं 4 / 193 / 'पढ' / श्रीऋषभ। पढमो अकालमच्चू, तईइ तालफलेण दारओ फो। कण्णा य कुलगरेणं, सिढे गहिआ ushpttii॥ विवाहाप___ कोऽपि बालः प्रथमोऽकालमृत्युर्जातस्तत्र तालफलेन दारकः प्रहतः, युग्मिभिः शिष्टे उक्ते नाभिना ऋषभपत्नी भवित्रीति । त्य्द्वारे॥ गृहीता । 194 / 'भोग' भोगसमत्थं नाउं, वरकम्मं तस्स कासि देविण्दो। दुण्हं वरमहिलाणं, वहुकम्मं कासि देवीओ ॥ 195 ॥ ___ वधूकर्म देव्योऽकार्युः, विवाहद्वारं 5 / 195 / 'छप्पु' / छप्पुवसयसहस्सा, पुविं जायस्स जिणवरिंदस्स । तो भरहबंभिसुंदरिबाहुबली चेव जायाई ॥ 196 ॥ ___ भरतबाम्यौ बाहुपीठौ, महापीठसुबाहू तु सुन्दरी बाहुबली ॥ 196 ॥ मूलभाष्यं 'देवी'' औ' देवी सुमंगलाए, भरहो बंभीय मिहुणयं जायं । देवीइ सुनंदाए, बाहुबली सुंदरी चेव ॥ 4 ॥ औणापण्णं जुअले, पुत्ताण सुमंगला पुणो प्स्वे। नीईणमैक्कमणे, निवेअणं उसभसामिस्स ॥ 197 ॥ ___ एकोनपञ्चाशत्पुत्रयुगलानि सुमङ्गला प्रसूता, अपत्यद्वारं 6, नीतीनामतिक्रमणे लोकैः ऋषभस्वामिनो निवेदनं कृतं, / 197 / ततः 'राया' राया करेइ दंडं, सिढे तेविंति amhavi sa hou|mgh ya kulagaraM so a, bei usabho ya bhe raayaa||198|| www.nolibrary.org Jain Education intelle! Page #114 -------------------------------------------------------------------------- ________________ Avazyakaniryukta dIpikA // // 56 // Jain Education Interna राजा दण्डं करोति इत्यर्हता शिष्टे उक्ते ते ब्रुवन्ति अस्माकमपि स राजा भवत्वित्यादौ वर्तमानकालः सर्वावसप्पिणीषु प्रायोऽसौ न्याय इतिज्ञप्त्यै, अर्हन्नाह - मार्गयत नाभिकुलकरं । स नाभिर्ब्रूते 'मे' भवतां ऋषभो राजा । 198 / ' आभो ' आभोएडं सक्को, उवागओ तस्स कुणै अभिसेअं । मौडाइअलंकारं, नरिंदजोग्गं च से कुणै आसनकम्पात् आभोग्य उपयोगाद् ज्ञात्वा शक्र उपागतो नरेन्द्रयोग्यं 'से' तस्य मुकुटाद्यलङ्कारं करोति । 199 / 'भिसि ' भिसिणीपत्तेहिअरे, उदयं घित्तुं छुहंति पाएसु । साहु विणीआ पुरिसा, विणीअनयरी अह निविट्ठा ॥ इतरे युग्मिन: बिसिनी पद्मिनी तत्पत्रैरुदकं गृहीत्वा प्रभुमलङ्कृतं वीक्ष्य कथमत्राम्भः क्षिप्यते इति ध्यात्वा पादयोः 'छुहन्ति ' क्षिपन्ति । ततः इन्द्र आह साधु विनीताः पुरुषाः, धनदेन विनीता नवयोजनविस्तृता द्वादश दीर्घा नगरी निविष्टा niveshitetyrthH| ततो दूरस्था नरास्तदासन्ननरानाहुस्ते कुशला इति कालेन सा कोशलाऽभूत् । अभिषेकद्वारं 7 । 200 | 'आस' आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं । घित्तूण एवमाई, चउन्विहं संगहं कुणै ॥ 209 ॥ अश्वा हस्तिनः गाः एवमादिचतुष्पदजातिं गृहीत्वा ततो वक्ष्यमाणं चतुर्विधं सङ्ग्रहं करोति । 201 / ' उग्गा उग्गा 1 भोगा 2 रायण्ण 3, खत्तिआ 4 संगहो भवे चौहा । आरक्खि 9 गुरु 2 वयंसा 3, सेसा जे खत्तिआ 4 ते उ ॥ 202 ॥ , अभिषेकराज्यसंग्र हद्वारे ॥ ॥ 56 ॥ Page #115 -------------------------------------------------------------------------- ________________ dvaargaathaa|ctusskN|| उग्रा आरक्षका उग्रदण्डकत्वात , भोगा 'गुर्वि' ति गुरुस्थानीया अपराधानुसारिनीत्यादिकथनात् , राजन्या वयस्या समानवयसः, शेषा उक्तेभ्योऽन्ये क्षत्रियाश्चतुर्दैवं सङ्ग्रहः, द्वारं 8 / 202 / पुनरिगाथाचतुष्कं आह-आहा' आहारे 1 सिप्प 2 कम्मे 3 a, मामणा 4 अ विभूसणा 5 / लेहे 6 गणिए 7 अरूवे 8 a, लक्खणे 9 माण 10 पोअए 11 ॥ 203 ॥ आहारः 1 शिल्पानि 2 कर्म 3 ममता 4 विभषणा 5 लेखः 6 गणितं 7रूपं 8 लक्षणं 9 मानं येन वस्तु मीयते । 10 'पोअए' प्रोतनं पोतः प्रवहणं वा 11 / 203 / 'वव' ववहारे 12 नीइ 13 जुद्धे 14 a, ईसत्थे 15 अ उवासणा 16 / तिगिच्छा 17 अत्थसत्थे 18 a, बंधे 19 घाए 20 अ मारणा 21 ॥ 204 ॥ ___ व्यवहारः 12 नीतिः 13 युद्ध 14 इषुशास्त्रं 15 उपासना 16 तिगिच्छा 17 अर्थशास्त्रं 18 बन्धः 19 | घातस्ताडना 20-21 / 204 / 'जण्णू' जण्णू 22 सव 23 समवाए 24, मङ्गले 25 कउगे 26 इअ । वत्थे 27 गंधे 28 अ मल्ले 29 a, अलंकारे 30 taheva ya ॥ 205 // Jain Education inte For Private & Personal use only Page #116 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 57 // Jain Education Interna यज्ञः 22 उत्सवः 23 समवायः 24 मङ्गलानि 25 कौतुकानि 26 वस्त्राणि 27 गन्धाः 28 माल्यानि 29 अलङ्कारः 30 | 205 / ' चोलो ' चोलो 31 वण 32 विवाहे 33 a, दत्तिआ 34 मडयपूअणा 35 / झावणा 36 शुभ 37 सद्दे 38 a, छेलावणय 39 पुच्छणा 40 ॥ 206 ॥ चूला 31 उपनयनं 32 विवाहः 33 दत्तिः 34 मृतकपूजना 35 ध्यापना 36 स्तूपः 37 शब्दः 38 खेलापनं 39 पृच्छना 40 एतानि श्री ऋषभादिकाले प्रवृतानि । 206 / एषां चत्वारिंशद्वराणां व्याख्यार्थ मूलभाष्यं - ' आसी ' आसी अ कंदहारा, मूलहारा य पत्तहारा य । पुप्फफलभोइणोऽवि a, जइआ किर कुलगरो उसभो ॥ आसी अ इक्खुभोई, इक्खागा तेण खत्तिआ हुंति । सणसत्तरसं घण्णं, आमं ओमं च भुंजीआ ॥ आसन् इक्षुभोजिनस्तेनैक्ष्वाकाः, शणः सप्तदशो यस्य तद्धान्यं शालि 1 यव 2 व्रीहि 4 कोद्रव 5 तिल 6 गोधूम 7 लक 8 मुद्र 9 मा 10 चवल 11 चणक 12 तुबरी 13 मसूर 14 कुलत्थ 15 निष्पाव 16 शण इति । आमं अपक्वं ओमं न्यूनं च भुक्तवन्तः । 5-6 / ' ओमं ' ओमपाहारंता, अजीरमाणंमि ते जिणमुविंति । हत्थेहिं घंसिऊणंमि, आहारेहत्ति ते भणिआ ॥ 7 ॥ स्तोकं आहारन्तः कालदोषादजीर्यमाणे ते जिनं उपायान्ति, हस्तेन त्वचमपनीयाहारयतेति जिनेन भणिताः । 7 / 'आसी' . आहार द्वारम् ॥ ॥ 57 ॥ Page #117 -------------------------------------------------------------------------- ________________ आसीअ पान्निध्ण्सी,तिम्मिअत्ण्दुल्प्वाल्पुद्द्भोई। हत्थतलपुडाहारा, जइआ किर कुलकरो उसहो ॥ आहार___ यदा किल ऋषभः कुलकरस्तदा लोकाः पाणिभ्यामन्नं घर्षन्तीत्येवंशीलाः पाणिघर्षिणः । तथाप्यजीर्यमाणे तीमितान् । द्वारम् ॥ तंदुलान् धान्यानि प्रवालपुटे भोक्तुं शीलं येषां ते तीमिततंदुलप्रवालपुटभोजिनः ततोऽप्यजीर्यमाणे हस्ततलद्वयमिलनं पुटस्तत्र । मुहूर्त स्थापयित्वा आहारो येषां ते, ततः कक्षासु संस्वेयेत्यनुक्तमपि । अत्र व्यादियोगैर्भुक्तवन्तः, यथा पाणिभ्यां धृष्ट्वा पत्रपुटे च तीमित्वा 1 पाणिभ्यां घृष्ट्वा हस्ततलपुटे धृत्वा, पुटे तीमित्वा कक्षासु संस्वेद्य । अथ त्रियोगः, पाणिभ्यां घृष्ट्वा पत्रपटे तीमित्वा हस्तपुटे धृत्वा, चतुर्योगः पाणिभ्यां घृष्ट्वा हस्ततलपुटे धृत्वा पुटे तीमित्वा कक्षासु संस्वेद्य ॥ 8 ॥ अत एवाह-'घंसे' घसेऊणं तिम्मण, घ्ण्स्न्न्तिम्म्न्न्प्वाल्पुद्द्भोई। घसणतिम्मपवाले, हत्थउडे कक्खसेए य ॥ 9 ॥ | घृष्ट्वा तीमनं चक्रुरिति प्र्त्येक्भ्न्ग्गाक्स्सेप्ः। घृष्टप्रवालपुटतीमितभुज इति द्वियोगः, घृष्ट्वा प्रवाले तीमित्वा हस्तपुटे संस्थाप्य भुक्तास्त्रियोगः, कक्षास्वेदोक्त्या चतुर्योगाक्षेपः ॥ 9 ॥ ' अग' अगणिस्स य उट्ठाणं, दुमधंसा दव भीअप्रिख्न्न्ण्। पासेसुं परिछिंदह, गिण्हह पागं ca to kunnh॥10|| ___ नह्येकान्तस्निग्धरूक्षकालयोरग्निः स्यात् किन्तु मध्यमकाल एवेत्यर्हन् जाननग्न्युत्पत्त्युपायं प्राग नाख्यत् । द्रुमघर्षादग्न्युत्थानं दृष्ट्वा युग्मिनो भीत्वा प्रभोः परिकथनं चक्रुः । अर्हन्नाह-पार्श्वेषु तृणानि परि समन्तात् छेदयत । ततो हस्त्यश्वैः सर्व तृणं मिलितं, अग्नौ शान्तेऽवक् गृहीताग्निं पाकं ca kuruta ॥ 10 // 'pakkhe' Jain Education Intel For Private & Personal use only Page #118 -------------------------------------------------------------------------- ________________ Avazyaka- niyukti- दीपिका ॥ भूषणा ॥ 58 ॥ पक्खेव डहणमोसहि, कहणं निग्गमण ह्स्थिसीस्ण्मि|प्य्न्नार्ण्भ्प्वित्ती, ताहे कासी अतेम्न्नुआ॥11।||| शिल्पकमाग्नौ प्रक्षेपे कृते औषधीनां दहनं, प्रभोः कथनं ततो राजपाट्या निर्गमनं । अर्हता मृत्पिण्डमानाय्येभशीर्षे कटाहकाकारं ॥ | ममताविकारयित्वेदृक्षु पक्केष्वन्नं पक्त्वाऽश्नीत इत्युक्ते पचनारम्भप्रवृत्तिं ततस्तेऽकार्युस्तदा कुम्भकृच्छिल्पमभूत् ॥ 11 ॥ गतमाहारद्वारं, अथ शिल्पद्वारं 'पंचे' द्वाराणि ॥ पंचेव य सिप्पाइं, घड 1 लोहे 2 चित्त 3 णंत 4 कासवए 5 / इकिकस्सय इत्तो वीसंवीसं भवे भेया ॥ मूलशिल्पानि पश्च, घट इति कुम्भकृच्छिल्पोपलक्षणं । एवं लोहं. चित्रं, अनन्तं देश्युक्त्या वस्त्रं, काश्यपं नापितशिल्पं । एतावन्ति शिल्पानि । स्वामिना तु उपदिष्टानि कुम्भकृत्त्वादीनि पञ्च मूलशिल्पानि । तेषां च भेदाः शतं इत्यभवन् ॥ 207 ॥ गतं शिल्पद्वारं 'कम्म' कम्मं किसिवाणिजाइ,3मामणाजा परिग्गहे ममया 4 / पुविं देवेहि कया, विभूसणा मंडणा गुरुन्नो॥12॥ ____ कृषिवाणिज्यादि कर्मोच्यते dvA0 3 ' माम' 4 'पुष्विं विभूसणे ऽति गुरोत्रिभुवनगुरोर्मण्डना देहस्य श्रृङ्गारः कृता 5 ॥ 12 ॥ ' लेहं लेहं लिवीविहाणं, जिणेण बंभीइ दाहिणकरेणं6 / गणिअंसंखाणं, सुंदरीए वामेण उवित्तुण्7॥13॥ लेखो लिपिविधानं 6 गणितं सङ्ख्यानमुच्यते । तत्सुन्दर्या वामकरण, अत एव अङ्कानां वामतो गतिः 7 ॥ 13 ॥ 'bhr'||58 // Jain Education Inter For Private & Personal use only T Page #119 -------------------------------------------------------------------------- ________________ bharahassa रूवकम्मं,8 नराइलक्षणमहोइअंबलिणो 9|मान्नुम्मान्नेव्मान्नेप्प्मान्न्ग्न्निमाइव्त्थून्न्ण्॥1॥ लेखाद्युपा । भर0' 8 ' नरा0' अथोदितं उक्तं बाहुबलेः 9 'माणु0' मा सेतिकादि, उन्मानं तुलादि कर्षादि, अवमानं सनापर्यन्त। हस्तादि, प्रतिमानं गुञ्जादि, गणिमं एकादिसङ्ख्यया गणयित्वा यद्वस्तु क्रीयते, इदं पञ्चधा मानं 10 ॥ 14 ॥ ' मणि' द्वाराणि ॥ | मणिआई दोराइसु,पोआ तह सागरंमि वहणाइं 11 |व्व्हारो लेहवणं, कज्जपरिच्छेदणत्यं वा 12 ॥ 15 ॥ मण्यादेर्दवरकादौ प्रोतनं तथा सागरे वाहनानि पोताः 11 / 'वव0' लेख्यादिलेखनं कार्यस्य परिच्छेदनार्थ । ज्ञानार्थ लेखादिप्रेषणं वा 12 ॥ 15 ॥ 'नई' NNII हकाराई, सत्तविहा अहव सामभेआई 13 / जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा 14 ॥ 16 ॥ | | हा, मा, धिक्, परिभाषणा, मण्डलिबन्धः, चारकः, छविच्छेद इति सप्तधा नीतिः । सामदानभेददण्डभेदाद्वा चतुर्की । / 13 / युद्धानि बाहुयुद्धादीनि वर्गकादीनां लावकादीनां वा 14 ॥ 16 ॥ ' ईस' ईसत्थं धणुवेओ 15 उवासणा म्ण्सुक्म्म्माईआ।16। गुरुरायाईणं वा, उवासणा प्ज्जुवास्न्न्या॥17॥ / इषुशास्त्रं धनुर्वेदः 15 / ' उवा' स्मश्रकर्मेति स्मश्रुकचनखच्छेदाद्या उपासना, युग्मिनां रोमादिवृद्धिरोगौ नाभूतां ॥ 16 ॥ 17 ॥ 'रोग' रोगहरणं तिगिच्छा 17 अस्थागमसत्थमत्थसत्थंति 18 / Jain Education Inte For Private & Personal use only Page #120 -------------------------------------------------------------------------- ________________ बावश्यकनियुक्तिदीपिका ॥ ॥ 59 ॥ निअलाइजमो बंधो, 19 घाओ दंडाइताडणया 20 ॥ 18 ॥ तिगिच्छा___ अर्थशास्त्रमिति अर्थागमशास्त्रं नीतिशास्त्रं 18 / निगडादियमो बन्धः 19 / 'घाओ' घातो दण्डादिभिस्ताडना 20 दिम्न्ग्ग्ला॥ 18 ॥ ' मार' न्तानि मारणया जीववहो 21 जण्णा नागाइआण पूआओ 22 ॥ इंदाइमहा पायं, पैनिअया ऊसवा हुंति 23 ॥ 19॥ द्वाराणि ॥ ___'मार' 21 'जन्ना' 22 इन्द्रादिमहाः प्रायः प्रतिनियता उत्सवाः 23 / यत्तदाकालेऽपि जीववधयज्ञादिकथनं । | तत्रिविधलोकस्य सत्तायास्तदापि ज्ञप्त्यै ॥ 19 ॥ 'सम' समवाओ गोट्ठीणं, गामाईणं च संपसारो वा 24 / तह मंगलाई सत्थिअ-सुवण्णसिद्धत्थयाईणि 25 ॥ 20 ॥ समवायो गोष्ठिनां मिलनं, ग्रामादीनामिति ग्राममुख्यानां वा सम्प्रसारो मिलनं 24 / ' तह ' स्वस्तिकसुवर्णसिद्धार्थादीनि सुवर्णसिद्धार्थाः पीतसर्षपाः 25 ॥ 20 ॥ 'पुविं' पुटिव कयाइ पहुणो, सुरेहि रस्काइ कौगाइं c। 26 / तह वत्थगन्धमल्लालंकारा केसभूसाई 27-28-29-30 ॥ 21 // // 59 // Jain Education Interne For Private & Personal use only Page #121 -------------------------------------------------------------------------- ________________ कौतुकादिदत्तिपर्य तानि द्वारान्नि॥ कौतुकानि रक्षादीनि, च एवार्थे 26 / तथा वस्त्रं 27, गन्धं 28, माल्यं 29, अलङ्कारः 30, केशभूषादिः प्रभोः कृताः ॥ 21 ॥ तं ददृण' तं दट्टण पवत्तोऽलंकारेउं जणोऽवि सेसोऽवि|विहिन्ना चूलाकम्म, बालाणं चोलयानाम 31 ॥ 22 ॥ तं प्रभुमलङ्कतं दृष्ट्वा शेषोऽपि जनोऽलङ्कारं कर्तुं प्रवृत्तः 30 / ' विहि0 ' शुभमुहूर्ते उत्सवविधिना बालानां चूडाकर्म । चोलयं चूलकं 31 ॥ 22 / / ' उव' उवणयणं तु कलाणं, गुरुमूले साहुणो तओ ध्म्म्। धित्तुं हवंति सड्ढा, केई दिक्खं पवज्जति 32 ॥ 23 ॥ - बालानां गुरुमूले उपाध्यायपाधै कलानां ग्रहणं उपनयनं कथ्यते । ततः साधूनां मूले धर्म गृहीत्वा श्राद्धा भवन्ति केऽपि दीक्षां प्रपद्यन्ते 32 ॥ 23 ॥ ' da8 ःदलु कयं विवाहं,जिणस्स लोगोऽवि काउमारद्धो 33 / गुरुदत्तिआय कण्णा, परिणिजते तओ पाय्ण्॥24॥ यतो नाभिना प्रभवे कन्या दत्ता तथा गुरुदत्ताः पित्रादिदत्ताः प्रायः कन्याः परिणीयन्ते ॥ 24 ॥ 'दत्ति' दत्तिव्व दाणमुसभं, दितं दद्रं जणंमिवि पवत्तं । / जिणभिक्खादाणपि य, दर्दू भिक्खा पवत्ताओ 34 ॥ 25 ॥ वाऽथवा दत्तिर्दानं तद् ऋषभं ददतं दृष्ट्वा जनेऽपि प्रवृत्तं । अपि च अथवा जिनभिक्षादानं दृष्ट्वा भिक्षादानाय प्रवृत्ताः Jain Education in a For Private & Personal use only Page #122 -------------------------------------------------------------------------- ________________ आवश्यकता नियुक्ति दीपिका ॥ ॥ 60 ॥ 34 // 25 // ' मड' मृतकपूजमडयं मयस्स देहो, तं मरुदेवीइ प्द्ध्म्सिध्धुत्ति। देवेहि पुरा महिअं 35 झावणया अग्गिस्कारो॥26॥ नादिमरुदेवाऽऽद्यसिद्ध इति मृतकं देवैः पुरा महितं क्षीरोदे क्षिप्तं च 35 / ध्यापना अग्निसंस्कारः ॥ 26 ॥ ' सो जिण' पृच्छासो जिणदेहाईणं, देवेहि कओ 36 चिआसु थूभाई 37 / न्तानि सद्दो अ रुण्णसद्दो, लोगोऽवि तओ तहा पगओ 38 ॥ 27 ॥ द्वाराणि ॥ सोऽग्निसंस्कारो जिनदेहादीनां देवैः कृतः 36, चितासु स्तूपाः कृताः 37, शब्दो रुदितशब्दो देवैः कृतः, लोकोऽपि + ततस्तथा प्रकृतवान् 38 ॥ 27 ॥ 'छेला' छेलावणमुक्किट्ठाइ, बालकीलावणं च सेंटाई 39 / इंखिणिआइ रुवा, पुच्छा पुण किं कहं कज्जं ? ॥ 28 ॥ छेलापनं देशोक्त्या उत्कृष्ट्यादि । तत्र हर्षेण हसितं उत्कृष्टिः, आदिशब्दाद् हर्षेण सिंहनादादिः, तथा सेंटितादि बालक्रीडापनं च । सेंटितं शूत्कारः, आदिशब्दाद् बालक्रीडा लल्लरवचनादिः तथा किङ्किण्यादिरुतं वा 39 / पृच्छा पुनः किं कथं कार्यमिति ॥ 28 ॥ ' अह' अहवनिमित्ताईणं, सुहसइआइ सुहदुक्खपुच्छा वा 40 / इच्चेवमाइ पाएणुप्पन्नं, उसमकालंमि ॥ 29 ॥ निमित्तादीनां वा पृच्छा, आदितः स्वप्नादीनां सुखशायितादिका, सुखदुःखपृच्छा वा 40 / 'इच्चे' इत्येवमादि ॥ Jain Education Intern Page #123 -------------------------------------------------------------------------- ________________ prAyeNa // 29 ||'kiNci| sarvajinasa| किंचिच्च (त्थ) भरहकाले, कुलगरकालेऽवि किंचि उप्प्न्न्ण्। पहुणाय देसिआई, सव्वकलासिप्पकम्माइं30 म्बोधनादिदेशितानि कथितानि, कला लिखितादिकाः 72 शकुनरुतान्ताः ॥ 30 ॥ ' उस्'| द्वार्गाथा॥ | उसभचरिआहिगारे, सब्वेसि जिणवराण साम्न्न्न्न्ण्। संबोहणाइ वुत्तुं, वुच्छं पत्तेअमुसभस्स ॥ 20 ॥ ऋषभचरिताधिकारे सर्वेषां जिनवराणां सामान्यं सम्बोधनाद्युक्त्वा । ततः प्रत्येकं केवलस्य ऋषभस्य वक्तव्यतां वक्ष्ये 1 ॥ 208 ॥ वाच्यद्वारगाथात्रयमाह 'संबो' 'जीवो' 'तित्थं' संबोहण 1 परिच्चाए 2, पत्तेअं 3 उवहिमि अ 4 / अन्नलिंगे कुलिंगे अ 5 गामायार 6 परीसहे 7 ॥ 209 ॥ जीवोवलंभ 8 सुयलंभे 9, पञ्चक्खाणे 10 अ संजमे 11 / छउमत्थ 12 तवोकम्मे 13, उप्पाया नाण 14 संगहे 15 ॥ 210 ॥ तित्थं 16 गणो 17 गणहरो 18, धम्मोवायस्स देसगा 19 / परिआअ 20 अंतकिरिआ, कस्स केण तवेण vA 21 ? ॥ 211 // Jain Education inte For Private & Personal use only Page #124 -------------------------------------------------------------------------- ________________ Avazyaka niyuktidiipikaa|| सम्बोधनद्वारम् ॥ अर्हता सम्बोधनं 1 परित्यागः 2 प्रत्येकं 3 उपधिः 4 प्राकृतत्वाद्विभक्तिव्यत्ययः, अन्यलिङ्ग कुलिङ्गे वार्हन्तो न दीक्षिता इति द्वारं 5 ग्राम्याचारः 6 परीषहाः 7 जीवादितत्त्वोपलम्भः 8 प्राग्भवश्रुतलाभः 9 प्रत्याख्यानं 10 संयमः 11 छद्मस्थकाल: 12 तपःकर्म 13 ज्ञानोत्पत्तिः14 साधुसाध्वीसङ्ग्रहः 15 तीर्थ 16 गणाः 17 गणधराः 18 धर्मोपायस्य देशकाः 19 पर्यायकालः 20 अन्तक्रिया मुक्तिः कस्य केन तपसा जाता 21 इति द्वाराणि वाच्यानि ॥ 209-10-11 ॥ अथायद्वारचतुष्कस्य स्पष्टनाय गाथाद्वयं ' सवे' 'रजा' सत्वेऽवि सयंबुद्धा, लोगन्तिअबोहिआ य जीएणं 1 / सव्वेसिं परिच्चाओ, संवच्छरिअंमहादाणं ॥ 212 ॥ रज्जाइच्चाओऽवि य 2 पत्तेअंको व कत्तिअसमग्गो 3 / को कस्सुवही? को वाऽणुण्णाओ केण सीसाणं सर्वेऽर्हन्तः स्वयंबुद्धा लोकान्तिकबोधिताश्चेति जीतं आचार इति तत्सम्बोधनं वाच्यं 1 / सर्वेषां परित्यागः सांवत्सरिकं दानं राज्यादित्यागोऽपि चेति परित्यागद्वारं 2 को वा कियत्समग्रः कियत्सहितो दीक्षित इति प्रत्येकद्वारं 3 कः कस्योपधिः को वा केन शिष्याणामनुज्ञात इत्युपधिद्वारं 4 ॥ 212-13 / / आद्यद्वारमाह 'सार' सारस्सय 1 माइच्चा 2 वही 3 वरुणा 4 य गद्दतोया 5 / - तुसिआ 6 अव्वाबाहा 7 अग्गिच्चा 8 चेव रिट्ठा 9 य ॥ 214 ॥ सारस्वताः 1 आदित्याः 2 वह्नयः 3 अरुणाः 4 मोऽलाक्षणिकः, गर्दतोयाः 5 तुषिताः 6 अव्यायाधाः 7 अग्नयः ॥ 1 ॥ Jain Education Inteme For Private & Personal use only raww.jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ maruta इत्याख्याः 8 रिष्ठाः 9 ॥ 214 ॥ "एए' परित्यागएए देवनिकाया, भयवं बोहिंति जिणवरिंदं तु । सव्वजगजीवहिअं,भयवं! तित्थं प्व्त्तेहिण्॥215॥ M द्वारम् ॥ ___ब्रह्मलोकस्थरिष्ठप्रस्तटाष्टकृष्णराजीस्था भगवन्तं बोधयन्ति कथमित्याह-सर्वजगजीवहितं तीर्थ भगवन् ! प्रवर्त्तय ॥ 215 / / गतं सम्बोधनद्वारं 1 / अथ परित्यागद्वारं 'संव' संवच्छरेण होही, अभिणिक्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं, पवत्तए पुबसूरंमि ॥ 216 ॥ ___ 'होही' भविष्यति । अभिनिःक्रमणं दीक्षां, ततोऽर्थसम्प्रदानं पूर्वसूर्ये पूर्वाह्न ॥ 216 ॥ 'एगा' syshssaa|सुरोद्य्माईअण्, दिजइ जा पाय्रासाओ॥ 217 ॥ _ अन्यूनाः पूर्णाः, शतसहस्रा लक्षाः, सूर्योदयादि दीयते यावत्प्रातराशः शीताशनवेला ॥ 217 ॥ 'सिंघा' सिंघाडगतिगचउक्क-चच्चरचउमुहमहापहपहेसुं । दारेसु पुरवराणं, रत्थामुहमज्झयारेसुं ॥ 218 ॥ शृङ्गाटकं त्रिकोणं स्थानं -1, त्रिकं रथ्यात्रयमीलनं 2 , चतुष्कं चतूरथ्यामीलनं +3, चत्वरं बहुरथ्यामेलः * 4, चतुर्मुखं चतुरि 5, ॥महापथो राजमार्गः 6, एषु त्रिकादिषु पथिषु, रथ्यामुखं रथ्याप्रवेशः7, मध्यकारो रथ्यामध्यं । 8, एषु स्थानेषु । / 218 / / 'वर' वरिवरिआ घोसिज्जइ, किमिच्छां दिज्जए भुविही। सुरासुरदेवदाणवनरिंदमहिआण nikkhmnne॥ Jain Education Intern For Private & Personal use only Page #126 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 62 // Jain Education Intern वरं वृणुत वरं वृणुत इति घोषो यस्यां सा वरवरिका, घोष्यते, कः किमिच्छतीति किमिच्छकं । यद्रत्नस्वर्णेभाश्च दुकूलादीच्छेत्तदीयते । बहुविधिकं, क्वेत्याह- सुरासुरादिमहितानां निःक्रमणे, सुरा वैमानिकाः, असुरा भवनाद्याः, देवाः सामान्यतो व्यन्तराद्याः, दानवा राक्षसाद्या दुष्टमनुष्याः ॥ 219 ॥ ' तिष्णे ' तिपणेव य कोडिसया, अट्ठासीइं च हुंति कोद्दीओ। असिदं च सयसहस्सा, एअं संवच्छरे दिपणं ॥ 220 ॥ एतत् षोडशमाषरूपस्वर्णस्यैव प्रमाणं नान्यस्य ॥ 220 / / अस्यां वरवरिकायां कियन्तिचिद्वाथाश्रूण भाष्ये वृत्तौ च न व्याख्याताः आदर्शेषु च दृश्यन्ते । तद्यथा 'ऐएण करण, जहमिच्छा, पुवभव, कुलगर, मिहु, मिंठेण, निवत्तीए,' आसां क्रमाद् दुर्गपदव्याख्या - एतयाऽनन्तरोक्तज्ञानतपःसंयम रूपकरणसम्पादकतया करणत्वं मुक्तेः साधकतमत्वात् तुरेवार्थे, प्राकृतत्वालिङ्गव्यत्ययः त्रिधा मनोवाक्कायविषया शुद्धिः । 1 मिध्यात्वतमसः पूर्वभवे विनिर्गतो यथा च श्रीवीरभवे केवलं प्राप्तः यथा चैतत् वर्त्तमानकालसम्बन्धिपाठरीत्या सामायिकं प्रकाशितं तथा 2 | कुलकराणां ऋषभस्य भरतस्य च पूर्वभवा इक्ष्वाकुकुलोत्पत्तिः आनुपूर्व्या प्रथमानुयोगानेतव्या तथाप्यत्र किञ्चित् किञ्चित् वक्ष्यते 5 / मिंठेन मृत्पिण्डं गृहीत्वा हस्तिशीर्षे कुटकं घटार्द्धमात्रं निर्वर्त्तितं 6, निर्वर्त्तिते सति राजा भणति इदृशानि भोः कुर्वन्तु, प्रथमं शिल्पं प्रतिष्ठ चरवरिकागाथाः । ' वीरं ' ' राय ' 1 एता गाथा: दीपिकाकारैः सूचितास्तथापि न स्पष्टतया लिखिताः न च व्याख्याताः ततः एवमेव स्थापिताः । परित्याग द्वारम् ॥ | ॥ 62 ॥ Page #127 -------------------------------------------------------------------------- ________________ वीरं अरिट्टनेमि पास मल्लिं च वासुपुजं च । एए मुत्तूण जिणे, अवसेसा आसि रायाणो ॥ 221 ॥ प्रत्येक IN rAyakulesu'vi जाया, विसुद्धवंसेसु ख्त्तिअकुलेसुण्|n यैच्छिआभिसेआ, कुमारवासमि प्विआ॥222॥ द्वारम् ॥ ___ श्रीवीराद्या विशुद्धवंशेषु निर्दोषेषु राजकुलेष्वपि जाता न चेप्सितराज्याभिषेकाः, क्षत्रियवंशं विनापि राजकुलानि । | स्युरित्याह-क्षत्रियकुलेष्विति ॥ 221-22 ॥ 'संती' संती कुंथू अ अरो, अरिहंता चेव चक्कवट्टी |अव्सेसा तित्थयरा, मंडलिआ आसि रायाणो ॥ 223 ॥ ____ माण्डलिकाः देशाधिपाः, त्यागद्वारं 2 ॥ 223 ॥ ' एगो' एगो भगवं वीरो, पासोमल्ली अतिहि तिहि सेहिण्। भयवंच वासुपुज्जो, chahi purisasaehi nikhNto|224 mA ___ मल्लिखिभिनएण्शतैः स्त्रीशतैश्चेत्यनुक्तमपि ज्ञेयं । / 224 ॥ * उग्गा' उग्गाणं भोगाणं,रायण्णाणं च खत्तिआणं च । चौहिं सहस्सेहुसभो, सेसा उ सहस्सपरिवारा ॥ 225 ॥ ___ प्रत्येकद्वारं 3 ॥ 225 ॥ प्रसङ्गेनाह -- वीरो' वीरो अरिट्ठनेमी, पासो मल्ली अ वासुपुज्जो a। पढमवए पव्वइआ, सेसा पुण पच्छिमवयंमि ॥ 226 ॥ प्रथमे वयसि आयुषोऽर्धेऽधिके sati ॥ 226 ॥ ' save' Jain Education inte www. jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA / / // 63 // Jain Education Intern Rosa दूसे, निग्या जिणवरा चउव्वीसं । न य नाम अण्णलिंगे, नो गिहिलिंगे कुलिंगे वा ॥ अतीता एयन्तश्च एकदुष्येणेन्द्रमुक्तेन निर्गता निष्क्रान्ताः । तत्राद्यान्त्यार्हद्भयां शिष्याणां श्वेतो मानोपेतश्चोपधिरुक्तो मध्यमार्हद्भिस्तु यथालब्धः, उपधिद्वारं 4 / 'न य' न च अर्हतां साधुलिङ्ग, अन्यलिङ्गं, गृहिलिङ्गं गृहिवेषः, कुलिङ्गं तापसादिवेषः किन्तु तीर्थकुल्लिङ्ग एव दीक्षिताः ॥ 227 ॥ प्रसङ्गेनाह ' सुमैत्थ निच्चभत्तेण, निग्गओ वासुपुज जिणो चउत्थेणं । पासो मल्लीवि a, अट्टमेण सेसाउ छट्टेणं ॥ " सुम सुमतिरत्र ॥ 228 ॥ ' उस ' ' उस 'आस' सभी अ विणीआए, बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा, निक्खंता जम्मभूमीसुं ॥ 229 ॥ उसभी सिद्धत्थवर्णमि, वासुपुज्जो विहारगेहमि । धम्मो अ वप्पगाए, नीलगुहाए अ मुणिनामा ॥ 230 ॥ आसमपयंमि पासो, वीरजिनिंदो अ नायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाणे ॥ 231 ॥ विहारगे, वप्रका, नीलगुफा, आश्रमपदं, ज्ञातखण्डानि वनान्येव । 'मुणिनामा' मुनिसुव्रतः ॥ 229-30-31 ॥ 'पासो' पासो अरिनेमी, सिजंसो सुमै महिनामो अ । पुव्वह्ने निक्खंता, सेसा पुण पच्छिमहंमि ॥ 232 ॥ पूर्वाह्णे पुरिमार्द्धमध्ये पश्चिमार्3हे तृतीययामान्तः ॥ 232 ॥ ' गामा ' उपधि लिङ्ग द्वारम् ॥ ॥ 63 ॥ Page #129 -------------------------------------------------------------------------- ________________ Jain Education Intern गामायारा विसया, निसेविआ ते कुमारवजेहिं 6 / गामागराइएसु व, केसु विहारो भवे कस्स ? ॥ 233 ॥ ग्राम्याचारा विषया उच्यन्ते । ते कुमारवर्जितैर्जिनैर्निषेविताः । कुमारौ च मल्लिनेमी । गामायारशब्देन वा अथवा ग्रामाचारो विहार उच्यते स केषु ग्रामनगरादिषु, कस्य बभूव ॥ 233 ॥ तत्र ' मग मगहारायगिहाइसु, मुणओ खित्तारिएसु विहरिंसु । उसभो नेमी पासो, वीरो अ अणारिएसुं पि ॥ 234 ॥ अन्येऽर्हन्तो मगधा देशो राजगृहं पुरं इत्यादिष्वार्यक्षेत्रेषु मुनयोऽपि मौनिनो व्यहार्षुः । छावस्था ऋषभादयः छानस्थ्ये केवलेऽपि च यथालाभमनार्येष्वप्यार्येषु च ग्राम्याचारद्वारं 6 ॥ 234 ॥ ' उदि ' उदि परीसहा, सिं पराइआ ते अ जिणवरिंदेहिं 7 | नव जीवाइपयत्थे, उवलभिऊणं च निक्खता 8 ॥ उदिताः परीषहा एषां द्वारं 7 / नव उपलभ्य प्राग्जन्माधीतश्रुतेन ज्ञात्वा द्वारं 8 ॥ 235 ॥ ' पढ पढमस्स बारसंगं, से साणिक्कारसंग सुयलंभो 9 / पंच जमा पढमंतिम-जिणाण सेसाण चत्तारि ॥ 236 ॥ प्राग्भवे dvA0 9 | पंच यभा महाव्रतानि प्रथमान्तिमजिनयोः, शेषाणां चत्वार एव यमाश्चतुर्थव्रतस्य पञ्चमवतेऽन्तर्भावात् यतः परिगृहीतैव स्त्री भोग्या ॥ 236 ॥ ' पच्च ' पञ्चक्खाणर्मिणं संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ, सत्तरसंगो अ सव्वेसिं ॥ 237 ॥ प्रत्याख्यानद्वारमिदमुक्तं 10, 'संज' संयमश्चारित्रं प्रथमान्त्यजिनयोः सामायिक छेदोपस्थापनारूपो द्विविकल्पो द्विभेदः, d ग्राम्याचारादिसंय मात्मानि द्वाराणि ॥ Page #130 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्ति दीपिका ॥ द्वार्म्॥ ॥ 64 ॥ शेषाणां जिनानां सामायिकरूप एव संयमः, तथा सर्वेषामपि सामान्येन संयमः सप्तदशाङ्गस्तु सप्तदशभेदः पञ्चाश्रववि छमस्थरत्यादिः द्वारं 11 ॥ 237 / / 'vAsa''tiga''taha' कालतपोवाससहस्सं 1 बारस 2 चउद्दस 3 अट्ठार 4 वीस 5 व्रिसाइण्। मासा छ 6 नव 7 तिषिण a, 8 चौ 9 तिग 10 दुग 11 मिकग 12 दुगं च 13 ॥ 238 ॥ तिग 14 दुग 15 मिक्कग 16 सोलस वासा 17 तिषिण अ 18 taheva'horattaM 19 / मासिकारस 20 नवगं 21 चौपण्ण दिणाइ 22 चुलसीई 23 ॥ 239 ॥ तह बारस वासाइं, जिणाण छुम्त्थ्काल्प्रिमान्न्। उग्गं च तवोकम्मं, विसेसओ वद्धमाणस्से ॥ 240 ॥ ऋषभादीनां क्रमात् छमस्थकालो वर्षसहस्रं 1 द्वादशवर्षाणि 2 चतुर्दशवर्षाणि 3 अष्टादशवर्षाणि 4 विंशतिवर्षाणि 5 | मासाः षट् 6 नवमासाः 7 त्रयो मासाः 8 चत्वारो मासाः 9 त्रयो मासाः 10 द्वौ मासौ 11 एको मासः 12 द्वौ मासौ 13 त्रीणि वर्षाणि 14 द्वे वर्षे 15 एक वर्ष 16 षोडश वर्षाणि 17 त्रीणि वर्षाणि 18 अहोरात्रमेकं 19 एकादश मासाः 20 नव मासाः 21 चतुःपश्चाशदिनानि 22 चतुरशीतिर्दिनानि 23 द्वादश वर्षाणि 24 च । इह वीरस्य सातिरेकाणि द्वादश वर्षाणि छमस्थकालो 'बारस चेवय वासा मासा छच्चेव अद्धमासो य' इतीहैव वक्ष्यमाणत्वात् , षण्मासाद्यल्पत्वान्न विवक्षितमिति लक्ष्यते, छमस्थद्वा0 12 / तपःकर्मद्वारमाह 'उग्गं' सर्वेषामर्हतां तपःकर्मोग्रमन्यजन्तुभिर्दुराराध्यं ॥ 4 ॥ Jain Education Internet For Private & Personal use only ww.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ अवसेयं, विशेषस्तु वर्द्धमानस्य, तपाद्वा0 13 ॥ 238-39-40 // ज्ञानोत्पादद्वारमाह' फग्गुणेत्यादि । ज्ञानोत्पाफग्गुणबहुलिकारसि, उत्तरसाढाहि नाणमुसभस्सी पोसिक्कारसि सुद्धे, रोहिणिजोएण अजिअस्स्॥241 दद्वारम् ॥ ईद् कत्तिअबहुले पंचमि, मिगसिरजोगेण sNbhvjinnss। pose suddhacauddasi,अभीइअभिणंदणजिणस्स242/ | चित्ते सुद्धिकारसि, महाहि सुमैस्स नान्न्मुप्प्न्न्ण्। चित्तस्स पुण्णिमाए, पउमाभजिणस्स चित्ताहि243॥ | फग्गुणबहुले छट्ठी, विसाहजोगे सुपास्नाम्स्स्। फग्गुणबहुले सत्तमि,अणुराह ssipphjinnssN॥244||NT kattiasuddhe तैया, मूले सुविहिस्स पुस्स्प्द्ण्त्स्स्। पोसेबहुलचउद्दसि, पुव्वासाढाहि सीअलजिणसं 245 पण्णरसि माहबहुले, सिजंसजिणस्स सवणजोएंणं । सयभिय वासुपुजे, बीयाए माह्सुद्ध्स्सइ॥ 246 ॥ पोसस्स सुद्धछट्ठी, उत्तरभद्दवय विमलनामस्से । वैसाह बहुलचौदसि, revijoenn'nnNtss|| 247 // पोसस्स पुण्णिमाए, नाणंधम्मस्स पुस्सजाएंणें । पोसस्स सुद्धनवमी, भरणीजोगेण संतिस्सइ ॥ 248 ॥ चित्तस्स सुद्धतैआ, कित्तिअजोगेण नाण कुण्थुस्स्। कत्तिअसुद्धे बारसि, अरस्स नाणं तु रेव्हि॥249॥ मग्गसिरसुद्धैक्कारसीइ, मल्लिस्स अस्सिन्नीजोगे। फग्गुणबहुले बारसि, सवणेणं सुवयजिणस्से ॥ 250 Jain Education Internet For Private & Personal use only Page #132 -------------------------------------------------------------------------- ________________ Avazyaka niyukti दीपिका ॥ मगसिरसुद्धिक्कारसि, अस्सिणिजोगेण नमिजिणिंदस्सइ । आसोअमावसाए, नेमिजिणिंदस्स चित्तोहिंज्ञानोत्पा। चित्ते बहुलचउत्थी, विसाहजोएणपासनामस्से । वैसाहसुद्धदसमी, हत्थुत्तरजोगि वीरस्सैं ॥ 252 ॥ दद्वारम् ॥ ___गाथा द्वादश स्पष्टाः किन्तु 'बहुले ति कृष्णपक्षः, 'सुद्धेति shuklpkssH। रोहिणीयोगेनेति चन्द्रस्य रोहिण्या सह योगे सतीत्यर्थः । एवं सर्वत्र ज्ञेयं 'abhiNaMdaNama'bhinaMdaH णं वाक्यालङ्कारेऽभिजिति अत्र पौषशुक्लचतुर्दश्यामभिजिन्न घटते, अतः केऽपि 'पोसे । bahulacauddasI'ti पठंति, तत्राभिजितः सम्भवात् । यद्वा 'अदिती अभिनन्दणस्स' पाठः स च संगतः, अभिनन्दनस्य मिथुनराशिभावात् तत्रादितौ पुनर्वस्वोः । कार्तिकसुदितृतीयस्यां मूले सुविधेः सुविधिदेशकस्य पुष्पदन्तार्हतः । शतभिपजि मे माघसुदिद्वितीयस्यां वासुपूज्ये ज्ञानं । चैत्रसुदितृतीयायां कृत्तिकायां कुन्थोः, कार्तिकसुदि 12 अरस्य रेवत्यां । इह भनाम्नि बहुवचनं प्राकृतत्वात् । / 241-52 / / ' तेवीसा' 23 तेवीसाए नाणं, उप्पण्णं जिणवराण प्व्द्धे। वीरस्स पच्छिमहे, पमाणपत्ताए चरिमाए ॥ 253 ॥ ____ अर्हता एकरात्रिकीप्रतिमायां स्थितानां पूर्वाह्न सूर्योदये ज्ञानं, वीरस्य प्रमाणप्राप्तायां चरमायां पौरुष्यां सत्या, अन्ये IN तु मल्लेरपि दीक्षाहे पश्चिमाझे । ततो द्वितीयाहे समवरणासन्ने एव क्रीडायातस्य विश्वसेनस्य दानादाद्यपारणकजीतादर्हदादानात् TA पारणं ॥ 253 / / ' उस उसभस्स पुरिमताले, वीरस्सुनुवालिआनईतीरे । सेसाण केवलाइं, जेसुजाणेसु पवइआ ॥ 254 ॥ ॥ 65 // Jain Education Interna Brww.jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ द्वारम् ॥ पुरिमताले पुरे शकटमुखोद्याने । ' uju0 ' ऋजुवालुका ॥ 254 ॥ ' अट्ठ' सङ्ग्रहाट्ठमभत्तंतंमी, पासोसहमल्लिरिट्ठनेमिणं । वासुपुजस्स चउत्थेण, छट्ठभत्तेण सेसाणं ॥ 255 ॥ अष्टमभक्तान्ते पार्थादीनां ज्ञानं, ज्ञानद्वा0 14 ॥ 255 ॥ अथ सङ्ग्रहद्वारं 15 'culasI'tyAdi गाथाः 8 चुलसीइंच सहस्सा एगंचे दुवे अंतिणि ल्क्खाई|तिन्न्न्नि अवीसहिआई तीसहिआइंच तिपणे 256 ॥ तिणि a~aDDAijA~, दुवेअं9 एगं, syshssaaiN|चुल्सीइण् च सहस्सौ, बिसत्तरि अट्ठसदिचे ॥ 257 ॥ KI छाष्टुइं चउट्टि बाटुइं सहिमेवं psN। cattau तीसौं वीसौं अट्ठारसे सोलसे सहस्सा ॥ 258 ॥ चौदस य सहस्साइं, 24 जिणाण जिसीस्स्ण्घ्प्मान्न्ण्|अजास्ण्घ्मान्न्ण्, उसभाईणं अओवुच्छ्ण्॥259 / 1 तिण्णेव य लक्खाइं तिण्णि यतीसाय तिण्णि छत्तीसौ |तीसाय् छच्चें पंच य तीसौं चौरोअवीसा अ 260/4 चत्तारि अतीसाई, तिषिण आसिआई तिह्मेत्तो|अवीसुत्त्र्ण् छ अहिअंतिसहस्सहिअंचलक्खं ॥ लके अट्ठसयाणि बावद्विसहस्से चउसयसमग्गो । एगट्ठी छच्च सया~ सविसहस्सा सया छच्चें ॥ 262 ॥ सट्रि पणपण पणेगचत्तै चत्तौं तहट्टतीसं चै । छत्तीसं च सहस्सौं अजाणं संगहो एसो ॥ 263 ॥ चतुरशीतिसहस्राणि 1 एकं लक्षं 2 लक्षद्वयं 3 लक्षत्रयं 4 विंशतिसहस्राधिकं लक्षत्रयं 5 त्रिंशत्सहस्राधिकं लक्षत्रयं 6 Jain Education Inter Page #134 -------------------------------------------------------------------------- ________________ सङ्ग्रहद्वारम् ॥ आवश्यक- लक्षत्रयं 7 साद्धलक्षद्वयं 8 लक्षद्वयं 9 एकं लक्षं 10 चतुरशीतिः सहस्राणि 11 द्वासप्ततिसहस्राणि 12 अष्टषष्टिसहस्राणि 13 नियुक्ति- पक्षष्टिसहस्राणि 14 चतुःषष्टिसहस्राणि 15 द्वाषष्टिसहस्राणि 16 षष्टिसहस्राणि 17 पञ्चाशत्सहस्राणि 18 ctvaariNshtsdiipikaa|| हस्राणि 19 त्रिंशत्सहस्राणि 20 विंशतिसहस्राणि 21 अष्टादशसहस्राणि 22 षोडशसहस्राणि 23 चतुर्दशसहस्राणि 24 | एतजिनानामृषभादिवीरान्तानां यथाक्रमं यतिशिष्यसङ्ग्रहप्रमाणं । आर्यासङ्ग्रहमानमिदं । 3 लक्षाणि 1 त्रिंशत्सहस्त्राधिकानि त्रीणि लक्षाणि 2 षट्त्रिंशत्सहस्राधिकानि त्रीणि la03 त्रिंशत्सहस्राधिकानि षट् लक्षाणि 4 त्रिंशत्सहस्राधिकानि पञ्च la05 विंशतिसहस्राधिकानि चत्वारि la06 त्रिंशत्सहस्राधिकानि चत्वारि la07 अशीतिसहस्राधिकानि त्रीणि la0 8 त्रयाणां तीर्थकृतामित ऊर्ध्वं यथा वक्ष्ये इति गम्यते विंशतिसहस्राधिकं लक्षं 9 षभिरार्याभिरधिकं la010 त्रिसहस्राधिकं लक्षं 11 NI लक्षमेकं 12 अष्टशताधिकं लक्षं 13 द्वाषष्टिसहस्राणि 14 चतुर्भिः शतैः समग्राणि द्वाषष्टिसह015 षट्शताधिकानि एकषष्टि सहस्राणि 16 षट्शताधिकानि षष्टिसह 17 षष्टिसहस्रा0 18 पञ्चपञ्चाशत्सह0 19 पञ्चाशत्सहस्राणि 20 एकचत्वारिंशत्सह0 21 चत्वारिंशत्सहस्रा0 22 अष्टत्रिंशत्सहस्रा0 23 षट्त्रिंशत्सहस्राणि 24 / एषा साधुसाध्वीनां स्वहस्तदीक्षितानां सङ्ख्या ज्ञेया न तु गणधरादिदीक्षितानामिति वृद्धाः। तथा "सबजिणाणं साहू लक्खा अडवीस सहस अडयाला । 2848000 चुंयाललक्खछायाल सहस चउसय छहिय अन्जा" 4446406 / क्वाप्यन्यथापि साध्वीसङ्ख्या दृश्यते ॥ 256-63 / / 'पढ' पढमाणुओगसिद्धो, पत्तेअंसावयाइआणपि । नेओ सबजिणाणं, सीसाण परिग्गहो (संगहो) kmso॥ सर्वजिनानां शिष्याणां केवल्यादिविशेषवतां, श्रावकादीनां च प्रत्येकं सङ्ग्रहः प्रथमानुयोगे सिद्धः ख्यातो ज्ञेयः सङ्ग ॥ 66 ॥ Jain Education Inter! For Private & Personal use only Page #135 -------------------------------------------------------------------------- ________________ Jain Education हद्वा0 15 / / 264 ॥ अथ तीर्थद्वा0 16 ' तित्थं ' तित्थं चाउव्वण्णो, संघो सो पढमए समोसरणे । उप्पण्णो अ जिणाणं वीरजिनिंदस्स बीअंमि 16 ॥ 265 ॥ तीर्थं चातुर्वर्ण्यश्चतुर्भेदः सङ्घः । वीरजिनस्य 'अभाविया parisa'tti द्वितीये समवसरणे तीर्थद्वा0 16 / / 265 / / गणद्वारमाह 17 ' चुल ' ' इक्का ' ' तित्ती चुलसाई पंचनउई विउत्तरं सोलसुत्तर सयं च । सत्तहिंअं paNanau~I तेणउई अटुसीई अं ॥ 266 ॥ इस बावत छाट्ट सत्तवण्णा यें । पण्णीं तेयालीसौं छत्तीसौं चेव पणतीस ॥ 267 ॥ तित्तीस अवीसी अट्ठारसें चैव तहय सत्तरसें । इक्कारसें दसैं नवेंगं गणाण माणं जिनिंदाणं ॥ 268 ॥ 84 / 95 / 102 / 116 / 100 / 107 / 95 / 93 / 88 / 81 / 72 / 66 / 57 / 50 / 43 / 36 / 35 / 33 / 28 / 18 / 17 / 11 / 10 / 9 / अत्रैकवाचनाचारक्रियास्थानं समुदायो गणः dvA0 17 / / 266-67-68 / गणधरद्वारमाह 18 ' एका ' एक्कारस उ गणहरा, जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा, तावइआ गणहरा तस्स ॥ वीरस्यान्त्यगणद्वये द्वाभ्यां द्वाभ्यां गणभृद्भ्यां वाचनादानादेकादश गणधराः dvA0 18 ॥ 269 // ' धम्मो ' 12 तीर्थ गणधर द्वाराणि ॥ Page #136 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 67 ॥ Jain Education Interna धम्मोवाओ पवयण - महवा पुवाई देगा तस्स । सवजिणाण गणहरा, चौदसपुवी व जे जस्स ॥ धर्मोपायः प्रवचनं-द्वादशाङ्गं पूर्वाणि वा तस्य देशकाः कथकाः सर्वजिनानां गणधरा मूलसूत्रकृतः ये चतुर्दशपूर्वीस्ते धर्मोपायस्य देशकाः ॥ 270 ॥ ' सामा ' सामाइयाइया वा, वयजीवणिकाय भावणा पढमं । एसो धम्मोवाओ, जिणेहि सव्वेहि उवइट्ठो ॥ 19 ॥ अथवा व्रतानि 5, 4 वा जीवनिकायाः 6, भावनाः 25 द्वादश वा एषां द्वन्द्वे व्रतजीवनिकाय भावनाः, सामायिकादयः चारित्र सामायिक पूर्विकाः सत्यो धर्मोपायः स प्रथमं ' जिणे0 ' ( जिनैः ) पश्चाजिनकल्पादिः प्रोक्तः श्राद्धधर्मश्च dvA0 19 / / 279 / / ' उस उसभस्स पुव्वलक्खं, पुढवंगूणमजिअस्स तं चेव । चौरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ॥ 272 ॥ पूर्वलक्षं पर्यायो दीक्षाकालः, तदेव पूर्वलक्षं पूर्वाङ्गनोनं अजितस्य पर्यायः, / तत्र पूर्वाङ्गं 84 लक्षवर्षाणि । तच पूर्वाङ्गेन गुणितं पूर्वं स्यात्तथा सुविधिं यावत् पूर्वलक्षं पुनः पुनश्चतुर्भिः पूर्वाङ्गरूनं यथा - सम्भवस्य 4 पूर्वाङ्गैरूनं पूर्वलक्षं पर्यायः । अभिनन्दनस्य 8 पूर्वाङ्गैरित्यादि । यावत्सुविधेरष्टाविंशतिपूर्वाङ्गैरूनं पूर्वलक्षं पर्यायः । / 272 / / ' पण ' ' चौ ' पणवीसं तु सहस्सा, पुत्राणं सीअलस्स परिआओ । लक्खाई इक्कवीसं, सिज्जंसजिणस्स वासाणं ॥ 273 चौप पण्णारस तत्तो अट्टमाइ ल्क्खाई। अड्डाइज्जाई तभ, वाससहस्साइं पर्णेवीसं ॥ 274 ॥ देशक पर्याय द्वारे ॥ ॥ 67 ॥ Page #137 -------------------------------------------------------------------------- ________________ Jain Education Inter स्पष्टा ॥ 273 / / 54 la0 / 15 la0 / अष्टलक्षाणीति 7 la0 50 सह0 / अर्द्धतृतीयलक्षाणीति 2 la0 50 सह0 / 25 सह0 / / 274 ॥ ' तेवी ' , तेवीसं च सहस्सा, सयाणि अद्धट्टमाणिअ हैंवंति । इगवीसं च सहस्सों वाससौणाय पणपण्णी ॥ 275 ॥ 23 सह0 750 | 21 सह0 / वर्षशतोनानि 55 वर्षसहस्राणि । / 275 ॥ ' अद्ध अद्धट्टमा सहस्सों, अड्डाइज्जा यै सत्त य सयौं । सयैरी बिचत्तवास दिक्खाकालो जिणिंदाणं ॥ 276 ॥ अष्टसहस्राणि 70 500 / अर्द्धतृतीयसहस्राणि 2 सह0 500 | 700 / 70 / 42 वर्षाः ॥ 276 ॥ प्रसङ्गेन सर्वात्कुमारखासाद्याप्याह ' उस ' उसमस्त कुमारतं, पुव्वाणं वीसई सयसहस्सा । तेवट्ठी रज्जंमी, अणुपालेऊण णिक्खंतो ॥ 277 ॥ ' तेवट्ठी ' 63 लक्षपूर्वाणि राज्येऽनुपायातिवाह्य ॥ 277 ॥ ' अजि ' अजिअस्स कुमारतं, अट्ठारस पुव्वसय सहस्साइं । तेवण्णं रज्जंमी, पुव्वंगं चेव बोद्धव्वं ॥ 278 ॥ ' तेवन्नं ' 53 लक्षपूर्वाणि पूर्वाङ्गं च 278 ॥ ' पन्ना पण्णरस सयसहस्सा, कुमारवासो अ संभवजिणस्स । चोआलीसं रज्जे, चौरंगं चैव बोद्धव्वं ॥ 279 ॥ 15 पूर्वलक्षाः, 44 pU0 0 4 पूर्वाङ्गानि च राज्ये ॥ 279 ॥ ' अद्ध d पर्याय द्वारम् ॥ Page #138 -------------------------------------------------------------------------- ________________ आवश्यक- नियुक्तिदीपिका ॥ ॥ 68 ॥ अद्धत्तेरस लक्खा, puvvANa'bhiNaMdaNe कुमारत्तं । छत्तीसा अद्धं चिय, अटुंगा चेव रज्जंमि ॥ 28 ॥ __ 12 la0 50 sa0 / 36 la0 50 सह0 पूर्वाणि अष्टौ पूर्वाङ्गानि च राज्ये ॥ 280 ॥ ' सुम' सुमैस्स कुमारत्तं, हवंति दस puvsyshssaaiN|औन्नातीस्ण् रज्जे, बारस अंगा य बोद्धव्वा ॥ 28 ॥ एकोनत्रिंशत्पूर्वलक्षाणि । द्वादश पूर्वाङ्गानि राज्ये ॥ 281 ॥ 'पौ' पउमस्स कुमारत्तं, puvvANa'ddhaTTamA सयसहस्सा । अद्धं च एगवीसा, सोलस अंगा य रजंमि ॥ 28 ॥ ___ राज्ये 21 la0 50 सह0 षोडश पूर्वाङ्गानि ॥ 282 ॥ 'पुत्व' ' अड्डा' | पुव्वसयसहस्साई, पंच सुपासे कुमारवासो u। चौदस पुण रज्जंमी, वीसं अंगा य बोद्धवा ॥ 283 ॥ ॥ अड्डाइज्जा (अध्धट्ठा u) लक्खा, कुमारवासो ससिप्पहे होइ । अद्धं छ च्चिय रजे, चउवीसंगा य्बोद्ध्वा॥ 'अधु' 7 la0 50 sa0 ॥ 283-84 // 'पुण्णं' पुण्णं पुव्व(सय)सहस्सा, कुमारवासो उ पुस्स्प्द्ण्त्स्स्|ताविअण् रज्जंमी, अट्ठावीसं च पुव्व्ण्गा॥285॥ ___ पूर्ण लक्षं, तावन्मानं इति पूर्वलक्षमेव । / 285 ॥ अथ पर्यायेण सह कुमारवासाद्याह-' पण' पणवीससहस्साइं, पुवाणं सीअले कुमारत्तं । तावइअं परिआओ, पण्णासं चेव रज्जामि ॥ 286 ॥ d ॥ 68 // Jain Education Inter For Private & Personal use only ' Page #139 -------------------------------------------------------------------------- ________________ payoya द्वारम् । / तावानेवेति पञ्चविंशतिपूर्वसहस्राणि पर्यायः, 50 पूर्वसह राज्ये ॥ 286 ॥ ' वासा' वासाण कुमारत्तं, इगवीसं लक्ख हुंति सिज्जंसे । तावइअं परिआओ, बायालीसं च रजंमि ॥ 287 ॥ 21 la0 वर्ष0, 42 la0 वर्ष0 ॥ 287 ॥ ' गिहि ' 'पण' ' अद्ध' गिहवासे अटारस, वासाणं सयसहस्स निअमेणं । चौपण्ण सयसहस्सा, परिआओ होइ वसुपुज्जे ॥ पण्णरस सयसहस्सा, कुमारवासो अतीसई र्ज्जे। पणरस सयसहस्सा, परिआओ होइ विमलस्स ॥ अट्ठमलक्खाई, वासाणमणंतई कुमार्त्ते। तावइअं परिआओ, रजंमी हुंति पण्णरस ॥ 290 ॥ ___7 la0 50 सह0 वर्ष0 अनन्तजितः अनन्तस्य, 15 la0 ॥ 288-90 // 'धम्म' N। धम्मस्स कुमारत्तं, वासाणड्डाइआई ल्क्खाई। तावइअं परिआओ, रज्जे पुण हुंति पंचेव ॥ 291 ॥ 5 la0 वर्ष0 राज्ये । / 291 ॥ ' सन्ति' संतिस्स कुमारत्तं, मंडलिअचक्किपरिआअ चउसुपि । पत्ते पत्तेअं, वाससहस्साइं पणवीसं ॥ 292 ॥ ___ कुमारत्व 1 माण्डलिक 2 चक्रित्व 3 पर्यायेषु ॥ 292 / / ' eme' 'eme' 'malli' 'addha' 'nami' emeva ya कुंथुस्सवि, चउसुवि ठाणेसु हुंति प्त्तेअण्। तेवीससहस्साइं, वरिसाणट्ठमसया ya ॥ 293 ॥ Jain Education Interna For Private & Personal use only | Page #140 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका ॥ पर्यायद्वारम् ॥ ॥ 69 ॥ एमेव अरजिणिंदस्स, चउसुवि ठाणेसु हुंति प्त्ते। इगवीस सहस्साई,वासाणं हुंति न्नाय्व्वा॥29॥ मल्लिस्सवि वाससयं, गिहवासे सेसांतु प्रिआओ|चुप्न्न्न्न् सहस्साई, नव चेव सयाइ पुन्न्न्नाइण्॥295/अद्ध्त्तुमा सहस्सा, कुमारवासो u suvvyjinnss। तावै परिआओ, पण्णरससहस्स रजमि ॥ 296॥ नमिणो कुमारवासो, वाससहस्साइ दुण्णि अद्धं c। तावइअंपरिआओ, पंचसहस्साइं रजमि ॥ 297 ॥ __ अर्द्ध सहस्राधं ॥ 293-297 ॥ ' तिण्णे' तिण्णेव य वाससया, कुमारवासो aritttthnmiss। satta ya वाससयाई, सामण्णे होइ परिआओ ॥ 29 ॥ ___ 'सामण्णे' श्रामण्ये, पर्यायः सम्बन्धः । / 298 / / 'पास' पासस्स कुमारत्तं, तीसं परिआओ सत्तरी होइ। तीसा य वद्धमाणे, बायालीसा उ प्रिआओ॥299॥ __पुनराद्यजिनाष्टकवतपर्यायगाथां प्रागुक्तामेवाग्रेतनगाथासम्बन्धनायाह ' उस' उसभस्स पुव्वलखं, पूव्वंगुणमजिअस्स तं चेव्|चुर्ण्गून्न्ण् लक्खं, पुणो पुणो जाव सुविहित्ति॥30॥ प्राग्वत् ॥ 300 ॥ 'सेसा' सेसाणं परिआओ, कुमारवासेण सहिअओ भ्न्निओ। पत्तेअंपि अ पुव्वं, सीसाणमणुग्गहटाए ॥ 301 ॥ Jain Education inte For Private & Personal use only Page #141 -------------------------------------------------------------------------- ________________ अन्तक्रियाद्वारम् ॥ शेषाणां पर्यायः कुमारवासेन सहितो भणितः । तथा केवलदीक्षाकालकथने प्रत्येकमपि भणितं, कुत उभयत्रोक्त इत्याह- 'सीसा0॥301 / / प्रसङ्गेनाह 'छौ' छउमत्थकालमित्तो, सोहेउं सेसओ उ जिन्न्कालो। सव्वाउअंपि इत्तो, उसभाईणं निसामेह ॥ 302 ॥ ___ छद्मस्थकालमितः पर्यायकालात् संशोध्य शेषो जिनकालः केवलिकालो ज्ञ्येय्ः। सर्वायुर्निशामयत शृण्वन्तु ॥ 302 ॥ 'चौ' चौरासीई विसत्तैरि सट्ठी पण्णासमेवे लक्खाइं । चत्तौ तीसा वीसा, दसैं दो एंगं च पुवाणं ॥ 30 ॥ ___ पूर्वाणां लक्षाणि । / 303 ॥ ' चौ' चौरौसीइ बावत्तेरी a, सइट्ठी अ होइ वासान्न्ण्। तीसौं य दसैं य एंगं च एवमेए सयसहस्सा ॥ 304 ॥ ___एते चतुरशीत्यादयो वर्षाणां शतसहस्रा इति लक्षा बोधव्याः । / 304 ॥ * पंचा' अल् पंचाणौइ सहस्सा~ caurA~sII अप्ण्च्व्न्न्न्नीय्। तीसौं य दसइ य एंगसइयं च बात्तरी चेव 20 ॥ 305 ॥ ___एकं यावद्वर्षसहस्राणि । ततः 100 / 72 वर्षाणि ॥ 305 / / गतं पर्यायद्वा0 / 20 / अथान्तक्रियाद्वा0 21 / 'निवा' शनिवाणमंतकिरिआ सा, चौदसमेण pddhmnaahss। सेसाण मासिएणं, वीरजिणिंदस्स छट्टेणं ॥ 306 ॥ अन्तक्रिया निर्वाणमुच्यते । सा चतुर्दशेति षडुपवासैः शेषाणां मासिकेन मासोप्वासैः॥ 306 ॥ 'अट्ठा'' ego' Jain Education Inter For Private & Personal use only | Page #142 -------------------------------------------------------------------------- ________________ Avazyaka-1 | अत्त्त्थाव्य्च्ण्पुजित्-पावास्म्मेअसेल्सिह्रेसुण्। उसभ वसुपुज नेमी, वीरो:सेसा य सिद्धिगया ॥ 307 अन्तक्रियानियुक्ति । एगो भयवं वीरो, तित्तीसाइ सह निव्वुओ पासो|छ्त्तीस्सेहिण् पंचहिं,सएहि नेमी उ सिद्धिगो॥30॥ द्वारम् ॥ दीपिका ॥ अष्टापदचम्पोजयंतमध्यमापापा0 क्रमात् ॥ 307 ॥ प्रसङ्गादाह एगो त्रयस्त्रिंशता साधुभिः सह पार्यो0 536 | ॥ 7 ॥ (सह नेमि ) ॥ 308 ॥ 'पंच' / पंचहि समणसएहिं, मल्ली संती उ नवसएहिं तु । अट्ठसएणं धम्मो, सएहि छहि वासुपुज्ज्जिन्नो॥309 ___ अष्टोत्तरशतेन धर्मः ॥ 309 ॥ ' सत्त सत्तसहस्साणंतैजिणस्स विमलस्स chsshssaaiN। पंचसयाइ सुपासे, पउमाभे तिण्णि अट्ट स्या॥ / saptasahasrANya'ntajito'rhataH, पद्मप्रभे(ण) त्रीण्यष्टोत्तरशतानि 318 इत्यर्थः ॥ 310 ॥ दस' | दसहि सहस्सहि उसभो, सेसा उ सहस्सपरिवुडा सिद्धा। कालाइ जंन भणिअं,पढमणुओगाउ तंणेअं ___शेषाः सहस्रपरिवृताः, कालतिथिनक्षत्रादि ॥ 311 ॥ dvA0 21 / ' इच्चे' इच्चेवमाइ सवं, जिणाण पढमाणुओगओ न्नेअण्। ठाणासुण्णत्थं पुण, भणिअं21 पगयं अओ वुच्छ्ण्॥ प्रथमानुयोगग्रन्थात् ज्ञेयं । अत्र स्थानाशून्यार्थ पुनरेतद्भणितं । अतः प्रकृतं वक्ष्ये ॥ 312 ॥ किं तदित्याह 'usa' Jain Education Inter For Private & Personal use only | Page #143 -------------------------------------------------------------------------- ________________ उसभजिणसमुट्ठाणं, उट्ठाणं जं तओ मरीइस्स । सामाइअस्स एसो, जं पुवं निग्गमोऽहिगओ ॥ 313 / श्रीऋषभऋषभजिनसमुत्थानं प्रकृतं, यत्ततः ऋषभान्मरीचेरुत्थानं उत्पत्तिः, यत् यस्मात्सामायिकस्य पूर्व प्राक् कुतः पुरुषद्रव्यादिदं यादिदीक्षा ॥ | निर्गतमिति निर्गमोऽधिकृतः ॥ 313 ॥ 'चित्त' चित्तबहुलट्ठमीए, चौहि सहस्सोहि सो उ अव्र्हे। सीआ सुदंसणाए, सिद्धत्थवर्णमि ch?न्न्।314॥ ___sa श्रीऋषभः सुदर्शनायां शिबिकायामारूढो निःक्रान्तः ॥ 314 ॥ ' चौ' 4 चौरो साहस्सीओ, लोअंकाऊण अप्पणा चेव |j एस जहा काही, तं तह अम्हेऽवि काहामो ॥ 315 __प्रभुरिन्द्रविज्ञप्त्या चतुर्मुष्टिलोचं चक्रे अशोकतले । चत्वारि सहस्राणि पञ्चमुष्टिलोच कृत्वात्मनैवेति प्रत्यज्ञासिषुः 'जं esa0 काही ' करिष्यति, 'काहामो' करिष्यामः ॥ 315 ॥ ' उस' . उसभो वरवसभगई, चित्तूणमभिग्गहं परमघोरं । वोसट्टचत्तदेहो, विहरै गामाणुगामं तु ॥ 316 ॥ . ऋषभो वरवृषभवद्गतिर्यस्य स परमघोरं मौनाभिग्रहं गृहीत्वा, व्युत्सृष्टो निःप्रतिकर्मतया त्यक्त उपसर्गसहतया देहो येन, ईदृशः सन् ग्रामादनु अन्यो ग्रामो ग्रामानुग्रामस्तं ॥ 316 / / ' णवि' णवि ताव जणो जाणइ, का भिक्खा ? केरिसा व भिक्खयरा ? / ते भिक्खमलभमाणा, वणमझे तावसा जाया ॥ 31 ॥ ( मू. भा.) Jan Education inte For Private & Personal use only Page #144 -------------------------------------------------------------------------- ________________ Avazyaka niyuktidiipikaa|| shriiRssbhpaarnnm|| // 71 // ते भिक्षां प्रभोमोनिन उपदेशमलभमानाः कच्छ महाकच्छाद्या भरतलज्जया गृहमनायान्तो गङ्गाकूले वल्कलवस्त्राः प्रासुकपत्राद्याशिनः प्रभुं ध्यायन्तस्तापसा जाताः ॥ 31 ॥ ' नमि' नमिविनमीणं जायण, नागिंदो विजदाण वेअद्द्द्दे। उत्तरदाहिणसेढी, सड्ढीपण्णासनगराइं ॥ 317 ॥ ___ कच्छमहाकच्छसुतनमिविनम्योः प्रभुपार्श्वे राज्यस्य याञा, नागेन्द्रो धरणोऽर्हन्नत्यै आगतः पठितसिद्ध 48 सहस्रविद्यादानं चक्रे, वैतात्ये विनमेरुत्तरश्रेण्यां गगनवल्लभादीनि 60, दक्षिणश्रेणौ नमे रथनू पुरादीनि पश्चाशत्पुराण्यदात् , विद्यासु गौरीगान्धारीरोहिणीप्रज्ञप्त्यो महाविद्याः । 4 ॥ 317 ॥ ' भग' भगवं अदीणमणसो, संवच्छरमणसिओ विह्र्मान्नो। कण्णाहि निमंतिजइ,वत्थाभरणासणेहिं c॥ | भगवानप्यदीनमनाः अनशितोऽनाहारः विरहन् लोकैः कन्याभिः । / 318 ॥'sNv''us' संवच्छरेण भिक्खा, लद्धा उसभेण लोग्नाहेन्न्। सेसेहि बीयदिवसे, लद्धाओ पढमभिक्खाओ ॥ 319 ॥ | उसभस्स उ पारणए, इक्खुरसोआसि lognaahrl|सेसान्न्ण् परमपणं, अमयरसरसोवमं आसी॥320॥ ___ अमृतरसेन रसस्योपमा यत्र तत् , अत्रामृतरसादिविशेषणं परमान्नस्य चित्तवित्तपात्राद्युत्कृष्टताज्ञप्त्यै । / 319-20 ॥ 'घुटुं' | घुटुं च अहोदाणं, दिव्वाणि अआहयाणि तूराणि । देवा य संनिवइआ,वसुहारा चेव बुट्टा y॥321॥ देवनभस्थैरहोदानमिति घुष्ट 1 दिव्यानि तूर्याणि देवदुन्दुभय आहतानि वादितानि 2 देवाः श्रेयांससौधं संनिपतिता आगता T Jain Education inte Page #145 -------------------------------------------------------------------------- ________________ श्रीऋषभपारणादिस्वरूपम ॥ वसुधाराः स्वर्णधाराः 3 चशब्दाद् गन्धाम्बुपुष्पाणि वृष्टाः 4 चेलोत्क्षेपं चक्रुः 5 इति पञ्चदिव्यानि सर्वार्हत्पारणकेषु ज्ञेयानि ॥ 321 ॥ अथ श्रीऋषभपारणादिस्वरूपसनहगाथामाह 'गय' गयौर सिजंसिक्खुरसदाण वसुहार पीद्ध्गुरुपूआ। तक्खसिलायलगमणं, वाहुबलिनिवेअणं चेव ॥ ___ गजपुरे बाहुबलिसुतसोमप्रभाङ्गजश्रेयांसो युवराट् , तत्र 'श्रेयांसः श्याममेरुं स्वयममृतघटैः सिक्तमैक्षिष्ट दीप्तं तेनैव, अर्कच्युतांशून दिनकृति निहितान् श्रेष्ठिमुख्यः सुबुद्धिः, स्वप्ने शत्रून् जयन्तं भटमथ नृपतिस्तस्य सानिध्यतोऽमी प्रोचुः स्वमान् मिथो भूभृदबदनथ कोऽप्यस्ति लाभः कुमारे । ततस्तेनेचरसदानं कृतं, देवैर्वसुधारा वृष्टाः, श्रेयांसो माईक्रमाक्रमणमस्त्विति रत्नपीठं कृत्वा गुरोः श्रीऋषभस्य पूजाऽस्त्विति त्रिसन्ध्यं पीठमार्चत विशेषतो भोजनकाले ततो लोकोऽपि यत्र यत्र अर्हन्नस्थात् तत्र तत्र पीठमकृत । तदादिकरपीठाख्यं कालेनादित्यपीठं जातं । प्रभोबहलीदेशे तक्षशिलातले गमनं । अर्हतशुद्धिनियुक्तनरैर्बाहुबले निवेदनं ॥ 322 / / अत्राधिकारात्सर्वाहत्पारणपुराद्याह ' हस्थि' गाथा दश हत्थिणौरं अओझा सावत्थी तहय चेव सौके। विजयपुर बंभथलयं पाडलिंसंडं पुम्स्ण्द्द्ण्॥323॥ सेयपुरं रि पुरं सिद्धत्थपुरं महापुरं चेव । धण्णकेंड वद्धर्माणं सोमणसं मंदिरं चेव ॥ 324 ॥ चक्कपुरं रायपुरं मिहिला रायगिहेमेव बोद्धवं । वीरपुरं बारेवई कोअगैड कोल्लयग्गामो ॥ 325 ॥ एएसु पढमभिक्खा,लद्धाओ जिणवरेहि स्वेहि। दिण्णाउ जेहि पढम, तेसिं नामाणि वोच्छामि । 326 ॥ Iww.jainelibrary.org Jain Education Inter Page #146 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 72 // Jain Education Internat सिज्जं से बंभदेते सुरेंददैत्ते य इंददेते a । paume a somadeve महिंद तह सोमदत्ते अ ॥ 327 ॥ स्पुण पुणनं सुनंदे जए~ अ विजेएय । तत्तो अ धम्मैसीहे सुमित तह वग्धैसीहे a॥328॥ अपराजि विस्सैसेणे वीसैमे होइ बंभेदत्ते अ । दिपणे वरदिपणे पुण धर्षेणे बहुले अ बोद्धव्वे ॥ 329 ॥ एए कयंजलिउडा, भत्तीबहुमाणसुक्कलेसागा । तक्कालपट्टमणा, पडिलाभेसुं जिणवरिंदे ॥ 330 ॥ सवेहिंपि जिणेहिं, जहिअं लद्धाओ पढमभिक्खाओ । तहिअं वसुहाराओ, बुट्ठाओ पुप्फवुट्ठीओ ॥ 331 ॥ अद्धत्तेरसकोडी, उक्कोसा तत्थ होइ वसुहारा । अद्धतेरसलक्खा, जहण्णिआ होइ वसुहारा ॥ 332 ॥ 4 स्पष्टाः किन्तु 'बंभथलयं ब्रह्मस्थलं, पाटलिखण्डं, पद्मखण्डं श्रेयःपुरं, रिष्टपुरं, धान्यकरं, सोमनसं, मन्दिरं, 'कोयकडे ' कूपकटं, कोल्लाकग्रामः । ' एएसुत्ति ' एतेषु स्थानेषु 'भत्तीबहुमाणसुकलेसागा' भक्तिरान्तराप्रीतिर्बहुमानं, विनयकरणं ताभ्यां शुक्ललेश्याकाः । तत्काल प्रहृष्टमनसः जिनेन्द्रान् प्रत्यलंभयन्, 'जहियं ' यत्र लब्धाः प्रथमभिक्षाः तत्र वसुधारापुष्पवृष्ट्यो देवैर्दृष्टाः, ' अद्धते0 ' अर्द्ध त्रयोदशं यासां । / 323-32 ॥ ' सबै ' सव्वेसिंपि जिणाणं, जेहिं दिण्णाउ पढमभिक्खाओ । ते पयणुपिज्जदोसा, दिव्ववरपरक्कमा जाया ॥333 ॥ ' दिव्व0 ' दिव्य उत्कृष्टो वरः प्रधानः श्रेयोहेतुत्वात् पराक्रमो येषां यतः ॥333 ॥ ' केई ' सर्वार्हत्पारणपुरादिनामानि ॥ ॥ 72 ॥ Page #147 -------------------------------------------------------------------------- ________________ श्रीऋषभ छयावस्था ॥ केई तेणेव भवेण, निव्वुआ सबकम्मउम्मुक्का |अन्ने तइअ भवेणं, सिज्झिस्संति जिणसगासे ॥ 334 ॥ _ सिद्धिं लप्स्यन्ते ॥ 334 ॥ ' कल्लं' कल्लं सविड्डीए, pUehama'dachu धम्मचक्कं तु । विहरै सहस्समेगं, छउमत्थो भारहे वासे ॥ 335 ॥ ___sa बाहुबलिः कल्ये सर्वा पूजयाम्यहमिति रात्रौ स्थित्वा प्रातरायातः प्रभुमदृष्ट्वा तत्स्थाने रत्नमयं पीठं तत्र योजनोचिछूतदण्डं, वृत्तौ तु पञ्चयोजनोचदण्डं योजनवृत्तं धर्मचक्रं च चक्रे ॥ 335 ॥ 'वह' बहलीअडवइल्ला-जोणगविसओ सुव्न्न्न्न्भूमीअ|आहिण्द्दिआ भगवआ, उसभेण तवं चन्तेणं ॥ 336 ॥ ___ बहली अडंबदेशः इल्लादेशः यवनकविषयः एते देशा आहिण्डिता भगवता गतिविषयीकृताः ॥ 336 ॥ 'वह' बहली अजोणगा, पल्हगा,य जे भगवया स्म्न्नुसित्त्त्था|अन्नेय् मिच्छजाई, ते तैया भद्दया जाया|337 ___ समनुश्लिष्टाः स्पृष्टाः अन्येऽपि म्लेच्छजातयो देशाः ॥ 337 ॥ 'तित्थ' तित्थयराणं पढमो उसभरिसी विहरिओ निरुव्स्ग्गो|अत्त्त्थावो णगवरो,अग्ग(य)भूमी जिणवरस्स338/ ___प्राकृततत्वाच्छीऋपभः निरुपसर्ग उपसर्गरहितं यथास्यात्तथा विहृतः । अग्रभूमिर्विहारार्थ प्रधानभूमिः ॥ 338 ॥ 'छौ' छउमत्थप्परिआओ, वाससहस्सं तओ पुरिमताले । णग्गोहस्स य हेट्ठा, उप्पण्णं केवलं नाणं ॥ 339 ॥ 13 Jain Education Intel For Private & Personal use only Page #148 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्ति श्रीऋषभ केवलज्ञानम् ॥ दीपिका॥ ॥ 73 ॥ वर्षसहस्रं छद्मस्थपर्याय भुक्त्वा न्यग्रोधस्य वटस्याधः ॥ 339 ॥ 'फग्गु' फग्गुणबहुले एक्कारसीइ, अह अट्ठमेण भत्तेणं । उप्पण्णंमि अणंते, महव्वया पंच पण्णवए ॥ 340 ॥ ____ उत्पन्नेऽनन्ते ज्ञाने इत्यनुक्तमपि । समत्रसृतिस्थो महाव्रतानि प्रज्ञापयति ॥ 340 ॥ ' उप्प ' उप्पण्णमि अणंते, नाणे ज्र्म्र्न्न्विप्प्मुक्क्स्स्। तो देवदाणविंदा, करिति महिमं जिर्णिदस्स ॥ 341 ॥ ___ मरणविप्रमुक्तत्वं सकर्मछमस्थमरणरहितत्वात् ॥ 341 ॥ ' उजा' 'तायं' उज्जाणपुरिमताले, पुरी (i) विणीआइ तत्थ नाणवरं । चक्कुप्पाया य भरहे,निवेअणं चेव दोन्न्ह्ण्पि।342॥ तायंमि पूइए चक, पूइअं पूअणारिहो ताओ । इहलोइअंतु चकं, परलोअसुहावओ ताओ॥343॥ विनीतापुर्या उद्यानस्थानीयपुरिमतालपुरे शकटमुखोद्याने ज्ञानवरं प्रभोर्जातं, आयुधशालायां चक्रोत्पादश्च भरताय, द्वयोरपि निवेदनं आरक्षकैः कृतं ॥ 342 / / भरतस्य चक्रछत्रदण्डखड्गनामानि चत्वार्यकेन्द्रियाणि रत्नान्यायुधशालायामुत्पन्नानि, चर्ममणिकाकिणीनामान्येकेन्द्रियाणि तु श्रीगृहे, सेनापतिवर्द्धकिपुरोहितरत्नानि तु विनीतायां, गजतुरगरत्ने वैताढ्यमूले, स्त्रीरत्नं तूत्तरश्रेणौ च विद्याभृत्युत्पन्नमिति । भरतो दध्यौ किं चक्रं महाम्युत तातं, तत्र 'तायं' ॥ 343 ॥ 'सह' सह मरुदेवाइ निग्गओ, कहणं पव्वज उसभसेणस्स । बंभीमरीइदिक्खा, सुंदरी ओरोहसु अदिक्खा ॥ भरतो मरुदेवया सह निर्गतोऽर्हतो धर्मकथनं । ऋषभज्येष्टसुतो बद्धगणधरकर्मा पुण्डरीकान्याख्यः तस्य प्रव्रज्या । G ॥ 73 ॥ Jain Education Intel ||ww.jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ तीर्थ स्थापनम् ॥ भरतः श्राद्धोऽभूत । ब्राह्मीमरीच्योर्दीक्षा सुन्दरी ममावरोधोऽन्तःपुरं भवित्रीति भरतेनास्थापि सुतानां दीक्षा ॥ 344 ॥ सङ्ग्रहगाथेयं, दीक्षाक्रमस्त्वेवं 'पंच' पंच य पुत्तसयाई, भरहस्स य सत्त नत्तूअसयाइं |स्य्राह्ण् पव्वइआ, तंमि कुमारा समोसरणे ॥ 345 ॥ ___ नप्तारः पौत्राः देश्युक्त्या ' सयराहु ' युगपत्तूर्ण वा ॥ 345 ॥ ' भव' | भवणवैवाणमंतरजोइसवासी विमाणवासी a। सविड्डी सपरिसा, कासी नाणुप्पयामहिमं ॥ 346 ॥ ___ सर्वा सपर्षदो ज्ञानोत्पत्तिमहिमानमकार्षुः ॥ 346 / / ' दटू ' / दट्ठण कीरमाणिं,महिमं देवेहि खत्तिओ म्रीइ। सम्मत्तलद्धबुद्धी, धम्मं सोऊण प्व्विओ॥347॥ जातमात्रेण मरीचीन्मुक्तवानिति म्रीचिर्व्र्माराज्ञ्यीसुत्ः। लब्धसम्यक्त्वबुद्धिः । तत्र भरतोक्क्या ब्राह्मी अदीक्षिष्ट । ॥ 347 ॥'माग्' मागहमाई विजयो, बारसभिसेय सुण्द्रीदिका। आणवण भाउमाणं, समुसरणे पुच्छ दिटुंतो ॥ 348 ॥ _ भरतस्य मागधादीनां विजयः 'चारसभिसेय सुंदरीदिक्खत्ति' द्वादशवर्षामिषेकः सुन्दर्या दीक्षारोधादन्वाचामाम्लै। निरन्तरकृतैः कृशीभूताया भोगनिर्विष्णत्वाद्भरतेनानुज्ञाताया दीक्स्सा। भ्रातृणां स्वसेवायै भरतेनाज्ञापनं, किं कुर्म इति । तेषां अष्टापदोपरि समवसरणे पृच्छा, अर्हताऽङ्गारदाहकदृष्टान्तं सूत्रकृदङ्गद्वितीयाध्ययनं वैतालीयाख्यं चोक्त्वा दीक्षिताः Jain Education Intem For Private & Personal use only Tvww.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 74 // Jain Education Intern // 348 // भरतदूते गते ' बाहु' बाहुबलिकोवकरणं, निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे, दिक्खा पडिमा पइण्णा य ॥ 349 ॥ निवेदनं चक्रिणे वलितदूतेन, 'devaya'tti युद्धे जीयमानेन भरतेन किमयं चक्री नत्वहमिति चिन्तायां देवता चक्रमदात् । कहण 'त्ति बाहुबलिना दारुणान् भोगान् ज्ञात्वा कथनं कृतं अलं मे राज्येनेति । तथा चाह ' नाहं0 ' नाधर्मेण योध्ये तेन दीक्षाचा अभूतज्ञानः कथं जातज्ञानान् लघुभातृन्नमामीति ध्यात्वा प्रतिमाऽऽदृता, नाभूतज्ञानो यामीति प्रतिज्ञा च ॥ 349 ॥ भाष्यं 'पढ " , पढमं दिट्ठीजुद्धं, वायाजुद्धं तदेव बाहाहिं । मुट्ठीहि अ दंडेओहि a, सवत्थवि जिप्पए भरहो ॥ 32 ॥ बाहाभ्यां मुष्टिभ्यां दण्डाभ्यां युद्धे सर्वत्र जीयते भरतः ॥ 31 ॥ ' सो एव ' सो एव जिप्पमाणो, विहुरो अह नरवई विचिंतेइ । किं मन्नि एस चक्की, जह दाणि दुब्बलो अहयं ॥ 33 ॥ स एवं जीयमानो विधुरो भरतो विचिन्तयति यथेदानीं दुर्बलोऽहमिति ॥ 33 ॥ कायोत्सर्गस्थे च बाहुबलिनि ' संव ' संवच्छरेण धूअं, अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति a, बुत्ते चिन्ता पए नाणं ॥ 34 ॥ संवत्सरेण धूतामिति ब्राह्मीं सुन्दरीं च पुत्रीं अमूढं लक्षते इत्यमूढलक्षोऽर्हन् प्रेषयति, 'हस्तिन उत्तरे' त्युक्ते तस्य को हस्ती 1 नूनं मान इति चिन्ता, पदे उत्क्षिप्ते ॥ 34 ॥ ' उप्प ' बाहुबलिदीक्षा ॥ ॥ ॥ 74 ॥ Page #151 -------------------------------------------------------------------------- ________________ मरीचि दीक्स्सा। उप्पण्णनाणरयणो, तिण्णपइण्णो जिणस्स पामूले। गंतुं तित्थं नमिउं, केवलिपरिसाइ आसीन्नो॥35॥ तीर्णप्रतिज्ञो जिनस्य पादमूले ॥ 35 ॥ 'काऊ ' काऊण एगछत्तं, भरहोऽवि अभुंजए विउल्भोए। मरिईवि सामिपासे, विहरै तवसंजमसमग्गो ॥ 36 ॥ NI एकछत्रं भरतं कृत्वा ॥ 36 ॥ सामा' / सामाइअमाईअं, इक्कारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगतो, अहिजिओ सो गुरुसगासे ॥ 37 ॥ | __ एकादशाङ्गं यावत् , उद्यमवान् , भक्तिगतो भक्तिमान् , अधीतवान् ॥ 37 ॥ ' अह' | अह अण्णया कयाई, गिम्हे उण्हेण प्रिग्य्स्रीरो। अण्हाणएण चइओ, इमं कुलिंगं विचिण्तेइ॥350॥ | ___ ग्रीष्मे, उष्णेनातपेन, परिगतं व्याप्तं शरीरं यस्य स, अस्नानेन परीपहेण त्याजितः संयमात् ॥ 350 ॥ ' मेरु' अ मेरुगिरीसमभारे, न हुमि सम्मत्यो मुहुत्तमावि वोद्धुण्|साम्न्न्न्ने गुणे,गुणरहिओ संसारमणुकंखी ॥ 351 ॥ श्रमणानामेते श्रामणा गुणास्तान् मेरुगिरिसमभारान् वोढुं मुहूर्त्तमपि समर्थो न भवामि । संसारानुकाली ॥ 351 ॥ ' एव' एवमणुचितंतस्स, तस्स निअगा मई स्मुप्प्न्न्न्ना। लद्धो मए उवाओ, जाया मे सासया बुद्धी ॥ 352 ॥ Jan Education inte Page #152 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्ति दीपिका ॥ 75 ॥ निजका मतिः 'मए' मया, शाश्वता आजीवमिति ॥ 352 ॥ ' समणा' मरीचे समणातिदंडविरया, भगवंतो निहुअस्ण्कुइआण्गा|ajiiNdiadNddss u,hou तिदंडं महं चिंधं ॥ 353 ॥ पारिवा त्रिभ्यो दुष्टमनोवाक्कायरूपेभ्यो दण्डेभ्यो विरता निवृत्ताः। निभृतानि निश्चलानि सङ्कुचितानि गात्राणि येषां, अजिता- जकवेषनीन्द्रियाणि दण्डा मनोवाकायरूपाश्च येन, मम मे, चिं, चिह्नं ॥ 353 ॥ ' लोइं' क्ल्प्ना॥ V/ लोइंदिअमुंडा संजया उ अहयं खुरेण ससिहो |थूल्ग्पान्निव्हाओ, वेरमणं मे सया हौ ॥ 354 ॥ | ___ श्रमणा द्विधा मुण्डाः द्रव्यतो लोचेन, भावतस्त्विन्द्रियैरिन्द्रियाणां अकिश्चित्करत्वात् । अहं तु न भावमुण्डोऽतोऽलं द्रव्यमुण्डेन, ततः क्षुरेण मुण्डः सशिखश्च स्यां ॥ 354 ॥'निकिण्' निकिंचणा य समणा, अकिंचणा मज्झ किंवणं हौ|सील्सुग्ण्धास्म्न्ना, अहयं सीलेण दुग्गंधो ॥ 355/ ___ निर्गतं काञ्चनं स्वर्णादि येभ्यस्ते स्थविरकल्पिकादयः, अकिञ्चना जिनकल्पिकादयः, अहं तु नेदृक् । ततो मम किंचन पवित्रिकादि 'सील.' अतो गन्धद्रव्याहः ॥ 355 ॥ 'व' ववगयमोहा समणा, मोहच्छपणस्स छत्तयं हौ|अन्नुवाह्न्ना य समणा, मज्झं तु उवाहणा होन्तु॥356 ___ मोहेन छन्नस्याच्छादितस्य छत्रकं, अनुपा0 भावकण्टकरहितत्वात् ॥ 356 ॥ ' सुकं' सुक्कंबरा य समणा, निरंवरा मज्झ धाउर्त्ताई। हुंतुं इमे वत्थाई, अरिहो मि कसायकलुसमई ॥ 357 ॥ N ॥ 75 // vww.jainelibrary.org Jain Education Inter Page #153 -------------------------------------------------------------------------- ________________ dharma शुक्लाम्बराः, केऽपि निरम्परा जिनकल्पिका एते श्रमणा, अनेन ताप्सादिनिरास्ः। ' मज्झ' मम धातुरक्तानि वस्त्राणि मरीचे भवन्तु । अर्होऽस्मि कपायवस्त्राणां ॥ 357 ॥ 'वजं' |kSAntyAdivajaMta'vajabhIrU, बहुजीवसमाउलं jlaarNbh। hou mama परिमिएणं, जलेण हाणं च पिअणं च ॥ 35 ॥ ___ वर्जयन्त्यवद्यभीरवः । / 358 ॥ ' एवं ' क्थ्ना॥ एवं सो रुइअमई, निअगमैविग्गप्पिअं इमं लिंगं । तद्धितहेउसुजुत्तं, पारिवजं पवत्तेइ ॥ 359 ॥ __ रुचिता इष्टा मतिर्यस्य, निजकमति0 तस्मै हितैस्तद्धितहेतुभिः सुयुक्तं परिव्राजामिदं पारिवाजं ॥ 359 ॥ * अह' | अह तं पागडरूवं, दट्ठ पुच्छेइ बहुजणो ध्म्म्। कहै जईणं तो सो, विआलणे तस्स परिकहणा ॥ 360 ॥ ___तं प्रकटरूपं दृष्ट्वा, कथयति यतीनां धर्म क्षान्त्यादिरूपं । ततोऽसौ धर्मस्त्वया किं नात्त इति जनैविचारणे तस्य परिसमन्तात् कथना प्रागुक्तपरिकथना ॥ 360 ॥ 'धम्म' | धम्मकहाअक्खित्ते, उवट्ठिए देइ भगवओ सीसे । गामनगराइआई, विहरै सो सामिणा स्द्धिण्॥361 धर्मकथाक्षिप्तान् दीक्षार्थमुपस्थितान् स्वामिनो शिष्यान् दत्ते, ग्रामनगराकरादिषु, न विद्यते करो यत्र तदकरं 'सद्धि' सार्धं ॥ 361 ॥'स्मो' समोसरण भत्त उग्गह, अंगुलिझय सक सावया अहिआ। जेआ वड्डइ कागिणि-लंछणाणुसजणा Jain Education inte Page #154 -------------------------------------------------------------------------- ________________ aavshykniyuktidiipikaa|| bhrtsvaamivaatslym|| // 76 // प्रभोरष्टापदे समवसरणं, चक्री च भ्रातृदीक्षया दुःखितो भ्रातृन् भोगैनिमन्त्रयन्नर्हता निस्सिद्ध्ः। शकटैः 'भत्त 'त्ति भक्तमानिन्य सदोषत्वाद्भक्ते निषिद्धे तं शोचन्तं वीक्ष्येन्द्रः 'uggaha'tti अवग्रहं अपृज्छत् । प्रभुणा च देवेन्द्रायवग्रहेषूक्तेष्विन्द्रो नत्वा स्वावग्रहं साधूनां अनुजानामीत्याख्यत्, चक्रयपि स्वावग्रहं अनुनाय 'सक्कत्ति शक्रं पप्रच्छाऽनेनानेन किं कार्य ? शक्रेण गुणाधिकानचयेत्युक्ते आलोच्य 'सावगा' विरताः श्रावका अधिका इति ज्ञात्वा । 'aMgula'tti मुख्यरूपं दर्शयेत्युक्ते शक्रेण चक्रिणो मुख्यरूपाङ्गुलिर्दर्शिता । स तदष्टाहिकोत्सवमकरोत्ततः 'jJaya'tti इन्द्रध्वजोत्सवः प्रवृत्तः । अत्र व्यत्ययः प्राकृतत्वात् । चक्री श्राद्धानाकार्य भवद्भिर्मद्गृहे भोज्यं स्वाध्यायपरैश्च भाव्यं, भुक्तैश्च 'जेआ' जितो भवान्, वर्द्धते भयं, तस्मान्मा हन मा हन इति वाच्यं । भोक्तृप्राचुर्यात्सूपकारेषु पाकाक्षमेषु श्राद्धानां हृदि काकिण्या रेखारूपं लाञ्छनं चके । अष्टपुरुषान् जिनान्वा यावदनुसर्जनेत्थं ध्र्म्प्र्वृत्तिः। तत्रादित्ययशसा रेखास्थाने स्वर्णोपवीतं कृतं । शेषैस्तु रूप्यपट्टसूत्रोपवीतानि कृतान्येवमुपवीतप्रसिद्धिः । अष्ट पुरुषाः ॥ 262 ॥ ' राया' राया आइच्चजसो, महाजसे ऐबले अबलभद्दे । बलविरिए कत्तविरिए, जलविरिए दंडविरिए य ॥ 363 ॥ कार्तवीर्यः ॥ 263 ॥ 'एए' एएहिं अद्धभरहं, सयलं भुत्तं सिरेण धरिओ a। पवरो जिणिंदमौडो, सेसेहिं न चाइओ वोढुं ॥ 364 / / शिरसा धृतः जिनसत्कमुकुटः य इन्द्रेण ऋषभस्य राज्यकाले शिरसि दत्तोऽभूत्ततो भरतेन 'धृतः 'न चाईओ' न शक्तः ॥ 6 ॥ Jain Education Intern For Private & Personal use only T Page #155 -------------------------------------------------------------------------- ________________ Jain Education Inte // 364 // उक्तानुक्तार्थमाः ' अस्सा ' अस्सावगपडिसेहो, छट्ठे छट्ठे अ मासि अणुओगो । कालेण य मिच्छन्तं, जिणंतरे साहुवोच्छेओ ॥ 365 ॥ अश्रावकाणां प्रतिषेधः कृतो रेखाकरणात् ॥ अनुयोगः परीक्षा कृता । नूतननां च लाञ्छनं । 'काले0 ' कदा नवमजिना - न्तरे यतस्तत्र । ' साहु0 ' ( साधुव्यवच्छेदः ) ॥ 365 ॥ ' दाणं ' दाणं च माहणाणं, वेए कांसी अ पुच्छे निर्वाणं । कुंडो थ्रुभं जिणहरे कर्विलो भरहस्त दिक्ख य ॥ 366 ॥ माहनानां भरतार्च्यत्वात् दानं भरतः स्वाध्यायार्थं अर्हत्स्तुतिमिश्रान् श्राद्धधर्म्मप्ररूपकानार्य वेदानकार्षीत् । सुलसायाज्ञवल्क्यादिभिस्त्वनार्याः कृताः । अथ वाच्यद्वाराणि । भरतस्य पृच्छा, अर्हन्निर्वाणं, चिताग्निकुण्डानि । स्तूपाः जिनगृहं । कपिलो यथाऽभूत् । भरतस्य दीक्षा चेति वाच्यानि । / 366 ॥ भरतपृच्छामाह 'पुण " रवि असमोसरणे, पुच्छीअ जिणं तु चक्किणो भरहे । अपुट्ठो अ दसारे, तित्थयरो को इहं भरहे ?॥ 367 पुनरपि विहृत्याष्टापदागतेऽर्हति समोसरणे जाते प्रभुं जिनांचक्रिणश्च भरतोऽपृच्छत् । अपृष्टश्च दशारान् केशवान् अर्हन्नूचे । पर्षद को भरते तीर्थकृद्भावीति चापृच्छत् ॥ 367 ॥ ' जिण ' जिणचक्किदसाराणं, वर्ण पमाणाई नाम गोत्तौई। AU~ पुरं माइ~ पियरो परियार्य गेंहूं च साही ॥ 368 ॥ अर्हन् जिनचक्रि0 वर्णप्रमाणान्युच्चत्वं नामानि गोत्राणि पुराणि मातापितरौ पर्यायान् दीक्षाकालान् गतिर्भवान्तरस भरतपृच्छा द्वारम् ॥ Page #156 -------------------------------------------------------------------------- ________________ बावश्यक- म्बन्धिनी, चकाराजिनान्तराणि 'साहीअ' शिष्टवान् । तत्राहदायूंषि पर्यायाश्च प्रागुक्ता एव । / 468 ॥ द्वारगाथा । अत्र तीर्थकरनियुक्ति- भाष्यं 'जारि' चक्रवर्तिदीपिका ॥ जारिसया लोअगुरू, भरहे वासंमि केवली तुब्भे। एरिसया कै अन्ने,ताया! होहिंति तित्थयरा? ॥ 38 ॥ नामानि ॥ ॥ 77 ॥ | अह भणइ जिणवरिंदो, भरहे वासंमि जारिसो अहयं । एरिसया तेवीसं, अण्णे होहिंति तित्थयरा ॥ 369/0 होही अजिओ संभव, अभिणंदण सुमै सुप्पभ सुपासो|स्सि पुष्पदंत सीअल सिजंसो वासुपुज्जो a॥ विमलमणंतै धम्मो, संती कुंथू अरो अम्ल्ली|मुन्निसुव्व्य् नमि नेमी, पासो तह वद्धमाणो ॥ 371 ॥ VI अह भणइ नरवरिंदो, भरहे वासंमि जारिसो उ अह्ण्। तारिसया कै अण्णे, ताया! होहिंति रायाणो ? अल् अह भणइ जिणवरिंदो, जारिसओतं न्रिण्द्स्द्लो। एरिसया एक्कारस, अण्णे होहिंति रायान्नो॥373॥ | होही सगरो मघवं, सणंकुमारो य रायसद्दलो । संत्ती कुंथू अ अरो, होइ सुभूभो य कोरवो ॥ 374 ॥ णवमो अ महापउमो, हरिसेणो चेव रायसद्दलो । जयनामो अ नरवई, बारसमो बंभदत्तो a॥375॥ गाथा 8 / 'ताया !' तात ! नरेन्द्रेषु शार्दूलः पराजेयत्वादष्टापदः, कौरव्याः कुरुवंश्याः सनत्कुमाराद्याः ॥ 77 ॥ Jan Education Inter For Private & Personal use only T Page #157 -------------------------------------------------------------------------- ________________ // 369-375 / / ' होहिं' | वासुदेव । होहिंति वासुदेवा, नव अण्णे नील्पीअकोसिजा। हलमुसलचक्कजोही,सतालगरुडझया दो दो॥39॥ | बलदेव____ बलदेवाश्च वासुदेवाश्च । कौशेयं वस्त्रं । ' सतालग0' तत्र नीलवस्त्रास्तालध्वजाः हलमुशलयोधिनो बलाः । पीतवस्त्रा- प्रतिगरुडध्वजाश्चक्रयोधिनो वासुदेवाः । तत्र द्वौ द्वाविति बलहरी समकं स्तः ॥ 39 ॥ 'तिवि' वासुदेव्। तिविद् अ दिविर्दू सयंभु पुरिसुतमे पुरिस्ण्सीहे। तह पुरिसपुंडरीएं दैत्ते नारायणे कण्हे ॥ 40 ॥ N नामानि॥ नारायणो लक्ष्मण इत्यन्याख्यः ॥ 40 ॥ 'अय' 4 अयले विजए भद्दे, सुप्पेभे अ सुदंसंणे । आणंदे गंदणे pau~me, rome Avi apacchime // 41 // ____ पद्मः श्रीरामाख्यः ॥ 41 ॥ 'आस' अ आसंग्गीवे तारय मेरय महुकेटेंवे निसुंभे a। वलि पहराए~ तह रावणेअनवमे जरासिंधू ॥ 42 ॥ ____ मधुना भात्रोपलक्षितः कैटभः, बलिः, प्रह्लादः ॥ 42 ॥ 'एए' एए खलु पडिसत्तू, कित्तीपुरिसाण वासुदेवाणं । सव्वे अ चक्कजोही, सव्वे अहया सचकेहिं ॥ 43 ॥ __प्रतिशत्रवः हरीणां, कीर्तिपुरुषत्वं प्रान्ते नरकगामित्वात् , कीर्तिमात्रस्यैव भावात् प्रतिहरयश्चक्रयोधिनः स्वचक्रैर्हताः । ॥ 43 ॥'पु' 'वर' JainEducation indiallal Page #158 -------------------------------------------------------------------------- ________________ Avazyaka niyukti diipikaa|| // 78 // पउमाभवासुपुजा, रत्ता ससिपुप्फदतं स्सिगोरा|सुव्व्य्नेमी काला, पासो मल्ली पिय्ण्गाभा॥376॥ | तीर्थकराणां वरकणगतविअगोरा, सोलसतित्थंकरा मुन्नेय्व्वा। एसोवण्णविभागो, चउवीसाए जिन्न्व्रान्न्ण्॥377॥ वर्णप्रमाणतप्तवरकनकवद्गौराः पीताः । वर्ण0 वर्णविशेषः ॥ 377 ॥ उक्तो वर्णः, अथ प्रमाणमाह ' पंचे' गोत्रपंचे अद्धपंचम चत्तारैधुढे तह तिगं चेव । अड्डाइजो दुपिणं अ दिवढमेगं धणुसंयं च ॥ 378 ॥ जन्मभू नामानि ॥ ___ 'धणुसयं च' शब्दोऽत्र योज्यते तेन पञ्चैव धनुःशतानि ऋस्स्भ्ः। सार्द्धचत्वारि धनु शतानि अजित इत्यादि ॥ 378 ॥ 'नौ' nau~I असीई सत्तरि सट्ठी पण्णास~ होइ नायव्वा । पणयाले चत्त पणतीस तीसौं पणवीसे वीसी y॥379॥ पण्णरस दस धणेणि य, नव pA~so सत्तरयणिओ वीरो । नामा पुव्वुत्ता खलु, तित्थयराणं मुणेयव्वा ॥ ___ नवरत्नीन् पार्श्वः, रन्तिहस्तः । उक्तं प्रमाणं, अथ नाम 'नामा' नामानि पूर्वोक्तानि । अथ गोत्रं । / 379-80 ॥ मुणि' मुणिसुव्वओ आरिहा, अरिट्ठनेमीअ गोअम्स्युत्ता। सेसा तित्थयरा खल्लु, कासवगुत्ता मुणेयव्वा ॥ ___ गोत्राण्युक्त्वायूंषि मुक्त्वा जन्मभुवमाह । / 381 ॥ ' इक्खा ' गाथा 10 इक्खागभूमि उज्झा सावत्थिविणिओं कोसलपुरं चाकोसंबी वाणारसी चंदाणणं तहय काकंदी ॥ 382 / / भदिलेपुर सीहपुर चंपो कंपिल्ल उज्झइ रयणपुर । तिण्णेव गर्यपुरंमी मिहिला तह चेव रायगिहं ॥ 38 ॥ ॥ 7 ॥ Jain Education Inter For Private & Personal use only Page #159 -------------------------------------------------------------------------- ________________ सर्वार्हमातृपित नामानि। 2 मिहिलौ सोरिअनयरं वाणौरसि तह य होइ कुंडपुरं |उस्भाईन्न् जिणाणं जम्मणभूमी झास्ण्ख्॥38॥ मरुदेवि विजय सेणां सिद्धयों मंगलो सुसीमा य । puha~vI लक्खर्ण सामा नंदी, विण्हू जयो रामौ ॥ 385 ॥ सुजसी सुवयों ऐरौं, सिरी देवी पौवी। पउअउवइ अवप्पो a,सिवे वम्मौ तिसली इस ॥ 386 ॥ | नाभी जिअसत्तू A, जियारी संवरे इअ । मेहे" धेरइ pai~Te a, महसेणे अ खत्तिए ॥ 387 ॥ सुगीवे दढरहे विण्हू वसुजे अ खत्तिए । कयवम्मी सीहसणे a, भा] विससेणे इअ ॥ 388 ॥ 4 सूरे सुदंर्सणे कुंभे sumitta vijaie samuddavijae~ / राया अ अस्सैसेणे सिद्धत्थेऽवि य खत्तिए ॥ 389 ॥ सव्वेऽवि गया मुक्खं, जाइज्राम्र्न्न्ब्ण्ध्न्न्विमुक्का। तित्थयरा भगवंतो, सासयसुक्खं निरावाहं ॥ 390 ॥ सव्वेऽवि एगवण्णा निम्मलकणगप्पभा मुन्नेय्व्वा। छक्खंडभरहसामी, तेसि पमाणं अओ वुच्छं ॥ 391 ॥ स्पष्टाः किन्तु चन्द्रानना काकन्दी पुर्यो, विजया सेना लक्ष्मणा विष्णुः सुव्रता अचिरा श्रीः देवी मेघः धरः विश्वसेनः, च पादपूये, सुमित्रः विजयः ॥ 382-91 ॥'प्ण्च्' पंचसय अद्धपंचमै बायोलीसा य अद्धधणुअं c|इग्याल् धणुस्सइद्धं च चउत्थे पंचमे cattau । / 392 // Jain Education in For Private & Personal use only Page #160 -------------------------------------------------------------------------- ________________ Avazyaka niyukti dIpikA // // 79 // Jain Education Interna 500 | 450 | 42 धनुरर्द्धं च । चतुर्थे ' इगया0 ' एकचत्वारिंशत् 41 अर्द्ध च पञ्चमे 40 ॥ 392 ॥ ' पण, कास, चौ, पंचा पणतीस तीस पुण अठावीस य वीसई धणूणि । पण्णरलं बारसेवयै अपच्छिमो सत्त य धर्णाणि ॥ 393 कासवगुत्ता सवे, चौदसरयणाहिवा स्म्क्खाया। देविंदवंदिएहिं जिणेहिं जिअरागदोसेहिं ॥ 394 ॥ चौरीसीई बावर्त्तरी अ पुण्वाण सयसहस्साइं । पंचइ य तिष्णि अ एंगं च सयसहस्सा उ वासाणं ॥ 395 ॥ पंचाणौइ सहस्सा चौरओण्सीई अ अट्टमे सट्ठी । तीसां य दसइ~ य तिपि a, अपच्छिमे सत्तवाससय ॥ 396 इति भूमे 60 सहस्र0, 30, 10, 3 वर्षसहस्र0, अपश्चिमे ब्रह्मदत्ते सप्तवर्षशतान्यायुः ॥ 393 -6 ॥ 'जम्म' जम्मण विणीअं उज्झां सावत्थी पंच हत्थिणपुरंमिं । वाणारेसि कंपिल्ले, रायगिहे चेत्र कंपिल्ले ॥ 397 ॥ जन्मभूमिः विनीता ॥ 397 ॥ ' सुमं ' ' सुमंगली जसवंई भद्दा~ सहदेवि ऐरे सिंरि देवी । तार जालां मेरी य, वप्पगी तह य चूलेंगी अ ॥ 398 ॥ उसमे सुमितविज समुद्दविजएं अ अस्ससेणे अ । तह वीसंसेण सूरे सुदंसणे कत्तविरिए अ ॥ 399 ॥ सुमित्रविजयः 2 समुद्रविजयः विजयो वा 3 'sUra'tti सूरः ' कत्तविरिए ऽत्ति आर्यत्वात् कृतवीर्य इति ॥ 398-99 ॥ ' पौ ' उस ' सर्वचक्रि शरीर प्रमाणायु जन्मभूमि पितृमातृ नामानि । 11 18 11 Page #161 -------------------------------------------------------------------------- ________________ | paumuttare mahA~hari vijae रायो तहेव बंभे a। ओसप्पिणी इमीसे, पिउनामा चक्कवठ्ठीणं ॥ 40 ॥ ॥ स्र्व्वासु। व्रतपर्यायस्तेषां प्रथमानुयोगाद् ज्ञेयः ॥ 400 / / ' अडे' देवबलदेवाट्टेव गया मोक्खं, सुभुमो बंभो असत्तमि पुद्ध्विण्। मघवं सणंकुमारो, सणंकुमारं गया कप्पं ॥ 401 ॥ | | वर्णप्रमाण गोत्रान्नि। त्रिकालगोचरसूत्रज्ञप्त्यै गता इति, एवं सर्वत्र कालविपर्ययो ज्ञेयोऽन्यथा गमिष्यन्तीति स्यात् । यथा श्रीऋषभेन भरतपृच्छयोक्तं तथा सर्वचतुर्विंशत्यां प्रथमोऽर्हन् प्रथमचक्रिपृष्ट एवं वदति, तथा सूत्रं यथा वर्तमानकाले भण्यते तथा भविष्यत्कालातीतकालयोरपि पठ्यते, तेन कालपरावा पठ्यमानां तथावस्थानां सूत्राणां त्रिकालगोचरता ज्ञेया । यद्वा श्रीऋषभेन गमिष्यन्तीत्युक्तं परं श्रीभद्राबाहुनाऽतीतकाल उक्तः एवमग्रेऽपि ज्ञ्येय्म्॥ 401 ॥ * वण्णे, पढ' वण्णेण वासुदेवा, सवे नीला बला य सुक्किल्या। एएसि देहमाणं, वुच्छामि अहाणुपुवीए ॥ 402 ॥ | पढमो धणूणसीई सत्तैरि सट्ठी पण पणयालो । औणत्तीसं च ध" , छवीसां सोलर्स दसेवं ॥ 403 ॥ / प्रथमो बली वासुदेवश्च, एवं शेषवलहरीणामपि ॥ 402-3 ॥ 'बल' M बलदेववासुदेवा, अट्टेव हवति गोय्म्स्गुत्ता। नारायणपउमा पुण, कासवगुत्ता मुणेअव्वा ॥ 404 ॥ गोतमेन समानं गोत्रं येषां ते गोतमसगोत्राः । / 404 ॥ 'cau' Jain Education Inter Page #162 -------------------------------------------------------------------------- ________________ Avazyaka- 1 चौरांसीई विसत्तरि सट्ठी तीसा य दस य ल्क्खाई। पण्णटि सहस्साई, छप्पण्णां बारसेगंचे ॥ 405 ॥ नियुक्ति ___ वासुदेवायुः 84 वर्षलक्षाणि, 65 वर्षसहस्र0, 56 सह0, 12 सह0, 1 सह0 ॥ 405 ॥ 'पंचा' दीपिका ॥ पंचासीई पणेत्तरी अ पण्णट्ठि पंचवण्णा य । सत्तरस सयसहस्सा पंचमए आउअं होइ ॥ 406 ॥ 85 वर्ष l0॥ 406 ॥ 'पंचा' | पंचासीई सहस्सा पणट्ठी तह य चेव पण्णरर्स । वारस सयोइं आउं, बलदेवाणं जहासंखं ॥ 407 ॥ ___85, 65, 15 सहस्र0, 12 वर्षशतानि ॥ 407 ॥ 'पोअ पोअणे वारवैतिगं अस्सपुरंतह य होइ च्क्क्पुर्ण्|वान्नार्सिण् रायगिह अपच्छिमो जाओ महुराए ॥ 40 ॥ ___ पोतनपुरं, द्वारवत्यां त्रिकं ॥ 408 ॥ ' मिगा' मिगाई उमाचेव, पुहवी सीओं य अम्मया~ / लच्छीमई सेसमई, केगमई देवेई इय ॥ 409 / / | ___एता हरिमातरः, तत्र 'अम्मया' अम्मका, 'केगमई' 'देवई iya'ti कैकेयी लक्ष्मणमाता तस्या मित्रा राज्ञीभवत्वात्सुलक्षणत्वाञ्चसुमित्रेत्यन्यन्नाम, अपराजिता पत्नमाता तस्याः कौशल्येत्यन्यन्नाम ॥ 409 ॥ 'भद्द' भद्दे सुभद्दा सुप्पी, सुदंसां विजय वेजयंती a। तह य जयंती अपराजिओ य तह रोहिणी ceva ॥ 40 srvvaasudevbldevaayurjnmbhuumimaavnaamaani| / - - // 40 // Jain Education Internet For Private & Personal use only Tww.jainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ देवपितृ बलमाता ॥ 410॥'ह्व्' सर्ववलहवै पयावई,बंभी रुद्दो सोमो si~vo म्ह्सिवो|अग्गिसिण्हे अ दर्सरहे, नवमे भणिए अव्सुदेवे॥411॥ देववासु बलदेववासुदेवयोर्जनकाः ॥ 411 ॥ 'परि' परिआओ पव्वजाऽभावाओ नत्थिवासुदेवाणं । होइ बलाणं सो पुण, pddhm'nnuogaaonnaayvyo||412|| पर्यायगतिप्रव्रज्याऽभावात्पर्यायो नास्ति । / 412 ॥ 'एगो' द्वाराणि । एगो अ सत्तमाए, पंच य छट्ठीए पंचमी एगो । एगो अ चउत्थीए, कण्हो पुण तञ्चपुढवीए ॥ 413 ॥ पंच च षष्ठ्यां । / 413 ॥ ' अट्ठ अटुंतगडा रामा एगो पुण बंभलोगकप्पंमि । उववण्णु तत्थ भोए भोत्तुं अयरोवमा दस u॥414॥ ___ अष्ट रामा बलदेवाः अन्तकृतः सिद्धाः, दशाऽतरोपमान् सागरान् काल्विप्र्य्य्ः॥ 414 ॥ ' तत्तो' | तत्तो अचैत्ताणं, इहैव उस्सप्पिणीइ भ्र्ह्ण्मि। भवसिद्धिआ अभयवं, sijjhissai knnhtitthmi||415 | ihaiva bharate उत्सर्पिण्या भगवान् चारित्राद्यैश्वर्यवान् सेत्स्यति ॥ 415 / / ' अणि' अणिआणकडा रामा,सव्वेऽवि a, केसवा निआन्न्क्द्दा|उद्द्द्धुण्गामी रामा, केसव सव्वे अहोगामी ॥ 416 ॥ For Private & Personal use only Page #164 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 81 // Jain Education Interna | 1 na निदानकुतोऽनिदान कृतः प्राग्भवे ' सवे0 ' / / 416 ॥ अथ जिनान्तराणि ' उस भवभगई, ततिअसमापच्छिममि कालंमि । उप्पण्णो पढमजिणो, भरहपिआ भारहे वासे ॥ 1 तृतीयः समा कालः सुषमदुःषमः तस्य पश्चिमे काले एकोननवतिपक्षरूपे भरते वर्षे स्थितः सन् उत्पन्नो मुक्तौ इत्यग्रेऽपि ज्ञेयं । यैस्तु गर्भे इति व्याख्यातं तत्सिद्धान्तविरुद्धं ज्ञेयं ॥ 1 ॥ ' पण्णा ' पणास लक्खहिं, कोडणं सागराण उसभाओ । उप्पण्णो अजिअजिणो, ततिओ तीसाए लक्खेहिं ॥ 2 जिणवसह संभवाओ, दसहि उ लक्खेहि अयरकोडीणं । अभिनंदणो उ भगवं, एवैका लेण उप्पण्णो ॥ 3 ॥ अभिनंदा सुमती, नवहि उ लक्खेहि अयर कोडीणं । उप्पण्णो सुहपण्णो, सुप्पभनामस्स वोच्छामि उई सहस्सेहिं, कोडीणं सागराण पुण्णाणं । सुमैजिणाउ पउमो, एवतिकालेण उप्पण्णो ॥ 5 ॥ पउमपहनामाओ, नवहि सहस्सेहि अयरकोडीणं । कालेणेवइएणं, सुपासनामा समुप्पण्णो ॥ 6 ॥ कोहि नवहि u, सुपासनामा जिणो समुप्पण्णो । चंदप्पभो पभाए, पभासयंतो उ तेलोक्कं ॥ 7 ॥ 1 एताः सप्तदशगाथाः प्रक्षिप्ताः दृश्यन्ते. जिनान्तराणि । ॥ 81 ॥ Www.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ जिनान्तराणि । णउईए कोडीहिं, ससीउ सुविहीजिणो स्मुप्प्न्न्न्नो। सुविहिजिणाओ नवहि उ कोडीहिं सीअलो जाओ सीअलजिणाउ भयवं, सिज्जंसो सागराण कोडीए । सागरसयऊणाए, वरिसहिं तहा इमेहिं तु ॥ 9 ॥ छव्वीसाए सहस्सेहि, चेव छासट्ठी syshssehiN। एतहिं ऊणिआ खलु कोडीमग्गिल्लिआ होइ ॥ 10 ॥ चौपण्णा अयराणं, सिजंसाओ जिणो उ व्सुपुज्जो। वसुपुज्जाओ विमलो, तीसहि अयरेहि उप्प्न्न्न्नो॥ विमल जिणा उप्पण्णो नवहिं अय्रेहिन्न्तिजिन्नोऽवि। चउसागरनामेहि,अणंतईतो जिणो ध्म्मो॥12॥ धम्मजिणाओ संती तिहि u, तिचुभाग्प्लिअउउन्नेहि। अयरेहि समुप्पण्णो, पलिअद्धेणं तु कुंथुजिणो । पलिअचउब्भाएणं, कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो, कोडिसहस्सेण म्ल्लिजिन्नो॥14॥ मल्लिजिणाओ मुणिसुव्वओय,चौपण्णवासलक्खेहिं । सुब्बयनामाओ नमी,लक्खेहिं छहि उ उप्प्न्न्न्नो। पंचहि लक्खेहिं तओ, अरिद्वनेमी जिणो स्मुप्प्न्नो। तेसीइसहस्सेहिं, सपाहि अट्ठमहिं च ॥ 16 ॥ नेमीओ पासजिणो, पासजिणाओय होइ वीर्जिन्नो। अड्डाइजसएहिं गएहिं चरमो समुप्पण्णो ॥ 17 ॥ गाथाः 16 स्पष्टाः, किन्तु सम्भवस्त्रिंशत्सागरलक्षैः, ततः सम्भवाजिनवृषभाजिनश्रेष्ठात्, 'सुहपण्णो' shubhprjnyH। atha suprabhasya Jain Education Intel For Private & Personal use only Page #166 -------------------------------------------------------------------------- ________________ Avazyaka niyukti दीपिका ॥ जिनान्तराणि । ॥ 82 ॥ पद्मप्रभस्य नवभिः सागरकोटीशतैः शान्ति यावत्सागरा एव ज्ञ्येयाः। 'सुपासनामा जिणो' इति सुपार्श्वनाम्नस्तीर्थकराचन्द्रप्रभो जिनः, 'कोडीमग्गिल्लिया' इति, एतैर्वषैरूना सागराकोटिर्मागिता प्ररूपिता स्यात् , इह चतुर्थपञ्चषष्ठारकैमिलितः सागरकोटाकोटी स्यात्ततः पञ्चमषष्ठारकयोः 42 वर्षसहस्राः क्षिप्यन्ते तदा कोटाकोटी पूर्यते । ततः शीतलाच्छ्रेयांसांतरं उक्तमानं स्यात् । यतः शीतलाच्छ्रेयांसस्य मुक्तिरियन्मानेन स्यात् । ततश्च शतसागरैः 65 वर्षलक्षैश्चतुरशीतिवर्षसहस्रेस्तुर्यारकान्तोऽभूत् । 'चौपण्णा' अतराणां सोगराणां चतुःपञ्चाशतातिक्रान्तया वासुपूज्य्ः। धर्माच्छान्तिः त्रिभिः अतरैचतुर्भागीकृतपल्यविभागोनैः, ततः पल्यार्द्धन, 'पलि' पल्यचतुर्थभागेन वर्षकोटिसहस्रोनेन, मल्लिवर्षकोटिसहस्रेण । मल्लिगाथाः3 व्य्क्ताः। जिनान्तराणि लिख्यन्ते-श्रीऋषभात 50 कोटिलक्षसागरैः अजितः2, अजितात् 30 कोटिलक्षसागरैः सम्भवः 3, सम्भवात् 10 कोटिलक्षसागरैरभिनन्दनः 4, अभिनन्दनात् 9 कोटिलक्षसागरैः सुमतिः 5, सुमतेर्नवतिकोटिसहस्त्रैः सागरैः पद्मप्रभः 6, पद्मप्रभानवकोटिसहस्रः सागरैः सुपार्श्वः 7, सुपान्निवकोटिशतसागरैश्चन्द्रप्रभः 8, चन्द्रप्रभानः । वतिकोटिसागरैः सुविधिः 9, सुविधेर्नवकोटिसागरैः शीतलः 10, शीतलात् 1 सागरकोव्या सागरशतेन षट्षष्टिलक्षषड्विंशतिवर्षसहस्रश्च ऊनया श्रेयांसः 11, श्रेयांसात् 54 सागरैर्वासुपूज्यः 12, वासुपूज्यात् 30 सागरैविमलः 13, विमलान्नवसा-- गरैरनन्तः14, अनन्ताच्चतुःसागरैर्धर्मः 15, धर्मात्रिभिः सागरैः चतुर्भागीकृतपल्यस्य त्रिभि गैरूनैः शान्तिः 16, / शान्तेः पल्यार्द्धन कुन्थुः 17 / कुन्थोः कोटिसहस्रवर्षोनपल्यचतुर्थभागेन अरः 18, / अरात् कोटिसहस्रवमल्लिः 19, मल्लेः । 54 वर्षलक्षैर्मुनिसुव्रतः 20, मुनिसुव्रतात् षड्भिर्लक्ष miH21, नमः पञ्चवर्षलक्षनेमिः 22, नेमेः सा सप्तशताधिक्यत्र्यशी. ॥ 8 ॥ Jain Education Intel Page #167 -------------------------------------------------------------------------- ________________ Jain Education Inte तिवर्षसहस्रैः पार्श्वः 23, पार्श्वात् सार्द्धद्विशतवर्षैर्वैरः 24 ॥ 2- 17 ॥ अत्र प्रत्यन्तरे गाथानां व्यत्ययोऽपि दृश्यते । मूलपाठस्त्वेवं ' उस ' ' संती ' ' मुणि ' उसमे भरहो अजिए, सगरो मघवं सणंकुमारो अ । धम्मस्स य संतिस्स य, जिणंतरे चक्कवद्विदुगं ॥ 417 ॥ संत कुंथू अ अरो, अरहंता चेव चक्कवट्टी अ । अरमल्लीअंतरे u, हवै सुभूमो अ कोरव्व ॥ 498 ॥ मुणिव्व नमिमि a, हुति दुवे पउमनाभहरिसेणा । नमिनेमिसु जयनामो, अरिट्ठपासंतरे बंभो ॥ नमिनेम्योरन्तरे जयः ॥ 417-19 ॥ इहासंमोहार्थमाह - ' बत्तीसं घरयाई काउं तिरियायताहिं रेहाहिं । उड्डाययाहिं काउं पंचधराई तओ पढमे ' ॥ 1 ॥ तिर्यगायताभिः रेखाभिः 32 गृहाणि कृत्वा ऊर्ध्वायताभिः पञ्चगृहाणि कृत्वा ततः प्रथमायां पङ्कौ ' पनरस जिणनिरन्तर सुण्णदुर्गति जिणसुण्णतियगं च । दो जिण सुण्ण जिनिंदो सुण्णजिणो सुण्णदोण्णि जिणा' ॥ 2 ॥ अथ द्वितीयायां ' दो चक्की सुण्ण तेरस पण चक्कि सुण्ण चकि दो सुण्णा । चक्कि सुण्ण दु चक्की सुष्णं चक्की दु सुण्णं च' ॥ 3 ॥ तृतीयायां 'दस सुण्ण पंच केसव पण सुण्णं केसि सुण्ण कैसी y। दो सुण्ण केसवोऽवि य सुष्णदुगं केसव ति सुण्णं ' ॥ 4 ॥ ततः प्रमाणान्यायूंषि चैषां पूर्वोक्तानि क्रमात्पङ्क्तिद्वये लेख्यानि । स्थापना 'पंच' अचवर्चिवासु देवक्रमः ॥ Page #168 -------------------------------------------------------------------------- ________________ Jain Education Inter diipikaa|| niyukti Avazyaka 200 000000000 18280 00000000000 For Private & Personal use only धर्मः ऋषभः भरतः घऋषि । पूर्वलक्षाः 500 8400000 अजितः सागर: 450 संभवः अमिनन्दनः सुमतिः पद्मप्रभः सुपार्श्वः चन्द्रप्रभः सुविधिः शीतलः श्रेयांसः त्रिपृष्ठः वर्षलक्षः 8400000 वासुपूज्यः द्विपृष्ठः 72 विमल: स्वयम्भूः अनन्तः पुरुषोत्तमः । . पुरुषसिंहः मघवान् 12 ॥ सनत्कुमारः 41 ॥ शान्तिः शान्तिः कुन्थुः 95000 अरः 84000 65000 सुभूमः 60000 56000 मलिः 55000 सुव्रतः 30000 नारायणः 12000 नमिः हरिषेण: 10000 जयः 3000 नेमिः 1000 ब्रह्मदत्तः 700 पाश्वेः हस्ताः 100 स्ताः 72 अरः 0 दत्तः . वीरः । | स्थाप्ना॥ मानायु: हरिशरीर अर्हचकि Page #169 -------------------------------------------------------------------------- ________________ भरत पृच्छा । 'अर' 'चकि' | paMca'rahaMte वंदंति, केसवा पंच आणुपुठवीए । सिजंस तिविट्ठाई, धम्मपुरिससीहपेरंता ॥ 420 ॥ / श्रेयांसादीन् धर्मान्तान् 5 अर्हतखिपृष्ठादयः पुरुषसिंहान्ताः 5 केशवाः वन्दन्ते इत्येषां सम्यक्त्वज्ञप्त्यै ॥ 420 ॥ अरमल्लिअंतरे दुण्णि, केसवा पुरिसपुंडरिअदत्ता । मुणिसुव्वयनमिअंतरि, नारायण कण्हु नेमिमि 421 चक्किदुगंहरिपणगं, पणगं चक्कीण केसवो चक्की । केसव चक्की केसव, दुचकी केसीअ चक्की a॥422॥ ___ अथ हर्यन्तराणि, 'चक्कि kezI'ti प्राकृतत्वात् केशवः ॥ 422 ॥ * अह' अहभणइ नरवरिंदो ताय! इमीसित्तिआइ प्रिसाए|अन्न्न्नोऽवि कोऽवि होही,भरहे वासंमि तित्थयरो ? ॥ ___ अस्यां इयत्यां, मूलभाष्यगाथा । / 44 ॥ ' तत्थ' तत्थ मरीईनामा, आइपरिव्वायगो उसभनत्ता । सज्झायझाणजुत्तो, एगंते ज्ञायै महप्पा ॥ 423 ॥ ____ आद्यपरिव्राजकः ऋषभस्य नप्ता पौत्र्ः॥ 423 ॥ तं दा' तं दाएइ जिणिंदो, एव नरिंदेण pucchio sNto। धम्मवरचकवट्टी, अपच्छिमो वीरनामुत्ति ॥ 424 ॥ दर्शयति, एवं नरेन्द्रेण, अयं वीरनामा ॥ 424 ॥ ' Ai ' Jain Education inte Page #170 -------------------------------------------------------------------------- ________________ Avazyaka- niyukti मरीचे दीपिका ॥ लाभवर्णनं भरतस्य मरीचेर्वन्दनं च ॥ ॥ 84 ॥ आइगरु दसाराणं,तिविठू नामेण पोअन्नाहिबी। पिअमित्तचक्कवट्टी, मूआइ विदेह्वास्ण्मि॥425॥ ____ आदि करोतीति आदिकरः आद्य इत्यर्थः । पोतनपुराधिपस्खिपृष्ठो हरिर्मावी, तथा 'मूयाए ' मूकायां पुर्यां, विदेहवर्षे प्रियमित्रचक्री भविता ॥ 425 ॥ ' तंव तं वयणं सोऊणं राया, अण्चिय्त्न्नूरुह्स्रीरो|अभिव्ण्दिऊन्न् पिअरं, मरीइमभिवंदओ जाइ ॥ 426 ॥ अश्चितानि उच्वसितानि तनूरुहाणि रोमाणि शरीरे यस्य सः, मरीचिमभिवन्दिप्ये इति मरीच्यभिवन्दकः ॥ 426 ॥ 'सोवि' सो विणएण उवगओ, काऊण पयाहिणं च्तिकुत्तो। वंदै अभित्थुणतो, इमाहि महुराहि व्ग्गूहि॥ विकृत्वः, ' वग्गृहि' वाग्भिः अभिष्टुवन् ॥ 427 ॥ 'लाहा' लाहा हु तेसुलद्धा, जंसि tumNdhmmckkvttttiinn|hohisi dasacaudasamo,apacchimo viirnaamutti||428|| __हुरेवार्थे तव लाभा अभ्युदयाप्तयः सुलब्धा एव । यस्मात्त्वं धर्मचक्रवर्तिनां दशचतुर्दशश्चतुर्विंशतितमः ॥ 428 ॥ | 'आइगरु0 (425) पूर्ववत् ज्ञेया 'णावि' / णावि अ पारिव्वजं, वंदामि अहं इमं व ते ज्म्म्|झोहिसितित्थ्य्रो, अपच्छिमोतेण व्ण्दामि॥429॥ ते इदं जन्म मत्पुत्रं मरीचिमिति na vande ॥ 429||'ev' A |84 // Jain Education inte Page #171 -------------------------------------------------------------------------- ________________ marIce kulamada प्रभोनिवाणं c॥ एवण्हं थोऊणं,काऊण पयाहिणं च तिक्खुत्तो|आपुच्छिऊन्न् पिअरं, विणीअणगरिंअह पविट्ठो ॥ 430 ॥ ____ण्हं पादपूत्यें, आपृच्छय पितरं ॥ 430 ॥ ' तत्व' तव्वयणं सोऊणं, तिवई आप्फोडिऊण tikkhutto|abbhhiajaayhriso, tattha मरीई इमं भणइ ॥ 431 ॥ ____ कराभ्यां गात्रबन्धस्त्रिपदी तां मल्लवदास्फोव्य, अभ्यधिक जातहर्षः । / 431 ॥ ' जै' जै वासुदेवु पढमो, मूआइ विदेहि चक्कवट्टित्तं । चरमो तित्थयराणं, हौं अलं इत्ति मज्झ ॥ 432 ॥ ____ अहो ! एतावन्मे भवत्वलं अन्येन ॥ 432 / / ' अह' अहयं च दसाराणं, पिआ य मे च्क्क्व्हिव्ण्स्स्स्। अजो तित्थयराणं, अहो कुलं उत्तम मज्झ ॥ 433 ॥ ____ अहं दशाराणां आयः, पिता मे चक्रिवंशस्यायः, आर्यकः पितामहस्तीर्थकराणां आद्यः, गतं पृच्छाद्वारं 1 ॥ 433 ॥ अथ निर्वाणद्वारं 2 'अह' अह भगवं भवमहणो, पुवाणमणूणगं syshssN|अन्नुपुचि विहरिऊणं, पत्तो अट्ठावयं सेलं ॥ 434 ॥ ____भवमथनः श्रामण्ये विहृत्य ॥ 434 ॥ ' अट्ठा' अट्ठावयंमि सेले, चौदसभत्तेण सो महरिसीणादसहि सहस्सहि, समं निवाणमणुत्तरं patto ॥ 435 ॥ Jain Education www.janelibrary.org Page #172 -------------------------------------------------------------------------- ________________ अग्निकुण्डा। दीनि । द्वाराणि गतं ॥ आवश्यक- चतुर्दशभक्तेनेति पडुपवासैर्महर्षीणां दशसहस्रैः समं कृतानशनः माधवदि 13 अभिजि पर्यस्थः पूर्वाण्हेऽनुत्तरं । सर्वोत्तमं निर्वाणं सिद्धिपदं प्राप्तः भरतोऽप्यर्हनिर्वाणं श्रुत्वा दुःखितः पद्भयामेवाष्टापदं ययौ ॥ 435 ॥ गतं द्वारं 2 दीपिका ॥ अथाग्निकुण्डादीनि द्वाराणि 'निव्वा' / ॥ 85 ॥ निर्वाणं चीगागिई, जिणस्स इक्खाग सेसयाणं c। sakahA~thUbha जिंणहरे, जायंग तेन्नाहिअर्गित्ति॥ / थूभसय भाउगाणं, चउवीसं चेव जिणहरे कासी|स्ब्जिन्नान्न्ण् पडिमा, वण्णपमाणेहिं निअएहिं ॥ 45 ॥ निर्वाणं गतेऽर्हति देवा अष्टापदे प्राच्या वृत्तां प्रभोरपाच्या व्यसां इक्ष्वाकूणां प्रतीच्यां चतुरस्रां शेषाणां चित्तकाकृति चिताया आकारं चक्रुः । अग्निकुमारा आस्येनाग्निं चिक्षिपुस्ततोऽग्निमुखा वै देवा इत्याख्या । वायुकुमारैर्वातेनाऽग्निर्जालितः मांसरक्तयोर्दग्धयोर्मेघदेवैः क्षीराम्भसा चिता निर्वापिताः । शक्रोऽर्हतो दक्षिणां ' सक्था ' दाढा ईशानो वामां, चमरोऽधस्तनां दक्षिणां बलिर्वामां, शेषाः सुराः शेषाण्यङ्गोपाङ्गानि, नृपाद्या भस्म जगृहुः । लोकास्तु तद्भस्मना पौण्ड्रकाणि चक्रुः । तत्र सुरा अहंद्णभृत्साधुस्तूपान् चक्रुः । इन्द्राः स्वस्वविमानस्थसुधर्मासभायां माणवकचैत्यस्तम्भे वज्रमयगोलवृत्तसमुद्गकेषु जिनसक्था अक्षिपन् मा कश्चिदाक्रमणं करोत्विति भरतस्तत्र स्तूपान् जिनगृहं च वर्द्धकिरत्नेनाकारयत् । श्राद्धेषु दाढादि याचमानेषु देवैरहो कीदृशा याचका इति याचकशब्दाख्याः, श्राद्धैरग्निः स्वगृहे आनीय स्थापितस्तेनाहिताग्नयो जाताः । प्रभोश्चिताकुण्डाग्निद्वयोः सङ्कमेत, इक्ष्वाकूणां तु साधुकुण्डे साधूनां नान्यत्र । चक्री वर्द्धकीरत्नेन स्तूपान्, trikozo ॥ 85 // Jain Education Inter For Private & Personal use only Page #173 -------------------------------------------------------------------------- ________________ bhrtdiikssaa|| cchita योजनायामं जिनगृहं वैतात्यसिद्धायतनतुल्यमचीकरत , दण्डरत्नेनाष्टापदं सर्वत्र छित्वा योजने योजने पदं च । सगरसुतैस्तु वंशानुरागाद्दण्डरत्नमानां परिखां कृत्वा गङ्गाऽऽनीता । इहाऽष्टापदस्य तचैत्यस्य च योजनानि भरतस्याङ्गुलेन निष्पन्नानि घटन्ते इति वृद्धाः 'आयंगुलेण वत्थु ' इति वचनात् ॥ 436 ॥ अथ भाष्यं 'धूम' एकं प्रभोः 99 भ्रातृणां चेति स्तूपशतं तथा चतुर्विंशतिः चैव सर्वजिनप्रतिमा जीवाभिगमोक्तपरिवारादिस्वरूपाः, तथा 99 भ्रातृप्रतिमाः स्वस्य । प्रतिमां च तत्पर्युपासिकां जिनगृहेऽकार्षीत् ॥ 45 ॥ उक्तं कुण्डस्तूपजिनगृहद्वारत्रयं, एवं dvA0 5, कपिलवक्तव्यतां प्राचूर्यात् त्यक्त्वा भरतदीक्षामाह 'आय' आयंसघरपवेसो, भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं, संवेगो नाण दिक्खा य ॥ 437 ॥ | ____ अर्हनिवृत्तेः 5 लक्षपूर्वेष्वतीतेषु भरतस्यादर्शगृहप्रवेशः, तत्राङ्गुलीयकस्य पतनं जातं । ततोऽङ्गुली निःशोभा वीक्ष्य शेषाभरणानां उन्मोचनं, ततः संवेगस्ततो ज्ञान, लोचः, सूर्या रजोहरणपतगृहदानं, दशराजसहस्रैः सह दीक्षा, ततः शक्रेण नतः पूर्वलक्षं पर्यायः, पट्टे आदित्ययशाः शक्रेणाभिषिक्त एवं यावत् 8 नृपाः॥ 437 / उक्तं भरतदीक्षाद्वा06, अथ कपिलोत्पत्तिद्वा0 6 'पुच्छं' पुच्छताण कहेइ, उवट्ठिए देइ साहुणो सीसे । गेलन्नि अपडिअरणं, कविला इत्थंपि इहयपि ॥ 438 ॥ प्रभौ निवृत्ते साधुभिः सह भ्राम्यन् मरीचिः पृच्छतां जनानामहद्धर्म कथयति । दीक्षार्थमुपस्थितान् शिष्यान् साधुभ्यो Jain Education inte Page #174 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 86 // Jain Education Inte datte / tasya ca ग्लानत्वेऽसंयतत्वात्साधूनां अप्रतिजागरणं । ततः सप्रतिजागरकार्थ्यन्यदा कपिलराजपुत्रेण धर्मः पृष्टः साधुधर्मं वदन् किं त्वयैष न क्रियते इति तेनोक्तः पापोऽहं 'इंदिए ' त्याद्युक्त्वा स्वं निनिन्द । कपिलेन चाहद्धर्मारुचिना किं त्वन्मते नास्त्येव धर्म्म इत्युक्ते मरीचिनोचे कपिल ! ' इत्थं पि इहयं पि 'ति । अपिरेवार्थे । अत्रैव साधुमार्गे धर्मोऽस्ति अल्पस्त्विआपीति उक्त्वा स दीक्षितः ॥ 438 ॥ ' दुब्भा ,, दुब्भासिएण इक्केण, मरीई दुरकसायरं पत्तो । भमिओ कोडाकोडिं, सागरसरिनामधेजाणं ॥ 439 ॥ एकेन दुर्भाषितेन मरीचिर्दुःखसागरं प्राप्तः सन् सागरसहग्नामधेयानां सागरोपमानां कोटाकोटिं भ्रान्तः ॥ 439 ॥ 'तम्मू ' तम्मूलं संसारो, नीअगोत्तं च कासि तिवईमि । अपडिक्कतो बंभे, कविलो अंतद्धिओ कहए ॥440॥ 1 तन्मूलं दुर्भाषितमूलः संसारोऽभूत् । त्रिपद्यां नीचैर्गोत्रमकार्षीत् । दुर्भाषितार्वाच्चाप्रतिक्रान्तो मरीचिर्ब्रह्मलोकेऽगात् । कपिलोप्यासुरिमुख्यशिष्यान् कृत्वा भूताचारमात्रं प्रदर्श्य ब्रह्मलोकं गतः शिष्येभ्यः खेऽन्तर्हितोऽदृष्टः पञ्चविंशतितत्त्वानि ऊचे अतः साङ्ख्यमतमभूत् ॥ 440 ॥ उक्तं कपिलद्वा0 7 / अथ श्रीवीरतृतीयभवाद्याह 'इक्खा ' इक्खागेसु मरीई, चौरासीई अ बंभलोगंमि । कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ 441 ॥ मरीचिरिक्ष्वाकुषु 84 पूर्वलक्षायुरभूत् । ततो ब्रह्मलोके कल्पे देवलोकेऽगात्ततः कोल्लागसंनिवेशे कौशिको विप्रः 80 पूर्वलक्षायुः । ततश्चतुर्गतिसंसारे बहुकालमात् ॥ 441 ॥ ' धूणा कपिलोत्प त्तिद्वारम् ॥ ॥ 86 ॥ Page #175 -------------------------------------------------------------------------- ________________ श्री वीरभवाः ॥ शृणाइ पूसमित्तो, AU बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवढीसाणकप्पमि ॥ 442 ॥ स्थूणापुर्यां पुष्पमित्रो द्विजः 72 पूर्वलक्षायुः, स परिव्राट् भूत्वा सौधर्मे सुरः, चैत्यसंनिवेशेऽग्निद्योतो विप्रः 64 पूर्वल- 11 क्षायुः परिवाइ भूत्वा ईशाने देवः ॥ 442 ॥ ' मंद' मंदरे अग्गिभूई, छप्पणा उ सणंकुमारंमि । सेअवि भारदाओ, चोआलीसं च माहिदे ॥ 443 ॥ . एवं मंदरे संनिवेशेऽग्निभूतिर्विप्रः 56 पूर्वलक्षायुः परिव्राइ भूत्वा सनत्कुमारो देवः, श्वेतव्यां पुर्यां भारद्वाजो विप्रः 44 पूर्वलक्षायुः परिबाड् भूत्वा माहेन्द्रे देवः ॥ 443 / / ' संस' संसरिअ थावरो, रायगिहे चौतीस ब्ण्भ्लोग्मि। छस्सुवि पारिवजं, भमिओ तत्तो अ संसारे ॥ 444 ॥ बहुकालं संसृत्य भवान् भ्रान्त्वा राजगृहे स्थावरो विप्रः 34 पूर्वलक्षायुः परिवाह भृत्वा ब्रह्मलोके देवोऽस्येत्थं पदस्वपि । वारासु पारिवाज्यमभृत्ततः संसारेऽभ्रमत ॥ 444 ॥'राय्' रायगिह विस्सनंदी, विसाहभई अतस्स जुव्राया|जुव्र्न्न्न्नो विस्सभूई, विसाहनंदी अइअरस्स ॥ 145 ___ राजगृहे विश्वनन्दिः राट् विशाखाभूतिर्युवराजः, युवराजस्य धारिण्यां विश्वभूतिः सुतः । इतरस्य विश्वनन्देस्तु विशाखानन्दी सुतः । 445 ॥ 'राय' / रायगिह विस्सभूई, विसाहभूइसुओखत्तिए कोद्दी|vaasshssN दिका, संभूअजैस्स पास्ण्मि॥446॥ Jain Education inte | M Page #176 -------------------------------------------------------------------------- ________________ baavshykniyuktidiipikaa|| श्री वीर्भ्वाः॥ ॥ 87 ॥ तत्र मरीचिजीवो राजगृहे विशाखाभूतियुवराट्सुतो विश्वभूतिः क्षत्रियोऽभूत् कोटिवर्षायुः, तस्य ' वास0 ' सम्भूतयतेः ॥ 446 ॥ 'गोत्ता' गोत्तासिउ महुराए, सनिआणो मासिएण bhttennN|mhsukke उववण्णो, तओ चुओ पोअन्न्पुराण्म्॥447॥ ___ मासपारणे मथुरायां प्रविष्टो गोत्रासितः पातितो जनैर्हसितस्तां गां शृङ्गाभ्यां धृत्वा भुव्याहत्यामितबलो भवेयमिति निदानं चक्रे ॥ 447 ॥'पुत्तो' पुत्तो पयावैस्सा, मिआवीदेविकुच्छिस्ण्भूओ। नामेण तिविद्वत्ती, AI आसी दसाराणं ॥ 448 ॥ ___पृष्ठे करण्डत्रयभावस्निपृष्टिः, आदिः आयः ॥ 447 ॥ ' चुल' चूलसीईमप्पइटे, सीहो naraesu tiriymnnuesu| piamitta चक्कवट्टी, मूआइ विदेहि चुलसीई ॥ 449 ॥ 84 वर्षलक्षायुः स सप्तमभुव्यप्रतिष्ठाने नरकेऽगात् । ततः सिंहः ततो नरकेषु नरकावासं कियतो भवान् पञ्चेन्द्रियतिर्यग्नृणूत्पद्य 'pi0' 84 पूर्वलक्षायुः । / 449 ॥ 'पुत्तो' पुत्तो धणंजयस्सा, पुद्दिल परिआउ कोडि स्ब्द्धे। णंदण छत्तग्गाए, पणवीसाउं सयसहस्सा ॥ 450 ॥ स चक्री धनञ्जयधारिण्याः पुत्रः प्रोष्ठिलाचार्येण दीक्षितः पर्यायो वर्षकोटिः । ततो महाशुक्रे सर्वार्थविमाने देवः । ततश्छत्रकापुर्यां जितशत्रुभद्रादेव्योः सुतो नन्दनो नाम राट् पञ्चविंशतिवर्षलक्षायुः ॥ 450 ॥ 'pava' // 87 // Jain Education inte Page #177 -------------------------------------------------------------------------- ________________ श्री वीर्भ्वाः॥ पवज पुहिले सयसहस्स सवत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो, तओ चुओ माहणकुलंमि ॥ 451 ॥ प्रोष्ठिलाचार्यान्ते प्रव्रज्या वर्षलक्षं । ' सव0 ' नित्यं मासोपवासेभ्योऽनुपारणेन तत्र अष्टादशशतत्रिंशदधिकदिननिष्पन्नपञ्चवर्षात्मकयुगबद्धे वर्षलक्षे 36600000 दिनैः पारणादिनसहितमासतपसामियं सङ्ख्या ' एकारसयसहस्सा असीयसहस्सा य छसयपणयाला । मासखमणानंदणभवंमि वीरस्स प्ण्च्दिन्ना'।1।1180645 दिन 5 / अन्ये तु 360 दिननिष्पन्न वर्षलक्षं ब्रुव्ते। तथा पारणकसहितमासतपसामियं सङख्या सम्भाव्यते 1161290 / मासानशनेन 'पुप्फु' प्राणते पुष्पोत्तरावतंसके विमाने 22 साग्रायुः। ॥ 451 ॥ नन्दर्षिणा तु 20 स्थानस्तीर्थकृत्कर्म बद्धं । tata Aha 'ari' arihNtsiddhpvynn0|452dsnnaa45appuv0|454aapurimenn0455|tN ca खां456|निय्मा0457 / एता ऋषभदेवाधिकारे व्याख्यातत्त्वान्न वित्रियन्ते गाथाः 6 प्राग्वत् । श्रीवीरस्य भवाः स्पष्टा लिख्यन्ते । नयसारः 1, सौधर्मः2, मरीचिः 3, ब्रह्मलोकः 4, कौशिकः |5, संसारः पुष्पमित्रः 6, सौधर्मः 7, अग्निद्योतः 8, ईशानः 9, अग्निभूतिः 10, सनत्कुमारः 11, भारद्वाजः 12, माहेन्द्रः 13, संसारः स्थावरः 14 ब्रह्मलोकः 15, संसारः विश्वभूतिः 16, महाशुक्रः 17, त्रिपृष्ठः 18, सप्तमभूः 19, सिहः 20, नरकः 21, पश्चेन्द्रियतिर्यग्मनुष्यः प्रियमित्रः 22, महाशुक्रः 23, नन्दनः 24, प्राणतः 25, देवानन्दाकुक्षि 26, त्रिशलाकुक्षि 27, शेषा अस्पष्टतयोक्ता भवा अन्तर्न गण्याः संसारशब्देनैकेन्द्रियविकलेन्द्रियत्वाप्तिरेव ज्ञेया । न च वाच्यं Jain Education inte Page #178 -------------------------------------------------------------------------- ________________ Avazyaka niyukti दीपिका । / श्री वीरस्वप्नद्वारम् ॥ ॥ 88 ॥ देवानन्दाकुक्षिस्थितिः कथं भवत्वेन गण्यते समवायांगे उक्तत्वात । 'माह' माहणकुंडग्गामे, कोडालसगुत्तमाहणो अस्थि । तस्स घरे उववण्णो, देवाणंदाइ कुञ्छिसि ॥ 458 ॥ ___ ऋषभदत्ताहः सोमिलाह्यो । 'तस्स0' आषाढसुदि 6 निशीथे उत्तरफाल्गुन्यां ॥ 458 ॥ अथ श्रीवीरसम्बन्धिवाच्यद्वारगाथा 'सुमि' सुमिणमवहारेऽभिग्गह जम्मणमभिसेबुद्धि सरणं c। भेसण विवाह बच्चे दाणे संबोहे निकमणे स्वप्नाः 1, अपहारः 2, प्रभोरभिग्रहः 3, जन्म 4, अभिषेकः 5, वृद्धिः6, जातिस्मरणं 7, भीषणं इति प्रभो योत्पादनं 8, विवाहः 9, अपत्यः 10, दानं 11, सम्बोधः 12, निःक्रमणं 13, एतानि वाच्यानि ॥ 459 / / भाष्यं 'गय' गये वसईसीह अभिसेओदामसर्सि दिणयरं झयं कुम्भीपउमसरं सागर विमाणभवणे रयणुच्चय सिहिं c। ___ अभिषेकः श्रियो दिग्गजकृतः, पद्ममण्डितं सरः, विमानं च तद्भवनं च विमानभवनं वैमानिक्देव्वास्ः। तथा ऊर्ध्वलोकागताऽर्हन्माता विमानं, अधोलोकागतार्हन्माता तु भवनमिति वृद्धाः ॥ 46 ॥'एए' एएचउदश सुमिणे, पासइ सा माहणी सुह्प्सुत्ता। जं रयणि उववण्णो, कुच्छिसि महायसो वीरो॥ / सुखप्रसुप्ता । ' जं रय0' यस्यां रजन्यां महायशा वीरः ॥ 47 / / उक्तं स्वमद्वारं 1 अथापहारः ' अह' | अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि|चिण्ति सोहम्मवई, साहरिउंजे जिणं kaalo॥48॥ ॥ 88 // Jain Education inte For Private & Personal use only | Page #179 -------------------------------------------------------------------------- ________________ श्रीवीरापहारद्वारम् । संहत अन्यकुक्षौ समयितुं जिनं, कालः प्रस्तावः, 'जे' पूत्यें । / 48 ॥ * अर'' उग्ग' अरहंत चक्कवट्टी, बलदेवा चेव वासुदेवा य । एए उत्तम पुरिसा, न हु तुच्छकुलेसु जाय्ण्ति॥49॥ उग्गकुलभोगखत्तिअकुलेसु, इक्खाग्नाय्कोर्वे। हरिवंसे अविसाले, आयति तहिं पुरिसाहा ॥ 50 ॥ ___ इक्ष्वाकुकुले ज्ञातानां क्षत्रियराजभेदानां कुले 'कोरव्वे' कुरुक्षत्रियवंशे तत्र आयान्ति ॥ 49-50 ॥ ' अह' अह भणइ णेगमेसिं, देविंदो एस इत्थ तिस्थ्य्। लोगुत्तमो महप्पा, उववण्णो माहणकुलंमि ॥ 51 ॥ ___ हरिनैगमेषिणं ॥ 51 ॥ 'खत्ति' 'बाढं' / खत्तिअकुंडग्गामे, सिद्धत्थो नाम खत्तिओ अस्थि । सिद्धत्थभारिआए, साहर तिसलाइ कुच्छिसि॥52॥ वाढति भाणिऊणं, वासारत्तस्स पंचमे पक्खे । साहरै पुव्वरत्ते, हत्थुत्तर तेरसी दिवसे ॥ 53 ॥ ___बाढं अत्यर्थं कुर्वे इति भणित्वा वर्षारात्रस्य वर्षाकालस्य पञ्चमे पक्षे आसो वदि 13 पूर्वरात्रे आद्ययामद्वयान्तः हस्त उत्तरो यास ता उत्तरफल्गुन्यस्तासु गर्भान्तरं सङ्कमयति ॥ 52-53 / / ' गय' 'एए' ग्य्गाहा0॥ 54 ॥ प्रा एए चोदससुमिणे, पासइ सा माहणी pddiniatte|jrynnii avahario kucchIo mahAyaso viiro|55|| Jain Education inte For Private & Personal use only Page #180 -------------------------------------------------------------------------- ________________ बावश्यक प्रतिनिवृत्तान् कुशेरपहृतः ॥ 55 ॥ 'गय" एए' श्रीवीरामिनियुक्ति- गय गाहा0॥ 56 ॥ ग्रहद्वारम् । दीपिका॥ IN । एए चोदससुमिणे, पासइ सा तिसलया suhpsuttaa|jrynniN साहरिओ कुञ्छिसि महायसो वीरो57 ॥ 89 ॥ dvA0 2' तिहि' | तिहि नाणेहि समग्गो देवी तिसलाइ सोअकुच्छिसि|अः वसइ सपिणगब्भो,छम्मासे अद्धमासं c॥58, संज्ञी चासौ गर्भश्च, गर्भः सर्वः संज्येव स्यात्तथापि दृष्टिवादोपदेशसंज्ञिज्ञप्त्यै संज्ञिशब्दः । तत्र षण्मासान् मासाद्धं च । वसति तदा कालेऽर्हन् ॥ 58 ॥ ' अह' अह सत्तममि मासे गब्भत्थो ceva'bhiggahaM गिण्हे । नाहं समणो होहं, अम्मापिअरांम जीवंते ॥ 5 ॥ गर्भवासादारभ्य सप्तमे मासे मातृपित्रोर्जीवतोरहं श्रमणो न भवेयम् । अर्हता स्वान्यलाभौ ज्ञात्वैवं अभिगृहीतं परमन्यैः स्वान्याविज्ञैरमिगृहीतमेवं न युक्तं ॥ 59 ॥ dvA0 3 ' दोहं' | दोण्हं वरमहिलाणं, गब्भे वसिऊण ग्ब्भ्सुकुमालो। नवमासे पडिपुण्णे, सत्तय दिवसे स्मिरेगे॥6॥ गर्भे सुकुमारः प्रायोऽप्राप्तदुःखत्वात् । / 60 ॥ ' aha' 'Abha' J // 89 // Jan Education Inter! Ji Page #181 -------------------------------------------------------------------------- ________________ aha cittasuddhapakkhassa, tersiipuvvrttkaalmi| हत्थुत्तराहिं जाओ, कुण्डग्गामे महावीरो ॥ 61 ॥ | श्रीवीरजआभरणरयणवासं, बुटुं तित्थंकरंमि जायमि । सक्को अदेवराया, उवागओ आगया निहओ ॥ 62 ॥ ॥ न्माभि स्सेक्द्वारे। ___ आभरणानां रत्नानां वर्षावत् वर्षों देवैर्वृष्टः, शक्र इन्द्रो जन्मस्थाने आयातः शेषा मेरुं आगता, निधयः पद्माद्या गृहे ॥ ॥ 61-62 ॥ 'तुट्ठा' तुट्ठाओ देवीओ, देवा आणदिआ स्प्रिसागा। भयवमि वद्धमाणे, तेलुक्कसुहावहे जाए ॥ 63 ॥ | LI सपर्षदः, त्रिलोकस्य सस्थापके सखकरे जाते ॥ 63 ॥ द्वा. 4'भव देवे' भवणवैवाणमंतर-जोइसवासी विमाणवासी |स्विद्द्द्दीइ सपरिसा, चउविहा आगया देवा ॥ 64 ॥ 2 देवेहिं संपरिखुडो, देविंदो गिणिहऊण तित्थयरं । नेऊण मंदरगिरि, अभिसेअं तत्थ कासीअ ॥ 65 ॥ MI देवेन्द्रः करपुटेन गृहीत्वा मेरुगिरि नीत्वा ॥ 64-65 ॥ * काऊ' Fail काऊण य अभिसेअं, देविंदो देवदाणवेहि smN|jnnnniii समप्पित्ता, जम्मणमहिमंच कासी ॥ 66 ॥ NI प्रभुं मात्रेऽर्पयित्वा जन्ममहिमां चक्रे स्वर्गे नन्दीश्वरे च ॥ 66 ॥ ' खोम' Kii खोमं कुंडलजुअलं, सिरिदामं चेव देइ सक्को से|म्न्निक्न्न्ग्र्य्न्न्वास्ण्, उवच्छभे जंभगा देवा ॥ 67 ॥ Jain Education a l Page #182 -------------------------------------------------------------------------- ________________ Avazyaka niyukti- दीपिका । वृद्धिजातिस्मरणभीषण। द्वारान्नि। ॥ 9 ॥ क्षौमं देववस्त्रं श्रीदामरत्नेनखचितं, मणयश्चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि तेषां वर्ष वृष्टिं । 'उवच्छभे' उपाक्षिपन् म्भका व्यंतराः ॥ 67 ॥ 'वेस' / वेसमणवयणसंचोइआ, उ तेतिरिअजंभगा देवा |कोद्दिग्ग्सोहिर्न्न्न्न्ण्, रयणाणि अतत्थ उवणिति 68 तिर्यग्लोके निवासिनो जृम्भकाः कोट्यग्रशः कोटिप्रमाणतः हिरण्यमघटितं उपनयन्ति ॥ 68 ॥ द्वा. 5 ' अह' अह वड्डइ सो भ्य्व्ण्,दिअलोअचुओअन्नोव्म्सिरीओ। दासीदामपरिखुडो, परिकिण्णो पीढमद्देहिं 69 ॥ ___ पीठं मर्दयित्वा ये आसन्ना उपविशन्ति तैः पीठमर्दैमहानृपसुतैः परिकीर्णो वृत्तः ॥ 69 ॥ ' असि ' जाई' असिअसिरओ सुनयणो0 ॥ 70 ॥ जाईसरा अ भयवं0 ॥ 71 ॥ ऋषभदेवस्याधिकारे इव दृष्टव्यम् उक्तं जातिस्मरण द्वा. 7 / अथ भीषण द्वा. 8 / ' अह' अह ऊणाट्ठवासस्स, भगवओ सुरवराण mjjhmi|sNtgunnukttinnyN, karei sakko सुहम्माए ॥ 72 ॥ सतां गुणानामुत्कीर्तनं ॥ 72 ॥ 'बालो.' बालो अबालभावो, अबालपरक्कमो म्हावीरो। न हु सक्कै भेसेडं, अमरेहिं सइंदएहिंपि ॥ 73 ॥ न शक्यो भीषयितुं । / 73 ॥ तंव' Sil Jain Education Inter Page #183 -------------------------------------------------------------------------- ________________ श्री वीरविवाहद्वारम् ॥ | तंवयणं सउणं, अह एगु सुरो असद्दहतो u। एइ जिणसण्णिगासं, तुरिअं सो भेस्न्न्त्ताए॥7॥ अश्रद्दधानोऽभूत् । स जिनस्य संनिकाशं पार्श्व एति त्वरितं मीषणाय । / 74 / / ' स्प्प्ण्'| सप्पं च तरुवरंमी काउं तिंदूसएण डिंभं च । पिट्टी मुट्ठीइ हओ, वंदिअ वीरं पडिनिअत्तो ॥ 75 ॥ . तदार्हन् बालैः सह वृक्षक्रीडया रमते । यस्तरुं शीघ्रं स्पृशेत् स बालान् वाहयेदिति । सुरः सप्पं कृत्वा तरुमूलेऽस्थात् । अर्हता चाहिः क्षिप्तः । अथार्हन तींदसकेन क्रीडामेदेन क्रीडन डिम्भं डिम्भरूपं सुरं जित्वा आरूढः । स च पिशाचरूपेण वर्द्धमानोऽर्हता 'पिट्ठी' पृष्ठे मुष्ट्या हतः । / 75 ॥ द्वा. 8 प्रसङ्गादाह ' अह' अह तं अम्मापिअरो, जाणित्ता अहिआत्तुवास्ण्तु। कयकौअलंकार, लेहायरिअस्स उवणिति ॥ 76 ॥ ____ कौतुकानि रक्षादीनि, लेखाचार्याय पण्डिताय उपनयतः । / 76 ॥ ' सक्को' सक्को अतस्समक्खं, भगवंतं आसणे निवेसित्ता। सदस्स लक्खणं पुच्छे, वागरणं अवयवाइंदं ॥ 77 ॥ ___ आसनकम्पादायातः शक्रः पण्डितस्य समक्षं वृक्षादे( शब्दादे )लक्षणं व्युत्पत्तिमपृच्छत् । प्रभुश्वाख्यत्तदवयवेम्य ऐन्द्र व्याकरणमभूत् । / 77 ॥ अथ विवाह dvA0 ' उम्म' 'तिहि' उम्मुक्कबालभावो, कमेण अह जोवणं अणुप्पत्तो । भोगसमत्थं गाउं, अम्मापिअरो u viirss॥7॥ 16 Jain Education IntAGI! Page #184 -------------------------------------------------------------------------- ________________ Avazyaka niyukti दीपिका ॥ ॥ 11 ॥ तिहिरिक्खंमि पसत्थे, म्ह्न्त्साम्न्त्कुल्प्सूआए। कारंति पाणिगहणं, जसोअवररायकण्णाए ॥ 79 ॥ अपत्यदान प्रभुल्वनं क्रमेण प्राप्तः, ततो वीरस्य पितरौ प्रभुं भोगसमर्थ ज्ञात्वा प्रशस्त तिथिरुक्षमुहूर्ते यशोदाया वरराजकन्यायाः ॥ सम्बोधपाणिग्रहणं कारयन्ति । / 78-79 ॥ द्वा. 9 अथापत्य dvA0 10 'पंच' द्वाराणि ॥ पंचविहे माणुस्से, भोगे भुंजितु सह ज्सोआए। तेयसिरिव सुरूवं, जणेइ पिअदंसणं धूअं ॥ 40 ॥ पञ्चविधान् मानुष्यान् भोगान् वस्त्रगन्धमाल्यालङ्कारशय्यारूपान् शब्दरूपादीन् वा भोगान् यशोदया सह भुक्त्वा तेजःश्रियमिव सुरूपां प्रियदर्शनाख्यां पुत्रीं जनयति ॥ 80 ॥ द्वा. 10 / प्रभोरष्टाविंशतिवर्षेः पितरौ स्वर्गतौ, 1 वर्ष स्वजनाग्रहात्, 1 वर्ष च दानाय भावयतिः प्रासुकाहारस्तस्थौ । ' हत्थु' 'सो देव' / हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ ज्च्चो|vjrishsNghynno, भविअजणविबोहओ वीरो ॥ 460 ॥ सोदेवपरिग्गहिओ, तीसं वासाइ वसइ गिह्वासे|अम्मापीहिण् भयवं, देवत्तगएहिं पवइओ ॥ 461 ॥ ___ अथ दानादिद्वाराणि विवक्षुरापातनिकामाह । स श्री वीरो जात्यक्षत्रियो भविकविबोधको देवैः परिगृहीतः सेवितस्तदा गृहवासे त्रिंशद्वर्षाणि वसति । यद्वा 'वसिय' उषित्वा मातृपितृभ्यां देवत्वगताभ्यां हस्तोत्तरासु मार्ग0 वदि 10 पूर्णाद्यपौरुष्यां प्राबाजीत् ॥ 460-61 / / 'संव' गाथाः 7 संवच्छरेण0 ॥ 81 ॥ एगा हिरण0 ॥ 82 ॥ सिंघाडय0 ॥ 8 ॥ vrvriaa0|| 84 // // 91 // Jan Education Interne ww.janelibrary.org Page #185 -------------------------------------------------------------------------- ________________ - निष्क्रमणद्वारम् ॥ तिण्णेव ya0 ॥ 85 ॥ सारस्सयमाइच्चा0 ॥ 86 ॥ एए देवनिकाया0 ॥ 87 ॥ ऋषभचरिते आदौ सम्बोधस्ततो दानं । अत्र तु व्यत्ययस्ततो द्वेधापि घटते बह्वल्पवाच्यत्वाद् वेति । श्रुतज्ञाः प्रमाणं । ' एवं' एवं अभिथुवंतो बुद्धो बुद्धारविंदसरिसमुहो । लोगंतिगदेवेहिं कुंडग्गामे महावीरो ॥ 88 ॥ लोकान्तिकैः एवमिति 'जय जय नन्दे' त्यादिनाऽभिष्ट्रयमानो महावीरो बुद्धः सम्बुद्धः, बुद्धारविन्दं विकाशिकमलं तत्सदृशमुखोऽभूत् गतं सम्बोधद्वा0 12 / / 88 ॥ ' मण' मणपरिणामोअकओ, अभिनिक्ख्म्न्न्मिजिन्न्व्रिदेन्न्|देवेहिण् यदेवीहिंय समंतऔच्छयं गयणं ॥ 9/ ___ यावदर्हतोऽभिनिष्क्रमणे दीक्षार्थे मनःपरिणामः कृतस्तावद्देवैः 'उच्छयं' व्याप्तं गगनं ॥ 89 ॥ ' भव' भवणवैवाणमंतर जोइसवासी विमाणवासी a|ध्र्न्निय्ले गयणयले, विज्जुज्जोओकओ खिप्पं ॥ 90 भवनपत्यादयो ये तैरागच्छद्भिर्धरणीतले विद्युतमिवोद्योतः कृतः क्षिप्रं ॥ 9 ॥ ' जाव' जाव य कुंडग्गामो, जाव य देवाण भ्व्न्नावासा|देवेहिण् य देवीहि य,अविरहिअं संचरंतहि ॥ 11 ॥ भवना वासा भवनान्येव आवासा भवनावासा तावद्देवैः देवीभिः सञ्चरन्तीभिः अविरहितं व्याप्तं ॥ 91 ॥ ' चंद' Jain Education inten T Page #186 -------------------------------------------------------------------------- ________________ निष्क्रमणद्वारम् ॥ आवश्यक- नियुक्तिदीपिका ॥ ॥ 92 ॥ चन्दप्पभा य सीआ, उवणीआ jmmmrnnmukkss|aasttmlldaamaa,jlythlydivvkusumhi // 12 // नन्दिवर्द्धनभ्रात्रा देवैश्च प्रभोः चन्द्रप्रभाख्या शिविका उपनीता आनीता । आसक्तानि माल्यमयदामानि यस्यां सा । जलस्थलजदिव्यकुसुमैश्चार्चिता । प्राकृतत्वादनुस्वारः नृपकृतशिबिकामध्ये एव प्रविष्टा । / 92 ॥ ' पश्चा' पंचासइ आयामा, धणूणि विच्छिण्ण पण्णवीसं तु|छ्त्तीसिमुव्विद्धा, सीया चंदप्पभा भ्न्निआ॥13॥ 'उबिद्धा' उच्चा ॥ 93 ॥ ' सीआ' सीआइ मज्झयारे, दिव्वं mnniknngrynnciNci| सीहासणं महरिहं, सपायवीढं जिणवरस्स ॥ 9 ॥ चिंचयितं देश्युक्त्या खचितं, महच्च तत् अहं च महार्ह स्थापितं । / 94 ॥ ' आल ' 'छडे' / आलइअमालमउडो, भासुरबोंदी प्ल्ण्ब्व्न्न्मालो। सेययवत्थनियत्थो, जस्स य मोल्लं सयसहस्सं ॥ 15 ॥ छट्टेणं भत्तेणं, अज्झवसाणेण सोहणेण जिन्नो। लेसाहिं विसुझंतो, आरुहई उत्तमं सीअं ॥ 96 ॥ ___ अथाईन्, आलगिता (तौ) माला (मुकुटौ) यस्मिन् सः, प्रलम्बा वनमाला देवद्रुप्रवालकिशलयादिमयी यस्य, 'नियत्थं' निवसितं श्वेतं वस्त्रं येन सः, यस्य वस्त्रस्य ॥ 95 ॥ अध्यवसानं परिणामः, शुक्ष्यमानः ॥ 96 ॥ 'सीह' सीहासणे निसण्णो, सक्कीसाणा य दोहि पासेहिं । वीअंति चामरेहि, मणिकणगविचित्तदंडेहिं ॥ 97 ॥ ॥ 92 // Jain Education Inter www. library org Page #187 -------------------------------------------------------------------------- ________________ nisskrmnndvaarm| शक्रेशानौ प्रभुं चामराभ्यां वीजयतः ॥ 97 ॥ 'पुट्विं' पुट्विं उक्खित्ता माणुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहति सीअं, असुरिंदसुरिंदनागिंदा ॥ 98 ॥ ___संहृष्टा रोमकूपा येषां । ॥ 98 ॥ 'चल' चलचवलभूसणधरा, स्च्छ्ण्द्विउव्विआभ्र्न्न्धारी|देविण्द्दान्न्विण्दा, वहंति सीअंजिणिंदस्स ॥ 99 ॥ ___ चला गतिभावात् चलाश्च ते चपलभूषणधराश्च, चपलभूषणानि हारादीनि, स्वच्छन्देन विकुर्वितानि आभरणानि धरन्तीति स्व्च्छ्न्द्0॥99 ॥ 'कुसु' | कुसुमाणि पंचवण्णाणि, मुयंता दुंदुही य ताद्द्ता। देवगणा य पहठ्ठा, समंतओ उच्छयं गयणं ॥ 10 ॥ ___ कुसुमानि मुश्चन्तो देवगणाः प्रहृष्टा यान्ति तैश्च समंततः ॥ 100 ॥ 'वण' वणसंडोव्व कुसुमिओ, पउमसरोवाजहा स्र्य्काले|सोहि कुसुमभरेणं, इय गगणयलं सुर्ग्न्नेहिण्101| ___ वा यथार्थे, कुसुमितो वनखण्डः शोभते । शरदि पद्मसरः पद्मरूपकुसुमभरेण ॥ 101 ॥ ' सिद्ध सिद्धत्थवणं च(व)जहा, असणवणं सणवणं असोग्व्न्न्ण्। चूअवणं व कुसुमिअं, इअ गयणयलं सुरगणेहि असनो बीजकः 'साण' धान्यं ॥ 102 ॥ ' aya' Jain Education Inter T Page #188 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 93 // Jain Education Interna अयसिवणं च कुसुमिअं, कणिआरयणं व चंपयवणं व । तिलयवणं व कुसुमिअं, इअ गयणतलं सुरगणेहिं ॥ कर्णिकारः कणवीरः, तिल एव तिलकः । / 103 / / ' वर ' वरपडहभेरिझल्लरिदुंदुहि संखसहिएहिं तूरेहिं । धरणियले गयणयले, तूरनिनाओ पर मरम्मो ॥ 104 ॥ ताला दितूर्यनिनादो वरपटहादिसहितैस्तूर्यैः परमरम्योऽभूत् ॥ 104 ॥ ' एवं ' एवं सदेवमणुआसुराए परिसाए परिवुडो भयवं । अभिधुव्वंतो गिराहिं, संपत्तो नायसंडवणं ॥ 105 ॥ एवं भगवान् सदैव मनुजासुरया पर्षदा परिवृतः । / 105 / / ' उज्जा ' उज्जाणं संपत्तो, ओरुभै उत्तमाउ सीआओ । सयमेव कुणै लोअं, सक्को से पडिच्छए केसे ॥ 106 ॥ ज्ञातखण्डे उद्यानं, शिविकाया अवरुह्योत्तीर्य ' से ' तस्य प्रतीच्छति, केशान् हंसपटसाटकेन ॥ 106 ॥ ' जिण जिणवर मणुष्णवित्ता, अंजणघणरुयगविमलसंकासा । केसा खणेण नीआ, खीरसरिसनामयं उदहिं ॥ 9 तदा दीक्षाया अग्रहणाजिनवरं अनुज्ञाय शक्रेण अञ्जनं घनो मेघः, रुचकः कृष्णमणिः, तद्वद्विमलसंकाशः छायाविशेषो येषां ते, क्षीरसहग्नामानमुदधिं क्षीरोदधिमिति ॥ 107 ॥ ' दिव्वो ' दिव्वो मणूसघोसो, तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुक्को, जाहे पडिवज्जइ चरितं ॥ 108 ॥ निष्क्रम णद्वारम् । ॥ 93 ॥ Page #189 -------------------------------------------------------------------------- ________________ Jain Education Inte divyo घोषो मनुष्यघोषः 'निलुको ऽनिलीनः ॥ 108 ॥ 'काऊण ' काऊण नमोक्कारं, सिद्धाणमभिग्गहं तु सो गिण्हे । सव्वं मे अकरणिज्जं, पार्वति चरित्तमारूढो ॥ 109 ॥ ' नमोत्थूणं 'ति' siddhANami'ti कृत्वा, सर्व पापं मेऽकरणीयमेनमभिग्रहं तदा गृह्णातीति चारित्रमारूढः । स च भदंतशब्दरहितं सामायिकं उच्चारयति ॥ 109 ॥ तदेन्द्रो दृष्यं ढौकितवान् तदंसे दत्ते । अत्रान्तरे पूर्व दानकाले क्वचिद्रताय तदास्स्याताय पितृमित्रद्विजाय याचमानायान् तदर्धं ददे, तेन तदशाबन्धाय तुन्नाकस्यापि, तुन्नाकेन तु शेषार्द्धमानय यथा तुन्नितं लक्षमूल्यं स्यादित्युक्तो द्विजो जिनं सेवितुं लग्नः ' तिहिं ' तिहिं नाणेहिं समग्गा, तित्थयरा जाव हुंति गिहवासे । पडिवण्णमि चरिते, चउनाणी जाव छउमत्था ॥ समग्राः सहिताः ' चउनाणी जाव छउमत्था ' स्पष्टं ॥ 110 ॥ गतं निःक्रमणद्वा0 13 / अस्यां वरवरिकायां क्षेपकगाथाः वृत्त्यादिष्वव्याख्याता अमू:-' आउह वरसालए, उप्पन्नं, मागहवरदाम ' - व्याख्या- भरतः प्राच्यां मागधं, अपाच्यां वरदाम, प्रतीच्यां प्रभासं सिन्धुनदीतिमिश्रगुफया वैताढ्यान्निःसृत्य हिमाद्रिं च संसाध्य खण्डप्रपातगुफया प्रविश्य गङ्गां उत्तीर्य भरतं षष्टिवर्षसहस्त्रैः 'उवइओ' संसाध्यागतः, गङ्गाया मुखे नवनिधयश्चक्रिणो वैडूर्यकपाटाः स्फटिकमयाः प्रादुर्भवन्ति । ते चैवं 'नैसर्पः 1 पाण्डुकचैव 2 पिङ्गलः 3 सर्वरत्नकः 4 | महापद्मश्च 5 कालश्च 6 महाकालश्च 7 मानवः 8 1 एताः प्रक्षेपगाथाः क्वापि न लब्धा अत एव यथैतद्ग्रन्थकारैर्मूलगाथानां सूचनं कृतं तथैव मयाऽपि निबद्धम् । निष्क्रमणद्वारम् । Page #190 -------------------------------------------------------------------------- ________________ भरत आवश्यकनियुक्ति दीपिका ॥ vrnnnm। ॥ 94 // // 1 // शङ्खश्रिताश्च ते यक्षसहस्रेण पृथक पृथक । क्रमात्तेषु भ्व्त्येत्च्च्क्रिपुन्न्य्प्र्भाव्त्ः॥2॥ निवेशो नगरादीनां 1 धान्यमानधान्योद्भवः 2 / नृतिर्यग्भूषणविधिः 3 चक्रिरत्नोद्भवस्तथा 4 ॥ 3 ॥ वस्त्रोत्पत्तिश्च 5 कालस्य ज्ञानं 6 स्वर्णादिकोद्भवः 7 ॥ युध्धनीतिप्रसूतिश्च 8 काव्यनाटकयोर्विधिः 9 ॥ 4 ॥ तेऽष्टचक्रप्रतिष्ठाना योजनानि द्वादशायताः । अष्टोच्चा नव विस्तीर्णा मञ्जूषाकारधारिणः । / 5 / / पल्योपमायुषो नित्यवास्तव्या यामिका इव । ते देवा निधयश्चापि भरतं तमुपागताः' ॥ 6 ॥ भरतस्य चक्रं दिने 2 योजनं गत्वाऽस्थात् । ततो योजनसङ्ख्या जाता तच्च योजनं भरतस्यात्माङ्गुलेन ज्ञेयं । यच्च भरतस्यात्माङ्गुलं तत्प्रमाणाङ्गुलमिति । भरतेन तमिश्रगुफायां तु योजनान्तरितानि गोमुत्रिकन्यायेनैकस्यां भित्तौ पञ्चविंशतिः परस्यां चतुर्विशतिरित्येकोनपश्चाशन्मण्डलानि पञ्चधनुःशतविस्तीर्णानि काकिणीरत्नेन कृतानि तथा मण्डलानि किलिकाङ्गेन द्वादशयोजनानि प्रकाशयन्त्यनेन तु योजनमेवेति स्थापना चेयं । तथा मण्डलानि उन्मग्नसलिलानिमग्नसलिलायां वर्द्धकिरत्नकृतपद्या च चक्रिराज्यं यावत्तिष्ठति, ततो nshyti। तथा शेषचक्रिणामपि चक्रं योजनयायि, चक्रिणां देवसान्निध्यात्तावती भुवमेव सैन्यं याति । किन्तु भरतस्य सुखेनान्येषां यत्नेन । तेन मण्डलान्येकोनपश्चाशत् सर्वचक्रिणां साध्यखण्डादियुक्तिः समैव तत्तपोनुभावालोकस्थितेश्च, चक्रिणि मृते तत्तपःक्षयात्सर्व प्रणश्यति । परं सर्वचक्रिणामात्माङ्गुलमानेन राजधानीस्कन्धावारनिवेशरत्नादि सिद्धान्ते उक्तं । ततो योजनान्यप्यात्माङलेन स्युश्चक्रिणश्च योजनाधिकमपि चलन्तो घटन्ते परं मण्डलानि त्वेकोनपश्चाशदेव घटन्ते इति श्रीगुरवः । 2 / 'ताहे चक' ततश्चक्रं मनसि करोति, प्राप्ते चक्ररत्ने, बाहुबलिना भणितं धिगस्तु राज्यस्य । ततः प्रव्रज्य कायोत्सर्ग स्थित्ः। 'चिंते' केवली भृत्वा व्रजिष्यामीति प्रतिमा कायोत्सर्गे स्थित्ः। 3-4 / 'उसभी पंच' atro ॥ 94 ॥ Jan Education inte For Private & Personal use only Page #191 -------------------------------------------------------------------------- ________________ bldevvaasudevpuurvbhvnidaanaadi|| तरार्द्धव्याख्या शेषाः 8,5,8 जिनाः क्रमात् पूर्वस्मात 50, 10, 5, धनुहीनाः । यथा ऋषभादजितः पश्चाशता हीनस्ततः 450 धनुरित्यादि । सुविधेः शतं शीतलस्य 90 इत्यादि । अनन्तस्य 40 धर्मस्य 35 इत्यादि । विस्सभूई' विश्वभूतिः 1 पर्वतकः 2 धनुर्मित्रः 3 समुद्रदत्तः 4 सेवालस्थाने हेमाचार्यकृतत्रिषष्टिचरिते विकटः5 प्रियमित्रः 6 ललितमित्रः 7 पुनर्वसुः 8 गङ्गादत्तः 9 / 6 / 'एयाइं नामाई आसि' आसन् विश्वनन्दिः1 सुबन्धुः त्रिषष्टौ तु पवनवेगः 2 सागरदत्तः त्रिषष्टौ नन्दिसुमित्रः 3 अशोकः त्रिषष्टौ महाबलः 4 ललितः त्रिषष्टौ वृषभः 5 वाराहस्त्रिषष्टौ सुदर्शनः 6 धनुसेनस्त्रिषष्टौ वसुन्धरः 7 अपराजितस्त्रिषष्टौ श्रीचन्द्रः 8 राज्ल्लित्ः9| 'saMbhRi गाहा' सम्भूतिः 1 सुभद्रः त्रिषष्टौ सम्भवः 2 सुदर्शनः 3 श्रेयांसः 4 कृष्णः त्रिषष्टौ अतिभूतिः 5 गाङ्गेयः त्रिषष्टौ वसुभूतिः 6सागरस्त्रिषष्टौ घोषसेनः 7 समुद्रः 8 दमसेनः 9 एतयोर्नाम्नी त्रिषष्टौ नोक्ते । 'एए प्रवा' वासुदेवानां पूर्वभवे एते आचार्या आसन् बभूवुः । केशवाः पूर्वभवे यत्र पुरे nidAnAnya'kAryuH तान्यमूनि । 'महुराए गाहा' मथुरा 1 कनकवस्तु 2 श्रावस्ती 3 पोतनं 4 राजगृहं 5 साकारान्दी 6 मिथिला 7 वाराणसी 8 हस्तिनापुरं च । अत्राद्यान्त्यपुरनान्नी त्रिषष्टावपि स्तः मध्यमपुरसप्तकनामानि तु नोक्तानि । अथ निदानकारणानि । 'गावी' गौः द्युतं सङ्ग्रामः स्त्रीरङ्गे रणरङ्गे पराजयः भार्यानुरागः गोष्ठी राजसभा परस्यान्यस्य ऋद्धिः माता च । तत्र विश्वभूतिगोपातितोऽहं भवान्तरेऽमितबलः स्यां इति निदानं चक्रे । 1 / पर्वतको निजसुरूपवेश्यार्थ वन्ध्यशक्तिभूपेन सङ्ग्रामे जितः, प्रव्रज्य वन्ध्यवधाय स्यामिति निदानं चक्रे ॥ध्न्मित्रो राजा द्यूते बलिभूपेन जितः प्रव्रज्य बलिवधाय निदान्।3। इह किल 'गावीजुए संगामेतिपाठो दृश्यते परं सम्बन्धेषु निदानहेतव एवं दृश्यन्ते ततः प्राकृतत्वाद् व्यत्ययोऽपि घटते ' गावी Jain Education inter Page #192 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 95 // Jain Education Intern संग मजूय' इत्यर्थः । एवं शेषा अपि क्रमात् स्वपत्न्यां हतायां स्त्रीहर्तुर्वधाय 4 रणे पराजयेन वैविधाय 5 भार्यायां हतायां प्रियाहर्तृवधाय 6 तथा राजाङ्गजो गोठ्यां राजसभायां मन्त्रिणा राज्ययोग्यत्वे ज्ञापिते राज्ञोऽपमाने जाते मन्त्रिवधाय । 7 / पुनवर्सुः खेचरस्त्रिभुवनानन्दचक्रिणः सुतां हृत्वा व्रजन् चक्रिप्रेषितैर्भेटैर्युद्धमानः कन्यायां हस्ताद् भुवि पतितायां विषण्णश्चक्रिणः ऋद्धिं सबलां महतीं ज्ञात्वा प्रव्रज्य भवान्तरेऽस्याः पतिर्भवेयमिति । 8 / श्रेष्ठिसुतो मातुरपमानाञ्जनवलभो भूयांसमिति निदानं । 9 / 'महसुका' महाशुक्रात् 1 प्राणतात् 2 लान्तकात् त्रिषष्टावच्युतात् 3 सहस्रारात् 4 माहेन्द्रात् त्रिषष्टावीशानात् 5 ब्रह्मलोकात् त्रिषष्टौ माहेन्द्रात् 6 सौधर्मात् 7 सनत्कुमारतः 8 महाशुक्राच्च्युताः केशवा जाताः । 'तिने' त्रयो बला अनुत्तरेभ्यस्त्रयो महाशुक्रात् अवशेषा ब्रह्मलोकाच्युता अनन्तरमेव बलदेवा अभवन् । एतयोर्नानुक्रमेण प्राग्भवः किन्तु सामान्योक्या, एवं क्षेपकगाथाः 14 सर्वगाथा 35 इति द्वितीया वरवरिका । ( ग्रन्थाग्र 450 ) / ' बहि ' बहिआ य णायसंडे, आपुच्छित्ताण नायए सव्वे । दिवसे मुहुत्त सेसे, कुमारगामं समणुपत्तो ॥ 111 ॥ कुण्डपुराद्बहिर्ज्ञातखण्डे वने सर्वान् समीपस्थान् ज्ञातकान् स्वजनानापृच्छय प्रस्थितो मुहूर्त्तशेषे दिवसे कुमारग्राममनुप्राप्तः । ग्रामाद्बहिः प्रतिमयाऽस्थात्तत्र च गोपो वृषौ ग्रामासने चरन्तौ मुक्त्वा ग्रामान्तर्गत्वा आयाती वृषावपश्यन् व मे वृपाविति पृच्छन् प्रभौ मौनस्थे न वेच्येष इत्यन्यत्रान्विष्य पुनस्तत्रागतो निविष्टौ वृषौ वीक्ष्यानेनैव हृतावभूतामिति दामोपाट्य धावितः ॥ 111 ॥ ततः 'गोव श्रीवीरस्योपसर्गाः ॥ / / / 95 / / . Page #193 -------------------------------------------------------------------------- ________________ Jain Education Inte गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो । कोल्लाबहुले छट्ठस्स, पारणे पयस वसुहारा ॥ 462 ॥ अद्विप्रयुक्तावधेः शक्रस्य गोपस्तम्भनिमित्तमागमः प्रभुं नत्वा व्याकरोति देवेन्द्रोऽहं द्वादशवर्षाण्युपसर्गबाहुल्यात् पार्श्व तिष्ठामि, अर्हता नान्यनिश्रयाऽर्हतां ज्ञानमिति निषिद्धः । स तदा यानर्हन्मातृष्वसृसुतं सिद्धार्थं व्यन्तरं मारणान्तिकोपपसर्गो वार्य इति प्रभुपार्श्वे नियोज्य गतः । पष्ठपारणे कोल्लाकसंनिवेशे बहुलविप्रोऽर्हते पायसं ददौ । देवैर्वसुधारा वृष्टाः । तथा प्रभोर्देवचन्दनगन्धाद्याघ्राणाद्भ्रमराः प्रभुमतुदन्नार्यश्चाहो अस्याङ्गे गन्ध इत्यर्हद्देहगन्धादानाय प्रभुमुपासर्गयन् । प्रभुमौरागसंनिवेशं गतः ॥ 462 ॥ तत्र ' दूइ ' दूइज्जंतगा पिउणो, वयंस तिब्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसेण णिश्चं वोसट्टे मोणेणं ॥ 463 ॥ दुइजंतकनामतापसस्तत्र कुलपतिः प्रभोः पितुर्वयस्यः, सोऽभिवन्द्य प्रभोर्वसतिं ददौ । तत्रैकरात्रिं स्थित्वाऽन्यत्र विहत्याद्यवर्षारात्रोपरि पुनस्तत्रागत्यो जस्थतृणान्याकर्षन्ति गोरूपाणि अवारयन् कुलपतिना किं स्थानं न रक्षसीत्युक्ते पक्षादनु 'aciyattuggahu'ti निर्गतः पञ्चाभिग्रहानग्रहीत् यथा 'अचिय0 ' अप्रीत्यवग्रहे न वसनं 1 / नित्यं व्युत्सृष्टकायेन भाव्यं 2 / मौनेन स्थेयं 3 | 463 ॥ ' पाणी ' पाणीपत्तं गिहिवदेणं च तओ वद्धमाणवेगवई । धणदेव सूलपाणिंदसम्म, vAsa'TThiaggAme ||464 // पाणिपात्रं भुक्त्यै 4 / गृहिणां चन्दनं सत्कारो न कार्यः 5 / इहार्हताऽऽद्यपारणं, सपात्रो धर्मः प्ररूप्य इति, गृहिपात्रे श्रीवीरस्योपसर्गाः ॥ Page #194 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्ति shriiviirsyopsrgaaH|| दीपिका॥ कृतं, पितृवयस्य ऋषेविनयमूलत्वाद्धर्मस्याभिवादनं कृतं इति चूर्णौ । 'वासहिअगामिति ततोऽस्थिग्रामे शूलपाणिचैत्ये लोके वारयत्यपि लाभं पश्यन् वर्षास्वस्थात् । स ग्रामः पूर्व वर्द्धमानाख्यस्तत्र वेगवती नदी, धनदेवः सार्थवाहो भव्येन गवा पञ्चशत शकटान्युत्तारितवान्, गौश्च त्रुटित इति तत्र जनेभ्यः पालनस्वं दत्त्वापि मुक्तो, ग्रामजनेनाशुश्रूषितो प्रीष्मे क्षुदक्लान्तो मृत्वा शूलपाणिर्यक्षो जातो रोषाग्रामं नन् लोकैवल्यादिना तोषितो हतमनुष्यास्थिपुञ्ज प्रासादं कृत्वा मां पार्श्वे वृषं च स्थापयतेत्यूचे, लोकैश्च तथा कृत्वेन्द्रशर्माऽर्चकोऽस्थापीति सोऽस्थिग्रामः ख्यातः ॥ 464 ॥ 'रोद्दा' रोद्दा य सत्त वेयण, थुइ दस sumiNuppala'ddhamAse यामोराए सकार, सको अच्छंदए कुविओ॥465॥ रौद्राः सप्त वेदना यक्षेण कृताः स्तुतिश्च दश खमा अर्हता दृष्टाः । उत्पल आगादहनर्द्धमासं क्षपणान्यकार्षीत् । मोरायां लोकोऽर्हतः सत्कारं चक्रे, शक्रोऽच्छन्दके कुपितः ॥ 465 ॥ भाष्यं भीम' भीमट्टहास हत्थी, पिसाय नागेय वेद्न्नास्त्त्। सिरकण्णनासदन्ते, naha'cchI पट्ठी य स्त्त्मिआ॥112॥ ___ भीमोऽट्टहासो हस्ती पिशाचो नागश्च यक्षं एतैः प्रभुमुपाद्रवत् ततः सप्त वेदनाः शिरःकर्णनासादन्तनखाक्षिषु पृष्ठौ च सप्तमा यक्षः कृतवान् । ततोऽक्षोभ प्रभुं वीक्ष्य क्षामयन् सिद्धार्थेन धर्ममबोधि । अहंश्च देशोनचतुर्यामक्लान्त्या राज्यन्ते मुहूर्त निद्राप्रमत्तो दश स्वमानद्राक्षीत् ॥ 112 ॥ ते च 'ताल' तालपिसायंदो कोईला य दामदुगमेवं गोवगं । सर सागर सूरं ते मन्दर सुविणुप्पले ceva ॥ 113 ॥ Jain Education Intem For Private & Personal use only Page #195 -------------------------------------------------------------------------- ________________ श्री वीरस्योप। सर्गाः । / तालप्रमाणपिशाचः 1 द्वौ कोकिलो शुक्लचित्रौ 3 दाममाला तट्विकं 4 गोवर्गः 5 सरः 6 सागरः 7 सूर्यः 8 अत्रैर्मा- IN नुष्याद्रिवेष्टनं 9 मन्दरः 10 स्वप्नाः, प्रातर्लोकः प्रभुमक्षताङ्ग वीक्ष्य नतः । उत्पलः श्रीपार्श्वशिष्यस्त्यक्तदीक्षः परिबाड्भृतो नैमित्तिकोऽवक प्रभोः स्वप्ना दृष्टास्तत्फलमिदं । / 113 ॥ * मोहे' मोहे य झाणे पवयण धैम्मे संघे य देवलोएं y। संसारंणाण जैसे धर्म परिसाए मझमि ॥ 114 ॥ ___ तालमानपिशाचघातात्ते मोहहननं 1 / श्वेतकोकिलात् शुक्लध्यानं 2 चित्रकोकिलात् द्वादशाङ्गप्रवचनभाषणं 3 गोवर्गाचतुर्की सङ्घः 5 पद्मसरसः देवलोको देवजनस्तत्सेवा 6 सागरोत्तारात्संसारोत्तारः 7 सूर्यास्केवलज्ञानं 8 अंर्मानुषाद्रिवेष्टनावशस्त्रैलोक्यव्यापि 9 / मन्दरारोहात सिंहासनस्थस्य देशना भविष्यति 10 / परं दामद्विकफलं न वेभि । अर्हन्नाह साधुश्राद्धयोर्द्धौं वक्ष्ये 4 ॥ 114 ॥ ' मोरा' मोरागसण्णिवेसे, बाहिं सिद्धत्थ तीतमाईणि । साहै जणस्स अच्छंद, पओसो छेअणे सको ॥ 1 ॥ ___ ततो मोरायां संनिवेशेऽर्हन् बहिरस्थात् सिद्धार्थोऽहत्पूजार्थ जनस्यातीतादीनि 'साहब' वक्ति । अच्छदन्का पाखण्डी प्रभु। मूचे-अदस्तृणं छत्स्यते न वा ? सिद्धार्थेन न छेत्स्यते इत्युक्त भङ्गमुद्यतस्तदा दत्तोपयोगः शक्रो छन्दप्रद्वेषाद्दशाङ्गुलीनां छेदने वज्रं मुमोच । इयं चान्यकर्तृकी गाथा । 1 / अथ नियुक्तिः ' तण' तण छेयंगुलि कम्मार,वीरघोस महिसिंदु दसपलि बीइंदसम्म ऊरण, बयरीए दाहिणुकुरुडे ॥ 466 ॥ Jain Education Inter Page #196 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // 118011 Jain Education Internat अच्छन्दकः तृणं लौ इन्द्रेणाङ्गुलीनां छेदोऽकारि सिद्धार्थो रुष्टो लोकं प्रोचे छन्दकचौरः, कथं ? वीरघोषककर्म्मकरस्य दशपलिकं बलकं हृत्वा महिसिंदोः खर्जूरीतरोः प्राच्यां हस्तमात्रेऽक्षिपत् । ततो लोकास्तल्लात्वागुः । वक्ति द्वितीयं त्विदं इन्द्रशर्म्मगृहपत्यूरणं भक्षित्वाऽस्थीनि बदर्यां दक्षिणोत्कुरुटेऽक्षिपत् । तदपि तथैवाभूत् ॥ 466 ॥ ' त तइअमवञ्चं भज्जा, कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्ण वालुगाकंट वत्थं ॥ 467 ॥ , तृतीयं त्ववाच्यं तत्तु भार्या कथयिष्यति नाहं । लोकैः सा पृष्टोचे स्वसृपतिरयं मां नेच्छति । स च निन्द्यमानोऽर्हन्तमूचे । यूयमन्यत्र यास्यथाहं क्व यामीति प्रभोः 'अचियतोग्गहो' त्ति निर्गत्य दक्षिणवाचालासंनिवेशादुत्तरवावालां यातः स्वर्णवालुकानद्यासन्नकण्टके वस्त्रं लग्नं । पितृवयस्यो द्विजो लात्वा तुन्नाकस्य प्राग्दत्तदूष्यार्द्ध तुन्ननायादात् ॥ 467 ॥ ' उत्त ' उत्तरवाचालंतरवणसंडे, चंडकोसिओ सप्पो न डहे चिंता सरणं, जोइसकोवाऽहि जाओऽहं ॥ 468 ॥ उत्तरवाचालान्तरे कनकखलवनखण्डे प्रभुः प्रतिमास्थितः, तत्र चण्डकौशिकदृग्विषः सप्पों बनायातं सर्व दहन् प्रभुदाहायार्क वीक्ष्य प्रभुं पश्यन् दशन्नपि नादहत् ततोऽर्हद्रूपेक्षणाद् दृग्विषं शान्तं अर्हता ' उवसम भो चंडकोसिय' इत्युक्ते तस्य चिन्ता जातिस्मरणं । अहं साधुर्मण्डूकीं हतामनालोचयन् क्षुल्लेनोदितस्तद्घाताय धावन् स्तम्भास्फालितो मृतः । क्रोधज्योतिको भूत्वा वने तापसोऽभूवम् तापसैः क्रोधित्वान्मुक्तोन्याऽऽगममसहन् श्वेतम्याः क्षत्रियैर्वने भन्ने सपर्युर्धावन् श्री वीरस्योप सर्गाः ॥ ॥ 97 ॥ Page #197 -------------------------------------------------------------------------- ________________ Jain Education Int पतितः पर्शुच्छिन्नो मृतोऽहिर्जातः । ततः शान्तोऽर्हन्तं नत्वा विलक्षिप्तास्यः पान्थ स्त्रीभिर्धृतलिप्तः कीटिकार्द्दित: पक्षानशनामृतः सहस्रारेऽगात् ॥ 468 ॥ ' उत्त ' उत्तरवायाला नागसेण, खीरेण भोयणं दिव्वा । सेयवियाय पएसी, पंचरहे निज्जरायाणो ॥ 469 ॥ प्रभोरुत्तरवाचालायां नागसेनो गृहपतिः पक्षान्ते क्षीरेण भोजनमदात् दिव्यान्यभूवन् । श्वेतम्ब्यां प्रदेशीराट् श्राद्धः प्रभुमात्ततः पथि पञ्चरथैरायान्तो निजकाः प्रदेशिसगोत्रा राजानो नतवन्तः ॥ 469 / / ' सुर ' सुरहिपुर सिद्धत्तो, गंगा कोसिअ विऊ य खेमिलओ । नाग सुदाढे सीहे, कंबलसंबला य जिणमहिमा ॥ सुरभिपुरे गङ्गायां सिद्धियात्राख्यो नाविकः क्षेमलिकः शकुने विद्वान् कौशिकशब्दं श्रुत्वा मारणान्तिकमस्ति परमस्यार्यप्रभावात् श्रेयो भावीत्यूचे । नौश्चलिता । सुदंष्ट्रनागकुमारेण दृष्टो नावारूढोऽर्हन्, सोऽर्हता त्रिपृष्टभवे सिंहो इतस्तजीवो वातेन नावमान्दोलयत्तावत्कंबल संघलौ सुरावासन कम्पात्तत्रैत्य नव्योत्पन्नत्वाद्दुर्बलं जित्वा जिनमहिमानमकाम् ॥ 470 / / तयोरुत्पत्तिः ' मह ' महुराए जिणदासो, आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे, भत्ते णागोहि आगमणं ॥ 471 ॥ जिनदासो वणिक् श्राद्धः कृतपशु निषेधोऽभूत् । गोरसादानाद्युत्प्रीत्याऽऽभीरविवाहे (सुष्ठु जाते) आभीरेण तद्गृहे बलात्कंचसंबलाख्यौ गावौ बद्धौ नान्यत्र बध्येतामिति स प्रासुकवारि दत्ते । गवोश्वाष्टम्यादिपर्वसु श्रेष्ठिनमुपवासं (कुर्वन्तं) वीक्ष्य धर्म्मकथां श्री वीरस्योप सर्गाः ॥ Page #198 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्तिदीपिका ॥ ॥ 98 ॥ श्रुत्वा लघुकर्मत्वात्संझिनोः श्रद्धयोपवासोऽभूदन्यदा श्रेष्ट्यनुक्त्या मित्रेण भंडीरयक्षयात्रायां तौ वाहितौ त्रुटितौ, अपत्ये अपत्य- श्री वीरस्थानीयौ अभक्तमनशनं लात्वा नमस्कारं श्रुण्वन्तौ मृतौ, नागौ जातौ । तयोरवधिना आगमनं जातं । / 471 ॥'वीर्' स्योपवीरवरस्स भगवओ,नावारूढस्स कासि उव्स्ग्ग्ण्। मिच्छादिदि परखें, कंबलसंबला समुत्तारे ॥ 472 ॥ सर्गाः ॥ | मिथ्यादृष्टिः सुदंष्ट्रोऽकार्षीत् प्रभुं 'परद्धं 'ति सुरेण पीडयितुं प्रारब्धं । कम्बलसंबलौ नावः समुत्तारितवन्तौ ॥ 472 ॥ | प्रभुस्तीरे ऐर्यापथिकी प्रतिक्रम्याचालीत् पुष्पः सामुद्रिको वालुकाप्रतिबिम्बितार्हत्क्रमलक्षणानि वीक्ष्य चक्री यातीति तत्पदै- IN राग्त्ः। 'थूणा' थूणाए बहिं पूसो, लक्खणभब्भतरं च देविण्दो। रायगिहि तंतुसाला, मासकमणं च गोसालो॥473॥ ॥ ___ स्थूणासंनिवेशे बहिः प्रभोः कायोत्सर्गः, पुष्पः प्रभुं निम्रन्थं वीक्ष्य दध्यौ वृथा सामुद्रिकं । इतोऽवधिना ज्ञात्वा आगतो देवेन्द्रोऽहन्तं नत्वा भो पुष्प ! अमितलक्षणो धर्मचक्रयसौ इति क्स्सीर्गौरुधिराद्य्भ्य्न्त्र्ल्क्स्स्न्नान्यूचे। राजगृहे नालन्दायां तन्तुवायशालायां द्वितीयवर्षासु स्थितो मासक्षपणं चक्रे । गोशाल आत्तचित्रफलक एकाकी भ्रमंस्तत्रागात् ॥ 473 / / ' मंख' मंखलि मंख सुभद्दा, सरवण गोबहुलमेव गोसालो|विज्यान्न्ण्द्सुन्न्ण्दे, भोअण खजे अकाम्गुन्ने॥47॥ ___ तस्यैवमुत्पत्तिः । मङ्खलिर्नामा मङ्खश्चित्रपट्टिकाभृद्याचकः सुभद्राभार्यासुतः सरवणसंनिवेशे गोबहुलद्विजगोशालायां सूतत्वाद्गोशालाख्योऽभूत् । प्रभोराद्ये पारणे विजयो भोजनं ददौ । तदा दिव्यान्यभूवन् गोशालस्तदृष्ट्वा प्रभुं नत्वोचेऽहं ॥ 98 ॥ Jain Education Internet Page #199 -------------------------------------------------------------------------- ________________ श्री वीरस्योप स्र्गाः। त्वच्छिष्योऽर्हन् मौनोऽस्थात् । द्वितीये मासपारणे आनन्दः खाद्यानि, तृतीये सुनन्दः कामगुणं मनोहारि भोज्यं ददौ । ॥ 474 ॥ 'कुल्ला' कुल्लाग बहुल पायस, दिव्वा गोसाल दछु प्व्व्जा। बाहिं सुवण्णखलए,पायसथाली नियिघ्न्न्ण्॥47॥ ___ ततः स्वामी तुर्यमासपारणे कोल्लाकसंनिवेशं गतस्तत्र बहुलो द्विजः पायसं ददौ । दिव्यानि जातानि । गोशालः प्रभुमपश्यन् मुक्तोपकरणो मुण्डो भृत्वा प्रभुं सर्वत्रेक्षमाणस्तत्रागतः प्रभुं दृष्ट्वा, स्वयमेव प्रत्रज्या मेऽस्त्वित्युक्त्वाऽर्हता सह यान् स्वर्णखलादहिगोपान् पायसं राध्नतो वीक्ष्याहन्तमाह-भुज्यतेत्र, सिद्धार्थेन तु स्थाली भक्ष्यते इत्युक्ते गोशालो गोपान् स्थाली रक्षेत्यूचे तै रक्ष्यमाणापि भग्ना, भाव्यं स्यादेवेति गोशालस्य नियतेस्रहणं । / 475 ॥ 'बंभ' बंभणगामे नंदोवनंद उवणंद तेय पञ्चद्धे । चंपा दुमासखमणे, वासावासं मुणी खमै ॥ 476 ॥ ___ ततो ब्राह्मणग्रामे स्वामी गतस्तत्र नन्दोपनन्दौ बन्धू भिन्नपाटकेशौ, अन्नन्देन प्र्त्य्लाभि। गोशालो ग्रामप्रत्यर्द्ध द्वितीयार्द्ध । उपनन्दगृहे शीतलान्नमनिच्छन् दास्या शीर्षेऽन्ने क्षिप्ते 'teya'tti चेन्मद्धर्मगुरोस्तपस्तेजस्ततस्तद्गृहं दह्यतां इति ज्गौ॥ आसन्नस्थसम्यग्दृग्व्यन्तरैर्दग्धं । चम्पायां तृतीयं अर्हन द्विमासक्षपणेन क्षपयति । / 476 / / 'काला' कालाए सुवण्णगारे, सीहो विज्जुमई गोहिदासी y|ख्ण्दोद्न्तिलियाए,प्त्ताल्ग् सुन्न्न्न्गार्ण्मि॥477॥ कालायसंनिवेशे प्रभुः शून्यागारे प्रतिमयाऽस्थात् , गोशालो द्वारेऽस्थात् सिंहो ग्रामकूटसुतो निशि तत्र विद्युन्मती गोष्ठी Jain Education inte Page #200 -------------------------------------------------------------------------- ________________ श्री वीर स्योप्स्र्गाः। आवश्यक दासी रेमे निर्यान्ती दासी स्पृशन् गोशालः सिंहेन कुट्टितः प्रभुं जगौ अहं कुट्टितो भवद्भिर्न रक्षितः सिद्धार्थनोचे मैवं कुर्याः। नियुक्ति-IN एवं पात्रालके संनिवेशे स्कन्दे दन्तिलदासी रन्त्वा निःसृते हसन्नकुट्टि । 477 ॥ 'मुणि' दीपिका मुणिचंद कुमाराए, कूवणय च्ण्प्र्म्न्निजुज्जान्ने। चोराय चारि अगडे, सोमजयंती उवसमेइ ॥ 478 ॥ ॥ 99 // __ प्रभोः कुमारसंनिवेशे चंपरमणीयोद्याने प्रतिमा । इतः श्रीपार्श्वशिष्यो बहुमुनियुतो मुनिचन्द्राचार्यः कूपनयकुम्भकारशा- | लायां तस्थौ । तत्साध्न दृष्ट्वा गोशालः प्राह के यूयं ? तैरुक्तं निग्रन्था वयं, ततः पुनराह व यूयं क्व च ममाचार्यस्तैरूचे यादृक् त्वं तादृक् ते धर्माचार्यों भविष्यति, ततो रुष्टेनोक्तं मद्रुतपसा दह्यतां युष्मदसतिः । तैरुक्तं न भयं नः, ततो गत्वा सर्व प्रभोरुक्तं, सिद्धार्थोऽवक नैते साधवो दह्यन्ते । रात्रौ मुनिचन्द्राचार्यों जिनकल्पपरिकर्मार्थ निशि बहिः प्रतिमास्थः कुलालेन चौरधिया गले गृहीतोऽवधिज्ञानमुत्पन्नं, देवोऽभूत् । चूर्णी तु मुक्तिं गत इति । व्यन्तरेमहः कृतः । गोशाल उद्योतं वीक्ष्यैषां वसतिर्दह्यत इति प्रभुं वदन् सिद्धार्थाद् ज्ञातोदंतस्तत्रायातः गन्धोदकवृष्टिं पुष्पवृष्टिं वीक्ष्य विशेषतो हृष्टः तत्साधून भवद्गुरुर्विपन्नो यूयं निश्चिन्ताः सुप्ता इति निर्भ्त्स्याजाग्र्य्त्। चौरासंनिवेशे चारिकौ हेरिकावेतावित्यादि, गोशालेऽगडे क्षिप्यमाने सोमाजयन्त्यौ उत्पलभगिन्यौ उत्पलवत्परिबाड्भूते गोशालं मोचयित्वाऽर्हदुपसर्गमुपशमयतः ॥ 478 ॥ 'पिट्ठी' पिट्टीचंपा वासं तत्थ चउम्मासिएण ख्म्न्नेन्न्ण्। कयंगल देउलवरिसे, दरिद्दथेरा य गोसालो ॥ 479 ॥ पृष्ठिचम्पायां चतुर्थवर्षारात्रम् मुनिर्ज्ञानी चतुर्मासिकक्षपणेन ततः कृतांगले संनिवेशे दरिद्राख्याः पाखण्डाः स्थविरास्त ॥ 99 ॥ Jain Education Intern Page #201 -------------------------------------------------------------------------- ________________ devakule प्रतिमां स्थितः, ते च सभार्या जागरणे गायन्ति गोशालो हसंस्तैर्निष्कासितः । 'वरिसत्ति' तदा वर्षति मेघे देवाचा- श्री वीरर्यभक्त इत्य्न्त्रानीत्ः॥ 479 ॥ 'साव' स्योपसावत्थी सिरिभद्दा, निंदूपिउदत्त पयस सिवदत्ते । दारगणी नखवालो, हलिद पडिमाऽगणी पहिआ 480- सगाः । भ प्रभोः श्रावस्त्यां बहिः प्रतिमा, गोशालस्याऽद्य त्वया मर्त्यमांसं भक्ष्यमिति सिद्धार्थोक्ते उत्तमकुलान्येवाटतः पितृदत्ताख्यभार्या निंदरजीवद्वत्सा श्रीभद्राऽपत्य जीवनाय शिवदत्तनैमित्तिकोत्या मृतगर्भपायसं दत्वा मा ज्ञात्वा स शपेदिति द्वारं च परावर्त्तयत । स च भुक्त्वा असत्यवाक् त्वमिति सिद्धार्थ वदंस्तदुक्त्या वान्ते नखान् वालान् दृष्ट्वा तधमनाप्नुवन् प्रभोस्तपसा तद्दह्यतामित्यूचेऽग्निस्तं पाटकमेवादहत् । हरिद्रुकग्रामे हरिद्रुकढुतले प्रतिमास्थाईत्पादौ पथिककृताग्निना दग्धौ, IN गोशालोऽग्नि वीक्ष्य नष्टः ॥ 480 ॥ ' तत्तो' तत्तो य णंगलाए, डिंभ मुणी अच्छिकड्ढणं चेव्|आव्त्ते मुहतासे, मुणिओत्ति अबाहि ब्ल्देवो॥481॥ नंगलाग्रामेऽर्हन् विष्णुचैत्ये प्रतिमां स्थितः, गोशालो डिम्भानक्षी कृष्ट्वा 'मुणि 'त्ति पिशाचवद्भीपयंस्तत्पितृभिः कुट्टित्वा देवाचार्यदास इत्यमोचि । आवर्तग्रामे बलचैत्ये प्रतिमां स्थितः, गोशालेन मुखं विकृत्य बालांस्त्रासयन् पितृभिर्ध्तो। | 'मुणिओत्ति' पिशाचोऽयं तिष्ठत्वेतत् प्रभुं हन्म इति बाहायां धृतोऽर्हन् बलमत्तौ हलमुत्पाद्योत्थितायां मुक्त्ः॥481॥ 'चोरा' चोरा मंडव भोजं, गोसालो वहण तेय झाम्न्न्या। मेहोय कालहत्थी, कलंबुयाए उ उवसग्गा ॥ 482 ॥ Jain Education Internationa For Private & Personal use only Page #202 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA / / // 100 // Jain Education Intern चोराकसंनिवेशे प्रतिमा, तत्र चौरभीः, गोशाले क्वापि मण्डपे निष्पद्यमानं गोष्ठिकभोज्यं पुनः पुनः छन्नं पश्यति चौर इति दण्डादिवधने प्रभोस्तेजसा मण्डपो दह्यतामिति ध्याप्ना। कलंबुकासंनिवेशे मेघः कालहस्ती च बन्धू, कालहस्ती मार्गे - गोशाला वीक्ष्योपसर्गान् कृत्वा बध्वा मेघस्य प्रैषीत् । तेनार्हन् कुण्डग्रामे दृष्ट इत्याचि ॥ 482 ॥ ' लाढ ' लाढेसु य उवसग्गा, घोरा पुण्णाकलसा य दो तेणा । वज्जहया सक्केणं, भद्दिअ वासासु चउमासं ॥ 483 ॥ ततोऽर्हन् बहुकर्मक्षयाय लाढादेशं गतस्तेषु 'lADheSu'anAryadezeSUpasargA हीलाश्च मोचनादयो घोरा जाता यथाऽचाराने उपधानश्रुताध्ययने । पूर्णकलशाख्यौ ग्रामान्तराद् द्वौ स्तेनाव शकुनमित्याकृष्टासी शक्रेण हतौ । भद्रिकापुरि पञ्चमवर्षाश्चतुर्मास तपः ॥ 483 ॥ ' कय कयलिसमागम भोयण, मंखलि दहिकूर भगवओ पडिमा । जंबूसंडे गोट्ठी य, भोयणं भगवओ पडिमा ॥ कद लिसमागमप्रामे प्रतिमा, मङ्खलिसुतस्य दधिकरभोजनं । जंबूखण्डग्रामे गोष्ठिकानां ह्रासिकानां भोजनं क्षीरकररूपं गोशालस्यात् ॥ 484 / / ' तंत्रा तंबा नंदसेओ, पडिमा आरक्खि वहण भय डहणं । कूविय चारिय मोक्खे, विजय पगब्भाय पत्ते ॥ तंबाकसंनिवेशे नन्दिषेणाचार्यों बहिः प्रतिमास्थ आरक्षकैश्चौरोऽयमिति भल्लेन वधनं कृतं इत्यादि सर्वं मुनिचन्द्रवत् ज्ञेयं । देवोद्योताद्गोशालेन किमग्निदहनमिति भयात् पृष्टे सिद्धार्थाद् वृत्तान्तं ज्ञात्वा तत्साधवो जागरिताः । कूपिकासंनिवेशे प्रभुगोशालौ श्री वीर स्योप सर्गाः । 1180011 Page #203 -------------------------------------------------------------------------- ________________ स्योप चारिकाविति बद्धौ । पार्थापत्यविजयाप्रगल्भभ्यां परिव्राजिकाभ्यां मोचितौ । गोशालो यूयं बहूपसर्गास्ततः प्रत्येकमिति श्री वीरपृथग्यानस्मि ॥ 485 ॥ तेणे' | तेणेहि पहे गहिओ, गोसालो माउलोत्ति वाहणया |भ्ग्व्ण् वेसालीए, कम्मार घणेण देविंदो ॥ 486 ॥ ॥ सर्गाः । / अन्यस्मिन् पथि व्रजन गोशालः स्तेनैर्मातुल इति हसित्वा वाहितो दध्यौ प्रभुपार्श्वे कोऽपि मोचयेद्भोज्यं चेति प्रभु द्रष्टुं लनः भगवान् वेशाल्यां कर्मकरशालायां प्रतिमयाऽस्थात कर्मकरोऽयस्कारः षण्मासरोगान्मुक्तः सन् सोपकरणस्तत्रायातोऽशकुनमिति घनेन हन्तुमद्यत देवेन्द्र एत्य तं तदीयघनेनैवाहत् ॥ 486 ॥ ' गामा' गामाग बिहेलग, जक्ख तावसी उवसामावसाण थुई। छद्रेण सालिसीसे, विसुज्झमाणस्स लोगोही ॥ ग्रामाकसंनिवेशे बिभीतकोद्याने यक्षः प्रभुमपूजयत् शालिशीर्षग्रामे त्रिपृष्ठभवाऽसत्कृता राज्ञी कालेन व्यन्तरी जाता तापसीरूपं कृत्वा जलार्द्रजटाभिः प्रभुं सिञ्चती वायुनाऽवीजयत, यद्यन्योऽभविष्यत्तदाऽस्फुटिष्यत । प्रभोः परिणामेन विशुद्धमानस्य षष्ठेन लोकावधिरभूत् पूर्व तु पूर्वदेवभवमात्रोऽभूत् , सा राज्यवसाने उपशमात् स्तुति चक्रे ॥ 487 ॥ 'पुण' पुणरवि भद्दिअनगरे, तवं विचित्तं च छट्ठवासंमि । मगहाए निरुवसगं, मुणि ऊबद्धमि विहरित्था ॥ ___पष्टवर्षासु चतुर्मासतपः अभिग्रहैविचित्रं, पण्मासैर्गोशालोऽमिलत् । मगधेषु ऋतुबद्धे काले व्यहार्षीत् ॥ 488 ॥ 'आल' आलभिआए वासं, कुंडागेतह देउले प्राहुत्तो|म्द्द्न्न् देउलसारिअ, मुहमूले दोसुवि मुणित्ति ॥ 489 ॥ Jain Education inte Page #204 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 101 // Jain Education Interna आलभिकापुर्यां सप्तमवर्षाः चतुर्मास्तपः कुण्डकसंनिवेशे प्रभोर्विष्णुदेवकुले कोणे प्रतिमा, गोशालो विष्णोः पराङ्मुखः यत् मुखे कृत्वा स्थितो लोकैरकुट्टि । मर्द्दनग्रामे बलचैत्ये गोशालो बलमुखमूले सागारिकं कृत्वाऽस्थात् । द्वयोरपि स्थानयोगौशालो ' मुणित्ति ' मुक्तः । / 489 / / ' बहु ' बहुसालगसालवणे, कडपूअण पडिम विग्घणोवसमे । लोहग्गलंमि चारिय, जिअसत्तू उप्पले मोक्खो ॥ शालग्रामे शालव कटपूतनाव्यन्तर्या प्रतिमायां शीतेन 'विग्धणं' विघ्नकरणं, उपशमेऽर्चा । लोहार्गलेऽर्हगोशालौ जितशत्रुराजेन चारिकाविति बद्धौ । अस्थिग्रामागतेनोत्पलेन मोक्षः ॥ 490 ॥ ' तत्तो ' तत्तोय पुरिमताले, वग्गुर ईसाण अच्चए पडिमा । मल्ली जिणायण पडिमा, उष्णाए वंसि बहुगोट्ठी । 4991 | पुरिमताले शकटमुखस्य पुरस्य चान्तरा प्रभुं प्रतिमास्थितं ईशानेन्द्रोऽर्चति । स च वग्गुरश्रेष्ठिनं मिथ्या प्रा श्री मलिपूजातः पुत्राप्त्योद्धृतमल्लिजिनायतनं श्राद्धीभूतं प्रतिमार्चाय यान्तमहो साक्षाजिनं न पूजयसि प्रतिमां त्वर्चसि, एष श्रीवीर जिन इत्यूचे स मिथ्यादुः कृतं कृत्वा क्षामयित्वा महिमानं चक्रे । प्रभोरुन के संनिवेशे गच्छतः पथि गोशालो रात् दन्तुरौ हसन् गोठ्या समवायेन बध्वा वंश्यां क्षिप्तो विभौ प्रतीक्षमाणेऽस्य भक्तः इति मुक्तः ॥ 491 ॥ 'गोभूमि' गोभूमि वज्जलाढे, गोवकोवे य वंसि जिन्नुव्स्मे। rAyagiha'TTamavAsA, वज्जभूमी बहुवसग्गा ॥ 492 ॥ प्रभौ गोभूमौ गोचरस्थाने याति गोशालो गोपानाह - भो वज्रलाढाः ! एषोऽध्वा क्कयाति ? वज्रलाढा म्लेच्छा उच्यन्ते । श्री वीरस्योप सर्गाः ॥ ॥ 101 ॥ Page #205 -------------------------------------------------------------------------- ________________ तैः क्रुद्धः गोशालो बध्वा वंश्यां क्षिप्तोऽन्योंचितो जिनस्योपशमेन, राजगृहे चतुर्मासिकतपसाऽष्टमवर्षाः वज्रभूम्यामनार्येषु । श्री वीरबहूपसर्गा हीलादयो यथोपधानश्रुतेः ॥ 492 ॥ ' अनि ' स्योपण् अनिअयवासं सिद्धत्थपुरं, तिलत्थंव पुच्छ निप्फ्त्ती। उप्पाडेइ अणजो, गोसालो वास बहुलाए । 493 ॥ | सर्गाः ॥ ____ नवमवर्षावासो वज्रभूमावुपाश्रयाभावादनियतोऽभूत् । ततः सिद्धार्थपुरं गतस्ततः कूर्मग्रामं यातो गोशालेन तिलस्तम्बो निष्पत्स्यते न वेति पृच्छायां अर्हता एते सप्ततिलपुष्पजीवा मृत्वा एकशम्ब्यां तिला भविष्यन्तीति निष्पत्तिरुक्ता । अनार्योस्साधुर्गोशालस्तमुत्पाटयत्यासन्नसुरैर्वषः कृतः, बहुलया गवा खुरेण निक्षिप्तो निष्पन्नः, पुनर्वलता कियद्भिर्दिनैदृष्टास्तत्र तावन्त । स्तिलाः । ततो नियतिर्दृढीकृता । / 493 ॥ 'मग' | मगहा गोब्बरगामो, गोसंखी वेसियाण पान्नामा। कुम्मग्गा मायावण, गोसाले गोवण पौटे ॥ 494 ॥ अ मगधेषु राजगृहचम्पयोरन्तरा गोबरग्रामे गोशङ्खयाख्याभीरेशस्तेनासन्नभग्नग्रामा बहिरपत्यं दृष्ट्वाऽपुत्रत्वाद् गृहीतं वर्द्वितं c। तन्माता चम्पायां चौरैविक्रीता वेश्या जाता गोशखीसुतो यौवने घृतं लात्वा चम्पापुर्यां गतो मातरं वेश्यामिति गच्छन्नन्तरा विलिप्तपादेन वत्सं पस्पर्श । कुलदेवताकृतसानिध्याद्वत्सो मातरं गां वक्ति अम्ब ! एष लिप्तपदा स्पृशति, सोचे एष मातरं याति अस्य पापं किमुच्यते, ततः स वेश्यां पृष्टा अम्बां ज्ञात्वा विमोच्य वैश्यायनाख्यः प्राणामीं दीक्षां लात्वा कूर्मग्रामे आतपयन् जटातः सूर्यतापायुकाः पतंतीर्दयया शिरसि क्षिपन् यूकाशय्यातरोऽयं किं दीक्षितो Jain Education Internation For Private & Personal use only Page #206 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA || // 102 // Jain Education Intern नवा, किं ना स्त्री वा इति वास्त्रयं वदति गोशाले कोपनं कृत्वा प्रद्विष्टस्तेजोलेश्याममुञ्चदश्च शीतलेश्यां तत्र तेजोश्या जम्बूद्वीपं अन्तर्वेष्टयति शीतलेश्या तां परिवेष्टयति तया सा विध्याति तदा गोशालेन पृष्टोऽर्हन् जगौ - आतापनापरस्य सदा पष्ठतपसा सनखकुल्मापपिंडिकया एकेनोष्णोदकेन चुलकेन च पारयतः षण्मासे तेजोलेश्योत्पद्यते । पुनः सिद्धार्थपुरं यातो गोशालस्य तिलस्तम्बपृच्छायामर्हता निष्पत्तियुक्ता युक्तायां (प्रोक्तनिष्पत्तियुक्तायां ) नियतेर्ग्रहणं । ततः स पृथग्भूतोऽर्हदुक्तयुक्त्या श्रावस्त्यां कुम्भकुच्छालायां स्थितस्तेजोलेश्यामसाधयत् अष्टाङ्गनिमित्तं चाशिक्षिष्ट ततो जिनो जिनप्रलापी विजहार । / 494 ॥ ' वेसा ' सालीए पडिमं, डिंभमुणिउत्ति तत्थ गणराया । पूएइ संखनामो चित्तो नावाए भगिनिसुओ ॥ 495 ॥ वैशाल्यां प्रतिमास्थं प्रभुं सिद्धार्थ मित्रं शंखो गणराज आर्चयत् । तद्भागिनेयश्चित्रो नावा व्रजन् गण्डिकानद्यां तरीपण्यमिच्छद्भिर्धृतं विमोच्यार्चत् ॥ 495 ॥ ' वाणि ' वाणियगामायावण, आनंदो ओहि परीसह सहिति । सावत्थीए वासं, चित्ततवो साणुलट्ठि बहिं । 496 , वाणियग्रामे आनन्दः श्राद्धः षष्टैरातापयन् जातावधिः प्रभुं ज्ञात्वा वन्दित्वाऽहो परीपहसह ! इयता कालेन केवलमुत्पत्स्यते इति जगौ । श्रावस्त्यां दशमवर्षाश्चित्रं तपः ततः सानुलष्टिकग्रामवहिः स्थित्वा ॥ 496 ॥ ' पडि पडिमा भद्द महाभद्द, सव्वओभद्द पढमिआ चौरो । अट्ठयवीसाणंदे, बहुलिय तह उज्झिए दिव्वा 497 श्री वीर स्योप सर्गाः ॥ | ॥ 102 ॥ Page #207 -------------------------------------------------------------------------- ________________ | श्री वीर स्र्गाः॥ भद्रां प्रतिमामहि प्राच्यां निश्यपाच्या द्वितीयेऽह्नि प्रतीच्यां निश्युदीच्यामेवं चत्वारि यामचतुष्कानि एवमुपवासद्वयं, ततोऽपारित एव महाभद्रां चतुर्दिवहोरात्रं, एवमष्ट यामचतुष्कानि उपवासचतुष्कं, ततोऽपारित एव सर्वतोभद्रां दशदिक्षु प्रत्येकमहोरात्रं विंशतिर्यामचतुष्कानि उपवासदशकं चक्रे परमोधोदिशोः स्वर्दिग्द्रव्याणि दध्यौ । पारणे आनन्दगृहे बहुला दासी शीतलानमुज्झंत्यदात, दिव्यानि ॥ 497 ॥ 'दृढ' दृढभूमीए बहिआ, पेढालं नाम होइ उज्जाणं । पोलास चेइयंमि, द्विएगराईमहापडिमं ॥ 498 ॥ ___ दृढभूम्यां बहुम्लेच्छायां पेढालोद्याने पोलासचैत्येऽष्टमेनान्त्यनिश्येकरात्रिकी प्रतिमां स्थितस्तस्यां निर्निमेषोऽचित्तपुद्गलेषु दत्तदृष्टिरीपन्नम्रकायश्चाभृत् ॥ 498 ॥ 'सक्को' सक्को अदेवराया, सभागओभणइ हरिसिओ वयणं । तिण्णिवि लोग समत्था, जिणवीरमणं न चालेउं त्रयोऽपि लोका असमर्था जिनवीरमनचालयितुं ॥ 499 ॥ ' सोह' सोहम्मकप्पवासी, देवो सक्कस्स सोअमरिसेणं । सामाणिअसंगमओ, बेइ सुरिंदं प्द्दिनिवित्त्त्थो॥50॥ ___ शक्रस्य सामानिकः सङ्गमः सुरेन्द्रं ब्रूते, प्रतिनिविष्टः प्रत्यनीकः ॥ 500 / / ' तेल्लो' तेल्लोकं असमत्थंति, पेहए तस्स चालणं काउं । अज्जेव पासह इमं, मम वसगं भट्ठजोगतवं ॥ 501 ॥ एतस्य अद्यैव इमं भगवन्तं भ्रष्टयोगतपसं मम वशगं पश्यत । इन्द्रेण स न निषिद्धो यतो मा जानीयात् स्वामी पराश्र Jain Education Intel For Private & Personal use only Page #208 -------------------------------------------------------------------------- ________________ श्री वीर स्योप स्र्गाः॥ आवश्यक- यात्तपः कुर्यात् । / 5.1 ॥ 'अह' नियुक्ति- / अह आगओ तुरंतो, देवो सक्कस्स सोअम्रिसेन्न्ण्। कासी यह उवसगं, मिच्छदिछी प्द्दिनिवित्त्त्थो॥502॥ दीपिका ॥ ___ तुरंतो' त्वरितः ' uvassaggaM'ti आर्थत्वात् सस्य द्वित्वं । / 502 ॥ 'धूली' ॥ 103 ॥ धूली पिवीलिआओ, उदंसा चेव तह य उन्न्होला। विछ्य नौला सप्पा, य मूसगा चेव अत्त्त्थ्म्गा॥503॥ धूलीवृष्टया सर्वाङ्गं पूरयित्वा अर्हन्निरुच्छ्वासः कृतः 1 / कीटिकाभि सासु प्रविश्य निर्गत्य चालनीकृतः 2 / उदंशा वज्रतुंडा दंशाः 3 'उण्होला' घृतपिपीलिकाः 4 वृश्चिकनकुलादयो दशन्ति स्वाम्यङ्गं भक्षन्ते च ॥ 503 / / 'हत्थी' हत्थी हत्थीणिआओ, पिसायए घोररूव व्ग्घोय्|थेरो थेरीइ सुओ, आगच्छइ पकणो य था॥504॥ हस्त्युत्पाट्य पातयेत् ( यति) पद्धयां च मर्दयेतु( यति ) विध्येत् (विध्यति) हस्तिनी शुण्डदन्ताभ्यां विध्येत् (ध्यति) मलं मुंचेत (चति) स्थविरः सिद्धार्थः स्थविरी त्रिशला मोहवाणी ब्रूतः । सूपकृत्पदो राध्नोति । पकणश्चाण्डालः पञ्जराणि कर्णादौ विलगयेत् (यति) पक्षिणो वज्रतुण्डैर्हत्वा हदंति ॥ 504 ॥ 'खर' खरवाय कलंकलिया, कालचकं तहेव य । पाभाइय उवसग्गे, वीसैमो होइ अणुलोमो ॥ 505 / / खरवातेनोत्पाटय 2 क्षिपेत (पति)कलकलिकया चक्रावर्त्तवातेन चक्रवर्द्रामितः । कालचक्रेण हस्ताग्रनखान् याव्न्म्न्ः। 1 अन्यस्मात् श्रोतसोऽन्तः शरीरमनुप्रविश्यान्येन निर्यान्तीति चूर्णी हारि-वृत्तौ ca. ॥ 103 ॥ Jain Education Inter Page #209 -------------------------------------------------------------------------- ________________ विंशतितम उपसर्गः प्रभातविकुर्वणा ॥ 505 ॥ तथा ' सामा' श्री वीरसामाणिअदेवर्3i, देवोदावेइ सो विमान्न्गो। भणइ य वरेह महरिसि! निप्फत्तीसग्गमोक्खाणं 506 IV) स्योप___सामानिकदेवीदर्शयति, विमानगतो विमानस्थः भणति च महर्षे ! स्वर्गमोक्षयोर्निष्पत्तिं घृन्नु। अयमनुलोमः ॥ सर्गाः ॥ | विंशतितमः, एकरात्र्युपसर्गाः 20 ॥ 506 ॥ ' उव' / उवहयमैविण्णाणो, ताहे वीरं बहु प्प्साह्द्द्ण्। ओहीए निज्झाइ, झायै छजीवहियमेव ॥ 507 ॥ ___ देवो वीरं प्रकर्षेण साधयितुं, उपहतमतिविज्ञानः, अवधिना विभंगपर्यायेणार्हन्मनो निध्यायति । अहंस्तु षड्जीवहितमेव ध्यायति ॥ 507 ॥ 'वालु' वालय पंथे तेणा, माउलपारणग तत्थ कान्न्च्छी|त्त्तोसुभोम् अंजाल, सुच्छित्ताए य विडरूवं ॥ 508 ॥ प्रभोः प्रातः वालुकाग्रामं यातः पथि देवेन जानुदध्नी वालुका पञ्चशतस्तेनाश्च कृतास्तैर्मातुलस्वागतं इत्युपहस्यावाहि, प्रभोः वालुकाग्रामे भिक्षामटतो देवो रूपमावृत्य स्त्रीषु काणादिं ददाति । ततः एवं सुभौमग्रामे स्त्रीष्वञ्जलीः कुर्वन , सक्षेत्रनामे । विटरूपं कृत्वा कुचेष्टाः कुर्वन् लोकैरकुट्टि ॥ 508 ॥ ' मल' मलए पिसायरूवं, सिवरूवंहत्थिसीसए चेव्। ओहसणं पडिमाए, मसाण सक्कोजवण पुच्छा । 509 ॥ मलयग्रामे देवः प्रभोः पिशाचरूपं, हस्तिशीर्षग्रामे स्त्रीदर्शने विकृतेन्द्रियशिवरूपं च कृत्वा भ्रमनकुट्टि । प्रभोरुड्डाह Jain Education intelle www.janelibrary.org Page #210 -------------------------------------------------------------------------- ________________ syopa आवश्यकता भावाद् ग्रामं त्यक्त्वा श्मशानप्रतिमास्थस्य 'ग्रामं न याते ऽति संगमोपहसनं । इहार्हतो vikRtaliGgarUpazmazAnasthitIndrAya'tvaM || श्री वीरनियुक्ति- IN दृष्ट्वा लोके शिवलिङ्गादि प्रावर्त्तत । तत्र शक्रो 'जत्ता मे जवणिज' इत्याद्यपृच्छत् ॥ 509 ॥ ' तोस' दीपिका ॥ तोसलिसीसरूवं, संधिच्छेओ इमोत्ति वज्झो य । मोएईंदालिउ, तत्थ महाभूइलो नाम्ण्॥510॥ सगोः ॥ ॥ 104 ॥ ___ तोसलिसंनिवेशे बहिः प्रतिमा, सुरः क्षुल्लकरूपं कृत्वा सन्धि छिन्दन् खात्रं पातयन् बद्धोऽवग् बहिःस्थिताचार्येण प्रेषितोणीहमित्यर्हन्तं बध्वा अयं वध्य इति नीयमानं भूतिलो नामा दृष्टपूर्वीन्द्रजालिको मोचयति । / 510 ॥ ' मोस' मोसलि संधि सुमागह, मोएई raTTio piuvyNso|tosliysttrjjuu, वावत्ति तोस्लीमोक्खो।511॥ ___ मोसलिसंनिवेशे क्षुल्ले सन्धीन शोधयति जनपृष्टे च मद्धर्माचार्यस्य रात्रौ खात्रं ददतो मा कण्टका भज्यन्तामिति च वदत्यर्हन्बद्धः सुमागधनामा राष्ट्रिकः पितृवयस्यो मोचयत्येवं तौसलिग्रामे बध्वा तौसलिक्षत्रियेण सप्तरज्जूनां व्यापत्ती त्रुटौ नायं चौर इति मोक्षः ॥ 511 ॥ 'सिद्ध' | सिद्धत्थपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो। वयगाम hiMDa'NesaNa, बीयदिणे bei vNsto।512॥ __प्राग्वत् स्तेन इति बद्धं प्रभुं दृष्टपूर्वोऽश्ववणिकौशिकोऽमोचयत् मोक्षं, परं सर्वत्र पश्चात् क्षुल्लादर्शने अर्हतो देवोपसर्गे जाते पण्मासा जाताः। देवो गतो भविष्यतीत्यर्हन द्वितीयदिने बजग्रामे गोकुले हिण्डमानो देवमनेषणां कुर्वन्तं ज्ञात्वा निवृत्तो बहिः प्रतिमां स्थितः । देवश्चोपशान्तो ब्रूते ॥ 512 ॥ 'vaca' // 104 // Jain Education Intern | Page #211 -------------------------------------------------------------------------- ________________ vaccaha हिंडह न करेमि, किंचि इच्छा न किंचि व्त्त्व्यो। तत्थेव वच्छवाली, थेरी प्र्म्न्न्व्सुहारा॥513॥ ॥ श्री वीरब्रजत ग्रामं हिण्डध्वं भिक्षायां, अर्हन्नाह-भो देव ! इच्छया यामि नाहं किश्चिद्वक्तव्यः, तत्रैव ग्रामे द्वितीयेऽह्नि स्थविरा स्योपवत्सपालिका पर्युषितपरमान्नं ददौ ॥ 513 ॥ 'छम्मा' | स्र्गाः॥ छम्मासे अणुबद्धं, देवो कासीय सो उ उवसग्गं । दट्टण वयग्गामे, वंदिय वीरं पडिनियत्तो ॥ 514 ॥ 1 उपसर्गमनेषणां च सोऽभव्यदेवोऽनुबद्धं सततं ब्रजग्रामे वीरमचलितपरिणामं दृष्ट्वा ॥ 513 ॥ इतश्च सौधर्मे कल्पे सर्वे । देवास्तद्दिनं यावदुद्विग्नमनसोऽभूवन ' देवो' देवो चु(ठि)o महिडिओ, वरमंदरचूलियाइ सिह्र्ण्मि। परिवारिउ सुरवहर्हि,आउंमिसागरे सेसे ॥ 515 / ___ इन्द्रेण निर्विषयः कृतः स देवो महर्द्धिरिन्द्रसामानिको देवलोकाच्युतो भ्रष्टः मन्दरचूलायां यानैर्विमानैरेत्य वधूभिः । N] परिवारितः स्थितः । तदा तस्यायुरतरोपमं शेषमभूत । तद्धक्तसुराः शक्रनिषिद्धाः स्वर्गे एवास्थुः ॥ 515 ॥'आल्' IN आलभियाए हरि विज्जू,जिणस्स bhattie vNdoei|bhgvN पियपुच्छा, जिय उवसग्गत्ति थेवमवसेसं आलंभिकायां हरिविद्युत्कुमारेन्द्रः प्रियं पृच्छेत् (च्छ्ति)| जिता उपसर्गाः स्तोकमेव शेषमिति वदेत्(दति) ॥ 516 ॥ 'हरि' / हरिसह सेयवियाए, सावत्थी खंदपडिम सक्को y। ओयरिउं पडिमाए, लोगो आउटिओ वंदे ॥ 517 ॥ श्वेताम्ब्यां हरिस्सहो विद्युत्कुमारेन्द्रः प्रियप्रष्टा, श्रावस्त्यां शक्रो लोकसाक्षिकं स्कन्दप्रतिमां प्रभुं नामयति ॥ 517 ॥ 'कोसं' For Private & Personal use only Page #212 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA || // 105 // Jain Education Inter कोसंबी चंदसूरोयरणं, वाणारसीय सक्को u। रायगिहे ईसाणो, महिला जणओ य धरणो य ॥ 598 ॥ सविमानचन्द्रसूर्यावतरणं प्रियपृच्छायै । एवं वाराणस्यां शक्रः, मिथिलायां जनको राद धरणेन्द्रश्च प्रियं पृच्छतः, तत्र एकादशवर्षाश्चतुर्मासतप इति चूर्णो ॥ 518 ॥ ' वेसा ' वेसालि भूयंणदो, चमरुपाओ य सुंसुमारपुरे । भोगपुरि सिंदकंदग, माहिंदो खत्तिओ कुणति ॥ 519 ॥ 'वेसालि भूयाणंदो चमरुप्पाओ य सुसुमारपुरे' इति चूर्णौ, वृत्तौ तु 'वेसालवासभूयाणंदो चमरो सुसुमारे पुरे' / वैशाल्यां एकादशवर्षा जाताः भूतानन्दो नागेन्द्रः प्रियप्रष्टा, चमरः स्वशीर्षोर्ध्वस्थशक्रसिंहासनपातनाय सौधर्मे गतः शक्रवज्रत्रस्तः सुसुमारे पुरे प्रतिमास्थार्हत्पादयोर्निलीनः । भोगपुरे सिंदी खर्जूरी तत्कण्टकेन माहेन्द्रः क्षत्रियः पीडां करोति ॥ 519 ॥ 'वार' वारण सणकुमारे, नंदीगामे पिउसहा वंदे । मंढियगामे गोवो, वित्तासणयं च देविंदो ॥ 520 ॥ सनत्कुमारेन्द्रेण तस्य वारणं, नन्दिग्रामे नन्दः पितृसखा वन्दते, मेण्टिकग्रामे प्राग्वगोपो रज्जुना घ्नन् शक्रेण वित्रासितः । / 520 / / ' को ' ' तच्चा 1 कोसंबीए सयाणीओ, पोसबहुल पाडिवई । चाउम्मास मिगावई, विजयसुगुत्तो य नंदा य ॥ 520 ॥ तच्चावाई चंपा, दहिवाहण वसुमई विज्य्नामा। धणवह मूला लोयण, संपुल दाणे य पव्वज्जा ॥ 521 ॥ पोषवदि प्रतिपदिदिने प्रभोरमिग्रहः, द्रव्यतः कुल्माषान् सूपकोणे, क्षेत्रतो देहल्या आरत एकं पादं कृत्वा एकं च परतः, श्री वीरस्योप सर्गाः ॥ ॥ 105 ॥ Page #213 -------------------------------------------------------------------------- ________________ स्योप कालतोभिक्षाचरेषु निवृत्तेषु, भावतो राजसुता दास्यप्राप्तौ निगडिता मुण्डिता रुदन्ती कृतोपोषितत्रयाचेद्दत्ते तदा पारणं, चतु-|- | श्री वीरर्मासान कोशाम्बीमटत्यर्हति भिक्षामनाददाने, शतानीको राद्, मृगावती रानी, विजया प्रतिहारिणी, सुगुप्तमन्त्री, नन्दा भार्या. तत्ववाद्याख्यो धर्मोपाध्यायश्च, दुःखं विभ्रति, चम्पापुर्यां शतानीकेन भन्नायां दधिवाहने नष्टे धारणीदेवी सुता वसुमतीमः । तद्वितीयनाम्नी चन्दनौष्ट्रिकधृता धनावहश्रेष्ठिना मोचिता, सा तत्पत्न्या मृलयांहिक्षालनक्षणे धनकृतं तत्केशवन्धं दृष्टा मत्सपत्नी भवित्रीत्यालोच्य निगडिता त्रिदिनोपोषिता, श्रेष्ठिदत्तसूर्पस्थकुलमाषकरा पदिनोनैः षण्मासइ नेनाभिग्रहमपूरयत् । पश्चदिव्यानि शतानीकाद्यास्तत्रागुः दधिवाहनकञ्चुकिना संपुलेन चन्दनोपलक्षिता । मृगावत्या च जामेयेति ज्ञाता, शक्रोक्त्या साऽर्हज्ज्ञानं यावद् राज्ञा स्वगृहेऽस्थापि । ततः प्रव्रजिता ॥ 521-22 ॥ तत्तो' तत्तो सुमंगलाए, सणंकुमार सुछेत्त एइ माहिंदो । पालग वाइलवणिए, अमंगलं अप्पणो असिन्ना॥ | ____ सुमंगलग्रामे सनत्कुमारः प्रियं पृच्छेत् ( च्छति ) सुक्षेत्रायां माहेन्द्रश्च । पालकग्रामे वातिलाख्यं वणिजमात्मनोऽमङ्गलमित्यसिना हन्तुं धावन्तं सिद्धार्थः स्वहस्तेनाहत् । / 523 ॥ * चंपा' चंपा वासावासं, जक्खिंदे साइदत्तपुच्छा य । वागरणदुहपएसण, पञ्चक्खाणे य दुविहे उ ॥ 524 ॥ प्रभोश्चम्पायां सातिदत्तद्विजाग्निहोत्रशालायां द्वादशवर्षाः, पूर्णभद्रमाणिभद्रयक्षेन्द्राभ्यां पूजां कृतां वीक्ष्य सातिदत्तद्वि। जस्य, को ह्यात्मेति पृच्छा 'योऽहमिति वक्ती' ति प्रमोर्व्याकरणं, प्रदेशनमुपदेशः स कतिधा, कतिधा च प्रत्याख्यानं इति पृष्टे Jain Education in Page #214 -------------------------------------------------------------------------- ________________ श्री वीर आवश्यक नियुक्ति- दीपिका ॥ स्योप स्र्गाः॥ ॥ 106 ॥ द्विधा प्रदेशनं धार्मिकमधार्मिकं च, द्विधा प्रत्याख्यानं मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, इत्युत्तराद् विप्रो यक्षौ । च बुद्धाः । / 524 ॥ 'जंभि' | जंभियगामे नाणस्स, उप्पया वागरेइ देविण्दो। मिढियगामे चमरो, वंदण पियपुच्छणं कुणै ॥ 525 ॥ ___ नाटयं कृत्वेयद्भिर्दिनैर्ज्ञानोत्पत्तिरिति शक्रो देवेन्द्रः ॥ 525 ॥ ' छम्मा' छम्माणि गोव कडसल, पवेसणं मज्झिमाए पावाए। खरओ विजो सिद्धत्थ, वाणियओ नीहरावेइ ॥ ___ छम्माणिग्रामे, त्रिपृष्ठभवे यस्य शय्यापालकस्य कर्णयोस्तप्तं वपु क्षिप्तं तञ्जीवो गोपः प्रभुपाद्ये वृषौ मुक्त्वा गत आगतश्च वृषावपश्यन् व वृषाविति प्रभुमाख्यत । प्रभौ च मौनस्थे कर्णयोः कटाहवंशशलाकप्रवेशन चक्रे । प्रभुमध्यमायां पापायां गतस्तत्र सिद्धार्थो वणिक् खरकवैद्योक्त्या सशल्यं प्रभुमुखं ज्ञात्वा प्रभौ निष्प्रतिकर्मतया कीलकाकर्षणमनिच्छत्यपि खरकेनैव उद्याने गत्वा तैलेन प्रक्षित्वा शलाके बहुजनैराक्रम्य संडासकाभ्यां निरकासयत् । रक्ताक्ते शलाके पतिते तदा तान् जनानुत्पाट्याहता राटिर्मुक्ता तत्र महाभैरवमुद्यानं जातं देवकुलं च, संहरणौषधेनार्हन् सज्जो जातः । प्रभोर्महोपसर्गाः, क्रमेण कटपूतनाशीतं, कालचक्र, शल्यनिःकर्षणं, एवं गोपेनारब्धा गोपेन निस्स्त्थिताः। गोपः सप्तमी गतः, खरकसिद्धार्थौ स्वर्ग गती, इत्युपसर्गाः स्माप्ताः। ॥ 526 ॥ 'जंभि' जंभिय बहि उजुवालिय, तीर वियाव्त्त्साम्सालहे। छटेणुक्कडुयस्स उ उप्पण्णं केवलं नान्न्ण्॥527॥ ॥ 106 ॥ Jain Education inte al Page #215 -------------------------------------------------------------------------- ________________ zrIvIrasya tpH|| जृम्भिकाग्रामाद्वहिः ऋजुवालुकातीरे -- वियावत्तं ' चैत्यत्वाद् व्यावृत्तं पतितं तच्चैत्यमित्यर्थस्तस्यासन्ने श्यामाकगृहप- ला तिक्षेत्रे शालतरोरधः षष्ठतपसोत्कुटुकस्थस्य केवलमुत्पेदे । / 527 ॥ 'जो य' जोय तवो अणुचिण्णो, वीरवरेणं म्हान्नुभावेन्न्ण्। छउमत्थकालियाए, अहकम्मं कित्तैस्सामि ॥ 528 ॥ ___यत्तपोऽनुचीर्ण, छद्मस्थकालेन निर्वृत्ता छद्मस्थकालिकी । अथ तस्यां यथाक्रमं यथासम्प्रदायं ॥ 528 ॥ 'नव' / अल् नव किर चाउम्मासे, छकिरदोमासिए उवासीय्|बार्स् य मासियाई, बावत्तरि अद्धमासाइं ॥ 529 ॥ __ नवचतुर्मासिकानि, षट् द्विमासिकानि, स्वार्थे इकण् द्वितीयायाः शस्, उपोषितवान् , द्वादश मासिकानि ॥ 529 ॥ 'एगं' एगं किर छम्मासं, दो किर तेमासिए उवासीय्। अड्डाइजाइ दुवे, दो चेव दिवड्डमासाइं ॥ 530 ॥ ___एकं, षण्मासं द्वे त्रिमासिके द्वेऽर्द्धतृतीये, अर्द्धतृतीयमासनिष्पन्नं तपोर्द्धतृतीयं । द्वे च व्यर्द्धमासे द्वितीयमद्धं यस्य स व्यर्दो मासः '45' दिनाः॥ 530 ॥ भई' भदं च महाभदं, पडिमं तत्तो अ सवओ भदं । दो चतारि दसेव य दिवसे ठासीय अणुबद्धं ॥ 531 ॥ _ भद्रादिप्रतिमाः, क्रमात् द्वौ, चत्वारो, दशदिवसान् , अनुबुद्धं सततं अन्तरे पारणं विनाऽस्थात् । एवं षोडशोपवासाः ॥ 531 ॥'गोय् - गोयरमभिग्गहजुयं, खमणं छम्मासियं च कासीय्|प्ण्च्दिव्सेहिण् ऊणं, abhiovcchnyriie||532|| Jan Education in Page #216 -------------------------------------------------------------------------- ________________ zrIvIrasya tpH|| बावश्यक- गोचराभिग्रहयुक्तं क्षपणं तपोऽकार्षीत् । अव्यथितो वत्सानगर्यां कौशाम्ब्यां ॥ 532 ॥ 'दस' नियुक्ति- दस दो य किर महप्पा, ठाइ मुणी एगराइए प्द्दिमे। अट्ठमभत्तेण जई, एक्ककं चरमराईयं ॥ 533 ॥ दीपिका ॥ दश द्वौ च द्वादशेत्यर्थः, महात्मा महात्म्यवान् , मौनित्वान्मुनिरेकरात्रिकीः प्रतिमाः स्थितवान् , क्थ्मित्याः-अस्स्त्त्म्भ्॥107॥ तेन, यतिः प्रयत्नवानेकैकां चरमरात्रिकी प्रतिमां अन्त्यनिशि कायोत्सर्ग कृत्वेपन्नम्रोऽनिमिषोऽचित्तपुद्गलेषु दतग् तस्थौ ॥ 533 / / ' दो चे' दो चेव य छ?सए, औणातीसे उवासियाभ्ग्व्ण्। न कयाइ निच्चमत्तं, चउत्थभत्तंच से आसि॥534॥ ___षष्ठशब्देन दिनद्वयं, द्वे शते एकोनत्रिंशदधिके 229 षष्ठान्युपोषितवान् । केवलज्ञानषष्ठेन सह दीक्षाषष्ठं च विना, नित्यं भक्तं चतुर्थभक्तं च 'से' तस्य न कदाप्यासीत ॥ 534 ॥ 'बार' बारस वासे अहिए,छट्टे भत्तं जहण्णयं आसि। सत्वं च तवोकम्मं, अपाणयं आसि वीर्स्स्॥535॥ द्वादशवर्षेष्वधिकेषु छद्मस्थकाले ॥ 535 ॥ 'तिण्णि' तिण्णि सए दिवसाणं, औणावणं तु पार्न्नाकालो। उक्कुडुयनिसेज्जाणं, ठियपडिमाणं सए बहुए ॥ ___उत्कुटुकनिषद्यानां स्थितप्रतिमानां कोऽर्थः ? उत्कुटुकासनस्थेन याः प्रतिमाः कृतास्तासां बहूनि शतानि । / 536 ॥ 'पत्व' MP पवजाए पढम, दिवसं एत्थं तु पक्खिवित्ता न्न्ण्। संकलिंयंमि उ संते, जं लद्धं तं निसामेह ॥ 537 ॥ 107 ॥ Jain Education Inter For Private & Personal use only Page #217 -------------------------------------------------------------------------- ________________ zrIvIrasya tpH|| 'एत्थं ' अत्रोक्ते वैशाखसुदि दशम्यन्तेऽहर्गणे प्रथमं प्रव्रज्यादिवसं प्रक्षिप्य संकलिते सति यदेकरूपं लब्धं तन्निशा- मयत ॥ 537॥'बार्' वारस चेव य वासा, मासा छच्चेव अद्ध्मासोय्। वीरवरस्स भगवओ, एसो छुम्त्थ्प्रियाओ॥538॥ ___ अस्मिन्नहर्गणे 4515 रूपे 360 रूपवर्षदिनाङ्केन भक्ते द्वादशवर्षादिसङ्ख्या स्पष्टैव । परं श्रीवीरस्य मार्ग वदि 10 दीक्षा, वैशाख सुदि 10 ज्ञानं । अत्रान्तरे द्वादशवर्षादिसङ्ख्यायां कथितायामेको मासस्त्रयति । तत्रायं समाधिर्घटते । षष्ठयुगस्य पर्यन्ताभिवतिवर्षे मार्ग वदि 10 प्रभोर्दीक्षा ततस्तद्वर्षस्य शेषं आषाढद्वयगणनया मास 8 दिन 20, ततः परं युगद्वयेन 10 वर्षाणि पूर्णान्येव विवक्षितानि, तदनु द्वितीयचन्द्रवर्षे वैशाख सुदि 10 ज्ञानोत्पत्तिः । अस्य च पूरणाय दीक्षावर्षसत्कस्याधिकमासाष्टकस्य मध्यान्मासद्विकं दिनपञ्चाधिकं प्रक्षिप्यते इति । यदा तु प्रतिदिनगणना क्रियते तदा पञ्चाधिकमासकाः स्युस्तन्मध्यात्साई मासद्वयमचरमरात्रिपदे क्षिप्यते, शेषं सार्द्ध मासद्वयं, तन्मध्यान्मासो गाथार्थपूरणाय क्षिप्यते, शेषं सार्द्धमासं । तत्र च 'छडेणं एगया भुंजे अट्ठमेणं दसमेणं दुवालसगेणं एगया भुंजे पेहमाणे समाहिपडिबन्ने' इत्याचाराङ्गोपधानश्रुताध्ययनोक्तानि तपांसि भगवतः सम्भाव्यन्ते । तानि चावश्यके स्वल्पविप्रकीर्णतपस्त्वादिना केनापि हेतुना न विवक्षितानि । / 538 ॥ एवं' . एवं तवोगुणरओ, अणुपुत्वेणं मुणी विहरमाणो । घोरं परीसहचमुं, अहियासित्ता mhaaviiro॥ 539 // Jain Education Intel For Private & Personal use only Page #218 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 108 // Jain Education Interlo tapasi गुणेषु च रतः आनुपूर्वेण क्रमेण परीषहचमूमतिसा ॥ 539 ॥ ' उप्प " अम उप्पर्णमि अनंते नटुंमि य छाउमत्थिए नाणे । राईए संपत्तो, महसेणवणंमि उज्जाणे ॥ 540 ॥ अमरनररायमहिओ, पत्तो धम्मवरचक्कवट्टित्तं । बीयंपि समोसरणं, पावाए मज्झिमाए उ ॥ 541 ॥ अनन्ते ज्ञाने उत्पन्ने छाद्मस्थिके ज्ञानचतुष्के क्षायोपशमिकत्वात्कालुषे नष्टे लुप्ते सति । तत्र देवकृत समवसरणे भावरहितं पर्षदं विदन्नपि जीतमित्युपदेशमात्रं दत्वा रात्रौ द्वादशयोजनेषु मध्यमायां पापायां महसेनवननामोद्याने सम्प्राप्तः सन् द्वितीयसमवसरणे धर्म्मवरचक्रवर्त्तित्वं प्राप्तः ॥ 540-41 / / ' तत्थ ' तत्थ किल सोमिलज्जोत्ति, माहणो तस्स दिक्खकालंमि । पौरा जणजाणवया, समागया जन्नवाडंमि । तत्र सोमिलार्य इति ब्राह्मणस्तस्य दीक्षाकाले यज्ञकाले पौरा जानपदा जनाः ॥ 542 ॥ ' एवं ' एगंते य विवित्ते, उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा, करेति महिमं जिनिंदस्स ॥ 543 ॥ यज्ञपाटस्योत्तरादिक्पार्श्वे विविक्ते एकस्मिन्नन्ते प्रदेशे । ततः समवसरणादनु देवदानवेन्द्राः ॥ 543 ॥ ' भव' भवणवैवाणमंतर, जोइसवासी विमाणवासी य । सविड्डिए सपरिसा, कासी नाणुप्पयामहिमं ॥ 115 ॥ भवनपत्यादयः सपर्षदो ज्ञानोत्पादमहिमानमकार्षुः । / 115 ॥ अथ वाच्यद्वारगाथा ' समो ' श्रीवीरसमवसरणाधिकारः ॥ ॥ 108 ॥ Page #219 -------------------------------------------------------------------------- ________________ shriismvsrnnaadhikaarH|| समोसरणे केवईया,रूव पुच्छे वागरण सोयपरिणामेदाणं च देवमल्ले, मल्लाणयणेउवरि तित्थ्॥544॥ ___ समवसरणविधिः । 1 / 'केवैया' इत्यर्हद्धर्मोक्तौ कियन्ति सामयिकानि, केषु जीवेषु कियतो वा क्षेत्राददृष्टसमवसरणेनागम्यं । / / 2 / प्रभो रूपं । 3 / युगपदसङ्घथपृच्छकेषु प्रभोळकरणं । 4-5 / shrotprinnaamH|6| दानं अर्ह्च्छुद्धिव्क्तुः। 7 / दिनोदयाद् षड्घटीमानः कालो देवमाल्यं । 8 / यतश्चूणौ~ 'तित्थयरो पढमपोरिसीए ताव धम्मं कहेइ जाव पदमपोरिसी उग्घाडवेला एस देवमल्लोति वुच्चै तथा माल्यं बलिस्तदानयनं । 1 / उपरीति पौरुध्या अनु, तीर्थमिति गणभृद्देशनां करोति ॥ 544 ॥ क्रमेणाह 'जत्थ' जत्थ अपुबोसरणं, जत्थ व देवो महिडिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥ 545 ॥ __यत्र क्षेत्रे अपूर्व अभूतपूर्व समवसरणं स्यात् , यत्र वा महद्धिर्देव एति, तत्र रेण्वादिहृत्यै वातं, भाविरेणुशान्त्यै उदक. वर्दलं, भूभूषायै पुष्पवर्दलं तथा प्राकारत्रयं चाभियोग्याः सुराः कुर्युः ॥ 545 ॥ विशेषेणाह 'मणि' मणिकणगरयण वत्त, भूमाभाग समतआ सुर्भि। आजोअणंतरेणं, करोति देवा विचित्तं तु ॥ 546 ॥ ___ मणयश्चन्द्रकान्ताद्या कनकं देवकाञ्चनं रत्नानीन्द्रनीलादीनि सुरभिगन्धाम्बुपुष्पैरायोजनांतरेण योजनमध्ये वृत्तक्षेत्रे । ॥ 546 ॥ 'वेट' वेंटट्ठाइं सुरभिं, जलथलयं दिव्व्कुसुम्न्नीहारिण्। पैरंति समन्तणं, दसवण्णं कुसुमवासं ॥ 547 ॥ Jain Education Intel Page #220 -------------------------------------------------------------------------- ________________ Avazyakaniyukti- दीपिका श्रीसमवसरणाधिकार: ॥ ॥ 109 ॥ वृन्तस्थायिनं जलस्थलजदिव्यकुसुमवन्निर्हारिणं प्रबलगन्धं, अनुस्वारः प्राकृतत्वात् , वैक्रियकुसुमवर्ष समन्ततो ऽदस0' पञ्च- वर्ण प्रकिरन्ति । / 547 ॥ 'मणि' मणिकणगरयणचित्ते, चउद्दिसिं तोरणे विउव्वति । सच्छत्तसालभंजिय-मयरद्धयचिंधसंठाणे ॥ 548 ॥ ___छत्राणि, सालभंज्यः, मकरा मकरमुखानि, ध्वजाः, चिह्नानि स्वस्तिकादीनि, तेषां संस्थानं रचना तैः सहितानि, सच्छत्र। शालभञ्जीमकरध्वजचिह्नसंस्थानानि ॥ 548 ॥ 'तिन्नि' | तिन्नि य पागारवरे रयणविचित्ते तहिं सुर्ग्न्निण्दा|म्न्निक्ण्च्न्न्क्विसीस्ग्-विभूसिए ते विउव्वेति॥549 ते वक्ष्यमाणाः सुरगणेन्द्रा विकुर्वन्ति । / 549 ॥ कथमित्याह 'अभं' अभंतर मज्झ बहि, विमाणजोइभवणाहिवकया u। पागारा तिण्णि भवे, रयणे कणगे य रयए y॥ क्रमात् वैमानिकादीन्द्रकारिताः प्राकारास्त्रयो भवेयुः रात्नः कानकः राजतश्च । / 550 ॥ * मणि' मणिरयणहेमयाविय,कविसीसा सव्वरयणियादारा । सव्वरयणामय च्चिय, प्द्दाग्ध्य्तोर्न्न्विचित्ता॥ ____ इहाये प्राकारे पश्चवर्णचन्द्रकान्तादिमणिमयादिकपिशीर्षकाणि वैमानिकाः। द्वितीये पद्मरागादिरत्नमयानि ज्योतिस्स्काः। तृतीये हेममयानि भवनाधिपाः । तथा सर्वरत्नमयानि द्वाराणि भवनेशाः कुर्युः । रत्नमयान्येव पताकाध्वजयुक्तानि तोरणानि विचित्राणि विविधचित्रयुतानि व्य्न्त्राः॥ 551 ॥ tato' // 109 // Jain Education inte Page #221 -------------------------------------------------------------------------- ________________ shriismvsrnnaadhikaarH|| वा तत्तो य समंतेणं, कालाग्रुकुण्दुरुक्क्मीसेन्न्ण्। गंधेण मणहरेणं, धूवघडीओ विउव्वेति ॥ 552 ॥ कुंदरुक्को दिव्यचीडस्तन्मिश्रेण गन्धेन युक्ता धूपघटिकाः ॥ 552 ॥ ' उकु' उक्कुटिसीहणायं, कलयलसद्देण स्व्वोस्व्व्ण्। तित्थगरपायमूले, करेंति देवा णिवयमाणा ॥ 553 ॥ हर्षोत्कृष्ट्या सिंहनादं, कलकलशब्देन सर्व सम्पूर्ण निपतन्तः आयान्तः । / 553 ॥ ' चेइ' / चेइदुमपेढछंदय, आसणछत्तं च चामराओ य । जं ca'NNaM करणिजं, करेंति तं वाणमंतरिया ॥ 554 ॥ चैत्यद्रुममशोकतरुं प्रभूच्चत्वाद् द्वादशगुणं, तदधो रत्नपीठं, तदूवं देवच्छन्दकं, तन्मध्ये सिंहासनं । तदूर्ध्व छत्रातिछत्रं, चामरे यक्षहस्तस्थे, चशब्दात्पद्मस्थं धर्मचक्र, यच्चान्यद्वातोदकादिकरणीयं । एषाऽर्हता सामान्येन समवसरणविधिरत्र तु, | चैत्यर्बु शको विकुर्वतीशानश्छत्रातिछत्रं चामरधरौ बलिचमरौ इति चूर्णौ । अत्र वातोदकादि व्यन्तराः, प्राकारानिन्द्राः स्वैः स्वैराभियोग्यैरेव कारयन्ति तत एव 'वाउदयपुप्फे' त्यादि प्रागुक्तं ॥ 554 ॥ ' साहा' साहारणओसरणे, एवं जस्थिड्डिमं तु ओस्रि। एकु चिय तं सव्वं, करेइ भयणा उ इयरेसिं ॥ 555 ॥ ___ साधारणसमवसरणेऽयमुक्तो विधिज्ञेयः । यत्र तु ऋद्धिमान् देवोऽवसरति एति स एकोऽपि सर्व करोति इतरेषामल्पर्धीनां IN समवसरणकृतौ 'कुर्युनवे ऽति भजना विकल्पः ॥ 555 ॥ 'सूरो' सूरोदय पच्छिमाए, ओगाहन्तीए पुवोईः। दोहिं पउमेहि, पायामग्गेण ya hoi satta'nne // 556 // Jain Education in la For Private & Personal use only Page #222 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 110 // Jain Education Intern सूर्योदये पश्चिमायां च पौरुष्यामवगाहन्त्यामायात्यां प्रभुः पूर्वद्वारेणैति । द्वयोः पद्मयोः पादौ स्थापयमिति शेषः, मार्गतः पृष्ठतः प्रभोः सप्तान्यानि स्युः । तत्र यद्यत्पश्चिमं तत्तत्प्रभोर्दक्षिणांहिन्यासे दक्षिणतः वामांहिन्यासे वामतश्चैत्य पुरस्तिष्ठेत् । / 556 / / ' आया ' आयाहिण पुव्वमुहो, तिदिसिं पडिरूवगा उ देव्क्या। जेट्ठगणी अण्णो वा, दाहिण पुव्वे अदूरंमि ॥ 557 ॥ ' आयाहिणे ऽति प्रभुश्चैत्यद्रुप्रदक्षिणां कृत्वा पूर्वमुखो विशेत् त्रिदिक्षु प्रभुनिभानि प्रतिरूपकाणि सिंहासनधर्म्मचक्रादिवन्ति देवकृतानि स्युः । प्रायो ज्येष्ठो गणी गणभृदन्यो वा पूर्वद्वारेण प्रविश्य दक्षिणपूर्वे आग्नेयकोणे त्रिः प्रदक्षिणय्य नत्वाऽदूरे प्रभोः पार्श्वे तिष्ठेत् ॥ 557 ॥ ' जे ते ' जे ते देवेहिं कया, तिदिसिं पडिरूवगा जिणवरस्स । तेसिंपि तप्पभावा, तयाणुरूवं हवै रुवं ॥ 558 ॥ यानि तानि तिसृषु दिक्षु प्रतिरूपकाणि तेषामपि रूपं तस्यार्हतः प्रभावात्तस्यार्हतोऽनुरूपं ॥ 558 ॥ ' तित्था ' तित्थाइसेससंजय, देवी वेमाणियाण समणीओ । भवणवैवाणमंतर, जोइसियाणं च देवीओ ॥ 559 ॥ तीर्थं गणभृत्तस्मिन् वृद्धे लघौ वाऽग्रे प्रभुपार्श्वे देशनायै निविष्टे शेषाः गणिनः प्रभुं त्रिःपदक्षिणय्य नत्वा च तीर्थस्य पृष्ठतः पार्श्वेषु निषीदन्ति । तेभ्योऽनु अतिशयिनः केवल्याद्यास्तदन्वन्ये संयतास्ततो वैमानिकदेवानां देव्यस्ततः श्रमण्यः एषाग्नेयकोणदिक्परिषत् पूर्वद्वारा विशेत्, भवनज्योतिर्व्यन्तरदेव्य एषा नैऋदिकपर्षदक्षिणेन विशेत् । अत्र गाथानुलोम्येन श्रीसमवस रणाधि कारः ॥ ॥ 110 ॥ Page #223 -------------------------------------------------------------------------- ________________ Jain Education Inte भवनदेवीभ्योऽनु व्यन्तरज्योतिर्देव्य उक्ताः ॥ 559 ॥ विदिद्वयवाच्यं सामान्येनोक्त्वा विशेषेणाह 'केव ' केवल तिउण जिणं, तित्थपणामं च मग्गओ तस्स । मणमादीवि णमंता, वयांत सट्टाणसद्वाणं ॥ 560 4 त्रिगुणां त्रिःप्रदक्षिणय्य अर्हन्तं 'नमो तिथ्थस्से ऽति तीर्थप्रणामं च कृत्वा तीर्थस्य गणिनां च मार्गतः पृष्ठतो निषीदन्ति । मण ' मनोज्ञान्यादयोऽपि नमन्तः सन्तः स्वस्थाने 2 व्रजन्ति । कोऽर्थः । केवलिभ्योऽनुक्रमान्मनोज्ञान्यवधिज्ञानिचतुर्दशादिपूर्विणो लब्धिमन्तश्च प्रभुं प्रदक्षिणय्य नत्वा 'नमो तित्थस्स नमो केवलीणं ' इत्युक्त्वा । एवमन्ये यतयो ऽनमो तिथ्धस्स, नमो अतिसेसीयाणं ' इत्युक्त्वा सातिशयर्षीन्नत्वा निषीदन्ति । वैमानिकदेव्यस्तु 'नमो तित्थस्स नमो साहूणं ' इत्युक्त्वा तिष्ठन्ति न तु निषीदन्ति । श्रमण्योऽपि ( तीर्थंकरसाधूनमिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति ) / भवनज्योति - र्व्यन्तरदेव्योऽर्हदादीन्नत्वा नैरुते पश्चात्तिष्ठन्ति । अत्रापि गाथानुलोम्या देवीनां व्यत्ययेन नामानि ॥ 560 ॥ ' भव' वणवई जोइसिया, बोद्धव्वा वाणमंतरसुरा य । वेमाणिया य मणुया, पयाहिणं जं च निस्साए ॥ 561 भवनेशाद्याः पश्चिमेन प्रविश्यार्हदादीन्नत्वा वायव्ये, वैमानिका मनुजा नरा नार्यश्वोत्तरेण प्रविश्यार्हतः प्रदक्षिणां कृत्वाऽर्ह - दादीन्नत्वेशाने पश्चात्तिष्ठन्ति । 'जं च' यः परिच्छेदो यं निश्रां कृत्वाऽऽगात् स तत्पार्श्वे तिष्ठेत् ॥ 561 ॥ अत्र भाष्यं ' संज ' संजयवेमाणित्थी संजय (i) पुव्वेण पविसिउं वीरं । काउं पयाहिणं, पुव्वक्खिणे ठंति दिसिभागे॥ 116 ॥ संयता वैमानिकस्त्रियः संयत्यः पूर्वेण पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणां कृत्वां पूर्वदक्षिणे आग्नेयकोणे तिष्ठन्ति । 116 / 'जोर्3a' श्रीसमवस्ररणाधिकारः ॥ Page #224 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्तिदीपिका ॥ 11 ॥ कार्ः॥ जोइसियभवणवंतरदेवीओ, दक्खिणेण प्विसाण्त्। चिटुंति दक्षिणावरदिसिंमि, तिगुणं जिणं काउं117/- श्रीसमवस___ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन द्वारेण प्रविशन्ति, त्रिगुणं प्रदक्षिणय्य दक्षिणापरदिशि नैऋते तिष्ठन्ति । 117 / 'अव' | रणाधिअवरेण भवणवासी वंतरजोइससुरा य ऐग्ण्तुण्। अवरुत्तरदिसिभागे ठंति जिणं to nmNsittaa॥ 118 // ___ अपरेण पश्चिमेन, गाथानुलोम्याय व्यन्तरज्योतिःसुरा इति व्यत्ययोक्तिः अतिगत्य आगत्य ॥ 118 ॥ 'सम' समहिंदा कप्पसुरा, राया णरणारिओ उदीन्नेन्न्ण्। पविसित्ता पुव्वुत्तरदिसीए चिटुंति प्ण्ज्लिआ॥119॥ ___ उदीच्येन द्वारेण प्रविश्य पूर्वोत्तरदिशि ईशाने तिष्ठन्ति प्राञ्जलयः । / 119 ॥ इहायं समवसरणचित्रितपटेषु सम्प्रदायः । / | सर्वा देव्यो न निषीदन्ति, देवा नृनार्यश्च निषीदन्ति इति वृत्तौ, परं श्रीभगवत्यादौ देवानन्दादीनां वन्दनदेशनाश्रवणकाले ऊर्ध्वस्थानमेव दृश्यते । 'एक' | एकेकीय दिसाए, तिगं तिगं होइ सन्निविटुंतु आदिचरिमे विमिस्सा, थीपुरिसा सेसपत्तेयं ॥ 562 ॥ एकैकस्यां दिशि पर्षदां त्रिकं त्रिकं संनिविष्टं भवति । आधचरमदिशोरग्नेयेशानयोर्विमिश्राः स्त्रीपुरुषाः स्युः। संजयवेमाणित्थी राया नरनारी u' इति, शेषदिशोः प्रत्येकमिति स्त्रियो नरा वा । / 562 / / एतं' एतं महिड्डियं, पणिवयंति ठियमवि वयंति प्न्न्म्ण्ता। णवि जंतणा ण विकहा, ण परोप्परमच्छरोण bhyN॥ ॥ 11 ॥ Jain Education Inter For Private & Personal use only Page #225 -------------------------------------------------------------------------- ________________ रणाधि आयान्तं महर्द्धिक प्राग्निविष्टसामान्यलोकाः प्रणिपतन्ति स्थितमपि, महद्धिकं प्रणमन्तो व्रजन्ति । तत्र नापि यन्त्रणा श्रीसमवसपीडा, न विकथा, न परस्परमत्सरो, न भयं ॥ 563 ॥ 'बी' बीयंमि होंति तिरिया, तइए पागारमन्तरे जान्ना। पागारजढे तिरियाऽवि होंति पत्तेय मिस्सा वा॥564॥ कार्ः॥ द्वितीये प्राकारान्तरे तिर्यश्वस्तृतीये प्रकारान्तरे रथादीनि यानानि । 'पागारजढेऽति प्राकाराबहिस्तियश्चोऽपिशब्दान्नदेवाश्च. प्रत्येकं इति केवला मिश्रा नृदेवपशुभिर्युक्ता वा, प्रविशन्तो यान्तश्च स्युः ॥ 564 ॥ समवसरणद्वारं 1 समवसरणस्य स्थापना अनया रीत्याऽऽलोक्या । अथ केवैयाद्वारं 'सत्वं सव्वं च देसविरति,सम्मं घेच्छतिव होति कहणा u। इहरा अमूढलक्खो,न कहेइ भविस्सइणतंच 565/4 सर्वा विरतिं देशविरतिं सम्यक्त्वं वा ग्रहीष्यति कोऽपि तदैव कथना देशना स्यादितरथाऽमूढलक्षोऽमृहू~ लक्षं ज्ञेयं यस्य, / अर्हन कथयति, तच्च न भविष्यति यत्प्रभोर्देशनायां न कोऽपि किश्चित्सामायिकं लाति ॥ 565 ॥ ' मणु' | मणुए चउमण्णयरं,तिरिए तिण्णि व दुवे व पडिवजे । जै नत्थि नियमसो, च्चिय सुरेसु स्म्म्त्त्प्द्दिव्त्ती॥ ___मनुजश्चत्वारि सामायिकानि चतुर्धन्यतरद्वा, तिर्यङ् सर्वविरतिवर्ज 3-2 वा प्रतिपद्येत, यद्येषु मध्ये कोऽपि प्रतिपत्ता नास्ति तदा नियमत एव 'सुरे0 ' / / 566 / 'तित्थ' तित्थपणामं काउं, कहेइ साहारणेण सद्देणं । सव्वेसि सण्णीणं, जोयणणीहारिणा भगवं ॥ 567 ॥ Jain Education in Page #226 -------------------------------------------------------------------------- ________________ श्रीसमवसरणाधि आवश्यक 'नमो तित्थस्सेऽत्युक्त्वा प्रणामं कृत्वार्द्धमागधगिरा सर्वसंज्ञिनां साधारणशब्देन योजननिर्झरिणा योजनव्यापिना कथ- नियुक्ति-IN यति ॥ 567 ॥ किं तीर्थ नमतीत्याह 'तप्पु' दीपिका तप्पुब्विया अरहया, पूइयपूता य विन्न्य्क्म्म्ण्च्। कयकिच्चोऽवि जह कहं, कहए णमए तहा तित्थं ॥ ॥ 112 ॥ ___ तीर्थं प्रवचनं तत्पूर्विकाहत्ता पूजितेन पूजाऽस्य कृता स्यात् , लोकस्य पूजितपूजकत्वात् विनयमूलधर्मस्थापनाय विनयकर्म च कृतं स्यात् , यद्वा कृतकृत्योऽपि प्रभुर्यथा धर्मकथां ( कथयति ) तथा तीर्थमपि नमति ॥ 568 ॥ ' जत्थ' जत्थ अपुवोसरणं, न दिट्ठपुव्वं वजेणसमणेणं । बारसहिं जोयणेहिं सो एइ अणागमे लहुया ॥ 569 ॥ ___ यत्र तत्तीर्थकरापेक्षयाऽभूतपूर्व समवसरणं, द्वादशयोजनेभ्य एति, अवज्ञया नागते 'लहुया' चतुर्लघवः प्रायश्चित्तं ॥ 569 / / उक्तं केवैया द्वार । अथ रूपद्वा0 3 / 'सव' सव्वसुरा जै रूवं, अंगुट्टपमाणयं विउव्वेजा। जिणपायंगुटुं पइ ण सोहए तं जहिंगालो ॥ 570 ॥ __सर्वसुरा यदि महाशक्त्याङ्गुष्ठप्रमाणं रूपं विकुर्युः तथापि जिनपदाङ्गुष्ठं प्रति न शोभते यथाङ्गारः ॥ 570 ॥ 'गण' गणहर आहार अणुत्तरा (य) जाव वण चक्कि वासु बला । मण्डलिया ता हीणा, छट्ठाणगया भवे सेसा ॥ ___ अहंद्रूपादनन्तगुणहीना गणधरास्ततोऽन्तगुणहीनमाऽऽहारकाङ्गं । एवमनुत्तरसुरा uparimoveyakAdyacyutAdidvAdazakalpabhavanajyotiya'ntaracakrivAsubalamANDalikA अनन्तरानन्तरदेहेभ्योऽनन्तगुणहीनाः 'वणे ति व्यन्तराः, शेषा राजानो लोकाश्चा MAR NE ॥ 112 ॥ Jain Education Inter Page #227 -------------------------------------------------------------------------- ________________ * नन्तासङ्ख्यसङ्ख्यातभागः सङ्ख्यातासङ्घयानन्तगुणींना इति षट्स्थानपतिता मिथो भवेयुः । / 571 ॥ ' संघ' श्रीसमवससंघयण रूव संट्ठाण, वण्ण गई सत्त सार उस्सासा |एमाइन्नुत्त्राई, हवंति नामोदए तस्स ॥ 572 ॥ रणाधि संहननं अस्थिरचना, रूपं देहावयवाः, संस्थानं आकारः, वर्णोऽङ्गच्छाया, ग पत्वं साहसं, सारो बलं, उच्चासो कार्ः॥ नासास्यवायुः । आदिशब्दात् श्वेतमांसादि, एतानि अनुत्तराणि सर्वोत्तमानि अर्हन्नामकर्मोदयादुच्छ्वासोनुत्तरत्वं सौरभ्येण ॥ ॥ 572 / / ' पग' | पगडीणं अण्णासुवि,पसत्थ उदया अणुत्तरा होति|ख्य् उवसमेऽवि य तहा,खयम्मि अविग्प्प्माह्ण्सु॥ षष्ट्यर्थे सप्तमी, अन्यासां प्रकृतीनां अपिशब्दानाम्नोऽपि प्रशस्ता उदया उच्चैर्गोत्रसुस्वरत्वाद्यास्तथा क्षयोपशमे सति । यद्दानलाभादयोऽपिशब्दादुपशमेऽपि छद्मस्थकाले उदया अनुत्तरा अनन्यसदृशा स्युः । तथा कर्मणां क्षये केवलोत्पत्तों गुणौषमविकल्पमिति निःसन्देहं सर्वोत्तममाचख्युः ॥ 573 ॥ ' अस्सा' अस्सायमाइयाओ,जावि य असुहा हवंति प्ग्द्दीओ|न्निण्ब्र्स्ल्वोत्व् पए ण होंति ता असुहया तस्स ॥ ___ असातवेदनीयाद्या या अपि निम्बरसलव इव पयसि दुग्धे न भवन्ति ता असुखदाः ॥ 574 ॥ 'धम्मो' धम्मोदएणरूवं,करेंति रूवस्सिणोऽवि जै ध्म्म्। गिज्झवओ य सुरूवो,पसंसिमो तेण रूवं तु॥575॥ धम्मोदयेन रूपं स्यादिति श्रोतारोऽपि धर्मे प्रवर्त्तन्ते । कुर्वन्ति रूपस्विनोऽपि यदि ततोऽन्यैः सुष्टु कार्य ग्राह्यवाक्यश्च Jain Education in Page #228 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 113 // Jain Education Inter सुरूपः स्याच्चशब्दात् श्रोतुरूप गर्वच्छेदी च तेनाईतो रूपं प्रशंसामः ॥574 ॥ गतं रूपद्वा0 3, अथ पृच्छकव्याकरणद्वा0 'काले' कालेण असंखेणवि, संखातीताण संसईणं तु । मा संसयवोच्छित्ती, न होज्ज कमवागरणदोसा ॥ 576 ॥ असङ्खयेनापि कालेन सङ्ख्यातीतानां संशयिनां संशयव्युच्छित्तिर्न भवेत् इति मास्तु, कुतः क्रमव्याकरणदोषादतो युगपद् व्यागृणोत्येकवाक्येन सर्वसंशयांछितीत्यर्थः ॥ 576 ॥ किं च 'स सव्वत्थ अविसमत्तं, रिद्धिविसेसो अकालहरणं च । सव्वण्णुपञ्च्चओऽवि य, अचिंतगुणभूतिओ जुगवं ॥ " 9 सर्वत्र सच्चेषुच्चावचेष्वविषमत्वं तुल्यत्वं । तथा ऋद्धिविशेषोऽयं प्रभोरेवाकालहरणं, अकालक्षेपवेत्थं, कालक्षेपे कस्याप्यच्छिन्नसंशीतेरेव मृतिः स्यान्न चार्हन्तमप्याप्य संशयनिवृत्त्यादिफलरहिताः स्युर्जीवाः । तथा लोकानां सर्वज्ञप्रत्ययोऽपि च, तथाऽचिन्त्यगुणानां भूतिः सम्पद् यस्य यतोऽमी गुणास्ततो युगपत् संशयच्छेत्रीं गिरं वक्तीत्यर्थः ॥ 577 ॥ गतं पृच्छादिद्वा0 अथ श्रोतृपरिणामद्वारं 'वासो वासोदयस्स व जहा वण्णादी होंति भायण विसेसा । सव्वेसिंपि सभासा, जिणभासा परिणामे एवं ॥ वर्षो वृष्टिस्तदुदकस्य, वाशब्दादन्याम्बुनोऽपि यथा भाजनं स्थानं तद्विशेषाद् वणर्गन्धरसादयो भवन्ति । 'सवे0 ' स्वभाषया जिनभाषापरिणमत्येव ॥ 578 ॥ ' साहा ' 1 साहारणासवत्ते, तदुवओगो उ गाहगगिराए । न य निव्विज्जइ सोया, किढिवाणियदासिआहरणा ॥ श्रीसमवस रणाधि कारः ॥ ॥ 113 ॥ Page #229 -------------------------------------------------------------------------- ________________ Jain Education In साधारणा सर्वात्मनामत एवासपत्नाऽद्वितीया तस्यां तथा ग्राहयतीति ग्राहिका तस्यां गिरि श्रोता तदुपयोग एव स्यान च निर्विद्यते । किठिवणिग्दास्युदाहरणात्तचेदं कस्यापि दासी किटिः वृद्धा प्रातः काष्टार्थं गता, वृक्षुधार्त्ता मध्याह्ने आगताऽल्पकाष्टानयनात् कुट्टित्वा तादृशैव पुनः प्रेषिता महत्काष्टौषमानयन्ती पश्चिमपौरुण्यां ज्येष्ठमासे एकं काष्टं भुवि पतितं लान्त्यतरि वा तथैव स्थिता । क्षुत्तृषाश्रमभारान्नाज्ञा सीद्यावद्दिनान्ते देशनान्तः ॥ 579 / / एवं च 'सवा ' सव्वाउअपि सोया, खवेज्ज जै हु सययं जिणो खे। सीउण्ह खुप्पिवासापरिस्समभए अविगर्णेतो ॥ ' खवेज' क्षपयेद्यद्यपि दुर्निश्वये सततं जिनो व्याख्यां कथयति ॥ 580 ॥ गतं श्रोतुपरिणामद्वा0 / अथ दानद्वा0 'वित्ती' वित्ती उ सुवणस्सा, बारस अद्धं च सयसहस्साइं । तावैयं चिय कोडी, पीतीदाणं तु चक्किस्स ॥ 581 ॥ प्रभुशुद्धिवर्वर्षे वर्षे वृत्तिराजीविका सुवर्णस्य द्वादश अर्द्ध च शतसहस्राणि 1250000 जिनागमोक्तौ चक्रिणः प्रीतिदानं तावन्त्य एव कोट्यः ॥ 581 ॥ ' एवं ' एयं चेव पमाणं, णवरं रययं तु केसवा दिति । मंडलिआण सहस्सा, पीईदाणं सयसहस्सा ॥ 582 ॥ एतदेव प्रमाणं वृत्तौ प्रीतिदाने च, नवरं केवलं केशवाः स्वर्णस्थाने रजतं रूप्यं, मण्डलिकानां सार्द्ध 12 रूपयसहस्राणि वृत्तिः प्रीतिदानं सार्द्धलक्षाः । 1 / / 582 ॥ ' भत्ति ' भत्तिविहवाणुरूवं, अण्णेऽवि य देति इब्भमाईया । सोऊण जिणागमणं, निउत्तमणिओइएसुं वा ॥ श्री समवस रणाधि कारः ॥ Page #230 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति- दीपिका॥ श्रीसमवसरणाधि कार्॥ ॥ 114 ॥ भक्तिविभवानुरूपं अन्येऽपि इभ्यादयः, इभ्यः श्रीमान् आदिशब्दादामेशाद्याः श्रुत्वा जिनागमनं नियुक्तेभ्योऽनियो- जितेभ्यो वा ॥ 583 ॥ 'देवा' देवाणुआत्ति भत्ती,पूया थिरकरण स्त्तन्नुक्ण्पा|साओद्य् दाणगुणा, पभावणा ceva titthss॥584|| देवाः प्रभौ स्वर्णवृष्ट्यादिपूजां कुर्वन्तीति देवानुवृत्तिः 1 प्रभौ भक्तिः 2 पूजा च 3 भक्तिर्मनोरागः, पूजा भक्या सत्कारकृतिः, नवश्राद्धानां स्थिरीकरणं 4 सत्वानुकम्पा 5 सातोदयः सातावेदनीयबन्धश्च कृताः स्युः6 / एते प्रीतिदानगुणाः । प्रभावना चैव तीर्थस्य ॥ 584 ॥ गतं दानद्वा0 / अथ माल्यानयनद्वा0 / 'राया' 'भाइ' राया व रायमच्चो, tassa'saI पौरजणवओ वाऽवि। दुब्बलिखंडियबलिछडियतंदुलाणाढगं क्ल्मा॥ भाइयपुणाणियाणं, अखंडफुडियाण फ्ल्ग्स्रियान्न्ण्। कीरै बली सुरावि य, तत्व छुहंति गंधाई ॥ ____राजा वा राजामात्यो वा तस्यासति अभावे पौरं पुरवासिलोकः प्रामादिषु जनपद इति तद्वासी लोकस्तेन दुर्बलिकाखण्डितानां बलवती स्त्रीछटितानां भाजितपुनरानीतानां भाजनमीश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः पुनरानयनं । अखण्डिताऽस्फुटितानां फलके सूतानां गतानां स्थालोपरि फलकं मुक्त्वा तत्र लोठिता न भग्नाः स्फुत्तिताः। तेषां कलमतंदुलानां वे अमृती प्रसूतिः द्वे प्रसृती सेतिका, चतुःसेतिकाभिः कुडवः 4 कुडवैः प्रस्थः 4 प्रस्थैराढकस्तन्मात्रो बलिः क्रियते, गन्धादि कर्पूरादि आदिशब्दाच्चन्दनादीनि क्षिपन्ति ॥ 585-86 / / 'bali' // 11 // Jain Education Inte Lall Page #231 -------------------------------------------------------------------------- ________________ बलिपविसणसमकालं, पुवदारेण ठाति प्रिह्क्न्ना। तिगुणं पुरओ पाडण, तस्सद्धं अवडियं देवा 587 श्रीवीरस__पूर्वद्वारेण बलेः प्रवेशनसमकालं धर्मपरिकथना तिष्ठति । राजादिर्बलिहस्तस्त्रिगुणं प्रदक्षिणय्याहत्पादमूले पुरतो बलि- IN मवसरणापातनं कुर्यात्तस्यार्द्धमपतितं देवा लान्ति ॥ 587 ॥ ' अद्ध' धिकार्ः॥ अद्धद्धं अहिवइणो,अवसेसंहवै paagyjnnss। सवामयप्पसमणी, kuppaiNa'paNo य छम्मासे । 588 / शेषार्द्धस्य अर्द्धमधिपतेः, अवशेष प्राकृतजनस्य सामान्यलोकस्य, शिरसि सिक्थोत्क्षेपे सर्वाऽऽमयप्रशमनो बलिः, प्राकृतत्वात् स्त्रीलिङ्गं । कुप्यति नान्यो रोगः षण्मासं यावत ॥ 588 ॥ गतं माल्यद्वा0 / अथोपरि तीर्थ dvA07, ततोऽर्हनाद्यप्राकारोत्तरद्वारेणेशाने देवच्छन्दके यथासुखं तिष्ठेत । द्वितीयपौरुष्यां गणी धर्म वक्ति यतः 'खेय' खेयविणोओ सीसगुणदीवणा पच्चओ उभ्योऽवि। सीसायरियकमोऽवि य गणहरकहणे गुणा होंति - खेदस्य विनोदोऽपगमोऽर्हतः स्यात् । 1 शिष्यगुणदीपना 2 यथार्हतोक्तं तथा गणिनापीत्युभयतोऽपि प्रत्ययः 3 आचार्यशिष्यक्रमश्च 4 प्राकृतत्वाद् व्यत्ययः, गणभृद्धर्मकथने एते गुणाः ॥ 589 ॥ 'राओ' राओवणीयसीहासणे, निविट्ठो व पायवीमि । जिट्ठो अन्नयरो वा, गणहारी कहै बीआए॥590॥ ___ राजोपनीतसिंहासनेऽर्हत्पादपीठे वा निविष्टो गणधारी द्वितीयपौरुष्यां धर्म कथयति ॥ 590 ॥ ' संखा' संखाईएऽवि भवे, साहै जं वा परो उ पुच्छिज्जा|न्न् य णं अणाइसेसी, वियाणई esa chaumattho 591 Jain Education Inter ! W Page #232 -------------------------------------------------------------------------- ________________ ग्न्न्ध्र्वाद्ः॥ आवश्यक सङ्ख्यातीतान् भवान् 'साहै' वक्ति यद्वा परः पृच्छत् तत्सर्व वक्ति नैवणं' वाक्यालङ्कारेऽनतिशयो अवध्यादिरहितः नियुक्ति । पुमान् विजानाति यदेष गणी छद्मस्थः ॥ 591 ॥ इति समवसरणं सम्पूर्णम् ' तं दि' दीपिका ॥ तं दिवदेवघोसं,सोऊणं माणुसा तहिं तुत्त्त्था। अहो जण्णिएण जटुं देवा किर आगया इहिण्॥ 592 ॥ ॥ 115 // ___ तं दिव्यं प्रधानं अहो याज्ञिकेन इष्टं ' इहई ' इह ॥ 592 ॥ ' एक्का' एक्कारसवि गणहरा,सत्वे उन्न्न्न्य्विसाल्कुल्व्ण्सा। पावाए मज्झिमाए, समोसढा जन्नवाडम्मि । 593 / गणधरत्वं भाविनि भूतवदुपचारात् सर्वे निरवशेषाश्छात्रादिभिः उन्नतानि प्रधानानि विशालानि कुलानि येषु ते एवंविधा वंशा येषां ते समवसृताः समेताः ॥ 593 ॥ ' पढ' 'मंडि' पढमित्थ इंदभूई, बीओ उण होइ अग्गिभूइत्ति । तइए य वाउभुई, तओ वियत्ते सुहम्मे य ॥ 594 ॥ | मंडियमोरियपुत्ते, अकंपिए चेव अयलभाया य । मेयजे य पभासे, गणहरा होंति वीरस्स ॥ 595 ॥ ____ 'वियत्ते' व्यक्तः 4 ॥ 594-595 / / 'जं का' जंकारण जिक्खमणं, वोच्छं एएसि आन्नुपुवीए। तित्थं च सुहम्माओ, णिरवच्चा गणहरा सेसा ॥ 596 ॥ यत्कारणं निःक्रमणं तद्वक्ष्ये । तीर्थ सुधर्माजातं, निरपत्याः शिष्यसन्तानरहिताः शेषा गणधरा जाताः ॥ 596 ॥ एषामेते क्रमासंशयाः ॥ 'jiive'| ॥ 115 // Jain Education Inte For Private & Personal use only | Page #233 -------------------------------------------------------------------------- ________________ | गणधर वाद्ः॥ जीवे कम्मे तज्जीव, भूय तारिसयं बंधमोक्खे y|देवा णेरइए या पुण्णे परलोय णेवाणे ॥ जीवोऽस्ति नास्ति वा 1, एवं कर्म 2, 'तजीवेति स एव जीव स एव देहः किं वा देहादन्यो जीव इति sNshyH3| भूतानि पृथ्व्यादीनि सन्ति नवा 4, य इह भवे यादृशः पुमान् स्त्री वा, सोऽमुत्रापि किं तादृशः स्यात् 5 बन्धो मोक्षः प्रत्येकसन्देहः 6, देवाः 7, नैरयिकाः 8, वा एवार्थे, पुण्यं 9, परलोकः10, निवाण सिद्धिपदं 11, एतानि सन्ति नवेति सन्देहाः 11 ॥ 597 ॥'प्ण्च्' / पंचण्हं पंचसया, अद्भुट्ठसया य होंति दोण्हं gnnaa|donnhN tu जुयलयाणं, तिसओ तिसओ भवे ग्च्छो॥ ___ एतत्परिकरः । पञ्चानां गणभृतां पञ्चशतानि, द्वयोरर्द्धचतुर्थशतौ गणो, द्वयोर्गणधरयुगलयोः युगलत्वं वाचनाया । ऐक्यात् , प्रत्येकं प्रत्येकं त्रिशतस्त्रिशतो गच्छतः 'एवं द्वादशशतानि' अत्र द्वयोर्द्वयोः शतत्रिकयोर्वाचनाचारस्यैक्यात् षभिः षड्भिः शतैरेकैको गण इति द्वौ गणौ एवं 9 गणाः । / 598 ॥ 'सोऊ' सोऊण कीरमाणी, महिम देवेहि जिणवरिंदस्स । अह एइ अहम्माणी, अमिरिसिओ इंदभूइत्ति ॥ अथैति अहंमानी अमर्षितः इन्द्रभूतिरितिनामा ॥ 599 ॥ 'आम' आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ आभाषितः सर्वज्ञेन सर्वदर्शिना ॥ 600 / / ' किं' Jain Education inte | Page #234 -------------------------------------------------------------------------- ________________ Avazyaka- नियुक्तिदीपिका ॥ ॥ 116 ॥ किं मान्न अस्थि जीवो, उआहु न्त्थित्तिस्ण्सोतुज्झ्। वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो॥ गणधरकिं मन्ये,जानामि उताहो वितर्के, संशयो विरुद्धवेदपदोत्थः, वेदपदानां अर्थ, चशब्दाद्युक्तितचं च न जानासि, वेदपदानि वाद्ः॥ चामृनि 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति' त्वमेषां अर्थमेवं वेत्सि विज्ञानघनचैतन्यपिण्ड स एवैतेभ्यो भूतेभ्यः पृथ्व्यादिभ्यः समुत्थायोत्पद्य तान्येव विनश्यन्त्यनु पश्चाद्विनश्यति, प्रेत्य मृत्वा परलोकसंज्ञा नास्ति, अतो नास्ति परभवगो जीवः किन्तु ज्ञानमेव भृतेभ्यो दीपवदुत्पद्य तन्नाशे नश्यति । प्रयोगश्च-ज्ञानं नान्यभवगं भौतिकत्वात् दीपवत्, प्रत्यक्षादिमिश्चात्मा न ज्ञायत इति नास्ति । तथा 'सवै अयमात्मा ज्ञानमय' इत्यादिषु तूक्तोऽतस्तत्सन्देहः, परमस्त्येवात्मा योगिमिः प्रत्यक्षेणोपलभ्यमानत्वादणुवत् , अनुमानादपि अस्त्यात्मा शुद्धपदवाच्यत्वाद् घटवत् , आगमश्चेत्थं व्याख्येयः तेसिमो अत्थी' तेषां वेदपदानामयं अर्थः, विज्ञानं ज्ञानदर्शनरूपं ततोऽनन्यत्वादात्मा विज्ञानघनः । स एवैतेभ्यो भूतेभ्य इति, भूतानि घटादीनि, तेभ्यो ज्ञेयत्वेनोपगतेभ्यः समुत्थाय 'घटोऽयं घटोऽयं ' इत्यादिघटादिज्ञातृपर्यायेणोत्पद्य तान्येवान्यमनस्कत्वेनार्थान्तरोपयोगे सति ज्ञेयत्वेन विनश्यन्त्यनु पश्चात्तबोधपर्यायेण विनश्यति न प्रेत्यसंज्ञाऽस्ति प्राक्तनीज्ञानसंज्ञा नास्ति । कोर्थः घटोपयोगनिवृत्तौ पटोपयोगः स्यात् , पटोपयोगे घटोपयोगो नास्ति निवृत्तत्वात् ॥ 601 / 'छिण्ण' छिण्णमि संसयंमी, जिणेण ज्र्म्र्न्न्विप्प्मुक्केन्न्ण्। सोसमणो पव्वइओ, पंचहि सह खंडियसएहि ॥ MIRR16 ॥ Jain Education Inter www.janelibrary.org Page #235 -------------------------------------------------------------------------- ________________ वाद्ः॥ खण्डिकाश्छात्राः, प्रथमः ॥ 602 ॥ ' तंप' तं पवैयं सौं, बित्तिओआगच्छई अम्रिसेन्न्ण्। वच्चामि ण आणेमी, पराजिणित्ता णतं स्म्न्न्ण्॥603॥ ___'वच्चामि' व्रजामि 'णं' वाक्यालङ्कारे तं पराजित्य बन्धुमानयामि ॥ 602 ॥ 'आम' 'किंम' आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सवण्णू सवदरिसीणं ॥ 604 ॥ | किं मणि अस्थि कम्मं,उदाहुणस्थित्ति स्ण्सोतुज्झ्। वेयपयाणय अत्थं णजाणसी तेसिमो अस्थो॥ 'पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्ननातिरोहति यदेजति यन्नैजति यद्रे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत' इत्यादि त्वन्मतावयमर्थः-पुरुषः आत्मा, एवकारः कर्मप्रधानादिव्यवच्छित्यै, इदं सर्व प्रत्यक्ष वर्तमानं सचेतनाचेतनं निं वाक्यालंकारे, यद्भूतं यच्च भाव्यं उत समुच्चयेऽमृतत्वस्यामरणत्वस्येशान ईशः तथा यदन्नेनातिरोहति वर्द्धते, एजति पश्वादि नैजत्ययादि, उ अवधारणे । (अन्तिके समीपे यत् , तत्पुरुष एव इत्यर्थः) यदन्तमध्येऽस्य लोकस्य सर्वस्य यत् , उ पूर्ये, सर्वस्यास्य बाह्यतस्तत्सर्व पुरुष एवेति । तदतिरिक्तस्य कर्मणः सत्ता दुःश्रद्धेया प्रमाणाऽसिद्धा च । तथाह्यमूर्तस्यात्मनो मृर्तन कर्मणा कथं योगः कथं वा तज्जोपघातानुग्रहौ स्तः ? लोके तन्त्रान्तरे च कर्मसत्तोक्ता 'यतः पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादि । तत्र वेदपदानामथं न वेत्सि । एतानि ह्यात्मस्तुतिपराणि जात्यादिमदछित्त्यै अद्वैतभावनापराणि च, न कर्मनिषेधाय, इत्थं वेदं ज्ञेयं । यतो नाकर्मणः कर्तृत्वं प्रवृत्तिहेत्वभावादेकान्तशुद्धत्वाद् व्योमवत् । तथाऽका नारभते Jain Education inte For Private & Personal use only Hal Page #236 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA || // 117 // Jain Education Interna एकत्वादणुवत्न च ईशः खल्वारब्धा युज्यते तस्य स्वाङ्गारम्भेऽप्युक्तदोषाप्तेः न चान्यस्तद्देहाय व्याप्रियतेऽङ्गित्वानङ्गित्वाभ्यां तस्याप्यारम्भकत्वाघटना । न च शुद्धस्य देहकृतीच्छा युज्यते रागत्वात्ततः कर्मसद्वितीय आत्मा कर्ता न च कर्म्म प्रत्यक्षाद्यतीतं मत्प्रत्यक्षत्वात् त्वत्संशयवत्तवाप्यनुमानगोचरमस्ति । यथा देहान्तरपूर्वी बाल देहोऽक्षादिमत्वात् युवदेहवन्न च भवान्तरदेहपूर्वोऽसौ तस्यापान्तरालगतावभावात्ततो यद्देहपूर्वी वालदेहः स कार्मणः, तथाऽमूर्त्तस्यात्मनो विशिष्टपरिणामवतः कर्म्मद्रव्ययोगोऽविरुद्ध एव । व्योम्न इवाश्रादि योगः । तथाऽमूर्त्तस्यापि मूर्त्तेणोपघातानुग्रहौ स्तः मदिरादिना ज्ञानवत् ॥ 605 ॥ 'छिष्णं' छिमि संसयंमी, जिणेण जरमरणविष्यमुक्केणं । सो समणो पवइओ, पंचहि सह खंडिसएहिं ॥ पइए सौं, तइओ आगच्छई जिणसगासं । वच्चामिण वंदामी, वंदित्ता पज्जुवासामि ॥ 607 ॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । णामेण य गोत्तेण य, सङ्घण्णू सवदद्दिसीणं ॥ 608 ॥ तज्जीवतस्सरीरंति संसओ णवि य पुच्छसे किंचि । वेयपयाण य अत्थं, ण जाणसी तेसिमो अत्थो 609 छिपणंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, पंचाहि~ सह खंडियसएहिं ॥ 610 ॥ ते पव्वइए सौं, वियत्तो आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ॥ 611 ॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वण्णू सवदरिसीणं ॥ 612 ॥ गणघरवादः ॥ ॥ 117 ॥ ww.jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ गणधर वाद्ः॥ कि मणि पंचभूया,अस्थि नस्थित्ति संसओ तुझं । वेयपयाण य अत्थं,ण जाणसी तेसिमो अत्थो 613 ॥ छिणंमि संसयंमी,जिणेण जरमरणविप्पमुक्केणं । सो समणो पवईओ,पंचहिं सह खंडियसएहिं 614 ॥ ते पव्वइए सौं, सुहमो आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता प्ज्जुवासामी॥615॥ आभट्रोय जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वपणू सव्वदरिसीणं ॥ 16 ॥ किं मणि जारिसोइह, भवंमि सो तारिसो प्र्भ्वेऽवि?| वेयपयाण य अत्थं, ण जाणसी तेसिमो अत्थो॥ छिण्णंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, पंचहिं सह खंडियसएहिं ॥ 618 | ते पवइए सौं, मंडिओ आगच्छइ जिणसगासं । बच्चामी ण वंदामि, वंदित्ता पज्जुवासामि ॥ 619 ॥ | आभट्ठो य जिणेणं, जाइज्राम्र्न्न्विप्प्मुक्केन्न्ण्। नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ 620 ॥ | किं मन्नि बंधमोक्खा, अत्थिण अस्थित्ति संसओ तुझ्ण्। वेयपयाण य अत्थं,ण याणसी तेसिमोअत्थो॥ छिण्णंमी संसयंमी, जिणेण ज्र्म्र्न्न्विप्प्मुक्केन्न्ण्|सो समणो पव्वइओ, अधुट्टहिं सह खंडियसएहिं ॥ ते पव्वइए सौं, मोरिओ आगच्छई जिणसगासं । वच्चामि णवंदामी, वंदित्ता pjjuvaasaami॥623|| Jain Education Int For Private & Personal use only Page #238 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA || // 118 // Jain Education Inter भट्ठो यजिणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वष्णू सव्वदरिसीणं ॥ 624 ॥ किं मन्नसि संति देवा, उयाहु न सन्तीति संसओ तुज्झं । वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो ॥ छिन्नंमि संसयंमी, जिणेण जरमरणविषयमुक्केणं । सो समणो पव्वइओ, अध्धुट्ठहिं सह खंआंडियस एहिं ॥ पइए सौ, अकंपिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ॥ 627 ॥ . आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेणय, सव्वण्णु सव्वदरिसीणं ॥ 628 ॥ किं मन्ने नेरइया, अस्थि न अस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो॥629॥ छिण्णंमि संसयंमी, जिणेण जरमरणविप्पमुक्केणं । सो समणो पव्वइओ, तिहि उ सह खंडियस एहिं ॥ ते पव्वइए सौं, अयलभाया आगच्छइ जिणसगासं । वच्चामि णवंदामी, वंदित्ता पज्जुवासामि ॥ 631 ॥ आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ 632 ॥ किं मन्नि पुण्णपावं, अस्थि न अस्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो ॥ छिण्णंमी संसयंमी,जिणेण जरमरणविप्पमुक्केण । सो समणो पव्वइओ, तिहि उ सह खंडियस एहिं 634 गणधर - वादः ॥ ॥ 118 ॥ sww.jainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ गणधर वाद्ः॥ ते पव्वइए सौं, मेयजो आगच्छई जिणसगासं । वच्चामि ण वंदामी, वंदित्ता पज्जुवासामि ॥ 635 ॥ IN आभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं ॥ 636 ॥ अ किं मण्णे परलोगो, अस्थि णस्थित्ति संसओ तुझ्ण्। वेयपयाण य अत्थं, ण याणसी तेसिमो अत्थो॥ | छिण्णंमि संसयंमी, जिणेण ज्र्म्र्न्न्विप्प्मुक्केन्न्ण्। सो समणो पव्वइओ, तिहि उ सह ख्ण्द्दिय्स्फि॥ ते पव्वइए सौं, पभासो आगच्छई जिन्न्स्गास्ण्। वच्चामिण वंदामी, वंदित्ता पज्जुवासामि ॥ 639 ॥ आभट्ठो य जिणेणं, जाइज्राम्र्न्न्विप्प्मुक्केन्न्ण्। नामेण य गोत्तेण य, सव्वण्णू स्व्व्द्रिसीन्न्।340॥ किं मण्णे निव्वाणं, अस्थि णस्थित्ति संसओ तुझ्ण्। वेयपयाण य अत्थं, ण याणसि तेसिमो अत्थो॥ | छिण्णंमि संसयंमी, जिणेण ज्र्म्र्न्न्विप्प्मुक्केन्न्ण्। सो समणो पव्वइओ, तिहि उ सह ख्ण्द्दिय्सेहिण्॥ ___ अग्रेतनगाथाः 37 स्पष्टाः । ' तज्जीवतस्सरीरं 'ति तत्रायं संशयः, स एव जीवस्तदेव च शरीरमिति । तथा 'किं मण्णि जारिसो इहे' ति किं मन्यसे यो मनुष्यादिर्यादृश इहभवे पुंस्त्रीक्लीबरूपः परभवेऽपि स तादृश एव स्यात् । अथ वेदपदानि तदुर्गपदार्थश्च लिख्यते, आक्षेपपरिहारास्तु महाभाष्यबृहवृत्त्यादिभ्यो ज्ञ्येयाः। तत्र तज्जीवतच्छरीरसंशये 'वेदपदे' 'विज्ञानधन न प्रेत्यसंज्ञास्ति' न देहात्मनोर्मेदसंज्ञास्ति भूतधर्मत्वाद् ज्ञानस्य, शेषोऽर्थः प्राग्वत् । तथा प्रमोर्व्याख्यापि प्राग्वत्, तथा Jain Education Interi For Private & Personal use only T Page #240 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका ॥ ग्न्न्ध्र्वाद्ः॥ ॥ 119 ॥ 'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि यं पश्यति धीरा यतयः संयतात्मान' इति जीवस्य देहाद्भिन्नताज्ञापनापराणि, अत्र ज्ञानस्य भूतेष्वसत्वात्तेषु सत्स्वपि विनाशदर्शनाच्च भूतधर्मत्वाऽसिद्धौ, आत्मनि च ज्ञानवत्वेनात्मधर्मवत्वे सिद्धे सिद्ध एवात्मा देहादन्यः, जीवादन्यो बाह्यदेहः । अयुतत्वेन सम्बद्धत्वाद्गवाक्षनृवत् 3 / 'स्वमोपमं वै सकलं इत्येष ब्रह्मविधिरजसा विज्ञेयः' एतत्पदं त्वन्मतो भूतनास्तित्वपरं किन्तु नैवं, इदं हि संयोगानित्यत्वज्ञप्त्यर्थमेव ज्ञेयं न तु पश्चभूतनास्तित्वार्थ, तथा 'पृथिवी देवता आपो वै देवते ऽत्यादिवाक्यानि सत्तापराण्येव ज्ञेयानि । सन्ति प्रथिव्यादीनि सम्यग् ज्ञायमानत्वावन्मतिवत् 4 / ' पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं ' इदं वेदपदं प्रायिकोक्त्या ज्ञेयं न तु नियमात् , 'शगालो वै जायते यः सपुरीपो दह्यते' एतद्वेदपदं prbhvvaisdRshyjnyaapkN| नैकरूप एवात्मा भवान्तरे परवशत्वात् घटाकाशा। दिवत् । 5 / ' स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' / तवायमाशयः-विगुणः सत्त्वादिगुणरहितः न वा एष आत्मा बाह्यं स्वतो भिन्नं महदहङ्कारादि अभ्यन्तरस्वरूपमेव वेद वेत्ति प्रकृतिधर्मत्वात् ज्ञानस्य प्रकृतेश्वाचेतनत्वाद् बन्धमोक्षाघटना, शेषं स्पष्टं । तत्र नैतद्वन्धमोक्षाभाववाचकं किन्तु सिद्धस्वरूपवाचि । तत्र विगताछामस्थिका ज्ञानादयो गुणा यस्य स विगुण बाह्य स्रकचन्दनादि, आभ्यन्तरमाभिमानिकादि सुखमनुभवात्मना वेत्ति । तथा 'नह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति' अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः, नह वै नैववचो निश्चये, अशरीरं सन्तं, एतद्वन्धमोक्षस्थापकं, भविकजीवः कर्मणा बध्यते रागादिमत्वान्यथानुपपत्तेः व्यतिरेके सिद्धवत , तथा जीवात्कर्म वियुज्यते मूर्तत्वे सत्यविभागसम्बद्धत्वात् स्वर्णमलव 6 / स एष यज्ञायुधी यजमानोऽञ्जसा svarga - - Jain Education Inter For Private & Personal use only J Page #241 -------------------------------------------------------------------------- ________________ ग्न्न्ध्र्वाद्ः॥ गच्छति' / यज्ञ एवायुधं, तद्विद्यते यस्य स तथाञ्जसा न्यायेन, तथा 'अपाम् सोमं, अमृता अभूम, अगमन् ज्योतिरविदाम देवान् किं नूनमस्मांस्तृणवदरातिः, किं dhUrtiramRtamaya'sya, अपाम-पीतवन्तः, सोम-लतारसं, अमृता-अमरणधर्माणः, अभूम। भूताः स्म, अगमन्-गताः, ज्योतिः-स्वर्ग । अविदाम देवान्-देवत्वं प्राप्ताः स्मः । किं नूनमस्मान् तृणवत् करिष्यति, अराति आधिः । किं प्रश्ने, धूर्तिर्जरा amRtamaya'syAmRtatvaM प्राप्तस्य मर्त्यस्य, कोऽर्थः ? अमरणधर्मिणो मनुष्यस्य किं कुर्युधियः? अमूनि देवास्तित्ववाचीनि । तथा -- को जानाति ? मायोपमान् गीर्वार्णान् इन्द्रयमवरुणकुबेरादीन् ' / एतद्देवासत्त्ववाचि । अत्राहनाह-अस्यार्थोऽयं-इन्द्रादीन् मायोपमान को जानाति ? इन्द्रादीनामप्यद्धिर्मायोपमेति को वेत्ति ? अपि तु न वेत्तीत्य्र्थ्ः। संति निर्माया देवाः सम्यक् प्रमेयत्वात् सत्यचन्द्रादिवत् । 'नारको वै एष जायते यः शुद्रान्नमश्नाति' एतन्नारकास्तित्ववाचि, 'न ह वै प्रेत्य नरके नारकाः सन्ति' इति नास्तित्ववाचि च । ततस्ते संशयः, परं अस्यार्थोऽयं-न खलु प्रेत्य परलोके मेर्वादिवच्छाश्वताः केऽपि नारकाः सन्ति । किन्तु इहाहःकर्ता नारकः स्यात् । 8 / अस्ति कर्मणां गाढोऽशुभानुभागो विपाकवत्त्वात् विस्स्वृक्स्स्व्त्। यश्चात्यन्तोऽशुभोऽनुभागः स भूर्लोकवासिनारकणामेव, औदारिकदेहेन महावेदनानुभवाभावस्याऽऽगोपं ज्ञातत्वात् । नवमगणभृत्सन्देहवेदपदादि द्वितीयगणभृद्वत् । 9| पुण्यपापे स्त एव शुभाशुभरसत्वात् फलवत् । दशमश्चाद्यगणभृद्वत् । अस्ति परलोक इहलोकस्यान्यथानुपपत्तेः तत्पूर्वजवत् । 10 / 'जरामयं वा एतत्सर्व यदग्निहोत्रं ' तवार्थोऽयं यदेतदग्निहोत्रं तत्सर्व जरामर्यमेव यावजीवं कार्यमिति' अग्निहोत्रक्रिया च भूतवधहेतुत्वात् शबलरूपा, सा च स्वर्गफलैव स्यात् । न मोक्षफला, यावज्जीवमिति चोक्ते कालान्तरं नास्ति यस्मिन् मोक्षहेतुक्रियारम्भः, ततः साधनाभावान्नास्ति मोक्षः, parameta Jan Education int ell J Page #242 -------------------------------------------------------------------------- ________________ Avazyaka niyukti दीपिका ॥ ग्न्न्ध्र्वाद्ः॥ ॥ 120 ॥ दर्थोऽयं-यदेतदग्निहोत्रं तद्यावजीवं सर्वमपि कालं-वाशब्दान्मुक्त्यथिभिर्मोक्षहेतुभूतमप्यनुष्ठानं विधेयं । तथा 'द्वे ब्रह्मणी वेदितव्ये परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्म' इदं निर्वाणस्थापकं तथा मुक्त्यर्थिना तु तक्रिया कार्यैव तत्फल कृषिवत् । 11 / 606-42 / अत्र क्षेपकगाथाः, आद्यगणधरे मुत्तूण ममंलोगो, किं वच्चै एस तस्स पासाइण्। अन्नो वि जाणइ, मए ठियांम कत्तोच्चयं एयं ॥ 1 ॥ ___ 'मम' मां मुक्त्वै लोकः किं तस्य पादमूलं पार्श्व व्रजति ? / मयि वादिनि स्थिते सत्यन्योऽपि किं विजानाति ? / एतत् कौत। स्त्यं कुतो जात्म्स्म्भ्व्तीत्य्र्थ्ः॥1॥ वञ्चिज्ज व मुकजणो, देवा kaha'NeNa विम्हयं नीया। वदंति संथुणति य, जेणं सव्वण्णुबुद्धीए ॥ 2 ॥ ___ बजेद्वा मूर्खजनः, देवाः कथमनेन विस्मयं नीताः ? ॥ 2 ॥ अहवाजारिसओसोणाणी, तारिसया सुरातेऽवि। अणुसरिसोसंजोगो, गामनडाणं व मुकाणं ॥ 3 ॥ ____ अथवा यादृशश्चैव स ज्ञानी तादृशास्तेऽपि सुराः । यथा ग्रामनटानां मूर्खाणां चानुसदृशोऽनुरूपः संयोगस्तथाऽत्राऽपि ॥ 3 ॥ काउं हयप्पयावं, पुरतो देवाण दाणवाणं च । वारण विविहत्थाण लहु जाणावेमि मंगंतुं ॥ 4 ॥ देवदानवानां पुरतस्तं हतप्रतापं कृत्वा अहं तस्य सर्वज्ञवादं निःशेष नाशयिष्ये ॥ 4 ॥ Jain Education inte For Private & Personal use only Page #243 -------------------------------------------------------------------------- ________________ वाद्ः॥ | इय वोत्तूणं पत्तो, दट्टण तिलोयपरिखुडं वीर्ण्। चौतीसतिसयपत्तं, स संकिओऽविय ठिओ पुरओ ॥ 5 ॥ अल् गणधर____ इत्युक्त्वा समवसृति प्राप्तस्त्रैलोक्यजनपरिवृतं वीरं दृष्ट्वा सशङ्कितः स शङ्कीभूतोऽपि पुरतः स्थितः ॥ 5 ॥ हे इंदभूति ! गोतम ! सागयमुत्ते जिणेण चिण्तेइ। नामं पि मे वियाणइ, अहवा कोमं न याणइ ? ॥ 6 ॥ स्वागतमित्युक्ते को 'म' मां ॥ 6 ॥ जै वा हिययगयं मे संसयमुण्णेज जै व छिन्नेजा। तो होज विम्हओ मे, इय चिंतेतो पुणो भ्न्निओ॥ ___ संशयं मन्येत जानीत ॥ 7 ॥ द्वितीयगणधरः । छलिओ छलाइणा सो, मण्णे माइंदजालिओ वा वि । को जाणइ कहवत्तं, एत्ताहे वट्टमाणी से ॥ 8 ॥ अहं एवं मन्ये स भ्राता बलजातिनिग्रहस्थानादिना छलितः, मायेन्द्रजालिको वाऽप्यसौ देवार्यः, को जानाति तयोदिस्थानं ? कथं वृत्तं निष्पन्न? इदानीं मयि तत्र गते तस्यैन्द्रजालिकस्य विमाणी' वार्ता यादृशी भविष्यति तादृशीं सर्वोऽपि जनो द्रक्ष्यति । सो पख्तरमेगं पि, जाइजइ मे तओमि तस्से व |सीस्त्त्ण् होज गओ,वोत्तुं पत्तो जिणसगासे ॥ 9 ॥ ___ यदि स देवार्यो मेऽग्रे पक्षान्तरं प्रतिज्ञान्तरं एकमपि याति निर्वहति, ततोऽस्मि अहं तस्यैव शिष्यत्वं gato bhaveya Jain Education a l www. jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ गणधरवाच्यद्वाराणि ॥ बावश्यक- मित्युक्त्वा ॥ 9 ॥ नियुक्ति- हे अग्गिभूइ! गोयम ! सागयमुत्तेजिणेण चिंतेइ |नाम्पि मे वियाणइ, अहवा को मं न याणइ ॥ 10 ॥ दीपिका ॥ जै वा हिययगय मे, संसयमुण्णेज जै व छिन्नेज्जा। तो होज विम्हओ मे इय चिंतेतो पुणो भ्न्निओ॥ ॥ 121 ॥ सीसत्तेणोवगया संपयमिदग्गिभूइणो jss|tihuynnkyppnnaamo, sa महाभागोऽभिगमणिजो ॥ 12 ॥ ___सम्प्रति यस्येन्द्राग्निभूती शिष्यत्वेनोपगतौ स त्रिभुवनेन कृतप्रणामो महाभाग्यो अभिगमनीयः सेव्यः ॥ 12 ॥ तदभिगमण-बंदणो वासणाइणा होज पूयपावोऽहं । वोच्छिण्णसंसओवा मोत्तुं पत्तो जिन्न्स्गासे॥13॥ ___ पूतपापो गतपापः ॥ 13 / / एवं सर्वगाथाः 64 / गणधरवादः सम्पूर्णः । 'खेत्ते' | खेत्ते काले जम्मे, गोत्त्म्गार्छुम्त्थ्प्रियाए। केवलिय आउ आगम, परिणेवाणे तवे चेव ॥ 643 ॥ ___ गणभृद्वाच्यद्वाराणि । क्षेत्रं जन्मग्रामः 1 / कालो जन्मर्शचन्द्रोपलक्षितः 2 जन्मेति पितरौ प्राकृतत्वात् प्रथमैकवचनांतेष्वेकारः 3 गोत्रं 4 'अगारे ऽति अगारवासो गृहवासः 5 छम 6 केवलिपर्यायः 7 आयुः 8 आगमः शास्त्रं 9 परिनिर्वाण मुक्तिः, तपो मुक्तिकाले ॥ 643 / / | मगहा गोब्बरगामे, जाया तिण्णेव गोय्म्स्गोत्ता। कोल्लागसन्निवेसे, जाओ viatto suhammo y||644|| // 121 // Jain Education Intera For Private & Personal use only Lallww.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ Jain Education Internationa magadhadeze गोर्बरगामे त्रय आद्याः, सह गोत्रं येषां ते सगोत्राः गौतमगोत्रेण सगोत्राः गौतमसगोत्राः । कोल्लागसंनिवेशे व्यक्तः सुधर्मा च जातः ॥ 644 ॥ ' मोरी ' मोरीयसन्निवेसे, दो भायरो मंडमोरिया जाया । अयलो य कोसलाए, महिलाए अकंपिओ जाओ ॥ 645 ॥ मौर्यसंनिवेशे द्वौ भ्रातरौ मण्डितमौर्यपुत्रौ ॥ 645 ॥ ' तुंगी ' तुंगीयसन्निवेसे, मेयज्जो वच्छभूमिए जाओ । भगवपि य प्पभासो, रायगिहे गणहरो जाओ ॥ 646 ॥ तुंगिकास0 वत्सभूम्यां कौशाम्बीदेशे । गतं क्षेत्रद्वारं । / 646 ॥ ' जेट्ठा जेआकित्तिय साई, सवण हत्थुत्तरा महाओ य । रोहिणि उत्तरसाढा, मिगसिर तह अस्सिणी पूसो647 " ज्येष्टा 1 कृत्तिका 2 स्वातिः 3 श्रवणः 4 हस्तोत्तरा उत्तराफाल्गुन्यः 5 मघा 6 रोहिणी 7 उत्तराषाढा 8 मृगशिरः 9 अश्विनी 10 पुष्यः 11 कालद्वारं ॥ 647 ॥ ' वसु ' वसुभूई धमित्ते, धम्मिल धणदेव मोरिए चेव । देवे वसू य दत्ते, बले य पियरो गणहराणं ॥ 648 ॥ वसुभूतिः आद्यत्रयाणां पिता ॥ 648 / / ' पुह ' हवी वारुणी, भद्दिला य विजयदेवा तहा जयंती y। णंदा य वरुणदेवा, ऐभद्दा य मायरो ॥ 649 ॥ गणधरक्षेत्रकालजन्म द्वाराणि ॥ Page #246 -------------------------------------------------------------------------- ________________ आवश्यक ॥ 122 ॥ पृथ्वी त्रयाणां माता । अत्र विजयदेवाया आद्यः सुतो मंडितः, धनदेवे मृते मौर्येण धृतायास्तु द्वितीयो मौर्यपुत्रः । गणधरनियुक्ति- INtaddeze tu नैवं निन्दा ॥ 649 / / जन्मद्वार 3 / 'तिण्णि' गोत्रागारतिण्णिय गोयमगोत्ता, भार्दाअग्गिवेस्वासित्त्त्था। कासवगायमहारिय, कोडिण्णदुगंच गोत्ताई॥650॥ छद्मस्थ पर्याय। भारद्वाजआग्निवैश्यायनवाशिष्टानि, काश्यप, गौतम, हारितं, कौण्डिन्यगोत्रद्विकं च ॥ 650 ॥ द्वार 4 / 'पण्णा' 'छत्ती' . द्वाराणि ॥ पण्णा छायालीसा, बायाला होइ पण्ण पण्णा या तेवण्ण पंचसट्ठी, अडयालीसा य छायाला॥651॥ छत्तीसा सोलसगं, अगारवासो भवे गणहराणं । छउमत्थयपरियागं, अहक्कम कित्तैस्सामि ॥ 65 ॥ __50 / 46 / 42 / 50 / 50 / 53 / 65 / 48 / 46 / 36 / 16 / वर्षाणि अगारे वासो गृहवासः ॥ 651- 1 52 ॥ द्वार 5 / 'तीसा तीसा बारस दसगं, बारस बायाल चोद्द्स्दुग्ण्च्|न्न्व्ग्ण् बारस दस,अट्टगं च छुम्त्थ्प्रियाओ॥65॥ ____30 / 12 / 10 / 12 / 42 / 'चोद्दसदुर्ग' द्वौ वारौ चतुर्दश 14 / 14 / 9 / 12 / 10 / 8 / वर्षाणि । / 653 / / द्वार 6 / 'छौ' छउमत्थपरीयागं, अगारवासं च वोगसित्ता णं । सव्वाउगस्स सेसं,जिणपरियागं वियाणाहिं ॥ 65 ॥ | CIRR // Jain Education Intel T Page #247 -------------------------------------------------------------------------- ________________ गणधरके। वलिपर्यायादिद्वा राणि ॥ छबस्थपर्यायं अगारवासं च व्युपकृष्य निकाष्य सर्वायुषः शेषं जिनपर्यायं केवलिपर्यायं विजानीहि ॥ 654 ॥ यथा 'बार' बारस सोलस अट्ठारसेव, अट्ठारसेव अट्टेव । सोलस सोल तहेकवीस, चोद्द सोले य सोले y॥655॥ ॥ 655 // द्वार 7 / 'बाण' बाणउई चौहत्तरि, सत्तरि तत्तो भवे असीई y। एगं च सयं तत्तो, तेसीई पंचणउई य ॥ 656 ॥ ____ अत्र मंडिको ज्येष्ठो मौर्यस्तु लघुः, गृहवासस्तु ज्येष्ठस्य 53 लघोः 65 वर्षाण्युक्तं, आयुज्येष्ठस्य 83 लघोस्तु 95 तत। स्तवं ज्ञानिगम्यं, किन्तु गृहवासायुर्गाथयोः प्राकृतत्वाद् व्यत्ययव्याख्यायां सुस्थं स्यादिति केचित् । तथा मध्यमवृत्ती 'पण्णा छायालीसा' इति गाथायां 'पणसट्ठी तेक्ना,"बाणउई चौहत्तरि' इति गाथायां 'पणनउई चेव तेसीई' इति पाठो दृश्यते तथा सिद्धमेव । / 656 ॥ ' aTTha''savve' | अटुत्तरिं च वासा, तत्तो बावत्तरिं च वासाइण्। बावट्ठी चत्ता खलु, सवगणहराउयं एयं ॥ 657 ॥ | सत्वे य माहणा जच्चा, सत्वे अज्झावया विऊ । सो दुवालसंगी य, सवे चोद्दसपुविणो ॥ 658 ॥ ___ सर्वे ब्राह्मणा जात्या अध्यापकाः, 'विऊ' चतुर्दशविद्याविदः ॥ 658 ॥ आगमद्वा0 9 / 'परि' परिणिव्वुया गणहरा, जीवंते णायए णव जणा u|इण्द्भूई सुहम्मो य, रायगिहे निव्वुए वीरे ॥ 659 ॥ Jain Education in Page #248 -------------------------------------------------------------------------- ________________ Avazyakaniyukti- दीपिका ॥ ॥ 123 ॥ ज्ञातजे श्रीवीरे जीवति नव जना गणधराः परिनिर्वृताः सिद्धाः ॥ 659 ॥ द्वार 10 / 'मासं' द्रव्यकालमासं पाओवगया, सवेऽविय स्ब्ल्द्धिस्ण्प्न्न्न्ना। वज्जरिसहसंघयणा, समचौरंसा य स्ण्त्थान्ना॥660॥ द्वारम् ॥ ____ मासं यावत्पादपोपगमं गताः संस्थाने संस्थानविषये ॥ 660 ॥ द्वार 11 / एवं सामायिकसूत्रार्थप्रणेत्रहद्गणभृन्निर्गम ॥ उक्तः । एवं च ' उद्देसे निद्देसे निग्गमे' इति गाथायां जीवद्रव्यनिर्गमद्वारं व्याख्यातं । अथ 'खित्तकालपुरिसे य' इत्यादिद्वाराणां व्याख्या। तत्र क्रमागतं सामायिकनिर्गमक्षेत्रद्वारमल्पत्वादुल्लङ्घचौकादशधा तन्निर्गमकालद्वारमाह । तत्र नामस्थापनाकालौ सुगमत्वान्नोक्तौ 'दग्वे' दवे अद्ध अहाउय, उवक्कमे देसकालकाले य । तह य पमाणे वण्णे, भावे पगयं तु भावेणं ॥ 661 ॥ द्रव्येऽद्धाया यथाऽऽयुषि उपक्रमे देशकाले काले च तथैव प्रमाणे वर्णे भावे च कालः स्यात् । तत्र भावेन भावकालेन क्षायिकभावलक्षणेन प्रकृतमधिकारः । यतः क्षायिके भावेऽर्हता सामायिकं प्रकाशितं । तथा प्रमाणकालेन च यत आद्यपौ- | रुपीरूपे प्रमाणकालेऽर्हता सामायिकमुपदिष्टं । द्वारगाथा ॥ 661 / / क्रमेणाह ' चेय' चेयणमचेयणस्स व दवस्स ठी उ जा चुविय्प्पा|सा होइ दवकालो, अहवा दवियं तु तं चेव ॥ 6620 ___ ज्ञभव्यशरीरातिरिक्तो द्रव्यकालः चेतनं द्रव्यं जीवः अचेतनं चाजीवः तयोः स्थितिश्चतुर्विकल्पा अनन्तरगाथायां वक्ष्यते । स द्रव्यकालः, अथवा तद्रव्यमेव कालो द्रव्यकालः कालाख्यं द्रव्यमित्यर्थः ॥ 662॥'gi ॥ 123 // Jain Education Inter O ww.jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ gaha सिद्धाभवियाया, अभविय पोग्गल अणागयद्धा y। तीयद्ध तिन्नि काया, जीवाजीवट्टिई चुहा॥663।अद्धाकाल् जीवाजीवयोः प्रत्येक स्थितिः चतुर्दा यथा 'गइ' ति । देवादिगतिषु जीवा साद्यन्ताः1 सिद्धाः sAdya'nantAH 2 द्वारम् ॥ भव्यात्मानो भव्यत्वेन केऽप्यनादिसान्ताः 3 अभव्या अनाद्यनन्ताः 4 इति जीवस्थितेः 4 भङ्गी । 'पोग्गले' ति पुगाला अणवः पुद्गलत्वेन साद्यन्ताः 1 अनागतोऽद्धा कालः साधनन्तः 2 अतीताऽद्धा अनादिसान्तः 3 त्रयो धर्माधर्माकाशाई स्तिकायाः अनाद्यनन्ताः 4 अजीवस्थितेः 4 भङ्गी ॥ 663 / / गतो द्रव्यकालः द्वार 1 / अद्धाकालमाह 'सम' समयावलिय मुहुत्ता, दिवसमहोरत्त पक्ख मासा y|स्ण्व्च्छ्र् युग पलिया, सागर ओसप्पि प्रिय्त्त्त्ता॥664 समयः परमसूक्ष्मकालः 1, जघन्ययुक्तासङ्ग्यातसमयमाना आवलिका 2, पटपञ्चाशदधिकद्विशत्यावलिकाभिरेकः । क्षुल्लकभवः 3, सार्द्धसप्तदशक्षुल्लकभवैरेक उच्छ्वासः 4, शतैः त्रिसप्तत्यधिकसप्तत्रिंशता उच्छ्वासमुहूर्तो द्विघटिकारूपः 5, त्रिंशता घटिकाभिर्दिवसः 6, त्रिंशता मुहुर्तेरहोरात्रं 7, पञ्चदशाहोरात्रैः पक्षः 8, त्रिंशताहोरात्रैर्मासः 9, द्वाभ्यां ऋतुः 10, द्वादशमासैवर्ष 11, पञ्चवर्षात्मकं युगं 12, असङ्ख्ययुगात्मकं पल्यं 13, तत्रिधा उद्धाराद्धाक्षेत्रभेदात् , एकैकं च बादरसूक्ष्मभेदाद् द्विधा, तत्रोत्सेधाङ्गुलनिष्पन्नवृत्तयोजनोच्चपल्यः एकाहिकादिसप्ताहिकान्तानां देवकुरुयुग्मिनां वालाग्राणां निचितं भृतः तस्मात्समये समये एकैकस्मिन् वालाग्रेऽपहृते यः कालः सङ्खथेयः समयरूपः स बादरोद्धारपल्यः, तान्येव रोमाणि असङ्ख्यखण्डान्यदृश्यानि बादरपृथ्व्येकजीवदेहमानानि कृत्वा भृतपल्यः समये समये एकैकखण्डापहारे सङ्खयेया वर्षकोव्यः सूक्ष्मोद्धार Jain Education Internet For Private & Personal use only Jww.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA || // 124 // Jain Education Inte पल्यः, दशपल्यकोटीकोटीभिः सागरोपमं । अर्द्धवृतीयसागराणां यावन्तः समयास्तावन्तो द्वीपान्धयः स्युः । तथा वर्षशतैः 2 बादरखण्डेऽपहृते बादरद्धापल्यः सङ्ख्येया वर्षकोट्यः । सूक्ष्मखण्डे वर्षशतेऽपहृते सूक्ष्मोऽद्धापल्योऽसङ्ख्या वर्षकोट्यः एतद्दशकोटा कोटीभिः सागरोपमं 14 / एतदशकोटाकोटीभिः उत्सप्पिण्यवसर्पिण्यः स्युः । सर्वात्मनां कर्मस्थितिभवस्थितयोऽनेन पल्येन मीयन्ते । तस्मिन् पल्ये बादरे खण्डस्पृष्टनभः प्रदेशेषु कृष्टेषु बादरं क्षेत्रपल्यं, सूक्ष्मखण्ड स्पृष्टास्पृष्टाकाशप्रदेशेषु कृष्टेषु सूक्ष्मं । असङ्ख्या उत्सर्पिण्यः एतत्सागरैः षट्जीवानां मानं क्रियते । दशकोटाकोटीसागरैरुत्सर्पिण्यवसर्पिणी च 15 विंशतिकोटाकोटिसागरैः कालचक्रं 16 अनन्तकालचक्रः पुद्गलपरावर्त्तो 17 ज्ञेयः । स नमस्कारे व्याख्यास्यते ॥ 664 ॥ गतं अद्धाकालद्वार 2 / अथ यथायुः कालद्वार 3 / 'नेर नेरइयतिरियमणुयादेवाण अहाउयं तु जं जेण । निवत्तियमण्णभवे, पार्लेति अहाउकालो सो ॥ 665 ॥ नारकिर्यङ्मनुजदेवानां, आकार: प्राकृतत्वात्, यदायुर्येनात्मना यथा रौद्रध्यानादिनाऽन्यभवे निवर्त्तितं कृतं तद्यथायुरुच्यते तच्च ते यथा पालयन्ति स यथायुःकालः । / 665 / / द्वार0 3 / ' दुवि ' दुविकमकालो, सामायारी अहाउयं चेव । सामायारी तिविहा, ओहे दसहा पयविभागे ॥ 666 ॥ दुरस्थस्यासन्नानयनमुपक्रमः कालकालवतोरभेदोपचारात् उपक्रमश्वासौ कालश्चेति वाक्यं । स द्विविधः पदैकदेशे पदसमुदायोपचारात सामाचार्युपक्रमकालो यथायुष्कोपक्रमकालय । तत्र सामाचार्या उपक्रमः पूर्वादिश्रुतादत्रानयनं बहुकालीन यथायु: कालद्वा रम् ॥ 124 ॥ Page #251 -------------------------------------------------------------------------- ________________ शिष्यपाठाहोया अल्पकालीनशिष्यपाठाहेत्वं वा । यतः 'एगुणवीसगस्स उ दिट्ठीवाउ' ति वचनाद्दीक्षाया अन्वेकोनविंशतिवः । / दशधा सापाठास्याः सम्प्रति दीक्षाहे एव पाठाई आत् सामाचार्याः पाठनादिकालस्योपक्रमणं सामाचार्युपक्रमकालः यथायुष उपक्रमो |माचारी॥ दीर्धकालभोग्यस्याल्पकालेन क्षपणं, अत्रापि कालस्योपक्रमणापक्रमकालः । सामाचारी त्रिधा, ओघः सामान्यं तद्रूपा सामाचारी ओघनियुक्तिः, सा नवमपूर्वे तृतीयाचारवस्तुनि विंशतिप्राभृते ओघाख्यप्राभृतप्राभृतानिढा । 1 / तस्या आद्या गाथा NT । अरहते वंदित्ता चौदसपूवी तहेव दसपूवी । एक्कारसंगसुत्तत्थधारए सबसाहू य ॥ 1 ॥ ____ अहंदादीमत्वा ओघनियुक्तिं वक्ष्ये इति सम्बन्धः । इह श्रुतकेवलिनाऽपि यद्दशपूर्वादिनतिः कृता तत्सर्वसाधुभ्यो नम। स्काराय सर्वर्षीणां गर्वहान्यै च 1 दशधा सामाचारी वक्ष्यमाणा उत्तराध्ययनपइविंशतितमाऽध्ययनान्निर्मूढा, पदविभागसामाचारी छेदग्रन्थरूपा नवमपूर्वात् ॥ 666 ॥ इति गणधरावलिका सम्पूर्णा । सामाचार्युयक्रमकालद्वारमध्ये एव दशधा । सामाचारीमाह । 'इच्छा' 'उव' | इच्छी मिच्छी तहाकारो, आवसिया य निसीहियों। आपुच्छणा यपडिपुच्छौं, छंदणीय निम्ण्त्न्नी॥667॥ उवसंपया य काले, सामायारी भवे दसहा । एएसिं तु पयाणं, पत्तेय परूवणं वोच्छं ॥ 668 ॥ ___'इच्छे ऽति इच्छाकारः1'मिच्छे ऽति मिथ्यादुःकृतं 2 'तहाकारेऽति तथेति 3 आवश्यिकी 4 नैषेधिकी 5 आपृच्छना 6 प्रतिपृच्छा 7 छंदना 8 निमन्त्रणा 9 उपसम्पच्च 10॥'काले ति निज 2 प्रस्तावे कालविषया सामाचारी दशधा bhavet । Jain Education Page #252 -------------------------------------------------------------------------- ________________ yAvazyakaniryuktidIpikA // // 125 // Jain Education Inter एषां पदानां प्रत्येकं प्ररूपणां विचारणां वक्ष्ये । / 667-68 / / क्रमेणाह 'ज , जै अब्भत्थेज परं, कारणजाए करेज्ज से कोई । तत्थवि इच्छाकारो, न कप्पई बलाभिओगो उ ॥ 669 ॥ यदि परमन्यं कारणजाते उत्पन्ने सत्यभ्यर्थयेत्तथा कोऽप्यन्यः कारणजाते तस्य कार्यं कुर्यात् । तत्रापिशब्दात् ' अहवा सयं' इत्यादिगाथाद्वयोक्तविषयेऽपि तेनान्येन वा इच्छाकारः कार्यः ॥ 669 / / उक्तार्थस्य स्पष्टनार्थं गाथा 'अन्भु' अब्भस्थिज्जइ ! नज्जइ, अब्भत्थेउं ण वहै परो उ । अणिगूहियबल विरिएण, साहुणा ताव होयवं ॥ 6 70 ॥ 'अन्भस्थिज ' इत्यत्र यदिशब्दोऽभ्युपगमे तस्मिन् सत्येवं ज्ञायते मुख्यतः परोऽभ्यर्थयितुं न वर्त्तते न युज्यते स्वयं दासास्तपोधना इति रूढेः । तावत्साधुना निगृहितं अगोपितं बलं शारीरं वीर्यमान्तरः पराक्रमो यस्य ईदृशेन । / 670 ॥ 'जै जै हुज्जतस्स अणलो, कज्जस्स वियाणती ण वा वाणं । गिलाणाइहिं वा हुज्ज, वियावडो कारणेहिं so679 तस्य कार्यस्य अनलो असमर्थः स्यात्तद्वा न जानाति । 'वाणं ' पादपू । ग्लानादिभिर्वा कारणैर्व्यावृतः । / 671 / / ' राइ ' राइणियं वज्जेत्ता, इच्छाकारं करेइ सेसाणं । एयं मज्झं कज्जं, तुब्भे उ करेह इच्छाए ॥ 672 ॥ स्वतो ज्ञानादिरत्नैरधिकं रत्नाधिकपर्यायादिज्येष्ठं वर्जयित्वा शेषाणां इच्छाकारं कुर्यात् । कथमित्याह । 'एयं u' पूरणे । इच्छाकारिणः ! यूयं एतन्मे कार्यं इच्छया कुरुत । अत्र रत्नाधिकस्येच्छाकारो वैयावृत्यादिकार्यविधापने, एवं निषेद्धो ज्ञेयो नत्वादेशयाचनादौ यतोऽत्रैवाऽग्रे वक्ष्यते 'इच्छा पौंजियवा सेहे रा' इति । / 672 ॥ ' अह ' दशधा सामाचारी ॥ ॥ 125 ॥ Page #253 -------------------------------------------------------------------------- ________________ | अहवाऽवि विणासेंतं, अब्भत्थेतं च अण्ण दट्टणं । अण्णो कोइ भणेज्जा, तं साहुं न्निज्ज्र्त्तीओ॥673॥ दशधा sA____ अथवा अन्यं साधं कार्य विनाशयन्तं अन्यं साधु वा स्वार्थायाभ्यर्थयन्तं दृष्ट्वाऽन्यः कोऽपि साधुस्तं साधं निर्जरार्थी |माचारी ॥ | भणति ॥ 673 / / ' अह' | अहयं तुब्भं एयं, करेमि कजं तु इच्छकारेणं । तत्थावि सो इच्छं, से करेइ मजायमूलियं ॥ 674 ॥ ___अहं युष्माकं एतत्कार्यं करोमि इच्छकारेणेति, यदि च इच्छा स्यात् । तत्रापि स कारयिता 'से' तस्य कर्तुमर्यादारूप मूलाय हितं मर्यादामूलीयं इच्छाकारं कुर्यात् । / 674 ॥ अह' fa अहवा सयं करेन्तं, किंची अण्णस्स वावि दणं । तस्सवि करेज इच्छं, मझपि इमं करेहित्ति ॥ 675 ॥ अ ___ स्वकं निजं अन्यस्य वाऽपि कार्य कुर्वन्तमन्यं दृष्ट्वा तस्यापीच्छाकारं कुर्यात् 'ममापि एतत्कुरु' / / 675 ॥ ' तत्थ' तत्थवि सो इच्छं, से करेइ दीवेइ कारणं वाऽवि । इहरा अणुग्गहत्थं, कायवं साहुणो किच्चं ॥ 676 ॥ | सोऽभ्यार्थतः सन् तस्य इच्छाकारं करोति इच्छाम्यहं तव करोमीति, दीपयति वा कारणं 'गुर्वादिकार्यविधानं इतरथा'- | वशिष्टकार्याभावेऽऽत्मानुग्रहार्थ साधोः कार्य कर्त्तव्यं ॥ 676 ॥ 'अह' अहवा णाणाईणं, अट्ठाए जै करेज किच्चाणं । वेयावच्चं किंची, तत्थवि तेसिं भवे इच्छा ॥ 677 ॥ Jain Education In n al Page #254 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA / / // 126 // Jain Education Inter झानादीनामर्थाय यदि कृत्यानामाचार्याणां वैयावृत्त्यं कोऽपि कुर्यात्तत्रापि तेषां आचार्याणां साधौ ' इच्छेति' इच्छाकारो भवेत् ॥ 677 ॥ ' ANA , आणाबलाभिओगो, णिग्गंथाणं ण कप्पई काउं । इच्छा पौंजियबा, सेहे राईणिए (य) तहा ॥ 678 ॥ आज्ञा त्वयेदं कार्यमेवेति बलाभियोगो हठात्करणं तौ न कल्पते । 'इच्छे ऽति इच्छाकारः शिष्ये तथा पुण्यकृत्यज्ञप्त्यादौ रत्नाधिकेऽपि प्रयोक्तव्यः ॥ 678 ॥ ' जह ' जह जच्चबाहलाणं, आसाणं जणयएस जायाणं । सयमेव खलिणगहणं, अहवावि बलाभिओगेणं 679 जात्यबालीकानामश्वानां स्वयं खलीनं कविका, तद्ग्रहणं तेषां प्रायो विनीतत्वात् । मगधादिजनपदेषु जातानां तु स्वयं वा बलाभियोगेन वा खलीनग्रहणं केषाञ्चिद्विनीतत्वादविनीतत्वाच्च । / 679 ॥ पुरि पुरिसज्जावि तहा, विणीयविणयंमि नत्थि अभिओगो । सेसंमि उ अभिओगो, जणवयजाए जहा आसे 4 तथा पुरुषजाते पुरुषप्रकारेऽपि विनीतः शिक्षितो विनयो येन तस्मिन्नास्ति बलाभि0 शेषेऽविनीतेऽस्ति, यथा मगधादिजनपदजातेऽश्वे, तस्मात् बलात्कारं विना स्वयमेवान्येषामिच्छाकारं अचिन्तयित्वाऽनभ्यर्थितेन वैयावृत्त्यं कार्यं, यतः ॥ 680 ॥ ' अब्भ ' अन्भत्थणाए मरुओ, वानरओ चेव होइ दिट्ठतो । गुरुकरणे सयमेव u, वाणियगा दुण्णि दित्त्त्त्ण्ता॥681॥ दिशधा सा माचारी ॥ 126 ॥ Page #255 -------------------------------------------------------------------------- ________________ Jain Education अभ्यर्थनायां मरुको बटुः । यथा सोऽभ्यर्थनां विना दानक्षणे जनगृहेष्वगच्छन् दरिद्रीभूतः तथाऽभ्यर्थनां विनां वैयावृत्यमकुर्व्वन्निर्जराहीनः स्यात् । तथा यो गुरुणा वैयावृत्यं कुर्विति नोदितो गुरोरपि तदेव वक्ति स वानरोपमः । यथा वानरो वृष्टया कम्पमानो नीडस्थया सुगृह्या गृहं किं न करोषीत्युक्तो रुष्टस्तनीडं बभञ्ज । 'गुरुकरणे' तु गुरुः स्वयमेव वैयावृत्त्यं किं न करोतीति गुरुकरणे । 'वाणि 0' एको वणिक्कार्पण्यात्प्रावृषि स्वयं गृहं छादयन् लाभाद्भ्रष्टो द्वितीयो मौल्येनान्यैश्छादयंस्तद्दिने व्यवसायबाहुल्याद् बहुला भवान् जातः । एवं गुरुः स्वयं वैयावृत्यं कुवन् प्रतिबोधादिलाभाद् भ्रश्यत्यन्यैस्तु कारयन् ज्ञानदा - नादिलाभवान् स्यात् ॥ 681 / / अत्रार्थे पुनर्दोषानाह ' सुत्तत्थेसु अचिन्तन आएसे वुढसेहगगिलाणे । बाले खमै वाई अड्डिईय ' / 1 / यद्याचार्यः स्वयं वैयावृत्यं कुर्यात् तदा सूत्रार्थयोरचिन्तना स्यात् । आदेशे प्राघुणके वृद्धशैक्षग्लाने क्षपके चान्नपानादिअचिन्तना स्यात् । व्यालोऽहिस्तद्दष्टे साधौ औषधादिसारा न स्यात् । वादिनि ऋद्धिमति राजादौ चागते, आकारो लाक्ष0 पानकाद्यर्थं गते गुरौ अनृद्धिर्लघुत्वं च । ' एएहिं कारणेहिं तुंबभूओ उ होति आयारिओ । वेयावच्चं ण करे कायव्वं तस्स सेसेहिं ' / 2 / तुम्बं चक्रनाभिः तद्भूतस्तत्समो वैयावृत्र्यं न कुर्यात् । ' जेण कुलं आयतं तं पुरिसं आयरेण रश्केजा । न हु तुंबंमि विणट्टे अरया साहारया होति' / 3 / यस्य कुलं मुनिवृन्दं, षष्ठ्यार्थे तृतीया, आयतं वश अरकाः साधारकाः समानाधारकास्तुम्बवदाधारकृत इत्यर्थः । ' संज संजोए अब्भुट्ठियस्स, सद्धाए काउकामस्स । लाभो चैव तवस्तिस्स, होइ अद्दीणमणसस्स ॥ 682 ॥ वैयावृत्ये भिक्षायां अन्यसाधुकृतेऽभ्युत्थितस्य उद्यतस्य श्रद्धया कर्तुकामस्य तपस्विनोऽलामेऽप्यदीनमनसो निर्जराया 22 इच्छाकार द्वारम् ॥ Page #256 -------------------------------------------------------------------------- ________________ मिच्छा आवश्यक- नियुक्ति- दीपिका॥ लाभ एव ॥ 682 ॥ उक्तः इच्छाकारः द्वार 1 / 'संज' संजमजोए अब्भुट्टियस्स, किंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति काय्व्ण्।683॥ संयमयोगे समितिगुप्तिरूपे वितथं विपरीतमाचरितं, मिथ्याऽलीकमेतन्मयाकृतमिति ज्ञात्वा 'मिच्छा' मिथ्यादुःकृतमिति कार द्वारम् ॥ ॥ 127 ॥ जै य पडिक्कमियत्वं, अवस्स काऊण पावयं क्म्म्। तं चेव न कायवं, तो होइ पए पडिकतो ॥ 684 ॥ ___ यदि वा पापकर्म कृत्वा अवश्यं प्रतिक्रान्तव्यं मिथ्यादुःकृतं देयं पुनस्तन्न कर्त्तव्यमेव ततः पदे उत्सर्गपदे । 684 / 'जं दु' णि जं दुक्कडंति मिच्छा, तं भुजो कारणं अतो। तिविहेण पडिक्कतो, तस्स खलु दुक्कडं मिच्छा ॥ 685 ॥ यदुःकृतमाश्रित्य मिथ्यादुःकृतं दत्तं तद्भूयो दुःकृतकारणमपूरयन्नकुर्वन् त्रिविधेन प्रतिक्रान्तः स्यात् । तस्य दुःकृतं मिथ्या ॥ 685 ॥'jN du' जं दुक्कडंति मिच्छा, तं चेव निसेवए पुणो पावं । पञ्चक्खमुसाबाई, मायानियडीपसंगो य ॥ 686 ॥ यदुःकृतमाश्रित्य मिथ्यादुःकृतं दत्तं तच्चैव पापं पुनर्निषेवते सेवते, तस्य माया निकृतिर्लोककृतो निकारस्तिरस्कारः पुनः पुनः कृतिप्रसङ्गश्च स्यात् । 686 ॥ 'मित्ति' 'कत्ति' मित्ति मिउमद्दवत्ते, छत्ति य दोसाण छायणे होइ|मित्ति य मेराए~, ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ ॥ 127 ॥ Jain Education in Page #257 -------------------------------------------------------------------------- ________________ Jain Education Intell katti कडं मे पावं, डत्ति य डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयत्रखरत्थो समासेणं ॥ 688 ॥ 'मी 'तिवर्णो मृदु मार्दवत्वे वर्त्तते, मृदुत्वं कायनम्रता । मृदोर्भावः कर्म वा मार्दवं तस्य भावो मार्दवत्वं भावनम्रता । 'छेऽति दोषाणां छादने वारणे 'mI'ti 'मेराए' मर्यादायां स्थितः, 'दु' इत्यात्मानं जुगुप्से 'क' इति मया पापं कृतं 'ड' इति तत्पापमुपशमेन डेपयामि क्षिपामि । एषां सैद्धान्तिकशब्दानां निष्पत्तिर्वर्णलोपागमाभ्यासविरुद्वैव यथा पुरि शेते पुरुषः, मह्यां शेते महिषः इत्यादिवत् । / 687-88 / / dvA0 2 ' कप्पा ' पाकप्पे परिणिट्टियस, ठाणेसु पंचसु ठियस्स । संजमतवड्डगस्स u, अविकप्पेणं तहाकारो ॥ 689 ॥ कल्पाकल्पे आचारानाचारे ऽपरि0' ज्ञाननिष्ठां गतस्य, स्थानेषु पञ्चमहाव्रतेषु संयमतपआढ्यस्याविकल्पेन निश्चयेन तथाकारस्तथेति शब्दः कार्यः ॥ 689 ॥ केत्याह - ' वाय ' वाणपणा, उसे सुत्तात्थकहणाए । अवितहमेयंति तहा, पडिसुणणाए तहक्कारो ॥ 690 ॥ वाचना सूत्रदानं तत्प्रतिश्रवणे 1 उपदेशे सामान्यव्याख्याने 2 सूत्रार्थे 3 तथा गुरूक्तकार्यप्रतिश्रवणे 4 चाऽवितथमेदिति तथाकारः । / 690 / / ' जस्स ' जस्स य इच्छाकारो, मिच्छाकारो य परिचिया दोऽवि । तइओ य तहकारो, न दुल्लभा सोग्गई तस्स ॥ इच्छाकारो मिथ्या दुष्कृतं चैते द्वे परिचिते ॥ 699 ॥ dvA0 3 'आव " तथाकारद्वारम् ॥ Page #258 -------------------------------------------------------------------------- ________________ आवश्यक - आवस्सियं च र्णितो, जं च अहंतो निसीहियं कुणै । एयं इच्छं नाउं, गणिवर ! तुब्भंतिए णिउणं ॥ niryukti'Nito ' निर्यान् साधुः ' ऐन्तो ' आयन हे गणिवर ! गणिर्द्वादशाङ्गाध्येता तस्मिन् वर श्रेष्ठ एतदिच्छामि ज्ञातुं तवान्तिके । / 692 / / गुरुराह-' आव दीपिका ॥ ,, आवस्त्रियं च णितो, जं च अहंतो णिसीहियं कुणै । वंजणमेयं तु दुहा, अत्थो पुण hoi so ceva ॥ 693 // // 128 // Jain Education Inter व्यञ्जनं शब्दरूपमेतद् द्विधा वर्तते, अर्थों द्वयोरपि स एव । यतः संयमेऽवश्यंक्रियास्स्वश्यिकी, अतिचारेभ्यो निषिद्धात्मनः क्रिया नैषेधिकी ॥ / 693 ॥ तत्र ' एग " एगग्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ॥ 694 ॥ एकाग्रस्य, ईर्ष्या गमनं, आदितः आत्मसंयमविराधनादयो दोषास्तिष्ठतो न स्युः, गुणाः स्वाध्यायाध्ययनादयः स्युः । तथापि ' गंतव्व. ' कारणे ग्लानादेः, ततः ' Ava0 ' / / 694 / / ' Ava0 ' आवस्सिया उ आवस्सएहिं, सब्बेहिं जुत्तजोगिस्स । मणवयकायगुत्तिंदियस्य आवस्सिया होइ ॥ 695 ॥ आवश्यकी आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्त योगिनः स्थानस्थस्यापि स्यात्, युक्ता योगा मनोवाक्कायव्यापारा यस्य तस्य, कारणे गमनकालेऽपि गुप्तमनोवाक्कायेन्द्रियस्यावश्यि0 ॥ / 695 / / ' सेअं ' ' सेजं ' सेज्जं ठाणं च जहिं, चेएइ तहिं निसीहिया होइ। जम्हा तत्थ निसिद्धो, तेणं तु निसीहिया होई ॥ / 696 ॥ आवश्यि कीनैषे dhikyau ॥ ॥ 128 // Page #259 -------------------------------------------------------------------------- ________________ Jain Education Int सेयं ठाणं च जदा, चेतेति तया निसीहिया होइ। जम्हा तदा निसेहो, निसेहमैया च सा जेणं ॥ 697 ॥ शय्यां स्थानं च । यत्र चेतयतेऽनुभाव्यतया वेत्ति, 'तहिं', अथ नैषेधिकीनिरुक्तिः, यस्मात्तत्रातिचारेभ्यो निषिद्धो वर्तते, ' ते ' ॥ 696 ॥ पाठान्तरं ' सेज्जं ' अथ भाष्यं ' आव ' आवस्सियं च णितो,जं च अईतो निसीहियं कुणै । सेज्जाणिसीहियाए, णिसीहियाअभिमुहो होइ । 120 ' आवस्सि0 जं च a0 ' एतत्पादद्वयं व्याख्यातं । उपलक्षणत्वाद् ' वंजणमे0 ' इति तृतीयपादोऽपि, अथ ' अत्थो पुण0 ' इति स्पष्टयति । ' सेज्जा 0 ' शय्या वसतिः सैव नैषेधिकी, कस्मात् ? निषिद्ध्यते प्रविशद्भिर्बहिः संयतातिचारा इति नैषेधिकी, तस्यां आगमनं प्रति नैषेधिक्याऽभिमुखोऽस्मि । नैषेधिकी पापव्यापारनिषिद्धात्मनो देहस्तयाऽतः साधुभिः संवृतैर्भाव्यमिति संज्ञां करोति, ततोऽवश्यं कर्त्तव्य भावित्वान्नैषेधिक्यप्यावश्यकीत्येकार्थता । चूर्णिव्याख्या त्वेवं ' आव ' ' जं च ' तत्रानं हेतुः 'सेजा' यन्निर्गच्छन्नावश्यि की तिसंज्ञया गमनस्यावश्यकत्वात् शय्यानैषेधिक्यां वसति निषेधेऽभिमुखोऽस्मि, भवद्भिचिन्ता कार्येति गुरुनिवेदनं विनयप्रयोगादि च, आयांस्तु 'निसीहियं' इत्यादि विराधनानिषेधरूपनैषेधिकी संज्ञया युष्मभ्य|मभिमुखोऽस्मि मा सागारिकान्त्या क्षुभ्यमिति, एवमपि गुरुनिवेदना दिप्रयोजन क्यादेकार्थता ॥ 120 ॥ उक्तमेवार्थमाह 'जो हो' जो होइ निसिद्धप्पा, निसीहिया तस्स भावओ होइ । अणिसिद्धस्स निसीहिय, केवलमेत्तं हवै सद्दो ॥ 121 पापे निषिद्धात्मा । / 121 ॥ ' आव आवश्यिकीनैषे धिक्यौ ॥ Page #260 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ 129 ॥ Jain Education Inte आवस्सयंमि जुत्तो, नियमणिसिद्धोत्ति होइ नायो । अहवाऽवि णिसिद्धप्पा, णियमा आवस्सए जुत्तो 122 आवश्यके मूलोत्तरगुणानुष्ठानरूपे युक्तो नियमेन निश्चयेन पापान्निषिद्ध इति ॥ 122 ॥ dvA0 4-5, 'आ , आपुच्छणा उकज्जे, पुवनिसिद्धेण होइ पडिपुच्छा । पुवगहिएण छंदण, णिमंतणा होअगहिएणं ॥ 698 ॥ कार्ये सति करोमीति गुरुपार्श्वे आपृच्छना, dvA0 6 / पूर्वनिषिद्धेन कुतोऽपि हेतोस्तत्कर्त्तुकामेन प्रतिपृच्छा dvA0 7 / पूर्वगृहीतेन भक्तादिना अन्यर्षीणां इच्छाकारेणेदं भक्तादि गृह्यतामिति छन्दना, dvA8 / अगृहीतेन भक्तादिना भवत्कृते भक्ताद्यानयामीति निमन्त्रणा dvA0 9 / / 698 / / ' उब उवसंपया य तिविहा, णाणे तह दंसणे चरिते y। दंसणणाणे तिविहा, दुविहा य चरित्ताट्टाए । 699 ॥ उपसम्पद् अन्यगच्छाद्याश्रयणं, त्रिविधा दर्शनज्ञानयोरुपसम्पद्, द्विविधा चारित्रार्थाय ॥ 699 ॥ तत्र ज्ञाने ' वत्त ' वत्तणा संधणा चेव, गहणं सुत्तत्थतदुभए । वेचावच्चे खमणे, काले आवकहाइ य । / 700 ॥ वर्त्तना 1 संघना 2 ग्रहणं 3 एतत्रयं प्रत्येकं सूत्रेऽर्थे तदुभये सूत्रार्थरूपे एवं नवभेदाः, एवं दर्शनेऽपि दर्शनप्रभावकशास्त्रविषया 9 भेदाः, चारित्रे तु द्विधा वैयावृत्यविषया क्षपणं तपस्तद्विषया च, एकैका कालतो यावत्कथिका चशब्दादित्वरा च स्यात् ॥ 700 ॥ सामान्येनोक्त्वा विशेषेणाह - 'संदि ' संदिट्ठो संदिट्ठस्स, चेव संपज्जई उ एमाई । चउभंगो एत्थं पुण, पढमो भंगो हवै सुद्धो ॥ 701 ॥ आपृच्छनादि द्वाराणि ॥ ॥ 129 ॥ Page #261 -------------------------------------------------------------------------- ________________ उपसम्पद्वारम् ॥ सन्दिष्टो गुरुणाऽनुज्ञातः सन्दिष्टस्य गुरुणैव ज्ञापितस्य पार्श्व स्वगच्छेऽन्यगच्छे वा सम्पद्यते उपसम्पदमादत्ते इत्यायो भङ्गः 1 एवं सन्दिष्टोऽसन्दिष्टस्य 2 असन्दिष्टः सन्दिष्टस्य 3 असन्दिष्टोऽसन्दिष्टस्य 4 तत्र असन्दिष्टः सन्दिष्टस्येति yathAmu'kAcAryapAca~ उपसम्पद् ग्राह्या परं नाधुनेति, एवं चत्वारो भङ्गाः ॥ 701 ॥ वर्तनादीनि व्याख्याति 'अथि' अथिरस्स पुबगहियस्स, वत्तणाजइह थिरीकरणं । तस्सेव paesaMtaraNaTussa'NusaMdhaNA घडणा ॥ 702 ॥ प्राग्गृहीतस्य सूत्रादेरस्थिरस्य सतो यत् स्थिरीकरणं गुणनं क्रियते सा वर्तना 1 तस्यैव प्रदेशान्तरनष्टस्य किञ्चिद्विस्मृतस्याऽनु पश्चाद् घटना मेलना संधना ॥ 702 ॥ 'गह' गहणं तप्पढमतया, सुत्ते अत्थे य तदुभए चेव । अत्थग्गहणमि पायं, एस विही होइ न्नाय्वो॥703॥ | ____ तत् प्रथमतया सूत्राद्यादानं ग्रहणं । तत्र' अत्थ0' प्रायोग्रहणात्सूत्रग्रहणेऽपि कश्चिद् भूमिप्रमार्जनादिविधिः स्यात् । / 703 ॥ अत्र ज्ञानोपसम्पदि वाच्यद्वारगाथा ' मज' मजणणिसेज्जाक्खा, कितिकमुस्सग्ग वंदणं जेटे । भासंतो होई जेट्ठो, नो परियाएण to vnde॥704॥ ___ मार्जनं 1 निषिद्या 2 अक्षाः 3 कृतिकर्म 4 उत्सर्गः 5 वन्दनं ज्येष्ठे 6 ज्येष्ठश्चात्र भाषमाणो ज्ञेयो न तु पर्यायेण ततो वन्दते 7 ॥ 704 / / क्रमेणाह 'ठाणं.' ठाणंपमज्जिऊणं, दोण्णि निसिज्जाउ होंति काय्वा। एगा गुरुणो भणिया, वितिया पुण होंति अक्खाणं ॥ Jain Education in all I Page #262 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA / / // 130 // Jain Education Inter dvA0 1 'dona' समवसरणाक्षाणां dvA0 3 ॥ 705 / / कृतिकर्म्मद्वारमाह dvA0 2 ' दो चे ' दो चैव मत्तगाई, खेले तह काइयाए बीयं तु । जावैया य सुर्णेती, सवेऽवि य ते तु वदंति ॥ 706 ॥ द्वे मात्र स्तः खेलस्य श्लेष्मणः कायिक्या निरोधस्य, वन्दन्ते ज्यायसं वन्दनेन ॥ 706 ॥ dvA0 4' सबै ' सवे काउस्सग्गं, करेति स पुणोऽवि वंदति । णासपणे णाइदूरे, गुरुवयणपडिच्छगा होंति ॥ 707 ॥ विशान्त्यै अनुयोगहेतुं कायोत्सर्गं ' पडिच्छगा ' प्रतीच्छकाः ॥ 707 ॥ ' णिद्दा ' णिद्दाविगहापरिवज्जिएहिं, गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं, उवउत्तेहिं सुणेयवं ॥ 708 / / भक्तिरान्तरा प्रीतिर्बहुमानं बाह्या प्रतिपत्तिः ॥ 708 ॥ 'अभि' अभिकखंतेहिं सुहासियाई, वयणाई अत्थसाराई । विम्हियमुहेहिं, हरिसागएहिं हरिसं जणंतेहिं ॥ 709 ॥ अभिकाङ्क्षद्भिः सुभाषितानि शब्दार्थदोषरहितानि । हर्षादागतैः, हर्षं गुरोर्जनयद्भिः एवंविधैः श्रोतव्यं ॥ 709 ॥ ' गुरु ' गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं, खिप्पं पारं समुवयंति ॥ 710 ॥ गमनं गतं गुरुपरितोषस्य गतं तेन, क्षिप्रं शीघ्रं पारं समुपयान्ति ॥ 710 ॥ ' वक्खा वक्खाणसमत्तीए. जोगं काऊण काइयाईणं । वंदंति तओ जेदं अपणे पवं चिय भणन्ति ॥ 711 ॥ ज्ञानोपसम्पदि मार्जना दिनी द्वाराणि ॥ ॥130 ॥ Page #263 -------------------------------------------------------------------------- ________________ जानोप व्याख्यानसमात्यां व्याख्यानकालबाहुल्येन कायिक्यादिनिरोधात्मा भूद् ग्लानत्वं इति कायिकादेर्योगव्यापारं कृत्वा । NI व्याख्यातारं वन्दन्तेऽन्ये त्वाहुः पूर्व व्याख्यारम्भकाले एव वन्दन्ते । / 711 / गतं वन्दनद्वार0 6 इति द्वा06| 'भासंतो' पदि । इति द्वारव्याख्यायां परः 'चोए' ज्येष्ठवन्दण्। चोएति जै हु जिट्ठो, खिण्चिसुत्त्त्थ्धार्न्नाविग्लो। वक्खाणलद्धिहीणो, निरत्ययं वंदणं तंमि ॥ 712 ॥ द्वार्म्॥ ___नोदयति प्रेरयति यदि च ज्येष्ठः कथञ्चित्सूत्रार्थधारणायां विकलोऽशक्तः अर्थव्याख्यालब्धिहीनः, ततो निरर्थकं तस्मिन् । वन्दनं ॥ 712 ॥ अह' अह वयपरिआएहिं, लहुगोऽवि हुभासओइहं जेहो। रायणियवंदणे, पुण तस्सवि आसायणा भंते!713 ___ वयापर्यायाम्यां लघुरपि भाषकोऽत्र ज्येष्ठः रत्नाधिकवन्दापने । / 713 ॥ गुरुराह ' जै' जैवि वयमाइएहि, लहुओ सुत्त्त्थ्धार्न्नाप्द्दुओ। वक्खाणलद्धिमंतो,सो चिय इह घेप्पई जेत्त्त्तो॥714॥ ___ यद्यपि वयआधै घुस्तथापि यः 'सुत्त0' पटुर्व्याख्यानलब्धिमान् स एवेह गृह्यते ॥ 714 ॥ ' आसा' आसायणावि णेवं, पडुच्च जिणवयणभासयं ज्म्हा। वंदणयं राइणिए, तेण गुणेणंपि सो चेव ॥ 715 ॥ ____ यस्माजिनवचनभाषितं जिनवावस्थापनशक्तिं प्रतीत्याश्रित्य श्रुतकाले रत्नाधिके वन्दनं उक्तं तेनार्हद्वचनव्याख्यारूपेण गुणेन स एव लघुरपि रत्नाधिकः ॥ 715 ॥ प्रसङ्गात्सामान्यवन्दनेऽपि नयविचारमाह 'nava' Jain Education in For Private & Personal use only Page #264 -------------------------------------------------------------------------- ________________ niyukti ज्ञानोप। सम्पदि ज्येष्ठवन्दनद्वारम् ॥ आवश्यक-1 नवओ एत्थ पमाणं, न य परियाओऽवि nnicchymenn|vvhaaro u jujai, उभयनयमयं पुणपमाणं निश्चयमतेन न वयो न च पर्यायः प्रमाणं किन्तु क्रियैव, व्यवहारतस्तु युज्यते वयःपर्यायवृद्धत्वं, ततः किमत्र तत्त्वमिदीपिका त्याह । उभयनयमतं पुनः प्रमाणं पर्यायज्येष्ठः सक्रियश्च वन्दनाई इत्यर्थः, परं व्यवहारेणैव व्यवहर्त्तव्यं ॥ 716 ॥ | यतः 'निच्छ" ॥ 13 ॥ निच्छयओ दुन्नेयं, को भावे कम्मि वई स्म्न्नो?| ववहारऔ कीरै,जो पुवठिओ चरित्तमि ॥ 717 ॥ ___ निश्चयतो दुर्जेयं कः श्रमणः कस्मिन् भावे वर्तते, यः पूर्व चारित्रे स्थितः तस्य व्यवहारतः क्रियते वन्दनं । / 717 ॥ विव' IN ववहारोऽवि ह बलवं. जं छउमत्थंपि वंदई अर्हा|जा होड अणाभिण्णो. जाणंतो धम्मयं एय्॥123॥ ___ अर्हन्नपि केवल्यपि यावदन्यैरनभिज्ञातः स्यात् । एतां व्यवहारचलाधिक्यरूपां धर्मातां जानन् ॥ 123 ॥ 'एस्थ' | | एत्थ उ जिणवयणाओ, सुत्तासाय्न्न्भुत्त्दोसाओ। भासंतगजेट्ठगस्स, उ कायरो होइ कीक्म्म्|718 ____ अत्र श्रुतव्याख्याप्रस्तावे जिनवचनात् अवन्दने च सूत्राऽऽशातनाबहुत्वदोषाद् भाषमाणरूपज्येष्ठस्य ॥ 718 ॥ उक्ता ज्ञानोपसम्पत । एवं दर्शनोपसम्पदपि 'वि' दुविहा य चरित्तंमी, वेयावच्चे तहे व खमणे य । णियगच्छा अण्णंमि य,सीयणदोसाइणा होति॥719॥ निजगच्छादन्यस्मिन् गच्छे गमनं स्यात् । सीदनं ज्ञानचारित्रादिना तद्दोपेण आदितः स्वगच्छेऽन्यो वैयावृत्यकर्ता- ॥ 131 ॥ For Private & Personal use only Page #265 -------------------------------------------------------------------------- ________________ चारित्रोप सम्पद्वारम् । / स्तीत्यादिनापि । / 719 ॥ 'इत्त' इत्तरियाइविभासा, वेयावच्चंमि तहे व खमणे y। अविगिट्ठविगिटुंमि, य गणिणो गच्छस्स पुच्छाए ॥ वैयावृत्त्यार्थ उपसम्पदि इत्वरादिविभाषा कार्या। कोऽर्थः वैयावृत्त्योपसम्पद्वाहको द्विधा इत्वरो यावत्कथिकश्च । तत्रायं विधिः-यद्यग्रे वैयावृत्त्यकरो नास्ति तदेष्यते, चेदस्ति स यावत्कथिको लब्धिमांश्च तदा नव्यो नेष्यते । उपाध्यायादिभ्यो वा देयोऽथ नव्यो यावत्कथिको लब्धिमांश्च, तदा स स्थाप्यः, वास्तव्य उपाध्यायादीनां, अथ द्वावपि लब्धियुक्तौ तदा वास्तव्यः स्थाप्योऽन्य उपाध्यायादेः, अथ स आगन्तुकः नेच्छेत्तदा स्थाप्यो वास्तव्य उपाध्यायादेः, एवं वास्तव्यागन्तुकयोरित्वर उपा. ध्यायादेः यावत्कथिकः स्थाप्यः द्वयोरित्वरयोरेकः प्रतीक्ष्यतेऽन्यः कार्यतेऽन्यस्मै वा दीयते । नेच्छेत्तदा विवेकः कार्यः यद्वा यावत्कथिको वास्तव्यो विश्राम्यते । आगन्तुक इत्वरः कार्यते वृत्त्य, इति विभाषा कार्या । तथैव क्षपणार्थ उपसम्पत्तरि इत्वरे यावत्कथिके च, अविकृष्टे विकृष्टे च गणिना गणधरेण गच्छस्य पृच्छया विभाषा कार्या, तत्र क्षपक इत्वरश्चतुर्थषष्ठकर्ताऽविकृष्टः, स चेत् पारणे ग्लायते तदा नेष्यते भण्यते च त्वया नैवं तपः कार्य किंतु सूत्रेऽर्थे चादरं कुरु, विकृष्टस्तु योऽष्टमादिकर्ता सोऽप्येवं वाच्यः, यावत्कथिकश्च योऽन्ते अनशनग्राही, तौ गच्छं पृष्ट्वा स्थाप्यो । साध्वपृच्छया विकृष्टतपोऽनशनिनो रक्षणे दोषः, यदा विकृष्टतपा आत्मना प्रतिलेखनादि कुर्यात् तवानाहं (1) यदि साधवो ब्रूयुः अग्रे क्षपकोऽस्ति, ततो नवः साधुः प्रतीक्ष्यतेऽग्रेतनपारणं यावत् । द्वयोःयावृत्त्यं साधवः कुर्युः तदा स्थाप्यः, साधुप्रपन्ने विस्मृते तदुद्वर्तनादिशुश्रूषाविधौ च यतयः प्रेर्याः चेन्मासादा विकृष्टतपस्वी पारणे न ग्लायति तदाहः मासादितपोह eva । / 720 ॥ ' uva' For Private & Personal use only Page #266 -------------------------------------------------------------------------- ________________ यथायुष्को आवश्यक नियुक्तिदीपिका ॥ प्क्र्म्काल्ः॥ ॥ 132 ॥ उवसंपन्नो जं कारणं,तु तं कारणं अप्रेण्तो|अह्वा समाणियंमी, सारणया वा विसग्गो वा ॥ 721 ॥ यत्कारणं यनिमित्तं उपसम्पन्न उपसम्पदं प्रपन्नस्तत्कारणमपूरयन् यदि स्यात्तदा 'सारणया वा विसग्गो वे ऽति सारणा नोदना कार्या विसर्गस्त्यागो वा 'अहवा समा0' समाप्ते उपसम्पत्कार्ये स्मारणा, यथा सम्पूर्ण ते कार्य, विसर्गो वा कार्यः ॥ 721 ॥ अथगृहस्थोपसम्पदमाह 'इत्त' इत्तरियं पि न कप्पइ, अविदिन्नं खल्लु प्रोग्घाईसुण्। चिट्ठि तु निसीत्तु, व तिय्व्य्र्क्ख्न्न्त्त्त्थाए॥722॥ इत्वरमध्यल्पकालमपि परावग्रहादिषु स्थातुं निषीदितुं, अविदत्तं इति क्रियाविशेषणं, न क्ल्प्ते। तृतीयमहाव्रतरक्षणार्थ ॥ 722 ॥ dvA0 10 'एवं' एवं सामायारी, कहिया दसहा समासओ एसा। संजमतवढयाणं, निग्गंथाणं महरिसीणं ॥ 723 ॥ ___संयमतपआढ्यानां निग्रंथानां सामाचारी कथिता । / 723 ॥ ' एयं' एयं सामायारिं, जुजंता च्र्न्न्क्र्न्न्माउत्ता। साह खवंति कम्म, अणेगभवसंचियमणंतं ॥ 724 ॥ ___ युञ्जानाश्चरणकरणयोगयुक्ता उपयुक्ताः, मो लाक्ष0 / / 724 ॥ इति सामाचारी । उक्तः सामाचार्युपक्रमकालः । यथायुकोपक्रमकालमाह ' अज्झ' अज्झवसाणनिमित्ते, आहारे वेयणा पराघाए । फासे आणापाणु, सत्तविहं झिज्जए आउं ॥ 725 ॥ d ॥ 132 // Jan Education Inter allww.jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ यथा । युष्कोपकमकाला अतिहर्षविषादाभ्यां अधिकमवसानं चिन्तनं अध्यवसानं तत् अध्यवसानं रागस्नेहभयभेदात्रिधा । तत्र रूपादिगुणेक्षणोत्थो रागः, सामान्येन प्रतिबन्धः स्नेहा, भयमाकस्मिकं । तेषां अध्यवसाने सति 1 तथा निमित्ते वक्ष्यमाणदण्डकशादौ सति 2 आहारे प्रचुरे 3 वेदनायां 4 पराघाते ग दिपाते 5 सादिस्पर्शे 6 आनपानयोनिरोधे 7 इति सप्तविधैः प्रकारैः सोपक्रमायुः क्षीयते ॥ 725 / / 'दंड' दंडकससत्थरज्जू, अग्गी उदगपडणं विसं वाला|सीउन्न्ह्णरि भयं, खुहा पिवासा यवाही य ॥ 726 ॥ ___दण्डाः 1 कशाः 2 शस्त्रं 3 रज्जवः 4 अग्निः 5 उदकं 6 पतनं 7 विषं 8 व्यालः 9 शीतः 10 उष्णं 11 अरतिः 12 भयं 13 क्षुधा 14 पिपासा 15 व्याधिः 16 / / 726 ॥ ' मुत्त' मुत्तपुरीसनिरोहे, जिण्णाजिण्णेय भोयणे भुसो|घ्स्न्न्घोल्न्न्पील्न्न्,आउस्स् उवकमा एए ॥ 727 ॥ ___ मृत्रपुरीषौ निरोधौ 17-18 जीर्णाजीर्ण 19 तथा बहुशोऽनेकशो भोजनं 20 घर्षणं चन्दनस्येव 21 घोलनं अंगुष्ठाङ्गुलिभ्यां युकाया इव 22 पीडनमिक्ष्वादेखि 23 आयुषः शीघ्रभोग्यत्वे उपक्रमकारित्वादुपक्रमाः । तत्र "देवा नेरइया वा असंखवासाउया तिरियमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा । 1 / सेसा संसारत्था भैया सोवकमा य इयरे वा" ॥727 / / उक्त उपक्रमकालः dvA04, देशकालः प्रस्ताव उच्यते, स एव काला, स च प्रशस्तोऽप्रशस्तश्च । प्रशस्तो मोक्षहेतुर्यथा 'निद्ध' Page #268 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्ति दीपिका ॥ ॥ 133 ॥ Jain Education Intern निध्धूमगं च गामं, महिलाथूभं च सुण्णयं दुहुं । णीयं च कागा ओलेन्ति जाया भिक्खस्स हरहरा ॥ 728 ॥ निर्धूमं ग्रामं, महिलास्तूपं कूपं शून्यं दृष्ट्वा, तथा नीचं 'ओलेन्ति' अवपतन्ति काकाः, ततो जाता भैक्षस्य 'हरहरा' अतीवप्रस्तावः ॥ 728 ॥ अप्रशस्तो भवहेतुर्यथा ' निम्म ' निम्माच्छियं महुं पायडो, णिही खज्जगावणो सुण्णो । जा यंगणे पसुत्ता, पौत्थवैया य मत्ता य ॥ 729 / / निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकानामापणो हट्टः शून्यः, या चाङ्गणे प्रसुप्ता स्त्री सा प्रोषितपतिका मत्ता च एषां ग्रहणप्रस्ताव इत्यर्थः । / 729 / / dvA0 5 / अथ कालो मरणं तस्य कालः कालकालस्तमाह 'काले ' काले कओ कालो, अहं सज्झायदेसकालंमि । तो तेण हओ कालो, अकालकालं करेंतेणं ॥ 730 ॥ कालेन कृष्णेन शुना कृतः कालो मरणं अस्माकं स्वाध्यायस्य देशकाले प्रस्तावे ततस्तेन हतः कालः प्रादोषिकादिः अकाले प्रस्तावे कालं मरणं कुर्वता ॥ 730 / / द्वा. 6 / -- / ' दुवि ' पिमाणकालो दिवसपमाणं च होइ राई अ । चउपोरिसिओ दिवसो, राती चउपोरिसी चेव ॥ 731 ॥ प्रमाणमेव कालः प्रमाणकालो द्विविधः दिवसप्रमाणकालो रात्रिप्रमाणकालश्च । प्रमाणाद्धाकालयोरयं मेदः । अद्धाकालोऽनाद्यनन्तः प्रमाणकालस्तु प्रमाणवानेव ॥ 731 ॥ 'पंच' देशकाल - प्रमाण कालाः ॥ ॥ 133 ॥ Page #269 -------------------------------------------------------------------------- ________________ kaalH|| | पंचण्हं वण्णाणं,जो खलुवण्णेण कालओ व्न्न्न्नो|सो होइ वण्णकालो,वणिजइ जोव जं कालं ॥ 732 ॥ ___वर्णन छायया कालो वर्णः सः, वर्णश्चासौ कालश्च वर्णकालः, यो वा पदार्थो यत्कालं, आश्रित्य वर्ण्यते स वर्णनं वर्णस्तस्य काल्ः॥ 732 ॥ द्वा08|'सादी' सादीसपज्जवसिओ, चउभंगविभागभावणा एत्थं । ओदइयादीयाणं, तं जान्न्सुभाव्काल्ण्तु॥733॥ औदायिकादीनां भावानां कालः सादिस्प्र्य्व्सित्ः। अत्र चतुर्भङ्गया विभागस्य व्यक्तेर्भावना कार्या, सादिसपर्यवासितः 1 साद्यपर्यवसितः 2 अनादिसपर्यवसितः3 anaadypryvsitH4| तं भावकालं जानीहि । तत्र कर्मणां उदयोत्थ औदयिको भावो dvitiiybhnggshuunyH| यथा नारकादिभावो गत्यादिनामकर्मण उदयत्वादौदयिकः स आये भङ्गे, मिथ्यात्वादिस्त भव्यानां तृतीयभङ्गे 3, स एवाभव्यानां चतुर्थे भने 4, मिथ्यात्वाद्युपशमः औपशमिको व्यादिशून्यः, क्षायिकरुयादिशून्यः, यतः क्षायिकं चारित्रं आये भङ्गे 1 सिद्धानां चारित्र्यचारित्र्यादिविकल्पातीतत्वात् , क्षायिकज्ञानदर्शने द्वितीयो भगः, अन्ये तु क्षायिक द्वितीयभङ्गे एवाहुः । क्षायोपशमिको द्वितीयभङ्गशून्यः यतो ज्ञानचतुष्कमाये 1 अज्ञानद्विकं भव्यानां तृतीये 3 अभव्यानां चतुर्थे 4 / पारिणामिकोऽप्येवं जीवानां पुद्गलानां च विविधरूपः परिणामलक्षणः पारिणामिको भावः, यतः पुद्गलकाये व्यणुकादिः पारिणामिको भावः आये भङ्गे 1 भव्यानां भव्यत्वपरिणामस्तृतीये 3 जीवस्य जीवत्वपरिणामश्चतुर्थे भने 4 ॥ 733 ॥ भाव्काल्द्वा09| ' एत्थं' Jain Education Intel Page #270 -------------------------------------------------------------------------- ________________ भाव्निर्ग्म्ः॥ आवश्यक - एत्थं पुण अहिगारो, पमाणकालेण होइ नाय्वो|खेत्त्मि कमि काले, विभासियं जिणवरिंदेणं ॥ 734 ॥ नियुक्ति ___ इह यत्प्राक 'पगयं तु भावेणं ' अत्र तु प्रमाणकालेनेत्युक्तं । ततः क्षायिकभावकाले स्वामिना प्रमाणकाले पूर्वाह्न दीपिका॥ भाषितमित्यविरोधः । अथोत्तरार्द्ध शिष्यपृच्छा 'खेत्तं' कस्मिन् क्षेत्रे काले वा सामायिकाध्ययनं जिनवरेन्द्रेण विभाषितं ॥ 134 ॥ ॥ 734 // उत्तरमाह 'वह' वैसाहसुद्धएक्कारसीए, पुवण्हदेसकालंमि । महसेणवणुजाणे, अणंतर परंपर सेसं ॥ 735 ॥ _ कालस्यान्तरंगत्वज्ञप्त्यै प्रश्नव्यत्येनोत्तरं, पूर्वाह्ने आद्यपौरुष्यां नोआगमतो ज्ञशरीरायतिरिक्तद्रव्यक्षेत्रे महसेनवने, भावक्षेत्रेषु तु गणभृत्सु, अनन्तरनिर्गमनं सामायिकस्य, शेषं गुणशिलादिक्षेत्रं जम्बूमुख्यगणिनश्चाश्रित्य परंपरनिर्गमनं तस्य ॥ 735 / / गतं ' उद्देसे नीसे' मूलद्वारगाथाद्वयोक्तं क्षेत्रकालद्वारद्वयं, क्षेत्रकालपुरुषद्वाराणां च निर्गमाङ्गतोक्ताऽतः 'नामं0 एसो उ निग्गमस्सा' इत्यादिगाथाया भावनिर्गममाह ' खइ' IN खइयंमि वमाणस्स,निग्गयं bhayavao jigiNdss|bhaave खओवसमियंमि,वहमाणेहिं तं गहियं ॥ 736 ___ क्षायिके भावे वर्तमानस्य जिनेन्द्रस्य मुखान्निर्गतं । भावे' तत् सामायिकं अन्यदपि च श्रुतं गणधरादिभिः क्षायोपशमिके भावे वर्तमानगृहीतं । तत्र प्राग्भवभावितैर्गणिभिरेकनिषद्यया एकादशाङ्गानि, चतुर्दशनिषद्यादिभिश्च प्रायः चतुर्दश पूर्वाण्यात्तानि, गौतमेन तु चतुर्दशपूर्वाणि 'उप्पन्ने हवे त्याद्यत्तरयुक्तनिषद्यात्रयेण कृतानि, निषद्या तु प्रणम्य पृच्छा । tato' ॥ 13 ॥ Jain Education in 191 For Private & Personal use only BF Page #271 -------------------------------------------------------------------------- ________________ हता गौतमादीनां क्रमाद् द्रव्यगुणपर्यवैस्तीर्थमनुज्ञातं, सुधर्म चादौ कृत्वा स्वस्वायुर्यावद्युष्मदायत्तास्ततः सुधर्मायत्ता इति ॥ गणाश्च अनुज्ञाताः चूर्णवृष्टिः प्रभुणा देवैश्च कृता । / 736 ॥ अथ पुरुषद्वारं 'दच' / द्वारम् ॥ दवाभिलावचिंधे, वेए धम्मत्थभोगभावे य । भावपुरिसो उ जीवो, भावे पगयं तु भावेणं ॥ 737 ॥ द्रव्यपुरुषोऽभिलापपुरुष इत्यादि । तत्र नोआगमतो ज्ञशरीराद्यतिरिक्तो द्रव्यपुरुषस्त्रिधा । एकस्माद्वर्तमानभवादनु यः । पुमान् भावी स एकभविकः 1 स एव पुरुषायुर्वन्धादनु बद्धायुष्कः 2 अभिमुखे अन्तर्मुहुर्तादनु भावितया पुरुषनामगोत्र यस्य सोऽभिमुखनामगोत्रः 3 अभिलापशब्दस्तद्रपः पुरुषो यथा पुल्लिङ्गो घटः, अपुरुषोऽपि नृचिह्नश्चिह्नपुरुषो यथा नृवेषा स्त्री। स्त्रीपुंक्लीवेषु पुंवेदोदये वेदपुरुषः धर्मार्जनपरो धर्मपुरुषः साधुः। एवं अर्थपुरुषः मम्मणः, प्राप्तसमस्तभोगो भोगपुरुषः स चक्री । 'भावे' भावद्वारे भावपुरुषः आत्मा। पुरि देहे शेते इति व्युत्पत्तेः, सामायिकेऽर्थतो भावपुरुषेणार्हता तुशब्दात्सूत्रतो । वेदपुरुषेण च गणिना प्रकृतं ॥ 737 ॥ उक्तं पुरुषद्वा0 6 'निक्खे' / |णिक्खेवो कारणंमी, चउविहो दुविहु होइ द्व्मि। तद्दवमण्णदवे, अहवावि णिमित्तनेमित्ती ॥ 738 ॥ ____ नाम 1 स्थापना 2 द्रव्य 3 भावमेदात् 4 चतुर्दा कारणे निक्षेपः । तत्रापि ज्ञशरीरभव्यशरीरव्यतिरिक्ते द्रव्यकारणे द्विधा निक्षेपः । तद्द0' तव्यकारणं अन्यद्रव्यकारणं च, तस्य घटपटादेरेव द्रव्यं तद्रव्यं तन्त्वादि तदेव कारणं अन्यद्रव्यं वेमादि 2, यद्वान्यथा द्विधा कारणं निमित्तकारणं नैमित्तिककारणं च । तत्र पटस्य निमित्तकारणं तन्तवो नैमित्तका Jain Education in Page #272 -------------------------------------------------------------------------- ________________ बावश्यक- नियुक्ति दीपिका। कारणद्वारम् । / ॥ 135 ॥ रणं वेमादि, पटनिमित्तं तन्तुगतातानादिगतचेष्टानां कारणत्वात् ॥ 738 ॥ 'सम' समवाइ असमवाई, छबिह कत्ता य कम्म करणं c। तत्तो य संपयाणापयाण तह संनिहाणे य ॥ 739 ॥ ___ यद्वाऽन्यथा द्विधा कारणं । समवायिकारणं असमवायिकारणं च, सं एकीभावेनावायोऽपृथग्गमनं समवायः संश्लेषस्तद्युक् समवायिकारणं, यथा तन्तवः यतस्तेषु पटं समवैतीति । असमवायिकारणं च वेमादि 2 / अर्थाभेदेऽनेकधा कारणद्वयकल्पना तंत्रातराभ्युपगमज्ञप्त्यै, यद्वा षड्विधं कारणं यथा कर्चा घटस्य कुलालः 1, करणं दण्डादि 2, कर्म तनिष्पादिका क्रिया 3, IN सम्प्रदानं यस्मै क्रियते 4 अपादानं मृत्पिण्डः 5, सन्निधानं आधारः चक्रं 6 ॥ 739 ॥ 'दुवि' दुविहं च होइ भावे, अपसत्थ पसत्थगं च अपसत्थं । संसारस्सेगविहं, दुविहं तिविहं च नायवं ॥ 740 ॥ भाव औदयिकादिरेव कारणं । भावकारणं द्विधा अप्रशस्तं प्रशस्तं च । तत्राप्रशस्तं संसारस्य हेतुः, तच्चैकविधादि स्यात् , चशब्दाच्चतुर्विधाद्यपि ॥ 740 ॥'assN' अस्संजमो य एको, अण्णाणं अविरई य दुविहं तु । अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु ॥ 741 __ असंयमोऽविरतिरित्येकविधं संसारकारणं, तथा कषायेन्द्रियादि चतुर्विधाद्यपि संसारकारणं स्यात् । / 741 ॥ ' होइ' + होइ पसत्थं मोक्खस्स, कारणं एगदुविहतिविहं वा। ते चेव य विवरीय, अहिगारो प्स्त्थेन्नेत्थ्ण्॥742॥ तं चेव 'तत असंयमादि विपरीत, संयमादि मोक्षकारणं । / 742 / / अत्रैव द्वारे पूर्वार्द्ध शिष्यपृच्छा उत्तरार्द्ध उत्तरं । 'tittha ॥ 135 // Jain Education Intel For Private & Personal use only Page #273 -------------------------------------------------------------------------- ________________ Jain Education Inte titthayaro किं कारण, भासर्3a सामाइयं तु अज्झयणं ? / तित्थयरणामगोत्तं, कम्मं मे वेइयवंति ॥ 743 ॥ तीर्थकरनामकर्म्म बद्धं मे वेदितव्यं इति हेतोः ॥ 743 ॥ अत्रापि प्रश्नमुत्तरं चाह । ' तं च ' तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ, तैयभवोसक्कत्ता नं ॥ 744 ॥ तत् कथं वेद्यते ? उच्यतेऽग्लान्या धर्मदेशनादिभिः इत्यादि प्राग्वत् ॥ 744 ॥ 'णिय ' ' गोय ' णियमा मणुय गतीए, इत्थी पुरिसेयरोव सुहलेसो । आसेवियब हुलेहिं, वीसाए अण्णयरएहिं ॥ 745 ॥ गोयममाई सामाइयं, तु किं कारणं निसामिन्ति ? / णाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ 746 ॥ अत्रोत्तरं । 'नाणस्स ' ज्ञानाय । तत्तु ज्ञानं सुन्दराः शुभा मंगुला अशुभास्तेषां भावानामुपलब्धये स्यात् ॥ 745-746 ॥ ' होइ ' होइ पवित्तिनिवित्ची, संजमलवपावकम्माग्गहणं । कम्मविवेगो य तहा, कारणमसरीरया चेव्॥747॥ तत्र प्रवृत्तेस्तपो जायते, निवृत्तेश्व संयमः, संयमाच्च पापकर्माकार्यं त्वशरीरता । अत्र संयमस्य तपसः प्रागुपादानं नवकर्म्म शुभाशुभज्ञानाच्च शुभे प्रवृत्तिरशुभे निवृत्तिश्व स्यात् । ग्रहणं, तपसस्तु कर्म्मविवेकः कर्म्मपृथग्भावः, स च कारणं रोधित्वात्प्राधान्यज्ञप्त्यै ॥ 747 ॥ एतदेवाह ' कम्म , कारण द्वारम् ॥ Page #274 -------------------------------------------------------------------------- ________________ प्रत्यय आवश्यक- कम्मविवेगो असरीरयाय,असरीरया अन्नाबाहा|होअन्न्बाह्निमित्त्ण्, अवेयणमणाउलो निरुओ748-1 नियुक्ति - कर्मविवेकोऽशरीरताया हेतुः, सा चाऽनाबाधाया हेतुः, अनाबाधानिमित्तं अवेदनं वेदनाया अभावो भवति । अनाबा- द्वारम् ॥ दीपिका ॥ धैव निमित्तं यस्येति, ततो जीवोऽनाकुलः, ततो नीरुक् । / 748 ॥ 'नीरु' ॥ 136 ॥ नीरुयत्ताए अयलो, अयलत्ताए य सासओ होइ। सासयभावमुवगओ, अवाबाहं सुहं लहै ॥ 749 ॥ नीरुक्तयाऽचलः स्यात् , अचलतया शाश्वतः स्यात् । / 749 / / गतं कारणद्वारं 7 / पच्च' M पञ्चयणिक्खेवो खलु, दवंमी त्त्त्मास्गाइओ। भावमि ओहिमाई, तिविहो पगयं तु भावेणं ॥ 750 ॥ प्रत्ययः प्रतीतिस्तन्निक्षेपः प्राग्वत् । द्रव्ये तप्तमाषकादिः द्रव्यमेव प्रत्यायकत्वात्प्रत्ययः, द्रव्याद्वा प्रत्ययः, एवं भावेऽपि अवध्यादि अवधिमनःपर्यायकेवलरूपस्त्रिविधः प्रत्ययः जीवप्रत्यक्षत्वात् ॥ 750 / / अत एवाह ' केव' केवलणाणित्ति अहं, अरहा सामाइयं परिकहेई । तेसिपि पच्चओ खलु, सवण्णू तो निसामिति ॥ 752 ॥ केवलज्ञान्यहमिति स्वप्रत्ययादहन प्रत्यक्षत एव सामायिका) ज्ञात्वा परिकथयति । तेषां श्रोतृणां हृवस्थसंशयछित्त्या प्रत्ययः सर्वज्ञोऽयमिति, ततोऽर्हदुक्तं निशामयन्ति श्रुण्वन्ति । / 751 ॥ प्रत्ययद्वा0 8 ' नामं ' 'वीरि' नाम ठवणा दविए,सरिसे साम्न्न्न्न्ल्क्ख्न्नागारे। गैरागै णाणत्ती,निमित्त उप्पाय vigame ya ॥ 753| |136 // Jain Education inte For Private & Personal use only Page #275 -------------------------------------------------------------------------- ________________ लक्षण द्वार्म्॥ वीरियभावे य तहा, लक्खणमेयं समासओ भणियं । अहवावि भावलक्खण, चउविहं स्द्ध्न्न्माई॥ नामलक्षणं, स्थापनालक्षणं, द्रव्यलक्षणं, सादृश्यलक्षणं, सामान्यलक्षणं, आकारलक्षणं, गत्यागतिल0,नानात्वल0,निमित्तल0, उत्पादल0, विगमल0, वीर्यल0, भावल0 / तत्र द्रव्यल0 यद्यस्य धर्मादिद्रव्यस्य स्वरूपं गतिलक्षणादि । सादृश्यल0 यथायं घटस्तथान्येऽपि । सामान्यल0 द्विधा अनर्पितं अर्पितं च, तत्रानपितं अविशिष्टं यथासिद्धः सर्वोऽप्यमूर्चत्वादिनाऽन्यसिद्धैः समः 1 / अर्पितं तु विशिष्टं यथैकसमयसिद्ध एकसमयसिद्धनैव समो नान्येन 2 / आकारल0 आकारेगितगत्यादिभिर्मनोगतभावलक्षणं । द्वयोः पादयोर्विशेषणविशेष्ययोरनुलोमगमनं गतिः, प्रतिलोमागमनमागतिस्ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं चतुर्धा पूर्वपदव्याहृतं 1 उत्तरपदव्याहृतं 2 उभयपदव्याहृतं 3 उभयपदाव्याहृतं च 4 तत्र पूर्वपदव्याहृतं यथा रूपी घटः किं वा घटो रूपी, अत्र रूपी घटादन्योऽपि स्यात घटस्तु रूप्येव । उत्तरपदव्याहृतं यथा जीवति, जीवः किं वा जीवो जीवति अत्र जीवति स जीव एव । जीवस्तु जीवति नो वा, सिद्धानां प्राणाभावेन जीवनाभावात 2 / एवं उभयपदव्याहृतं नीलोत्पलं 3 / उभयपदाव्याहृतं आत्मा ज्ञानी 4 / नानात्वलक्षणं स्वैरन्यैश्च द्रव्यक्षेत्रकालभावभिन्नता । तत्र स्वैर्द्रव्यर्यथा अणूनामन्योऽन्यं नानात्वं 1 / अन्यैस्तेषामेव व्यणुकादिभिः नानात्वं 2 / एवं एकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुक्लानां स्वैरन्यैश्च नानाता ज्ञेया नानाताया लक्षणत्वं पदार्थस्वरूपावस्थापकत्वात् । निमित्तमेव शुभाशुभयोर्लक्षणं निमित्तलक्षणं, तद्दिव्याघष्टधा, उत्पाद एव लक्षणं यतो नानुत्पन्न वस्तु लक्ष्यते । एवं विगमो विनाशोऽपि, यतो न वक्रतयाऽविनष्टमङ्गुलिद्रव्यं ऋजुतयोत्पद्यते । ध्रौव्यलक्षणं तु द्रव्यलक्षणाभिधानेनैवोक्तं ध्रुवत्वद्रव्ययोरैकार्थ्यात् , पद्व्याणामपि च द्रव्यत्वेन कदाप्यविनाशाच्च । Jain Education Intel For Private & Personal use only Page #276 -------------------------------------------------------------------------- ________________ न्याः॥ baavshykniyuktidiipikaa|| // 137 // वीर्यमेव लक्षणं यथौषधादीनां सामर्थ्य स्वयमेव स्वनामज्ञापकं यथा ज्वरारि नागदमन्यादि । भावानां लक्षणं यथा उदयलक्षण लक्षण औदायिकः 1 उपशमलक्षण औपशमिकः 2 अनुत्पत्तिलक्षणः क्षायिकः 3 मिश्रलक्षणः क्षायोपशमिकः 4 परिणामलक्षणः पारिणामिकः 5 एतत्संयोगलक्षणः सांनिपातिकः 6 'अह.'भावः सामायिकं तस्य सम्यक्त्व 1 श्रुत 2 सर्व 3 देशविरति 4 मेदाच्चतुर्विधस्य क्रमाल्लक्षणं चतुर्विधं श्रद्धानादि पुरो वक्ष्यमाणं स्यात् ॥ 752-53 ॥ 'सह सदहणजाणणा खलु, विरती मीसा य लक्खणं खे|तेऽविन्निसामिति तहा, चौलक्खणसंजुयं चेव्॥ ___ श्रद्धानं सम्यक्त्वस्य लक्षणं 1 ज्ञानं श्रुतस्य 2 विरतिश्चारित्रस्य 3 मिश्रा विरताविरतिर्देशविरतेः, एवमर्हन् कथयति । तेऽपि । गौतमाद्याः चतुर्लक्षणयुक्तं शृण्वन्ति । यथार्हन् वक्ति तथैव श्रोतृणां परिणमति नान्यथेत्यर्थः ॥ 754 ॥ लक्षणद्वा0 9 / नेग' णेगमसंगहववहारौज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरुढे, एवंभूए य मूलणया ॥ 755 ॥ नैकगमः 1 सङ्ग्रहः 2 व्यवहारः 3 ऋजुसूत्रः 4 शब्दः 5 समभिरूढः 6 एवम्भूतः 7 एते सप्त मूलनयाः । / 755 ॥ 'णेगे' | णेगेहिं माणेहि, मिणइत्ती णेगमस्स न्नेरुत्ती। सेसाणंपिणयाणं, लक्खणमिणमो सुणेह वोच्छ्ण्।756॥ ____ अनन्तधात्मकं वस्त्वेकधर्मेण नयतीति नयः । नैकर्मानेनिर्मिनोति मन्यते स नैकगमो नैयायिकदर्शनं । स च । सर्व सदिति सर्वार्थानां सत्त्वेन समत्वज्ञापक महासामान्यं, द्रव्यत्वगोत्वादिः स्वखजातिसाम्यहेतुरवान्तरसामान्यं, anyonyaC] व्यावृत्तिहेतुं च विशेष परमाणुमिति त्रिकमपि मन्यते । नन्वेवमसौ सम्यग्दृष्टिः 1 नेवम् , त्रयाणामत्यन्तभेदेनाभ्युपगमात् । 137 ॥ Jain Education Intern For Private & Personal use only pww.jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ नयाः ॥ यद्वा निगमाः पदार्थबोधास्तेषु भवो नैग्म्ः। यथा क त्वं तिष्ठसीति पृष्टो लोकेवाऽपि तिर्यग्लोके एवं नृक्षेत्रे आद्यद्वीपे भरतक्षेत्रे अमुकदेशे पुरे पाटके वसतौ पट्टे आकाशप्रदेशेषु देहे तिष्ठामीति विकल्पान् सर्वान् । तथा प्रस्थो धान्यमानं । तद्योग्यकाष्टं वृक्षावस्थायां ततस्तच्छिन्नं, स्कन्धे कृतं, गृहानीतमित्यादि निष्पत्तिं यावत् सर्वावस्थासु प्रस्थकं । तथा कतिचिन्नृष्वायातेषु ग्रामोऽसावित्यादिवाक्यविशेषांश्वेच्छेत् ॥ 756 ॥ 'संग' | संगहियपिंडियत्, संगहवयणं समासओ बेंति । वच्चै विणिच्छियत्थं ववहारो सवदत्वेसुं ॥ 757 ॥ पिण्डितः सत्त्वाख्यधर्मेण एकजातिमापन्नः सामान्यरूपोऽर्थः पिण्डितार्थः स सङ्ग्रहीतो येन तत् । सङ्ग्रहनयस्य साङ्ख्य- | मीमांसकादृतस्य वचनं ब्रूवते अर्हन्तः । तथा स चैवं ब्रूते घटादिविशेषाः सत्वाद् भिन्ना अभिन्ना वा, अभिन्नाश्चेत्तदा सामान्यमेव, भिन्नाश्चेत्तयवस्तु असत्त्वात् । वच्चै ' व्रजति व्यवहारनयश्चार्वाकमतः सर्वद्रव्येषु निराधिक्येन चयो निश्चयः सामान्यं, विगतो निश्चयो विनिश्चयः सामान्याभावस्तदर्थ, कोऽर्थः द्रव्येषु विशेषानेष गच्छति । यथाऽऽम्रादिविशेषेभ्यः पृथगू वृक्षत्वादिसामान्यं नास्ति अनुपलम्भात् व्यवहारासाधकत्वाच्च । यद्वा विनिश्चयार्थं सर्वलोकव्यवहारार्थ यथाऽलिं पञ्चवर्णमपि श्याममेवेच्छेत् ॥ 757 ॥ 'पच्चु' पञ्चुप्पण्णग्गाही उज्जुसुओ, नयविही मुणेयत्रो । इच्छइ विसेसियतरं, पञ्चुप्पण्णं णओ सदो ॥ 758 ॥ प्रत्युत्पन्नग्राही ऋजुत्र्ः। यथा प्रत्युत्पन्नं वर्तमानमेव वस्तु क्षणिकं नातीतमेष्यं च तयोविनष्टानुत्पन्नत्वेनावस्तु Jain Education Intercom Page #278 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका ॥ ॥ 138 ॥ त्वात् । तदपि स्वं वस्तु नान्यदीयं निष्फलत्वात् । तच्च तटस्तटी तटं इति लिङ्गः, आपोऽम्बुइत्यादिर्वचनैर्नामस्थापनाद्रव्य- नयाः ॥ भावश्च भिन्नमप्येकमेव गृह्णाति । अतीतादिवक्रत्यागादजु सूत्रयतीति ऋजुसूत्रो नयविधिनयमार्गः, एष बौद्धः । अमी चत्वारो द्र्व्य्न्याः। अथ पर्यायनया वैयाक्र्न्नाह्ताः। 'इच्छइ' नामस्थापनाद्रव्यवर्ज तुल्यलिङ्गवचनस्वपर्यायध्वनिवाच्यं । अत एव विशेषिततरं प्रत्युत्पन्नं शब्दनय इच्छति यथेन्द्रः शक्रो हरिरित्यायेकं एकार्थवाचित्वात् , न तु तटस्तटीत्यादि । / 758 ॥ 'वत्थू INT वत्थूओ संकमणं, होइ अवत्थू णए समभिरूढे । वंजणमत्थतदुभयं, एवंभूओ विसेसेइ ॥ 759 ॥ वस्तुनो घटाख्यस्यान्यत्र कुटाख्यादौ सङ्कमणं अवस्तु असदित्यर्थः समभिरूढे नये मतं, 'घटि चेष्टायां' 'कुटि कौटिल्ये' N'ubha पूरणे' इत्यादिना घटकुटकुम्भादीनां भिन्नभिन्नप्रवृतिनिमित्तत्वात भिन्नवस्तुत्वं घटपटादिवत् । 'बंज' एवम्भूतो नयः अल् व्यञ्जनं शब्दः अर्थस्तद्वाच्यं तद्रूपमुभयं, को भावः, शब्दं अर्थेनार्थं च शब्देन विशेषयति । यथा चेष्टया घटशब्दं, घटश ब्देन च चेष्टां, ततः शिरस्थश्चेष्टते तदा घटो नान्यदा चेष्टायोगेन स्वस्वरूपान्तराद् वस्त्वन्तरापत्तेः, एवम्भूतार्थवादित्वादेवम्भृतः । एषु परः परः सूक्ष्मविषयः ॥ 759 ॥ 'जावैया वयणपहा तावैया हुंति नयवाया' इत्यस्ति, तथापि रूढ्या 'एक्के' Vaa एकेको य सयविहो, सत्त णयसया हवंति एमेव्। अण्णोऽवि य आएसो, पंचेव सया नयाणं तु॥760॥ अन्योऽपि चादेशः यथा 500 / तत्र शब्दादीनामैक्यात् नैगमः 1 सङ्ग्रहः 2 व्यवहारः 3 ऋजुत्रं 4 zabda 5 iti । | // 138 // Jain Education Intern Miww.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ Jain Education Inte अपिशब्दान्नैगमस्य सङ्ग्रहव्यवहारयोः प्रवेशात् 600, सङ्ग्रहव्यवहारऋजुसूत्र शब्दाद्येकनयैः 400, द्रव्यपर्यायनयाभ्यां तु 200 ॥ 760 ॥ ' एए , एएहिं दिट्टिवाए, परूवणा सुत्तात्थकहणा य । इह पुण अणब्भुवगमो, अहिगारो तिहि उ ओसन्नं ॥ एतैर्नयैर्दृष्टिवादे पूर्वेषु सर्ववस्तूनां प्ररूपणा सूत्रार्थकथना वासीत् । इह पुनः कालिकश्रुते तेषामनभ्युपगमो नावश्यं नयैर्व्याख्या । किन्तु श्रोत्रपेक्षया उत्पन्नं प्रायस्त्रिभिराद्यैरधिकारः ॥ 761 ॥ ' णत्थि ' हि विणं, सूतं अत्थो व जिणमए किंचि । आसज्ज उ सोयारं, गए णय विसारओ बूया ॥ 762 ॥ आसाद्य प्राप्य तु श्रोतारं नयान् नयविशारदो नयदक्षः ॥ 762 ॥ नयद्वा0 10 | अथ समवतारणा 'मूढ मूढनैयं सुयं, कालियं तु ण णया समोयरंति इहं । अपुहुत्ते समोयारो, नत्थि पुहुत्ते समोयारो ॥ 763 ॥ मूढा गूढा नया यस्मिंस्तन्मूढनयकं । काले प्रथमचरमपौरुष्योः पठ्यते इति कालिकं आचाराङ्गादि । 'इहं' अत्र नया न समवतरन्ति सन्तोऽपि नोच्यन्ते । प्रायः अपृथक्त्वे चरणकरण 1 धर्म्मकथा 2 गणित 3 द्रव्यानुयोगानां 4 प्रतिसूत्रमविभागे समवतारोऽभूत् । यत्रैक एवानुयोगो भण्यते नान्ये सन्तोऽपि तत् पृथक्त्वं तत्र नास्ति समवतारः ॥ 763 ॥ ' जावं जावंति अज्जवैरा, अपुहुत्तं कालियाणुओगस्स । तेणारेण पुहुत्तं, कालियसुअ दिट्टिवाए य ॥ 764 ॥ यावदार्यवज्रा गुरवस्तावदपृथकत्वं, कालिकोपलक्षणादुत्कालिकस्यापि । तत आरत आरभ्य पृथकत्वं विभागः कालि 24 समय तारणा ॥ Page #280 -------------------------------------------------------------------------- ________________ नियुक्तिदीपिका॥ shriivjvRttaantH|| // 139 // कश्रुते दृष्टिवादे चाभूत् ॥ 764 ॥ समवतारणाद्वारमध्य एव श्रीवज्रोत्पत्तिप्रमुखविस्तरमाह 'तुम्ब' तुंबवणसंनिवेसाओ, निग्गय पिउस्गास्म्ल्लीन्न्ण्। छम्मासियं छसु, जयं माऊयसमन्नियं वंदे ॥ 765 ॥ ___ तुम्बवनारव्यसंनिवेशानिर्गतं तत्र जातमित्यर्थः । जातजातिस्मृति मात्रा दीक्षितुः पितुरर्पणे पाण्मासिकं पितृसकाशं । आलीनं साधिकवर्षत्रिकादनु राजकुलव्यवहारे धर्मध्वजादानादनु दीक्षायां षट्सु कायेषु यतं संयतं, आत्तदीक्षया मात्रा समन्वितं 'शकुनस्वरात् सचित्ता भिक्षाऽद्याऽऽनेया इति गुरूक्या' साधुनाऽऽनीय गुरुहस्तेऽर्पितं । वज्रबद्भाराद् वज्राख्यं, वन्दे इति श्रीभद्रबाहुक्तं चेत्तदा सर्वसाधुवत् । यदि च पाश्चात्येन केनाप्युक्तं तथा तथास्तु । श्रुतकेवलिनो भविष्यमपि दिशन्ति तेन न संशयः । श्रीसिंहगिरिणा साधूनां ज्ञायै स्वयं ग्रामं याता कर्णश्रुत्याऽऽनायितं श्रुतं योगवाचनयोरभावेऽपि वैरेण साधवो भणिताः स्वयं ग्रामं गताः आयातैः साधूनां स्तुति श्रुत्वोत्सारकल्पेन सूत्रार्थपौरुषीभ्यां वरः सर्वश्रुतमनुज्ञापितः परं अर्थपौरुष्यां गुरोरपि सन्देहो भग्नो वैरेण ॥ 765 / / ' जो गु' जोगुज्झएहिं बालो,णिमंतिओ भोयणेण वास्ण्ते|न्नेच्छि विणीयविणओ,तं वैररिसिं न्न्म्ण्सामि॥766॥ ___ उज्जयिन्यां गुह्यकैम्भिकैर्देवैर्मोजनेन प्रासुककूष्माण्डफलरूपेण वर्षति मेघे निमन्त्रितो द्रव्यतः कूष्माण्डफलं, क्षेत्रत । उज्जयिनी, कालत प्रथमप्रावृद् भावतो निर्निमेषा भुव्यलग्नपादा दृष्टदेहा दातारस्तत इदं सर्वमसम्भवि इत्युपयुक्तो देवान् ज्ञात्वा नेच्छति, विनीतोऽभ्यस्तो विनयो येन । तदा च देव क्रियविद्या दत्ता ॥ 766 ॥'ujje' // 139 // Jain Education intamaton Page #281 -------------------------------------------------------------------------- ________________ Hi उज्जेणीए जोज्ण्भ्गेहि,आन्न्क्खिऊन्न्थुय्म्हिओ। अक्खीणमहाणसियं,सीहगिरिपसंसियं vNde॥767॥ श्रीवज्र____ बहिर्भूमौ गतो जृम्भिकैवेषैर्दीयमानघृतपूरानुपयोगादनिच्छन् , 'आणक्खिउण' परीक्ष्य स्तुतः नभोगामिविद्यादानेन वृत्तान्त्ः॥ महितः, तं अक्षीणमहाणसीक्षीराश्रवादिलब्धिवन्तं सींहगिरिगुरुणा पदानुसारिलन्धित्वात् साधुवाचनाक्षणे स्वसंशयछेत्तृत्वाच्च । शंसितं ॥ 767 ॥ 'जस्स' जस्स अणुनाए, वायगत्तणे दसपुरंमि न्य्र्ण्मि। देवेहि कया महिमा, पयाणुसारिं नमसामि ॥ 768 ॥ ____ दशपुरे सिंहगिरिणोद्दिष्टो गुरोरल्पदृष्टिवादत्वादुञ्जयनीस्थभद्रगुप्तगुर्वन्तिके दशपूर्वाण्यधीत्य, दृष्टिवाद उद्दिष्टस्तैरेवानुज्ञातव्य, इति पुनर्दशपुरागतस्य सिंहगिरिणाऽनुयोगेऽनुज्ञाते वाचकत्वे सूरित्वे स्थापिते देवमहिमा कृतः ॥ 768 ॥ इतश्च पाटलीपुरे प्रभुगुणान् श्रुत्वा धनगृहपतिपुत्र्याऽचिन्ति पतिश्चेत्तदा स एवान्यथा तत्करेण दीक्षा । अथ तत्रागतःप्रभुः क्षीराश्रवलब्ध्या व्याख्याति, परं मा प्रार्थनीयोऽभूवमिति सामान्यं रूपं बिभत्तिं ततो जनेनोक्तं अहो प्रभुः सुस्वरः परं नीरूप-IN स्ततः प्रभुणा लक्षदलाब्जस्थं स्वं देवाधिकरूपं दर्शितं । ततः सर्वो हृष्टस्तदा च 'जो क' | जो कन्नाइ धणेणय, निमंतिओ जुवर्णमि गिह्विन्ना|न्य्र्म्मि कुसुमनामे, तं वैररिसिं न्म्सामि॥ / कुसुमनाम्नि पाटलिपुरे धनगृहपतिना कन्यया धनकोटीभिश्च निम्न्त्रित्ः। वज्रेण तु कन्या प्रबोध्याऽदीक्षि ॥ 769 ॥ 'जेणु' / जेणुद्धरिया विज्जा, आगासगमा म्हाप्रिन्नाओ। वंदामि अजवैरं, अपच्छिमो जो सुअहराणं ॥ 770 ॥ Page #282 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्तिदीपिका ॥ 14 ॥ आचाराङ्गे सप्तममहापरिज्ञाध्ययनात् विद्योता। आकाशे गमनं गमो यस्यां, अपश्चिमो दशपूर्वश्रुतधराणाम् ॥ 770 ॥ भण' श्रीवजभणइ अ आहिंडिज्जा, जंबुद्दीवं इमाइ विज्जाए। गंतुं च माणुसनगं, विजाए एस मे विसो॥771॥ वृत्तान्त्ः॥ __श्रीवजो भणति नरोऽनया विद्यया जम्बूद्वीपं आहिण्डेत पर्यटेत् मानुषाद्रिं च गत्वा तिष्ठेत् , एष मे विद्याया अतिशयः ॥ 771 / / 'भण' भणइ अ धारेअवा, नहु दायवा इमा मए विजा। अप्पिड्डिया उ मणुआ,होहिंति अओ परं अन्ने॥772॥ ___ शासनहिताय धार्या अल्पर्द्धयोऽगम्भीरत्वात् अतः परं, तुरेवार्थः । वज्रो दुर्भिक्षे साधून पटे उपवेश्य पुरीपुर्यां गतः ॥ 772 ॥ 'माहे' माहेसरीउसेसा, पुरिअंनीआ हुआस्न्न्गिहाओ। गयणयलमैवैत्ता, वैरेण महाणुभागेण ॥ 773 ॥ ___ तत्र बौद्धेन राज्ञा पर्युषणायां अर्हचैत्ये पुष्पदाने निषिद्धे सङ्घाग्रहाच्छाशनोनत्यै माहेश्वरीपुर्या हुताशनव्यन्तरगृहात् पितमित्रदेवार्चकार्पितानि 'सेस 'त्ति पुष्पाणि कुम्भमानानि हिमाद्रिवासिलक्ष्मीदत्ताईत्पूजार्थानीताजं क्षिप्त्वा विमानं विकुआ जवृन्ते उपविश्य जृम्भकोपास्यमानेन गगनतलं व्यतीत्य पुर्यां नीतानि । एवं स विहरन् श्रीमालं gtH। एवं (आर्यवजाः) यावदपृथक्त्वमासीत् । / 773 ॥ 'अपु' अपुहुत्ते अणुओगो, चत्तारि दुवार भासई एगो। पुहत्ताणुओगकरणे, ते अत्थ तओ उ बुच्छिन्ना ॥ 77ndutor Jan Education For Private & Personal use only | Page #283 -------------------------------------------------------------------------- ________________ Jain Education Inte athaktve एकोनुयोगश्चत्वारि चरणधर्म्मकालद्रव्याख्यानि द्वाराणि भाषते, सर्वेषामपि गृह्यमाणत्वात् 'पुह0 ' अनुयोगपृथक्त्वकरणे तेऽर्थाश्चरणादयोऽधिकृतार्थं विना ततः पृथक्त्वाद्व्यवच्छिन्नाः ॥ 774 ॥ ' देविं ' देविंदवंदिएहिं महाणुभागेहिं रक्खिआजेहिं । जुगमासज्ज विभत्तो, अणुओगो तो कओ चौहा ॥ 775 ॥ मथुरायां व्यन्तरचैत्ये निगोदपृच्छायां देवेन्द्रवन्दितैर्महानुभागैर्महाभाग्यैरक्षितार्यैर्दुर्बलिका पुष्पमित्रं नवपूर्विणं प्राज्ञमप्यनुयोगातिगुपिलत्वाद्विस्मृतसूत्रार्थं दृष्ट्वा युगं कालहीनमासाद्य शासनहिताय विभक्तोऽनुयोगश्चतुर्द्धा कृतः । कृत इत्यतीतः कालः, प्राग्भणतीति वर्त्तमानः, 'निमंतिओ' अतीतस्तवः, पश्चात्केनापि गाथाः कृतास्तद्वृत्त्यादिषु न दृश्यन्ते, श्रीभद्रबाहुनैवोक्तं स्यात्तदा विचित्रा सूत्राणां कृतिरिति । यतः श्रीवीरेण वैरभव उक्तोऽभूत् । रक्षितस्यापीन्द्ररूपपरावर्त्तद्वारपरावर्त्तसुगन्धवृष्ट्यादि कालकाचार्यवद् ज्ञेयं ॥ 775 / / अतस्तस्योत्पत्तिमाह 'माया' 'निज ' माया य रुद्द सोमा, पिआ य नामेण सोमदेवुत्ति । भाया य फग्गुरक्खिअ, तोसलिपुत्ता य आयरिया ॥ 776 निज्जवण भद्दगुत्ते, वीसुं पढणं च तस्स पुव्वगयं । पवाविओ य भाया, रक्खिअखवणेहिं जणओ अ ॥ 777 सोमदेवरुद्रसोमासुतो रक्षितविप्रः । फल्गुरक्षितः भ्राता । स सर्वविद्या अधीत्यागतो मात्रा सावद्यशास्त्राण्यधीतानीति भर्सितस्तोसलिपुत्रा चार्यान्ति के प्रव्रज्याङ्गान्यधीत्य गुरोर्यावन्नायाति तावन्तं दृष्टिवादं चारम्य शेषमध्येतुं गुर्वादेशाद् व्रजन्नन्तरा उज्जयिन्यां भद्रगुप्ताचार्याणां निर्यामणां कारयन्तस्तैर्वज्रस्वामिना समं मा वात्सीत यतस्तैः सममेकरात्रिमपि वस्ता स श्री आर्य रक्षित वृत्तान्त्ः। Page #284 -------------------------------------------------------------------------- ________________ बावश्यक सौभाग्यात्तैः समं म्रियते इत्युक्ते 'tassa'tti वज्रस्य पार्श्वे विष्वग् वसतिस्थः 24 जविकाधिकनवपूर्वगतं पठनं चक्रे । निह्वाः॥ नियुक्ति- रक्षितक्षपणैरायरक्षितैराह्वानागतो भ्राता प्रबाजितस्ततो दशपुरं गत्वा जनकः चशब्दाद् गोष्ठामाहिलादिस्वजनोऽपि । दीपिका ॥ / / 776-77 ॥ तैरनुयोगपृथक्त्वं कृतं यथा 'कालि' | कालियसुयंच इसिभासियाई taio ya surpnnnnttii| sabo ya दिद्विवाओ,चउत्थओ होइ अन्नुओगो॥ ॥ 14 ॥ ___ कालिकश्रुतं एकादशाङ्गरूपं कालग्रहणैर्निवृत्तं कालिकं प्रथमश्चरणकरणानुयोगः 1 ऋषिभाषितान्युत्तराध्ययनादीनि । द्वितीयो धर्मकथानुयोगः 2 सूर्यप्रज्ञाप्यादिस्तृतीयः कालानुयोगः गणितानुयोगाख्यः3 'सबो' प्रमाणादिभिर्जीवानां तथा N, धातुमणिमुक्तादीनां च द्रव्याणां सिद्धिहेतुत्वाद्रव्यानुयोगः ॥ 124 ॥ 'जं च' जंच महाकप्पसुयं,जाणिय सेसाणि छेय्सुत्तान्नि। चरणकरणाणुओगोत्ति,कालियत्थे उव्ग्याइण्॥778॥ ___ महाकल्पश्रुतं व्युच्छिन्नं, यानि च शेषाणि छेदसूत्राणि कल्पादीनि एष चरणकरणानुयोग इति कालिकार्थे उपगतानि । कालिकश्रुतान्तर्भूतानीत्यर्थः । / 778 ॥ अथ श्रीरक्षितेषु स्वर्गतेषु तन्मातुलो गोष्ठामाहिलः सप्तमो निह्नवोऽभूदित्यधिकारादन्यनिह्नवानप्याह 'बहु' बहुरय पएस अवत्त, समुच्छ दुगतिगाबद्धिया चेव्। सत्तेए णिण्हगा खल तित्थांम उव्द्ध्माल्स्स्। "बहुरता नैकसमयेन वस्तूत्पद्यते किन्तु बहुभिः समयैस्तन्निष्पत्ति यातीति बहुसमयरताः 1 / प्रदेशा अन्त्यप्रदेशवादिनो । ॥ 14 ॥ www library.org Jain Education Internation Page #285 -------------------------------------------------------------------------- ________________ यथात्मनः सर्वप्रदेशेष्वन्त्यप्रदेशो जीवः 2 अव्यक्ताः संयताऽसंयताधवगमे सन्दिग्धाः 3 सामुच्छेदा उत्पयनन्तरमे- निवाः॥ वोच्छेदवादिनः4 द्वैक्रिया एकसमये क्रियाद्यानुभाववादिन: 5 त्रैराशिकाः जीवाजीवनोजीवरूपत्रिराशिवादिनः6 अबद्धिकाः I स्पृष्टकर्मवादिनः 7 निहनुवते जिनोक्तमिति निवाः । / 779 ॥ 'बहु' | बहुरय जमालिपभवा, जीवपएसा य तीस्गुत्ताओ। अव्त्ताऽऽसाद्धाओ,सामुच्छेयाऽऽस्मित्ताओ॥780॥ बहुरता निलवा जमालिप्रभवा जमालेरुत्पन्नाः1,जीवप्रदेशास्तु तिष्यगुप्तात् 2,अव्यक्ता आषाढात् 3 सामुच्छेदा अश्वमित्रात् । 4 ॥ 788 ॥'ग्ण्गा' गंगाओ दोकिरिया, छलुगा तेरासियाण उप्पत्ती । थेरा य गोट्ठमाहिल, पुटुमबद्धं परूविति ॥ 781 ॥ ____ द्वैक्रिया गंगनामसरेः 5 त्रैराशिकानां षडुलूकादुत्पत्तिः 6 स्थविरा इति संयमपर्यायमाश्रित्य पुरा ज्येष्ठाः स्पृष्टं अबद्धं । च कर्म प्रारूपयन् तेन तेऽवद्धिकाख्याः ॥ 781 ॥ ' साव' सावत्थी उसभपुरं, सेयविया मिहिल उल्लुगातीर्ण्। पुरिमंतरंज दसपुर, रहवीरपुरं चनगराइं ॥ 782 ॥ श्वेतवी, मिथिला, उल्लुकानदीतीरं, अन्तरंजिकापुरी, दशपुरं । एतानि निहवोत्पत्तिनगराणि । स्थवीरपुरं वक्ष्यमाणबोटिकानामुत्पत्तिपुरं । / 782 ॥ ' चोद्द' चोद्दस सोलस वासा, चोद्दस वीसुत्तरा य दोणि स्या। अट्ठावीसा य दुवे, पंचेव सयाउ चोयाला 783 Jain Education Intel For Private & Personal use only | Page #286 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 142 // Jain Education Intern 14-16 वर्षाणि । 'चउद्द ' इत्यादि द्वे शते क्रमात् चतुर्दशभिर्विंशत्या चाधिके 214 - 220 इत्यर्थः । 'अट्ठावीसे' त्यादि अष्टाविंशाधिके द्वे शते 228 इत्यर्थः 544 ॥ 783 ॥ 'पंच' पंचसया चुलसीया, छच्चैव सया णवोत्तरा होंति । णाणुत्पत्तीय दुवे, उप्पण्णा णिव्वुए सेसा ॥ 784 ॥ पञ्चशतानि चतुरशीत्यधीकानि यदा गतानि तदा सप्तमो निवोऽभूत् । 609 वर्षाणि गतानि तदा बोटिका जाताः । श्रीवीरज्ञानोत्पत्तेरारभ्य यावत् 14-16 वर्षाण्यगुः तदा द्वौ निह्नवौ उत्पन्नौ शेषास्तु प्रभौ निर्वृते मुक्तिं गते सति । 784 | 'चोद्द' चोस वासाणि तथा, जिणेण उप्पाडियस्स णाणस्स । तो बहुरयाण दिट्ठी, सावत्थीए समुप्पण्णा ॥ 125 ॥ ध्यानादिनोत्पादितस्य ज्ञानस्य चतुर्दश वर्षाण्यतीतानि ततो दृष्टि ॥ 255 ॥ ' जेट्ठा ' जेट्ठा सुदंसण jamAli'Nojja सावत्थि तेंदुगुज्जाणे । पंचसया य सहस्सं, ढंकेण जमालि मोत्तूणं ॥ 126 ॥ श्रीवीरस्य ज्येष्ठस्वसुः सुदर्शनायाः सुतो जमालिः पञ्चशतयुक् तद्भार्या च श्रीवीरपुत्री अनवद्याङ्गी प्रियदर्शनाऽन्याहा सहस्रयुक प्रात्राजीत्, अन्यदा जमालिः श्रावस्त्यां विंदुगोद्याने ज्वरार्त्तः शिष्यान् संस्तारं कुर्वतोऽपृच्छत्, संस्कृतं नवा : तैरुक्तं संस्तृतं ततो गतोऽर्द्धसंस्तृतं वीक्ष्य क्रियमाणं कृतमिति जिनोक्तं वृथाऽध्यक्षविरुद्धत्वात् अनुष्णानिवत्, एवं ध्यात्वा क्रियमाणं क्रियमाणमेव, कृतं तु कृतमिति प्ररूपयन् साधुभिराचार्य ! अर्हद्वाक् सत्यैव, चेत् क्रियमाणं कृतं नेष्यते ततः कथं क्रियायाः प्रारम्भसमय इवान्त्यसमये तदिष्यते सदाभावप्रसङ्गात् क्रियायाश्वाविशेषात्, ततो निष्पद्यमानं निष्पन्नमेव समये समये निह्नवाः ॥ ॥ 142 ॥ Page #287 -------------------------------------------------------------------------- ________________ निया उत्पत्तिमत्वात् , यथान्त्यसमये पटः, न चाध्यक्षवरुध्यं, यतो यद्वखाद्यास्तीर्यते तदास्तीर्णमेवेत्युक्तोऽप्यनिच्छन् स्वं सहदी- क्षितसाधुसाध्वीश्च मिथ्यात्वेऽपातयत् । अन्यदा शय्यातरश्राद्धेन ढंककुम्भकृता साध्वीजवनिकाङ्गारैरेकदेशे दग्धा साध्वीभिरुक्तं ढंक ! संघाटी दग्धा सोऽवक यूयमेव वक्त दह्यमानमदग्धं । ततः केन वः संघाटी दग्घाऽद्यापि दग्धुमारब्धास्ति, ततः । साधव्यः साधवश्च जमालिं मुक्त्वा बुद्धाः श्रीवीरान्तिके आलोच्य प्रतिक्रान्ताः 1 / उक्त आद्यनिहवः । / 126 ॥ 'सोल' | सोलस वासाणि तया, जिणेण उप्पाडियस्स न्नान्न्स्स्। जीवपएसियदिट्ठी, usbhpurNmiismuppnnnnaa|| ___ऋषभपुरं राजगृहस्याऽऽद्याहा । / 127 ॥ 'राय' | रायगिहे गुणसिलए, वसु चोद्दसपुवि तीस्गुत्ताओ|आम्ल्क्प्पान्न्य्री, मित्तसिरी कूरपिउडाइ ॥ 12 ॥ गुणशिले चैत्ये चतुर्दशपूर्विणो वसुखरेः शिष्यात्तिष्यगुप्ताद् दृष्टिर्जाता । यथा स आत्मप्रवादे पूर्वे ऽएगे भंते जीवप्पएसे । जीवेत्ति वत्तव्वं सिया ? नो इणमढे समढे एवं दो जीवपेदेसा तिन्नि संखिजा वा जाव एगेणावि पएसेण ऊणे नोजीवत्ति वत्तव्वं सिया । जम्हा कसिणे पडिपने लोगागासपदेसतुल्लपदेसे जीवेत्ति वत्तव्वं' इत्यादि पठनित्थं प्रतिपन्नो यदि जीवनदेशा एकप्रदेशेनापि हीना नात्माख्यां लभन्ते किन्त्वन्त्यप्रदेशयुक्ता एव ततोऽन्त्यप्रदेश आत्मा आत्मत्वस्य तद्भावभावितत्वादित्याख्यान गुरुणा भाषित एवं आत्माऽभावप्रसङ्गात् । यतोऽन्त्यप्रदेशोप्यजीवोऽन्यप्रदेशतुल्यत्वात् , प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः शेषप्रदेशतुल्यपरिणामत्वादन्त्यप्रदेशवत् । न च पूरण इति कृत्वा तस्यात्मत्वं युक्तं, एकैकस्य पूरण Jain Education Intel Page #288 -------------------------------------------------------------------------- ________________ निह्वाः॥ आवश्यक त्वाविशेषादेकमपि विना तस्याऽपूर्णतेत्युक्तोऽप्यमन्वानो गुरुणोत्सृष्ट आमलकल्पापुर्या मित्रश्रीश्राद्धेन कूरपिटकादेः कूरभानियुक्ति-IN जनादेः कूराद्यन्तसिक्थानि वस्त्रादेश्चान्त्यं तन्तुं ददता किमिदं इत्याख्याश्चेत् त्वन्मतं सत्यं तेन चार्थसिद्धिः स्यात्तदा त्थादीपिका॥ दत्तं न तु श्री वीरमतेनेत्यबोधि । गतो द्वितीयो निह्नवः 2 ॥ 128 ॥ 'चोदा' चोदा दो वाससया, तैया सिद्धिं गयस्स वीर्स्स्। अबत्तयाण दिट्ठी, सेयवियाए समुप्पन्ना ॥ 129 ॥ ॥ 143 // 'सिद्धिं ' वीरस्य चतुर्दशाधिके द्वे वर्षशते यदा गते ॥ 129 ॥ ' सेय' सेयवि पोलासाढे,जोगे तद्दिवसहियय सूले y। सोहंमिणलिणिगुम्मे, रायगिहे मुरियबलभद्दे ॥ 130 ॥ __श्वेतव्यां पुर्यां पोलासोद्याने आषाढाचार्य आगाढयोगान्वाहयनिशि तद्दिनशूले जाते मृतः सौधर्मे नलिनीगुल्मविमाने उत्पद्य स्नेहात स्वाङ्गमधिष्ठाय तदजानतामेवर्षीणां योगान् सम्पूर्य नवं सूरि संस्थाप्य स्वं देवत्ववृत्तान्तं निवेद्य गतस्ततो मुनयोऽसंयत इयत्कालं वन्दित इति शङ्किताः । को वेत्ति कः कीदृशोऽस्तीति मिथोऽप्यनमन्तोऽव्यक्तत्वं स्थापयन्तो राजगृहे मौर्यवंशीयबलभद्रराजेन कटकमद्देन मारयितुमारब्धास्त्वं श्राद्धोऽस्मान् यतीन् कथं हंसीति वदन्तो युष्मन्मते को वेत्ति कीदृशा ययमिति । तथाऽस्त्येव विश्वे सत्यं वस्तु अभ्रान्त्या ज्ञायमानत्वात् समुद्रनीरवदिति बोधिताःतृतीयो निहवः 3 ॥ 130 ॥ * वीसा' 'मिहि' वीसा दो वाससया, तैया सिद्धिं गयस्स वीरस्स |सामुच्छेइय्दित्त्त्थी, मिहिलपुरीए समुप्पण्णा ॥ J14 ॥ Jain Education inte For Private & Personal use only Lallww.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ Jain Education Inter मिहिलाए लच्छिघरे, महागिरि कोडिण्ण आसमित्ते य । णेउणियाणुप्पवाए, रायगिहे खंडरक्खा य ॥ मिथिलायां लक्ष्मीगृहचैत्ये महागिरिशिष्य कोडीन्नशिष्योऽश्वमित्रोऽनुप्रवादपूर्वे नैपुणिकाख्यं वस्तु पठन्नुत्पत्त्यनन्तरं वस्तुसमुच्छेद इति दृष्ट्वा विप्रतिपन्नस्तथैव वदन् गुरुणा पर्यायरूपेणैवेदमुक्तं न तु द्रव्यरूपेण, चेद् द्रव्यरूपेणाप्युच्छित्तिः स्यात् तदा किमाश्रित्य क्षणिकत्वव्यवस्था । तथाऽणुर्नित्यः पर्यायेषु सत्स्वपि मुख्यस्वरूपाऽहाने रनन्तज्ञानवदित्युक्तोऽप्यनिच्छन् राजगृहापराख्ये काम्पील्यपुरे खण्डरक्षादाणग्राहिणस्तैः कुव्यमानो यूयं श्राद्धा मां साधुं किं हथेत्याख्यांस्त्वन्मतेन ते वयं न च त्वं स इत्यबोधि, तुर्यनिह्नवः 4 ॥ 132 ॥ ' अड्डा ' ' इ अट्ठावीसा दो वाससया, तैया सिद्धिं गयस्स वीरस्स । दोकिरियाणं दिट्ठी, उल्लुगतीरे समुप्पण् ॥ इखेडजणवउल्लुग, महागिरि धणगुत्त अजगंगे y। किरिया दो रायगिहे, महातवोतरि मणिणाओ ॥ 134 ॥ उल्लुकाजनपदे उल्लुका नदीतटे धूलीप्राकारवृत्तं खेटमुच्यते । तत्र खेटस्थाने महागिरिशिष्यधनगुप्त शिष्यगङ्गाचार्यो नदीमुत्तरन् खल्वाटशीर्षे आतपोष्णं पदोश्चाम्बुशैत्यमनुभवन्नाह - एकसमये क्रियान्यानुभवः इति वदन् गुरुणा नैकसमये क्रियाद्वयानुभवः किन्तु समयमनसी सूक्ष्मत्वान्न लक्ष्येते, तथा शैत्यौष्णे युगपन्न संवेद्येते भिन्नदेशत्वात् विन्ध्य हिमाद्रिस्पर्शक्रियावत् इत्युक्तोऽप्यनिच्छन् राजगृहे महातपस्तीरे प्रभाख्ये जलाशये मणिनागाख्ययक्षचैत्ये युगपत् क्रियाद्वयानुभव रूपयन् यक्षेण अरे ! श्रीवीरवरादपि त्वं दक्ष इत्युक्तोऽबोधि । गतः पञ्चमः ॥ 134 ॥ ' पंच ' निह्नवाः ॥ Page #290 -------------------------------------------------------------------------- ________________ निसवाः ॥ आवश्यक नियुक्तिदीपिका ॥ ॥ 144 ॥ पंचसया चोयाला, तैया सिद्धिं गयस्स वीर्स्स्। पुरिमंतरंजियाए, तेरासियदिट्ठी उववण्णा ॥ 135 ॥ ___ अन्तरंजिकापुर्यां ॥ 135 ॥ 'पुरि' पुरिमंतरंजि भूयगृह, बलसिरि सिरिगुत्त रोहगुत्ते y। परिवाय पोट्टसाले, घोसणपडिसेहणा वाए॥136॥ बलश्रीनपः श्राद्धस्तत्र भतगृहाचैत्ये श्रीगुप्ताचार्यास्तदागिनेयः शिष्यो rohgtH। तत्रैका परिवाट विद्यया पर उदरं स्फटतीति बद्धलोहपट्टः जम्बूद्वीपे मत्प्रतिवादी नास्तीति जम्बूदुशालायुत्करः । अतश्च स पुट्टसालाख्यो वादार्थ घोषणां कारितवान् । रोहगुप्तेन पटहप्रतिषेधः कृतस्ततो वादे अभ्युत्थिते प्रपन्ने गुरुराह । / 136 ॥ 'विच्छु' विच्छ्य सप्पे मूसग, मिई वराही य कागि पोआई। एयाहिं विजाहि, सो उ परिवायओ कुस्लो॥137॥ वृश्चिकप्रधाना विद्या, सर्पविद्या, एवं मूषका, मृगी, वराही, काकीविद्या, पोताकी शकुनिका, एताभिविद्यामिः स परवादिनं हन्ति ॥ 137 ॥ ' मोरी' मोरी नौलि बिराली, सीहीय उल्लूगि ओवाई। एयाओ विजाओ, गेण्ह परिवायमहणीओ ॥ 138 ॥ उलूकी, घूकी, 'ओवाई' श्येनिका । स च परिव्राजं जीवाजीवरूपराशिद्वयस्थापकं जीवाजीवनोजीवरूपराशित्रयस्थापनेन विद्याः प्रतिविद्याभिश्च गुरुदत्ताभिमन्त्रितविश्वविद्याजेयधर्मध्वजेन तु रासभीविद्या जिग्ये । तत्र नोशब्दो देशवाची तेन नोजीवस्तत्क्षणत्रुटितपल्लीपुच्छादिः आमलिततन्त्वादिश्च । अस्ति नोजीवः प्रत्यक्षत्वात् जीववत् इति राशित्रयं स्थापितं G ॥ 144 ॥ Jain Education Intern A ww.jainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ Jain Education In // 138 // ' siri ' sirigutteNa'vi छलुगो, छम्मास विकड्डिऊण वायजिओ । आहरण कुत्तियावण, चोयालसएण पुच्छाणं ॥ श्रीसेन वसतौ आगतः वक्ष्यमाणषट्पदार्थस्थापकत्वादुलुकगोत्रप्रभवाच्च षडुलूको रोहगुप्तोऽभाणि त्वया श्रुतानुक्तमुक्तं ततो राजसमक्षं ब्रूहि वादिनिग्रहाय राशित्रयं स्थापितं परं श्रुते नास्तीति । सोऽनिच्छन् गुरुणा राज्ञोऽग्रे षण्मासान् वादे विकृष्यातिवाह्य तत्प्रणीतद्रव्यगुणकर्म्मसामान्यविशेषसमवायरूपषट्पदार्थसम्बद्धवक्ष्यमाणपृच्छानां चतुश्चत्वारिंशदधिकशतेन कुत्रिकापणे आहरणानि दृष्टान्तान् प्रदर्श्य जितः । कूनां पृथ्वीनां त्रिके त्रिभुवने यद्रव्यं तद्देवानुभावाल्लभ्यते लक्षेण येषु ते कुत्रिकापणाः । / 139 / / पृच्छा एवाह ' नव ' , नव द्रव्याणि, गुणाः सप्तदश, कर्म्मसत्तयोद्वे पञ्चके, कर्म्मपञ्चकं सत्तापञ्चकं चेत्यर्थः ॥ 1 ॥ अमुमर्थं स्पष्टयति ' भूज भूजलजलणानिलनहकालादिसाया मणो य दवाई । भण्णंति नवेयाई सत्तरस गुणा इमे अण्णे ॥ 2 ॥ भूमिः 1 जलं 2 ज्वलनः 3 अनिलः 4 नमः 5 कालः 6 दिक् 7 मनः 8 आत्मा च 9 नवैतानि द्रव्याणि भण्यन्ते 4 ॥ 2 ॥ रूव रूवरसगन्धफासा संखा परिमाणमह पुहुत्तं च । संजोगविभागपरापरत्तबुद्धी सुहं दुरकं ॥ 3 ॥ 1 अत्र ग्रन्थकारेः सत्तापकमध्ये विशेषसमवाययोरन्तर्भावः कृतो दृश्यते परं विशेषावश्यकभाष्ये तयोः पृथम्भावो दृश्यते । 25 d निह्नवाः ॥ Page #292 -------------------------------------------------------------------------- ________________ निवाः॥ बावश्यकनियुक्तिदीपिका ॥ ॥ 145 ॥ सङ्ख्या एकादिका, परिमाणं इयत् । अथ पृथक्त्वं अनादिसिद्धं पार्थक्यं । संयोगो द्वयोन्निवस्तुनो मिलनं, विभागः संयोगपूर्व पार्थक्यं, परत्वं, अपरत्वं ॥3॥'इच्छा' इच्छा दोस-पयत्ता, एत्तो कम्मं तयं च पंचविहं । उकेवणवखवणपसारणाऽऽकुंचणं गमणं ॥ 4 ॥ ____ इच्छाद्वेषप्रयत्नानि सप्तदशगुणाः । उत्क्षेपणं आदानं, अवक्षेपणं मोचनं ॥ 4 ॥ ' सत्ता' सत्ता सामण्णं पिय सामण्णविसेसया विसेसो य । समवाओ य पयत्था छ छत्तीसप्पभेया y॥5॥ ___सामान्येन सर्वेष्वस्तिमात्रं सत्ता, द्रव्यत्वगुणत्वादि सामान्यं, भूत्वश्वेतत्वाद्यवान्तरसामान्यरूपं सामान्यविशेषः 4 / स्वस्वजातिध्वनन्यसमत्वेन विशेषको विशेषः मुख्यवृत्त्याणुरौपचारिकस्तु शाबलबाहलत्वादिविशिष्टगोपिण्डादि 5 / अयुतसिद्धानामाधार्याधारभूतानामिह प्रत्ययहेतुः समवायः, कोऽर्थः अन्यतोऽन्यत आगत्य मिलिता, युतसिद्धा, न युतसिद्धाः अयुतसिद्धाः, घटे रूपं इत्याद्या भावा आधार्याधारभूतास्तेषां, इह घटे रूपमस्ति, इह गवि गोत्वमस्तीत्यदि प्रत्ययहेतुः सम- | वायो नाम पदार्थः स्यात् 6 / ॥ 5 ॥ 'पय' पगईए अगारेण य, नोगारोभयनिसेहओ स्वे। गुणिआ चोयालसयं, पुच्छाणं पुच्छिओ देवो ॥ 6 ॥ ___शुद्धं पदं प्रकृतिस्तया, तथा अकारेण नोकारेण उभयं नो अकारश्च ताभ्यां यो निषेधस्तेन चतुर्भी राशिभिर्गुणिताः सर्वो द्रव्यगुणादिवर्गश्चत्वारिंशदधिकशतं पृच्छानां, देवः पृस्स्त्त्ः॥ 6 ॥ यथा 'जीवा' ॥ 145 ॥ Jain Education inte Page #293 -------------------------------------------------------------------------- ________________ निवाः॥ जीवः, अजीवः, नोजीवः, नोअजीवः, ' पुढवा. ' एवं पृथ्व्यादिष्वपि ज्ञेयं, भूः, अभूः, नोभूः, नोअभूः, एवं जलादिष्वपि ॥ 7 ॥ ' इक्के' सर्वराशिषु याचितेषु पुनरपि पुनरपि सुरो द्वावेव राशी दत्ते ॥ 8 ॥ तत्र 'पुढ' पुढवित्ति देइ लेटुं, देसोऽवि स्मान्न्जाइलिन्ग्गोत्ति। पुढवित्ति सोऽपुढवीं, देहि त्तिय देइ तोयाइण्॥9॥ ___पृथ्वी देहीत्यापणसुरो याचितस्तां दातुमक्षमो लेष्टुं दत्ते, पृथ्वीदेशोऽपि समानजातेलिङ्ग चिह्नमिति पृथ्वी ज्ञ्येया। 'सो 'प' ततो अपृथ्वी देहीति तोयादि दत्ते । नोकारो एकदेशार्थो निषेधार्थश्च । तत्र मूर्त्तकदेशो दातुं शक्योऽतस्तत्रोभयथापि स्यादमूर्त्तकदेशो दातुं त्वशक्यस्तत्र निषेधवाच्येव, ततो नोपृथ्वीं याचितः पृथ्व्येकदेशं लेष्टुखण्डं अम्बु वा, नोअपृथ्वीं l याचितस्त्वम्बुदेशं पृथ्वीं वा दत्ते । अत्र लेष्टम्बुदेशयोरपि भूजलरूपत्वाद्राशिद्वयमेव ॥ 9 ॥ एताः क्षेपकगाथाः । अत्र भाष्यं 'जीव' जीवमजीव दाउं, नोजीवं जाइओ पुन्न्र्जीव्ण्। देइ चरिमम्मि जीवं, न उ नोजीवंस जीवदलं ॥ 10 ॥ __चरमे नोअजीवं देहीति प्रश्ने जीवं दत्ते । तृतीयप्रश्ने न तु स सुरो नोजीवं दत्ते, किं रूपं ? जीवदलं जीवखण्डरूपं । तथा नास्ति नोजीवः अवस्तुत्वात् शशशृङ्गवत् ॥ 10 ॥ 'वाए' 1 इमाः 1-7-8 गाथा भाष्यचूर्णिवृत्तिषु न मिलिता अत एवात्र न निबद्धाः Jain Education Inte | Page #294 -------------------------------------------------------------------------- ________________ Avazyaka niyuktidIpikA // // 146 // vAe parAjio so, nivisao kaarionriNdennN| घोसावियं च णगरे, जयै जिणो व्द्ध्मान्नोति॥140॥ निह्वाः॥ गतः षष्ठो निहवः ॥ 140 ॥ 'पंच' 'दस' पंचसया चुलसीया, तैया सिद्धिं गयस्स वीर्स्स्|अब्द्धियान्न् दिट्ठी, दसपुरनयरे समुप्पण्णा ॥ 14 ॥ दसपुरनगरुच्छुघरे, अजरक्खियपूसमित्ततियगं च |गोत्त्त्थामाहिल् नवमट्ठमेसु, पुच्छा ya viNjhss॥14॥ ___इक्षुगृहे इक्षुवाटे रक्षितः प्रावाजीत् । तच्छिष्याः घृतलब्धिमान् घृतपुष्पमित्रः तस्मै अधना वृद्धा धिग्जापि स्त्री षण्मासमीलितं घृतं हृष्टा दद्यात् , एवं वस्त्रपुष्पमित्रः । तथा नवपूर्वी नित्यं घृताश्यपि सर्वश्रुतचतुरनुयोगार्थस्मृतिध्यानात्कृशो दुर्बलिकापुष्पमित्रः इति पुष्पमित्रत्रिकं अभूत् । तथा दुर्बलिकापुष्पमित्रः 1, विन्ध्यः 2, फल्गुरक्षितः 3, गोष्ठामाहिलश्चेति 4 प्राज्ञाः । रक्षितैर्मथुरायां नास्तिकवादिजयाय गोष्ठामाहिलः प्रेषि । स्वयं च कालं कुर्वद्भिलिकापुष्पमित्रः पट्टेऽस्थापि । गोष्ठामाहिलो वादिनं जित्वाऽऽयातो दुबलिकापुष्पमित्रं पट्टे श्रुत्वा अमर्षात् पृथक्स्थानस्थस्तच्छिद्राण्यपश्यन् साधून व्युद्ग्राहयितुं चाक्षमो गर्वाद् दुर्बलिकापार्श्वे न भृणोति किन्तु तत्पार्श्वेऽधीत्य विन्ध्यस्य -- नवमट्ठमेसुत्ति नवाष्टमपूर्वयोर्विचारं चिन्तयतोऽन्तिके शृणोति, अन्यदाअष्टमपूर्वे किश्चित्कर्माऽऽत्मप्रदेशैर्वद्धमात्रमेव शुष्ककुड्यलग्नधूलीवद्विघटते, किश्चित्तु बद्धस्पृष्टं आत्मप्रदेशैरात्मीकृतमार्द्रकुडये सस्नेहचूर्णवत, किञ्चित्तु निकाचितं आत्मना सहान्यध्यापिण्डवदैक्यं प्राप्तं इति विन्ध्योक्ते आह-नैवं मोक्षाभावाऽऽः यतो जीवाद् बद्ध कर्म नवियुज्यते अन्योऽन्यविभागासम्बद्धत्वात् स्वप्रदेशवत् । / 142 ॥ ततः 'पुट्ठो' ॥ 146 ॥ Jain Education Inter Page #295 -------------------------------------------------------------------------- ________________ निवाः॥ अल् पुट्ठो जहा अबद्धो, कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं, जीवं कम समन्नेइ ॥ 143 ॥ (मू. भा.) | स्पृष्टः परं यथाऽबद्धः, कञ्चुकः कञ्चुकिनं नरं समन्वेति । एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति । जीवः कर्मणा स्पृष्टो न तु बद्धः वियुज्यमानत्वात् कञ्चकेनेव तद्वानिति । ततो विन्ध्यस्य दुबलिकापुष्पमित्रगुरुपार्श्वे पृच्छा-गुरुराह-माहिलोक्तो हेतुरनैकान्तिकोऽन्योऽन्याविभागानामपि क्षीरनीरादीनामुपायतो वियोगदर्शनात् दृष्टान्तोऽपि न साधनधानुगः स्वप्रदेशस्यात्मना सह सम्बन्धासिद्धेः यतोऽत्र सम्बन्धो भिन्नानां संयोगे सतीष्यते, स च भिन्नत्वात्कर्मणो जीवेन सहास्ति न तु प्रदेशस्य, अनादिकालादपि जीवस्वप्रदेशयोरेक्यात् , यच्चोक्तं 'जीवः कर्मणा स्पृष्ट इत्यादि' तत्र चेत् कञ्चकेनैव बाह्यप्रदेशेष्वेव । स्पृष्टो न तु प्रतिप्रदेशं तदाऽऽन्तरप्रदेशेष्वात्मनः सहवत्ति आन्तरज्ञानं प्रतिघाताभावादनन्तं सर्वदा स्यान्न चैतद् दृष्टमिष्टं वा । तथा कर्मबन्धहेतुजीवाध्यवसायस्य ज्ञानमयस्य सर्वात्मनि सद्भावात्कर्मवेदनायाः सर्वात्मनाऽनुभवनाच्च सर्वात्मप्रदेशैर्बद्धं कम्र्मेति मन्तव्यं एवमपि जीवकर्मणोवियोगः स्यादेव यतः जीवात्कर्म वियुज्यते मृतत्वे सत्यविभागसम्बन्द्धत्वात् स्वर्णमलवत् । कर्मवियोग एव मोक्स्स्ः। एवं विन्ध्येनोक्ते गोष्ठामाहिलो निरुत्तरः सन् नवमपूर्वे प्रत्याख्यानाधिकारे वक्ति ॥ 143 ॥ 'पञ्च' पच्चक्खाणं सेयं, अपरिमाणण होइ कायवं । जेसिं तु परीमाणं, तं दुटुं आससा होइ ॥ 144 ॥ (मू.भा.) श्रेयोहेतुत्वात् श्रेयः, अपरिमाणेनावधिं त्यक्त्वेत्यर्थः । परिमाणप्रत्याख्यानं पौरुष्यादि दुष्ट, यतस्तत्र 'आससा' अनुस्वार Jain Education Intel | Page #296 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका ॥ ॥ 147 ॥ लोपादाशंसा प्रत्याख्यानकालादनु भोक्ष्ये इति वाञ्छा स्यात् । ततः स विन्ध्येनोपेक्षितः पुष्पान्तिके गत्वा स्वमतं व्क्ति। पुष्प । निह्वा॥ आह-अहो! अपरिमाणमिति कोऽर्थः किं यावच्छक्ति उतानागताद्धा । आये shktimitkaalaavdhibhaavenaasmnmtaabhyupgmH| द्वितीये तु मृतानां देवत्वेऽवश्यं भावीव्रतभङ्गोऽतः परिमितप्रत्याख्यानं कार्य । ततोऽयं दुर्बलिकापुष्पमित्रगुरोस्तथा सङ्घाऽऽकारितायाः श्रीसीमन्धरं पृष्ट्वाऽऽगतायाः सुर्याश्च वाचममन्वानो निह्ववो जातः 7 ॥ 144 ॥ सप्तनिवानुक्त्वा बहुविसंवादिनिहवानाह ' छव्वा'' रह छवाससयाइं नवुत्तराई,तैयासिद्धिं gayassa viirss|to बोडियाण दिट्ठी, रहवीरपुरे स्मुप्प्न्न्न्ना॥14॥ रहवीरपुरं नयरं, दीवगमुजाणमजकण्हे y। सिवभूइस्सुवहिम्मि य, पुच्छा थेराण कहणाय ॥ 146 ॥ रथवीरपुरे सहस्रमल्लः शिवाख्यः क्षत्रियो राजमान्यः क्रीडादि कृत्वा नित्यं निशीथ एति । ततः पत्नी खिन्ना मातरु। क्त्वा सुप्ता । मात्रा चागतोऽवादि अधुना यत्र द्वाराण्युद्घाटितानि तत्र याहि, ततः स दीपकोद्याने कृष्णमूरिपार्श्वे गत्वा स्वयं लोचं चक्रे । गुरुलिङ्ग दत्तं । अन्यदा तस्य राजा रत्नकम्बलं ददे । गुरुणा साधूनां बहुमूल्यं न युक्तमित्युक्तोऽपि स गुरुछन्नं संगोप्य गोचरादेरागतोऽन्वहं वीक्षते । मुधा मूर्छाऽस्येति गुरुणा तत्परोक्षे तच्छित्वा साधूनां निषद्यादि कृतं स च दूनः । अन्यदा जिनकल्पो वर्ण्यते यथा-'जिणकप्पिया च दुविहा पाणीपत्ता पडिग्गहधरा य । पाउरणमपाउरणा इकिक्का ते भवे ॥ दुविहा । 1 / दुगतिगचउक्कपणगं नवदसेक्कारसेव बारसगं । एए अट्ठविगप्पा जिणकप्पे हुंति नाय्वा'।2। तत्र द्विविधोपधिः ॥ 17 ॥ Jain Education inte 4 ww.jainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ निवाः॥ रजोतिर्मुखपोतिश्च 2 / कल्पेन सह 3 / कल्पद्वयेन सह 4 / तृतीयेनोर्णाकल्पेन 5 / नव 9 रजोहरणमुखवस्त्रिकापन्न 2 पत्ताबंधो 3 पायठवणं 4 पायकेसरिया 5 पडलाइं 6 रयत्ताणं 7 गोच्छओ 8 पायनिजोगो एतैः 9 / कल्पेन 10 कल्पद्वयेन 11 कल्पत्रयेण 12 ततः शिवभूतिः किं जिनकल्पोऽधुना न क्रियते ? किं दोषमूलोपधिपरिग्रहेण ? जिना अप्यचेला एवासन्नित्युपधौ पृच्छा । स्थविराणां गुरूणां कथना यथा-'मणपरमो हि पुलाए, आहारगखवगौवसम कप्पे । संजमतियकेवलि सिज्झणाय जंबृमि वुच्छिन्ना'।1। मनोज्ञानं 1 परमावधिः 2 पुलाकलब्धिः 3 आहारकदेहः 4 क्षपको 5 पशमश्रेणी 6 जिनकल्पः 7 परिहारविशुद्धयादिसंयमत्रिकं 10, तथाऽयतीनां नाग्न्येऽपि न कषायादिदोषहानी रागादिमत्त्वात्तिर्यग्वत् । यतीनां तु वस्त्राद्यपापाय संयमहेतुत्वात् शुद्धाहारादिवत् , प्रतिलिख्य प्रमृज्योपवेशने धर्मध्वजस्य, संपातिमसवादिरक्षायै मुखपोतेर्जीवयतनायै पात्रस्य, शीतातपादिवेदनायामसहस्य चित्तस्थैर्यवत्वेन महिकावर्षादौ च संयमहेतुत्वं वस्त्राणां स्पष्टमेव । एवं च परिग्रहोऽपि न 'न सो परिग्गहो वुत्तो' इत्यादि। उक्तं-जिनानामपि न सर्वथाऽचेलत्वं 'सल्वेवि एगद्सेणेत्यायुक्तेः । स च तदमन्वानः कषायमोहाद्युदयानग्नी भृतः । उत्तराख्या तत् स्वसापि तथैव कृत्वा भ्रातृपृष्ठिगामिनी वेश्यया मास्मासु जनो व्यराङ्क्षीत इति वासः प्रिधापिता। भ्रात्रा च बीभत्सेयमिति सोक्ता सूर्या दत्तमिदं न त्याज्यं ॥ 146 ॥ अत्र भाष्यं 'ऊहा' | ऊहाए पण्णत्तं, बोडियसिवभूइउत्तराहि इमं । मिच्छादसणमिणमो, रहवीरपुरे समुप्पण्णं ॥ 147 ॥ शिवभूत्युत्तराभ्यां ऊहया विचारेण प्रज्ञप्तं ॥ 147 ॥ 'boDi Jain Education Inter | Page #298 -------------------------------------------------------------------------- ________________ आवश्यकता नियुक्ति दीपिका ॥ ॥ 148 ॥ बोडियसिवभूईओ, बोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोदवीरा, प्र्ण्प्राफास्मुप्प्न्ना॥148॥ निवाः॥ शिवशिष्यो कौण्डिन्यकोट्टवीरौ ताभ्यां सकाशात्परम्परास्पर्श शिष्यप्रशिष्यसम्पर्क प्राप्योत्पन्ना बोटिकदृष्टिः ॥ 148 ॥ IN evaM''mottu' एवं एए कहिया, ओसप्पिणीए उ निण्हया स्त्त्। वीरवरस्स पवयणे, सेसाणं पवयणे णत्थि ॥ 785 ॥ मोत्तुणमेसिमिकं, सेसाणं जावजीविया दिट्ठी । एकेकस्स य एत्तो, दो दो दोसा मुन्नेय्वा॥ 786 ॥ एकं गोष्ठामाहिलं मुक्त्वा शेषाणां दृष्टिः प्रत्याख्यानं यावजीवं नत्वपरिमाणं एकैकस्याऽतोऽन्यापेक्षया द्वौ द्वौ दोषी, यथा जमालिर्द्वितीयं निहवं वक्ति त्वं द्वाभ्यां दोषाभ्यां मिथ्यात्वी यत्क्रियमाणं कृतं अन्त्यप्रदेशश्वात्मेति व्क्स्सि। एवं द्वितीयोऽपि तं वक्ति त्वमपि द्वाभ्यां यत कृतमेव कृतं बहप्रदेशश्चात्मेति, एवं सर्वत्र, गोष्ठामाहिलं त्वाश्रित्यकैकस्य त्रयो दोषाः माहिलस्यापरिमितप्रत्याख्यानकर्मस्पर्शरूपदोषद्वयाख्यानात् । अर्हन्मतमाश्रित्य तु षण्णामेको दोषोऽन्त्यस्य तु द्वौ । / 786 ॥ 'सत्ते' सत्तेया दिट्ठीओ, जाइजरामरणगब्भवसहीणं । मूलं संसारस्स u, भवंति निग्गंथरूवेणं ॥ 787 ॥ ___ सप्तैता बोटिका मिथ्यादृश एवेति न तद्विचारः । जातिरिकाद्याः, जातिजरामरणगर्भवसतयः संसारस्य मूलं, 'णं' वाक्यालङ्गारे । / 787 ॥ 'pava' // 148 // Jain Education Intel Page #299 -------------------------------------------------------------------------- ________________ द्वारम् ॥ पवयणनीहयाणं, जंतेसि कारियं नहिं जत्थ । भज परिहरणाए, मूले तह उत्तरगुणे य ॥ 788 ॥ [ नयानुगत___'नीहूयाणं' इति देश्युक्त्या प्रवचनक्रियास्वकिश्चित्कराणां यदशनादि तेषां निवानां कृते कारितं कृतं वा यस्मिन् काले ॥ यत्र क्षेत्रे तत्परिहरणाय भाज्यं, चेल्लोको वेत्ति-एते निवाः साधुभ्यो मिन्नास्तदा न परिहियतेऽन्यथा परिहियते, मूलगुणे आधाकादौ, उत्तरगुणे क्रीतादौ, तदेवममी न साधवो न गृहस्था नान्यतीर्थाः किन्तु लिङ्गेन साधर्मिका न तु प्रवच नेन ॥ 788 ॥ 'मिच्छा'. मिच्छादिट्ठीआणं जं, तेसिं कारियं जहिं जत्थ । सबंपि तयं सुद्धं, मूले तह उत्तरगुणे य ॥ 789 ॥ INI बोटिकानां ॥ 789 ॥ उक्तं समवतारद्वारं 11 / अथ नयानुगतद्वा0 12 - तव' तवसंजमो अणुमओ, निग्गंथं पवयणं च व्व्हारो। सहज्जुसुयाणं पुण, निवाणं संजमो चेव ॥ 790 ॥ ___ व्यवहारः एवं वक्त्युपलक्षणत्वान्नैगमसङ्ग्रहावपि । अस्माकं तपःप्रधानसंयम इति चारित्रसामायिकं 1 नैर्ग्रन्थ्यं प्रवचनमिति श्रुतसामायिकं चशब्दात्सम्यक्त्वसामायिक इति सामयिकत्रयं मोक्षमार्गतयाऽनुमतं । आह यद्येवं किमेते मिथ्यादृशः? उच्यत्ते व्यस्तान्यप्यनुमन्यन्ते न सापेक्षाण्येव । 'सहु0' शब्दस्यादौ भणनं परनयद्वयादानार्थे । तत ऋजुसूत्रादीनां संयमश्चारित्रसामायिकमेव निर्वाणमार्गत्वान्निर्वाण अनुमतं, नेतरे द्वे सामायिके॥789 ॥ द्वा012| 'उद्देसे निद्देसे' इत्याद्यद्वारगाथा व्याख्याता । अथ 'किं कैविहं' इति द्वितीयगाथाद्यद्वारं किं जीवः सामायिकं उताजीवः उभयं वाऽनुभयं vA, Jain Education inte | Page #300 -------------------------------------------------------------------------- ________________ A बावश्यक-II द्रव्यं वा गुणो वेति प्रश्ने ' आया' किंसामानियुक्ति- आया खल्लु सामइयं, पञ्चक्खायंतओ हवै आया। तं खलु पञ्चक्खाणं, आवाए स्ब्द्वान्न्ण्॥ 791 ॥ यिकमितिदीपिका ॥ ___ आत्मा सामायिक, खलुशब्दादजीवादिव्युदासः, प्रत्याख्यान् प्रत्याख्यानं कुर्वश्वात्मा स्यात्, श्रद्धानज्ञानचारित्रस्व-II द्वारम् ॥ ॥ 149 ॥ भावस्थितत्वात अन्यस्त्वात्मैव न स्यात्स्वरूपहानेः । 'तं खलु तत प्रत्याख्यानं श्रद्धेयज्ञेयक्रियोपयोगरूपं विषयमाश्रित्य । सर्वद्रव्याणां आपाते विषये सति स्यात् एतच्चाग्रे वक्ष्यते ॥ 791 ॥ अत्र मूलभाष्यं ' साव ' सावजजोगविरओ, तिगुत्तो छसु स्ण्जो। उवउत्तो जयमाणो, आया सामाइयं होइ ॥ 149 ॥ षट्सु कायेषु संयतः हिंसातो निवृत्तः, अवश्यं कर्त्तव्येषुपयुक्तस्तेषु च यतमानः । अत्र सङ्ग्रहनय आत्मा सामायिक । स्यादिति वदन व्यवहारेणोचे न सर्वोऽप्यात्मा सामायिक किन्तु यतमानस्तत ऋजुसूत्रेण सोऽप्युपयुक्त एव नान्य्ः। एवं एवम्भूतनयं यावद्वाच्यं यथाशक्ति सावद्ययोगविरतायशेषविशेषणवानात्मा सामायिकं, किन्तु यतमानः । नैगमेन तु समस्तैतदगुणविशिष्ट एकादिगुणविशिष्टो वात्मा सामायिकमिति ॥ 149 ॥ द्रव्यापातत्वं स्पष्टयति 'पढ' पढमम्मि सबजीवा, वीए चरिमे य स्ब्द्वाई। सेसा महत्वया खल्ल, तदेकदेसेण दवाणं ॥ 792 ॥ | आद्यव्रते सर्वजीवा विषयत्वेन स्युस्तद्रक्षकत्वात्तस्य, द्वितीये चरमे च सर्वद्रव्याणि विषयत्वेन 'दव्वओ मुसावाए सव्वदव्वेस, परिग्गहे तु सचित्ताचित्तमीसेसु दन्वेसु' इत्युक्ते 'सेसा' तेषां द्रव्याणां एकदेशेन, यतस्तृतीयं 'गहणधारणिज्जेसु davvesu' ॥ 149 // Jain Education inte Page #301 -------------------------------------------------------------------------- ________________ Jain Education Inte turya 'रूवेसु वा रूवसहगएसु वा दव्वेसु' रूपाण्यजीवानि पुत्तलिकादीनि 1, रूपसहगतानि तु सजीवानि ख्यादीनि । षष्ठं व्रतं निशिचतुराहारविषयमिति एवं चारित्रं सर्वद्रव्यविषयं ॥ 792 ॥ ' जीवो ' गुणपडिवन्नो, यस दवट्टियस्स सामइयं । सो चेव पज्जवट्ठियणयस्स, जीवस्स एस गुणो ॥ गुणैः सम्यकत्वादिभिराश्रितो जीवो द्रव्यरूप एवार्थः प्रमाणं यस्य स द्रव्यार्थिको नयस्तस्य जात्यैकवचनं, तत्वतस्तु द्रव्यनयानां आत्मैव सामयिकं गुणास्तु न सन्त्येव तद्व्यतिरेकेणानवगम्यत्वात् । तत्प्रतिपत्तिरपि भ्रान्ता चित्रे निम्नोन्नतप्रतिपत्तिवत् । स एव सामायिकादिगुणः पर्यायार्थिकनयस्य प्रमाणं न तु जीवद्रव्यं । यस्माञ्जीवस्यैष गुणो जीवगुण इति, तत्पुरुषोऽयं स चोत्तरपदप्रधानो यथा तैलस्य धारा तैलधारेति । न चात्र धारायाः परं तैलमस्त्येवं ज्ञानगुणातिरिक्तो जीव नास्ति अनुपलम्भात्, रूपात्पृथग्भूतघटवत् । ततः समतागुणः सामायिकं नाऽऽत्मा । / 793 / / ' उप ' उप्पज्जंति वयंतिं य, परिणमंति य गुणा ण दव्वाई । दव्वप्यभवा य गुणा ण गुणप्पभवाइं दवाई ॥ 794 ॥ द्रव्यनयो वक्यहो ! गुणा न सन्त्येव यतस्ते उत्पद्यन्ते व्ययन्ते वेत्येवं परिणमन्ति न तु द्रव्याणि ततस्तान्येव सन्ति नित्यं स्थितत्वादपराजन्यत्वाच्च । द्रव्यप्रभवा गुणाः परं गुणप्रभवानि द्रव्याणि न, तत आत्मैव सामायिक्ण्। अथैनामेव गाथां पर्यायनयो व्याख्याति । उत्पद्यन्ते व्ययन्ते च गुणा एवातस्त एव सन्ति उत्पादव्ययपरिणामत्वात् पत्रनीलरक्ततादिवत् न तु द्रव्याण्यतस्तानि न सन्येव उत्पादव्ययपरिणामहीनत्वात् शशशृङ्गवत् । किं च ' द्रव्यप्रभवा गुणा न च गुणप्रभवानि किंसामायिकमिति द्वारम् ॥ Page #302 -------------------------------------------------------------------------- ________________ किंसामायिकमितिद्वारम् ॥ आवश्यक- द्रव्याणि, नकारस्योभयत्रापि सम्बन्धः ततो न कारणत्वं कार्यत्वं वा द्रव्याणां अतस्तेषामभावः । यद्वा 'द्रध्यप्रभवा न नियुक्ति गुणाः किन्तु गुणप्रभवानि द्रव्याणि' पूर्वापरीभावेनोत्पन्नगुणेषु द्रव्यत्वारोपादतो गुण एव सामायिकं ॥ 794 ॥ पुनदीपिका ॥ द्रव्यनयः 'जंज' IN जं जं जे जे भावे, परिणमै पओगवीससा दत्वं । तं तह जाणेइ जिणो, अपज्जवे जाणणा न्न्त्थि॥795॥ ॥ 15 ॥ / यद् यद् द्रव्यं यान् यान् भावान् प्रयोगात् व्यापाराद् घटादीन् विश्रसातः स्वभावतो वाऽभ्रादीन् परिणमति प्रतिपद्यते तद्रव्यमेवोत्प्रेक्षितपर्यायमुत्फणविफणादिपर्याययुक सर्पद्रव्यवत । तथाप्रकारं जिनो जानाति । अपर्याये निराकारे तु ज्ञानं नास्त्यत आत्मैव सामायिकं । नन्वेवं, उभयमते सति किं तवमित्येषैव गाथा तत्वतो व्याख्यायते ॥ 795 ॥ जं जं जे जे भावे, परिणमै पओगवीससा द्व्ण्|त्ण् तह जाणाइ जिणो, अपज्जवे जाणणा नत्थि ॥ 796 ॥ यद् यद् द्रव्यं यान् यान् भवान् प्रयोगविस्रसाभ्यां परिणमति tattathApariNAmamevAhanvecya'paryAye परिक्षा नास्तीति पर्यायविशिष्टं द्रव्यं प्रमाणमतः साम्ययुक्त आत्मा सामायिकमिति तत्त्वं ॥ 796 ॥ गतं किं सामायिक इति dvA0 13 / अथ । कतिविधं सामायिकं dvA0 14 'सामा' / सामाइयं च तिविहं, सम्मत्त सुयं तहा चरित्तं c। दुविहं चेव चरितं, अगारमणगारियं ceva ॥ 797 ॥ // 150 // Jan Education International www.janelibrary.org Page #303 -------------------------------------------------------------------------- ________________ कतिविधद्वारम् ॥ सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं च । सम्यक्त्वसामायिक द्विधा निसर्गजं अधिगमजं च, यद्वा दशधा एकैकस्यौपशमिक 1 सास्वादन 2 क्षायोपशमिक 3 वेदक 4 क्षायिक 5 मेदात, तत्रौपशमिकमुपशमश्रेणी प्रथमसम्यक्त्वलाभे वान्तरकरणस्थस्य 1 सास्वादनमौपशमिकाच्यवतो मिथ्यात्वं अप्राप्तस्य 2 / क्षायोपशमिकं सम्यक्त्वं पुद्गलान्वेदयमानस्य 3 / वेदकं तु दर्शनत्रिकं क्षपयतश्चरमपुञ्जसम्यकत्वाणुवेदने 4 / क्षायिक दर्शनसप्तकक्षयजं शुद्धात्मस्वभावरुचिरूपं 5 / त्रिधा वा कारकरोचकदीपकभेदात् । तत्र कारकं यतीना, रोचकं श्रेणिकादीनां, दीपकं अङ्गारमर्दकाद्यभव्यानां स्वयमश्रद्धानेऽपि परस्य दीपकत्वात् । श्रुतसामायिक सूत्रार्थतदुभयरूपत्वात्रिधा । प्रागुक्ताऽक्षरादिभेदाद्वाऽनेकधा । चारित्रसामायिकं पञ्चधा सामायिकाद्युक्तभेदात्, द्विधा वाऽगारिकाऽनागरिकभेदात् । चारित्रभेदसाक्षादाख्यानमस्मिन् सत्यनयोनियमभावज्ञप्त्यै । / 797 ॥ मूलभाष्यकृत् श्रुतसामायिक व्याख्यास्तस्याध्ययनरूपत्वादाह -- अज्ज्ञ' अज्झयणपि य तिविहं, सुत्ते अत्थे य तदुभए चेवासेसेसु वि अज्झयणेसु,होइ एसेव निज्जुत्ती॥150॥ अध्ययनं अपिशब्दात त्रीण्यपि सामायिकान्यौपशमिकक्षायोपशमिकक्षायिकभेदात्रिधा, प्रस्तुतसामायिकाध्ययनाच्छेषेष्वपि चतुर्विंशतिस्तवाद्यध्ययनेष्वेषवोद्देशनिर्देशाद्या निरूक्तिप्रान्ता नियुक्तिज्ञेया, सर्वद्वाराऽसमाप्तावप्यतिदेशो ' मध्यादाने आद्यन्तादानज्ञप्त्यै ॥ 150 ॥ उक्तं कतिविधद्वा0 14 / अथ कस्येतिद्वा015'जस्स' जस्स सामाणिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, ई केवलिभासियं ॥ 798 ॥ Jain Education in For Private & Personal use only Page #304 -------------------------------------------------------------------------- ________________ कस्येतिद्वारम् ॥ बावश्यकनियुक्ति दीपिका ॥ ॥ 15 ॥ सामानिकः समीपस्थः संयमे मूलगुणे नियमे उत्तरगुणे ॥ 798 ॥ 'जोस' जो समो सव्वभूएसु तसेसु थावरेसु य । तस्स समाइवं होइ ई केवलिभासियं ॥ 799 ॥ समो मध्यस्थः, इति केवलिभाषितं ॥ 799 ॥ 'साव-सत्वं' सावजजोगप्परिवजणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्थधम्मा परमति णच्चा, कुज्जा बुहो आयहियं परत्थं ॥ 800 ॥ सवति भाणिऊणं, विरई खलु जस्स सविया न्न्त्थि। सो सबविरैवाई, चुक्कै देसंच सवं c॥801॥ सावद्ययोगपरिवर्जनाथं सामायिक केवलिकं सम्पूर्ण यावजीवमित्यर्थः प्रशस्तं गृहस्थधात्परमं प्रधानमिति ज्ञात्वा कुर्याद् बुध आत्महितं परो मोक्षस्तदर्थ । / 800 / प्रतिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि देशसामायिकं करोति 'करेमि भं0 सावजं jo0 जावनियम विहं ti0 मणेण न करेमि0 तस्स भंते.' यतो भाष्ये ऽगिहिणो वि सव्वकजं दविहं तिविहेण छिन्नकालं तं कायव्यम् , आह सव्वे को दोसो ?' भण्णएऽणुमई, छिन्नकालमिति विघटिकादिकालमान, आह गृहिणः सर्वशब्दोच्चारे को दोषः 1 भण्यतेऽनुमतिरूपो दोषः स्यात् , गृही अनुमतिनिषेधं न कुर्यादिति । आह ' जै केवलियं सामाइयं पि एवंभृतं तो वरं एयं चेव कीरओ किं देससामाइयस्स बहुसो करणेण ? भण्णइ को ना किमाह एवं ताव लटुं चेव, किंतु जया एवं काउमसत्तो तदा देससामाइयं पि ताव बहुसो कुजा'| आह तदपि किं न सर्वसावधनितिरूपं त्रिविधं कायध्वम् भागतिरूपो दोषः यस बहुसो की आह तदीप ॥ 151 ॥ Jain Education inte Page #305 -------------------------------------------------------------------------- ________________ द्वारम् ॥ त्रिविधेन क्रियते ? उच्यते 'सव्वं चुक्कै' भ्रस्यते देशविरतेः सर्वविरतेश्च ॥ 801 ॥ सामा' ककि । सामाइयांम उ कए, समणो इव सावओ हवै ज्म्हा। एएण कारणेणं, बहुसो सामाइयं कुजा ॥ 802 ॥ सामायिक__तुरेवार्थः यस्माच्छ्रावकः श्रमण इव प्रायोऽशुभयोगनिषेधात् , बहुशोऽनेकधा अनेकवारं वा ॥ 802 ॥ यतः 'जीवो' मिति। जीवो पमायबहुलो, बहुसोऽवि अ बहुविहेसु अत्थेसुण्। एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥ 10 ॥ बहुशः सदैव जीवः बहुविधेषु अर्थेषु शब्दादिषु प्रमादबहुलः तत्यागाय बहुशः सामायिकं कुर्यान्मध्यस्थो भूयात् । ॥ 803 ॥ मध्यस्थस्य लक्षणमाह 'जो ण' IYI जो णवि vadRi रागे, णवि दोसे दोण्ह म्ज्झ्यार्ण्मि। सो होइ उ मज्झत्थो, सेसा सवे अम्ज्झ्त्था॥804॥ MY । किन्तु द्वयोर्मध्यकारे माध्यस्थ्ये रागद्वेषाभावरूपे वर्त्तते ॥ 804 / / गतं कस्य dvA0 15, क किं सामायिकमिति । निरूपयन् द्वारगाथा 3 आह 'खित्त' 'णाणे' 'णिव्वे' | खित्त्दिसाकाल्गिभ्विय्स्न्न्न्निऊसासाद्त्त्त्थिमाहारे। प्ज्ज्त्त्सुत्त्ज्म्म्त्थितिवेय्स्न्न्न्नाक्सायाऊ॥805॥ | णाणे जोगुवओगे, सरीरसंठाणसंघयणमाणे । लेसा परिणामे वेयणा, समुग्घायकम्मे य ॥ 806 ॥ अल् णिविट्टणमुबट्टे, आसवकरणे तहा अल्ण्कारे। सयणासणठाणत्थे, चंकम्मते य किं कहियं? ॥ 807 ॥ SAT Page #306 -------------------------------------------------------------------------- ________________ आवश्यकता क्षेत्र 1 दिग 2 काल 3 गति 4 भव्य 5 संज्ञि 6 उच्छ्रास 7 दृष्टि 8 आहारकान् 9 पर्याप्ति 10 सुप्त 11 जन्म 12 / किं सामानियुक्ति स्थिति 13 वेद 14 संज्ञा 15 कपायान् 16 आयुः 17 ज्ञानं 18 योगो 19 पयोगौ 20 शरीर 21 संस्थान 22 संह- यिकमितिदीपिका न न 23 मानानि 24 लेश्या 25 परिणामः 26 वेदना 27 समुद्घातकर्म 28 निर्वेष्टनं 29 उद्वर्त्तनं 30 आश्रवकरणं 31 | माद्वारे क्षेत्रालङ्कारं 32 शयनं शय्यां खट्वाद्या 33 आसनं 34 पीठं विष्टरादिस्थानस्थान 35 चङ्कमत 36 श्वाश्रित्य विचार्य क किं द्वारम् ॥ ॥ 152 ॥ | सामायिकमिति । / 805-7 / / अथोललोकादिक्षेत्रमाश्रित्याह-' सम्म' सम्मसुआणं लंभो, उड्डं च अहेअतिरिअलोए । विरई मणुस्सलोए, विरयाविरई य तिरिएसुण्॥808॥ ___ सम्यक्त्वश्रुतसामायिकयोर्लाभः ऊर्ध्वलोके मेस्वर्गेषु, अधोलोके विदेहाधोग्रामव्यन्तरभवनपतिनारकेषु । विरतिः सर्व- विरतिः नृलोके एव । तत्राधोग्राम[माः)योजनसहस्रावगाढाः, तत्राप्याद्य योजनशतं अधोलोकान्तर्जेयं । सर्वतिर्यग्लोके तिर्यक्षु विरताविरतिर्देशविरतिः ॥ 808 ॥ 'पुव्व' N पुवपडिवन्नगा पुण, तीसुवि लोएसुनिअमओ तिण्हं । चरणस्स दोसु निअमा, भयणिज्जा उद्द्द्ध्लोग्ण्मि॥ __त्रयाणां सम्यक्त्वश्रुतदेशविरतिसामायिकानां पूर्वप्रपन्न(ना)विष्वपि लोकेषु स्यात् (स्युः)पाण्डकवनादिष्वपि देशविरतितिरश्चां भावात् , चारित्रस्य पूर्वप्रपत्तारो द्वयोरधस्तिर्यग्लोकयोनियमात् स्युः। ऊर्ध्वलोके मेरुशीर्षे चेत् चैत्यनत्याद्यर्थ गतास्तदा स्युः नान्यथेति भाज्याः॥ 809 ॥ केति द्वारस्यान्तक्षेत्रद्वा0 1 / अथ दिगद्वा0 2 'नाम' ॥ 152 ॥ Jain Education www.janelibrary.org Page #307 -------------------------------------------------------------------------- ________________ Fi नाम ठवणा दविए, खेत्तदिसा तावखेत्त प्न्न्वे। सत्तमिया भावदिसा, परूवणा तस्य कायवा ॥ 810 ॥ किं सामानामदिक्, स्थापनादिक, द्रव्यदिक, क्षेत्रदिक, तापक्षेत्रदिक, प्रज्ञापकदिक, सप्तमा भावदिक् । तस्य दिक्सप्तकस्य प्ररूपणा । |यिकमियत्र तु 'सा होअठारसविहाओ' इति पाठः तत्र सा भावदिक् अष्टादशधा स्यात् । नाम स्थापने सुगमे ॥ 810 ॥ द्रव्यदिक् तिद्वारे दिव्याख्यार्थ भाष्यं-'तेरसपदेसियं खलु, तावतिएसुं भवे प्देसेसुण्। जंदत्वं ओगाढं, जहण्णगं तं दसदिसागं ॥ 1 ॥ ' रद्वारम् ॥ द्रव्यमेव दशदिगुत्थानहेतुत्वात् दिक् द्रव्यदिक् तद् द्विधा । जघन्यं उत्कृष्टं च । तत् त्रयोदशप्रदेशकं त्रयोदशप्रदेशयुक् तावत्सु त्रयोदशप्रदेशेषु यद्रव्यं अवगाढं स्यात्तजघन्यकं दशदिकप्रभवं । तत्र चतुर्दिक्षु द्वौ द्वौ विदिक्षु चैकैकः मध्ये चैकः एवं त्रयोदश प्रदेशाः । उत्कृष्टं त्वनन्तप्रदेशात्मकं । तदपि त्रयोदशप्रदेशावगाढं एकैकाकाशप्रदेशेऽनन्ताणुस्थितेः तत् स्थापना.....अलिल यद्वृत्तौ इदृश आकारो लिखितः तत्सर्वप्रदेशानां समक्षेत्रतायाः सम्बद्धतायाश्च ज्ञप्त्यै परं तस्य " वृत्तत्वात्सत्या स्थापना प्राग् लिखितैव ॥ 1 ॥ क्षेत्रदिक बहुभेदा, तत्प्ररूपणार्थ क्षेपकगाथाः । 'अट्ठपएसो रुयगो, तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं, एसेव भवेऽणुदिसाणं ॥ 1 ॥ ' तिर्यग्लोकस्य मध्ये चत्वारोऽधश्चत्वारो ऊर्च, एवं अष्टनमःप्रदेशो मेरुगर्भस्थो रुचको गोस्तनाकारः, तथाहि ऊर्जा 4 स्तिर्यग्लोकस्य मध्यभागे आयामविष्कम्भाभ्यां रज्जुमानौ सर्वप्रतराणां क्षुल्लको द्वौ नभःप्रदेशप्रतरौ । तयोश्च मेरुमध्यप्रदेशे मध्यं । तत्र च मध्ये उपरितनप्रतरस्य ये चत्वारः प्रदेशाः ये वाधस्तनस्य चत्वारस्तेषामष्टानां रुचक इति संज्ञा, एष दिशां प्रभव उत्पत्तिस्थान 00.0 1010101010] Jain Education Intelle For Private & Personal use only al Page #308 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका ॥ 153 ॥ 1 1. अनुदिशां विदिशां । 1 / 'दुपदेसादि दुरुत्तर, एगपदेसा अणुत्तरा चेव । चौरो चौरो य दिसा, चौरादि अणुत्तरा दोण्णि किण्सामा॥2॥' तस्मादुचकाद् बहिर्द्विप्रदेशादिका मूले द्विप्रदेशास्ततो द्विप्रदेशोत्तराभ्यां 2 प्रदेशाभ्यां अधिकाश्चतस्रो दिशो वर्द्धन्ते |यिकमिचतस्रस्तु एकप्रदेशा विदिशस्ताश्चानुत्तरा न वर्द्धन्ते इत्यर्थः चत्वारो नभःप्रदेशा आदौ ययोस्ते चतुरादी अनुत्तरे वृद्धिरहिते द्वे |तिद्वारे दिऊर्धाधो दिशौ स्त्ः।2। 'सगडद्धिसंठिताओ, महदिसाओ भवंति च्त्तारि। मुत्तावलि य चौरो, दो चेय य होन्ति रुयगतिभा पाया ॥ 3 ॥ ' शकटोद्धिमले लध्वी ततः पृथ्वी तत्संस्थिताः तत्संस्थानाः चतस्रो महादिशः स्युः। चतस्रो विदिशो मुक्तावलीनिभाः । एकप्रादेशिकत्वात् । द्वे ऊर्ध्वाधोदिशौ रुचकनिमे चतुःचतुःप्रदेशचतुरस्रदण्डसंस्थाने इत्यर्थः । 3 / स्थापनादिशां nAmAniLM 'इंदग्गेई जम्मा य णेरती वारुणी य वायवा । सोमा ईसाणाऽवि य, विमला य तमा य बोद्धवा ॥ 4 ॥ ' | ऐन्द्री 1 आग्नेयी 2 याम्या 3 नैऋती 4 वारुणी 5 वायव्या 6 सौम्या 7 ऐशानी 8 विमला 9 तमा 10 / 4 / 'इंदा य विजयद्दाराणुसारतो सेसया पदक्खिणतो । अट्ठ य तिरियदिसाओ उड्डे विमला तमा चाधो ॥ 5 ॥ ' जम्बूद्वीपजगत्यां विजयद्वारं तदनुसारत ऐन्द्री, शेषा आग्नेयाद्याः प्रदक्षिणतः एवं अष्टैव तिर्यगदिशः, ऊवं विमलाख्या अधस्तमाख्या । 5 / अथ तापक्षेत्रदिक्, 'जेसिं जत्तो सूरो, उदेति तेसिं तई हवै पुवा । तावक्खेत्तदिसाओ, पदाहिणं सेसिया तेसिं ॥ 6 ॥ ' येषां भरतादिक्षेत्रस्थानां यस्यां दिशि सूर्य उदेति सा तेषां पूर्वा स्यात् । तापः सूर्यस्तदुपलक्षिताः क्षेत्रदिशस्तापक्षेत्रदिशः शेषाः 'तेसिं' ततोऽस्याः पूर्वस्याः प्रदक्षिणया स्युः। 6 / अथ प्रज्ञापकदिक 'पण्णवओ जदभिमुहो, सा पुवा सेसिया प्दाहिन्न्तो। तस्सेवणुगंतवा, अग्गेयादी दिसा ॥ 153 ॥ TOTI 0 1o Jan Education Intern Page #309 -------------------------------------------------------------------------- ________________ Jain Education Inte नियमा ॥ 7 ॥ प्रज्ञापको वक्ता यस्या दिशोऽभिमुखः स्यात्सा पूर्वा, शेषा आग्नेय्यादिदिशस्तस्याः एव पूर्वस्याः प्रदक्षिणतो नियमादनुगन्तव्या । 7 | भावेन पृथ्वीत्वादिपर्यायेण दिश्यतेऽयममुक इति संसारी यया सा भावदिक अष्टादशधा यथा' पुढवीजलजलणवाया मूला खंधग्गपोरवीया y। वितिचौपंचेंदिय, तिरियनारगा देवसंधाया ॥ 8 ॥ संमुच्छिमकम्माकम्म, भूमिगणरा तहन्तरद्दीवा । भावदिसा दिस्सइ, जं संसारी निययमेताहिं ॥ 9 ॥ ' मूलवीजा उत्पलकन्दाद्याः, स्कन्धवीजा: शल्लक्याद्याः, स्कन्धशाखाः, अग्रवीजा:, कोरंटकाद्या अयं शाखाग्रं, पर्व्वबीजा इक्ष्वाद्या: बीजरुहः, संमूर्च्छज भेदास्तेष्वेवन्तर्भूताः । द्वित्रिचतुरिन्द्रियास्तिर्यञ्चो नारकाः, देवसङ्घाताः, नराश्रतुर्द्धा संमूच्छिमा वान्ताद्युत्थाः, तथा कर्मभूमिकाः अकर्मभूमिकाः आन्तरद्वीपाच एवमष्टादशधा भावदिक्, यदेताभिर्भावदिग्भिः पृथ्व्यादिपर्यायरूपाभिः संसारी दिश्यते कथ्यते । 8-9 / इह नामस्थापनाद्रव्यदिग्भिर्नाधिकारः । शेषामुपक्रमादाह 'पुवा वाई महादिसासु, पडिवजमाणओ होइ । पुवपडिवन्नओ पुण, अन्नयरीए दिसाए उ ॥ 811 ॥ सर्वेषां सामायिकानां प्रपद्यमानः स्यात्सम्भवति कोऽर्थः 1 यदा प्रपद्यते तदा स्यान्नान्यदेति । पूर्वप्रपन्नः पुनरन्यत - रस्यां दिशि स्यादेव ॥ 811 ॥ भाष्यं - ' छिण्णावलिरुयगागीदिसासु सामाइयं ण जं तासु । सुद्धासु णावगाहै, जीवो ताओ पुण फुसेजा ॥ 1 ॥ ' छिन्नावलीकल्पासु विदिक्षु रुचकाकृतिदिशोरूर्ध्वाधोदिशोः सामायिकं न प्रपद्यते यत्तासु शुद्धासु क्रमादेकप्रादेशिकत्वेन चतुःप्रादेशिकत्वेन च जघन्यतोऽप्यसङ्खयप्रदेशावगाहको जीवो नावगाहते किन्तु सामायिकवान् CatsuH स्पृशेत् । 1 | 'अट्ठसु चउण्ह नियमा, पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुत्रपवण्णो, सिय णणो ताव किं सामाविकमि तिद्वारे दि ग्द्वारम् ॥ Page #310 -------------------------------------------------------------------------- ________________ आवश्यक-I नियुक्तिदीपिका ॥ ॥ 154 ॥ पण्णवए । ॥ 2 ॥ ' तापक्षेत्रप्रज्ञापकयोरष्टासु दिक्षु चतुर्णा सामायिकानां पूर्वप्रपन्नोऽस्ति प्रपद्यमानश्च सम्भवति । द्वयोरू;-14किं सामाधोदिशोस्तु द्वयोः सम्यक्त्वश्रुतसामायिकयोरेव ज्ञेयं । द्वयोर्देशसर्वसामायिकयोस्तु पूर्वप्रपन्नः 'सिया' स्यादन्यः प्रपद्यमानस्तु म. सपा स्यादन्याप्रपधमानस्तु यिकमिनैव, इह यधिओ देशसर्वसामायिकप्रतिपत्तिनिषिद्धा तत्र हेतुर्न ज्ञायते । 2 / भावदिक्षु पुनः-'उभयभावो पुढवादिएसु, तिद्वारे दिविगलेसु होज उ पवण्णो । पंचदियतिरिएसुं, णियमा तिण्हं सिय पवजे ॥ 3 ॥ पृथ्व्याघेकेन्द्रियेषु चतुर्णां सामायिकानां द्वारम् ॥ उभयस्य पूर्वप्रपन्नप्रतिपाद्यमानरूपस्याभावः सिद्धान्तमतेनौपशमिकसम्यक्त्वं वमतस्तत्रानुत्पादात, विकलेप्वौपशमिकसम्यक्त्वं वमत उत्पादात् सास्वादनभावेन सम्यक्त्वश्रुतयोः पूर्वप्रपन्नः स्यात् । पश्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जत्रयाणां सामायिकानां नियमात् , 'सिय 'त्ति कदाचित्प्रपत्ता स्यात् , पूर्वप्रपन्नस्त्वस्त्येव । 3 |'न्नार्ग्देवाक्म्म्गण्त्र्दीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं, मुच्छेसु य उभयपडिसेहो ॥ 4 ॥ ' नारकदेवाकर्मभूमिजान्तरद्वीपनरेषु द्वयोः सम्यक्त्वश्रुतयोः पूर्वप्रपन्नः स्यात् , अन्यस्तु भाज्यः । कर्मभूमिजनरेषु चतुर्णां सामायिकानामप्येवं । संमृच्छिमेषु उभयनिषेधो न पूर्वप्रपन्नो न प्रपद्यमानश्च । 4 / गतं दिक्दा02| कालोऽवसर्पिण्युत्सपिण्यवस्थितमेदात् त्रिधा, तत्राद्यौ भरतैरवतयोः तृतीयस्तु चतुर्की सुषमसुषमाप्रतिभागः 1 सुषमप्रतिभागः 2 सुषमदुःषमप्रति03 दुषमसुषमप्रतिभागश्च 4 प्रतिभागः साम्यं । तत्राद्यो देवोत्तरकुरुषु, द्वितीयो हरिवर्षरम्यकयोः, तृतीयो हैमवतैरण्यवतोः, चतुर्थों विदेहेषु । एवं षड्विधः कालः, तत्र 'सम्म' सम्मतस्ससुयस्स, य पडिवत्ती छविहंमि काल्ण्मि। विरैं विरयाविरैं,पडिवजइ दोसुतिसुवावि॥812॥ परं प्रपत्ता सुषमदुषमादिषु देशोनपूर्वकोट्यायुःशेषे एव । पूर्वप्रपन्नास्तु सन्त्येव । ' विरहं ' उत्सपिण्यां दुषमसुषमा- | ॥ 154 ॥ For Private & Personal use only Page #311 -------------------------------------------------------------------------- ________________ Jain Education Inte सुषमदुषमाख्ययोर्द्वयोश्वसप्पिण्यां तु सुषमदुषमा दुषमसुषमादुषमाख्येषु त्रिषु पूर्वप्रपन्नोऽस्त्येव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रपन्नः सर्वकालेषु स्यात्, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रपत्ता स्यान्न वाऽन्यस्त्वस्त्येव, तुर्ये प्रतिभागे चतुर्णामयेवं । बाह्यद्वीपान्धिषु तु षड्धिकालहीनेषु त्रयाणां सामायिकानामप्येवं । सर्वविरतेस्तु नन्दीश्वरादिषु यतिगमने पूर्वप्रपन्नः सम्भाव्यः । / 812 / / गतं कालद्वा0 3 / अथ गतिद्वा0 ' चौ ' सुवि गतीसु, णियमा सम्मत्तसुयस्स होइ पडिवत्ती । मणुएसु होइ विरती, विरयाविरई य तिरिएसुं ॥ पूर्वप्रपन्नस्त्वस्त्येव । सम्यक्त्वश्रुतयोर्नियमशब्दादेतास्वेव न मोक्षगतौ, 'विरती ' सर्वविरतिः प्रतिपत्तिमाश्रित्य मनुष्येषु सम्भवति । पूर्वप्रपन्नाः सन्त्येव, एवं विरताविरतिस्तिर्यक्षु ॥ 813 ॥ गतिद्वा0 4 / अथ भव्यः । ' भव' भवसिद्धिओ उ जीवो, पडिवज्जइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्णिमीसए सण्णि पडिवजे ॥ भवे संसारे सिद्धिर्यस्य स भव्यश्चतुर्णामन्यतरत् यथासम्भवं तत्रापि सम्यक्त्वश्रुते सदैव स्तः, dvA0 5, एवं संज्ञयपि । पूर्वप्रपन्नो भव्यसंज्ञिष्वस्त्येव । असंज्ञिनि मिश्र नोसंझिनि नोअसंज्ञिनि सिद्धे इत्यर्थः । चतुर्णां सामायिकानां पूर्वप्रपन्नानन्यांश्चाश्रित्य प्रतिषेधः, पुनःशब्दादसंज्ञिनि सम्यक्त्वश्रुते सास्वादनभावे न स्तः ॥ 814 ॥ संज्ञिद्वा0 6 / अथोच्छ्वासदृष्टिद्वारद्वयं ' ऊसा ऊसासगणीसासग, मीसग पडिसेह दुविह पडिवण्णो । दिट्ठीइ दो गया खलु, ववहारो निच्छओ चैव ॥ किं सामा यिकमिति द्वारे गतिभव्यसंज्ञिद्वाराणि ॥ Page #312 -------------------------------------------------------------------------- ________________ आवश्यकता उच्छासकनिःश्वासक आनप्राणपर्याप्तिवानित्यर्थः । स च संज्ञिवत्, एतत् पर्याप्त्याऽपर्याप्त उच्छ्वासनिःश्वासरहितो वा किं सामानियुक्ति मिश्र उच्यते । तत्र चतुर्णा सामायिकानां प्रतिपत्तिमाश्रित्य प्रतिषेधः, सम्यक्त्वश्रुतरूपद्विविधप्रपन्नोऽस्त्येव । यद्वा मिश्रः यिकमितिदीपिका सिद्धः प्राग्वत् । शैलेशीस्थः पुनदर्शनचारित्रसामायिकयोः पूर्वप्रपन्नः स्यात् । ननु यथाऽस्य तथा सिद्धानां किंन सम्यक्त्व द्वारे उच्छसामायिकमित्युच्यते, शेषसामायिकत्रयस्य संसारस्थानामेव सम्भवात्सम्यक्त्वसामायिकमपि संसारसम्बन्ध्येवात्र विचार्यते । ॥ 155 ॥ | वासादितादृशस्य सिद्धानामभावात् , उच्छ्वासद्वा0 7 / दृष्टिर्मतं, तत्र द्वौ नयौ निश्चयो व्यवहारश्च तत्राद्यस्य क्रियाकालनिष्ठा IN द्वाराणि ॥ कालयोरभेदात् सामायिकवानेव सामायिकं प्रपद्यते अन्यस्य तु सामायिकरहित एव ॥ 815 ॥ गतं दृष्टिद्वा0 8 'आहा' आहारऔ जीवो, पडिवज्जइ so cunnhmnnnnyrN| emeva ya pajjatto, sammattasue सिया इयरो ॥ 816 ॥ ___ आहारयतीत्याहारकः तत्र 'विग्गहगैमावन्ना, केवलिणो समहया सजोगी य । सिद्धाय अणाहारा, सेसा आहारगा जीवा' ॥ 1 ॥ स चतुर्णां अन्यतरत् प्रपद्यते पूर्वप्रपन्नस्त्वस्त्येव । गतं आहार्द्वा09| अथ पर्याप्तिद्वा010 एवमेवाहारादिभिः षट्पर्याप्तिभिः पर्याप्तश्चतुर्णामन्यतरत् प्रपद्यते । पूर्वप्रपन्नस्त्वस्त्येव । इतरोऽनाहारकोऽपर्याप्तश्च सम्यक्त्वश्रुते अङ्गीकृत्य पूर्वप्रपन्नः स्यात, केवली तु समुदाते शैलेश्यवस्थायां च दर्शनचारित्रसामायिकयोः पूर्वप्रपन्नः स्यात् ॥ 816 / गतं पर्याप्तिद्वा0 10 / अथ सुप्तद्वा0 11 'णिदा' णिदाए भावओऽविय, जागरमाणो cunnhmnnnnyrN। aMDayapoyajarAuya, tigatigacauro bhave kmso|| OJ // 155 // Jain Education Inter La Page #313 -------------------------------------------------------------------------- ________________ dravyasupto निद्रया, भावसुप्तस्त्वज्ञानी । एवं द्रव्यजागर उन्निद्रो भावजागरस्तु सम्यग्दृग् , तत्र निद्रया भावतोऽपि च । किं सामाजाग्रत्संज्ञिवत् । अपेरयं विशेषः । भावजागर आद्यसामायिकयोः पूर्वप्रपन्न एवान्त्ययोस्तु प्रपत्ताऽपि, निद्रासुप्तः सर्वेषां पूर्व यिकमितिप्रपन्न एव । भावसुप्तस्तूभयशून्यः, व्यवहारनयात् प्रपद्यतेऽपि, गतं सुप्तद्वा011 / अथ जन्म, तद्गर्भजानाश्रित्य त्रेधा अण्डज । द्वारे सुप्तापोतज-जरायुजभेदात्तत्र क्रमात्सामायिकानां त्रिकं त्रिकं चतुष्कं च पूर्वप्रपन्नं स्यादेच, प्रपद्यमानस्तु भाज्यः । पोतजा दीद्वारान्नि। हस्त्याद्याः, जरायुजा नृगवाद्याः । / 817 ॥ गतं जन्मद्वा0 12 / अथ स्थितिद्वा0 13 ' उक्को' उकोसयट्टितीए, पडिवते यणत्थि पडिवण्णो । अजहण्णमणुकोसे, पडिवते य पडिवण्णे ॥ 818 ॥ ___ आयुवर्जकर्मणामुत्कृष्टस्थितौ चतुर्णां पूर्वप्रपन्नः प्रपद्यमानश्च न भवति । अजघन्यानुत्कृष्टस्थितौ चतुर्णां प्रपद्यमानः सम्भ- IN वति, पूर्वप्रपन्नश्च स्यादेव । आयुषस्तूत्कृष्टस्थिती अनुत्तरसुरः आद्यसामायिकयोः पूर्वप्रपन्नः स्यात् । सप्तमभूनारकस्तु षण्मासशेषायुस्तथाविधविशुद्वियुक्तत्वादाद्यसामायिकयोः प्रथमसमये प्रपद्यमानो द्वितीयादिसमयेषु तु पूर्वप्रपन्नः स्यात् । आयुषो जघन्यस्थितिः क्षुल्लकभवः स च निगोदसूक्ष्मपृथ्वीकायादिसंमूछिमनृणां स्यात् । तत्र चतुर्णामपि सामायिकानाभावः, तथा आयुर्वर्जजघन्यकर्मस्थितिबन्धकस्तु दर्शनसप्तकातिक्रान्तः क्षपको योऽन्तकृत्केवली स्यात् , स ह्यपूर्वकरणावस्थायामासन्नमोक्षत्वेन विशुद्धतराध्यवसायत्वाच्छेषक्षपकेभ्योऽतिलघुस्थितिबन्धक इति स एव गृह्यते । स च देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रपन्नः स्यात् , देशविरतिपरिणामाभावात् । अत्र च पूर्वोपात्तकर्मस्थित्या न विचारः किन्तु बध्यमानकर्मस्थित्यैव ॥ 818 ॥ गतं स्थितिद्वा0 13 / अथ वेदसंज्ञाकषायद्वारत्रयं 'चौ' Page #314 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ 156 ॥ Jain Education Inte cauro'vi tivihavede, causuvi सण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु, वण्णियं तह य इहयंपि ॥ चत्वारि सामायिकानि द्वेधाऽपि स्यस्त्रिविधवेदे, वेदको देशविरतिवर्जसामायिकानां पूर्वप्रपन्नः स्यात्, वेदद्वा0 14 / आहारादिषु चतसृषु संज्ञासु चतुर्णां सामायिकानां प्रतिपत्तिः सम्भवति, पूर्वप्रपन्नस्त्वस्त्येव, संज्ञाद्वा0 15 / कषायेषु यथा 'हेडा' प्राक् ' पढमिल्लुगाण उदये' इत्यादावुक्तं तथेहापि ओघतः सकषायी संज्ञिवत्, अकषायी अवेदकवत् । / 819 / / कषायद्वा0 16 / अथायुः संखि ' संखिजाउ चौरो, भयणा sammasuya'saMkhavAsANaM / ओहेण विभागेण य, नाणी पडिवज्जई चौरो ॥ 820 ॥ सङ्ख्यायुर्नरचत्वारि प्रपद्यते, असङ्ख्यवर्षायुषां सम्यक्त्वश्रुतयोः प्रपत्तिमाश्रित्य भजना, पूर्वप्रपन्नाः सन्त्येव, आयुर्द्वा0 17 / अथ ज्ञानद्वा0 18, ओघेन सामान्येन ज्ञानी निश्चयनयमतेन चत्वार्यपि प्रपद्यते पूर्वप्रपन्नस्त्वस्त्येव, विभागेन त्वाद्यद्विज्ञानी आद्यसामायिकयोः सममेव प्रपत्ता स्यादिह यत्र प्रपद्यमानः स्यात्तत्र पूर्वप्रपन्नेन भाव्यमेवेति सर्वत्र ज्ञेयं । अन्त्यसामायिकयोरपि प्रपन्नः स्यात् । अवधिज्ञान्याद्ययोः पूर्वप्रपन्नः स्याद् देशविरतेरपि न तु प्रपद्यमानः गुणपूर्वत्वात्तस्य । सर्वविरतेस्तु द्वेधापि स्यात् । मनोज्ञानी देशविरतिवर्जत्रयाणां पूर्वप्रपन्न एव, मनोज्ञानचारित्रे युगपद्वा प्रपद्यतेऽर्हद्वत्, भवस्थकेवली सम्य चारित्रयोः पूर्वप्रपन्न एव ॥ 820 ॥ गतं ज्ञानद्वा0 18 / अथ योगोपयोगशरीरद्वारत्रयं ' चौ ' चौरोऽवि तिविह जोगे, उवओगदुगंमि चौर पडिवज्जे । ओरालिए चउक्कं, सम्मसुय विउव्विए भयणा ॥ किं सामायिकमिति द्वारे वेदा दिद्वाराणि ॥ ॥ 156 ॥ Page #315 -------------------------------------------------------------------------- ________________ व किं सामायिक। मितिद्वारे । यागोपयो गशरीर द्वाराणि ॥ सामान्यतो मिलिते त्रिविधे योगे चत्वारि सामायिकानि स्युर्विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वारि द्वेधापि, | वैक्रियकाययोगवति तु सम्यक्त्वश्रुते द्वेधापि । देशसर्वविरती तु पूर्वप्रपन्ने स्यातां, न तु प्रपद्यमाने, एवं आहारककाययो- गवति तु देशविरतिवर्ज त्रीणि पूर्वप्रपन्नानि, तैजसकार्मणयोगयोस्त्वन्तरगतौ सम्यक्त्वश्रुते पूर्वप्रपन्ने । कायवाग्योगयो. घण्टालालान्यायेन द्वे आद्ये पूर्वप्रपन्ने स्तः, गतं योगद्वा0 19 / 'उव0 ' ननु 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती, त्यागमात्कथमनाकारोपयोगे लब्धिरित्युच्यते-प्रवर्द्धमानपरिणामजीवापेक्षोऽयमागमोऽत्र चावस्थितौपशमिकपरिणामापेक्षयाऽनाकारोपयोगे सामायिकलब्धिकथनमित्यविरोधः । इह किल सम्यक्त्वं लब्ध्वा मिथ्यात्वगतानां पुनः शुभोदयात् प्रवर्द्धमानपरिणामे सति सम्यक्त्वादिलब्धिः साकारोपयोग एव स्यात् । आद्यसम्यक्त्वलाभकालेऽन्तरकरणे कृतेऽवस्थितपरिणामस्यानाकारोपयोगेऽप्यौपशमिकसम्यक्त्वश्रुतयोलब्धिःस्यात्कस्यापि विशुद्धतमत्वात्समकालमेव देशसर्वविरत्योरपि । अन्तरकरणेऽवस्थितपरिणामता त्वेवं-'मिच्छस्साणुदओ न हायए तेण तस्स प्रिन्नामो। जं पुण सयमुवसंतं न वढएऽवडिओ तेण' / यत्पुनः सत् सत्तागतं मिथ्यात्वमुपशान्तं अतो न परिणामो वर्द्धते । अनिवर्तिकरणे हि मिथ्यात्वोपशान्त्यै प्र्तिक्स्स्न्न्मासीत्प्रिन्नाम्वृद्धिः। अन्तरकरणे तूपशमनीयाऽभावाद्दाह्याभावे वहेरिव न परिणामस्य वृद्धिः तेनावस्थितः, उपयोगद्वा0 20 / औदारिके चतुष्कं द्वेधापि । वैक्रिये सम्यक्त्वश्रुतयोजना समर्थना । यथैते सामायिके द्वेधापि स्तोऽन्त्ये तु पूर्वप्रपन्ने NI एव, यतः कृतवैक्रियाङ्गो मयों न प्रपद्यते प्रमत्तत्वात् ॥ 821 ॥ शरीरद्वा0 21 / अथ संस्थानसंहननमानद्वारत्रयं ' सव्वे' सवेसुवि संठाणेसु, lahai emeva svsNghynne| उक्कोसजहण्णं, वजिऊण माणं लहे मणुओ ॥ 822 ॥ Jain Education For Private & Personal use only lonal Page #316 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 157 // Jain Education Interach सर्वेषु समचतुरस्रादिसंस्थानेषु चत्वारि सामायिकानि, dvA0 22 / ' एमेव ' संहननेषु वज्रऋषभादिष्वेवमेव, dvA0 23 / 'उक्को0' उत्कृष्टं जघन्यं च शरीरमानं उच्चत्वं वर्जयित्वा मनुजश्चत्वार्यपि लभते प्रपद्यते । उत्कृष्टे जघन्ये च माने सम्यक्त्वश्रुते एव तत्र मनुष्याणां उत्कृष्टो देहस्त्रिगव्यूती, जघन्यो हस्तः स्यात् । तिरश्वामप्येवं किन्तु मध्यममाने सामायिकत्रयं द्वेधापि स्यात्, तिरश्चामुत्कृष्टो देहः षड्गव्यूती, जघन्योऽङ्गुलासङ्घयभागः ॥ 822 ॥ उक्तं मानद्वा0 24, अथ लेश्याद्वा0 25 'सम्म' सम्मत्तसुयं सव्वासु, लहै सुद्धासु तीसु य चरितं । पुव पडिवण्णगो, पुण अण्णयरीए उ लेसाए ॥ 823 ॥ सम्यक्त्वश्रुते सर्वासु लेश्यासु लभते । शुद्धासु तिसृष्विति तेजोलेश्याद्यासु तिसृष्वेव चारित्रं देशसर्वविरतिरूपं । तथा सर्व सामायिकानां पूर्वप्रपन्नः पुनरन्यतरस्यां लेश्यायां स्यात् । ननु मतिज्ञानसत्पदप्ररूपणायां शुद्धासु तिसृषु सम्यक्त्वश्रुते प्रपद्यमान उक्तोऽत्र सर्वास्विति किं ? उच्यते तत्र कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्यां आश्रित्यासावुक्त इह त्ववस्थित कृष्णादिद्रव्यरूपां द्रव्यलेश्यामाश्रित्येत्यदोषः, यतः नृतिरश्चां द्रव्यलेश्या भावलेश्या च प्रत्यन्तर्मुहूर्त्त - मन्यान्या स्यादतस्तेषां द्रव्यतो भावतश्च विशुद्धलेश्यास्वेव सम्यक्त्वादिलाभः स्यान्नारकामराणां चानुभावतः शुद्धलेश्यात्रये । द्रव्यतोऽवस्थितलेश्याषट्कान्यतरलेश्यायामपि सम्यक्त्वाद्याप्तिः स्यादेव यतस्तेषां 'काऊ काऊ तह काउनील' इत्याद्यागमे या लेश्या उच्यन्ते ता आजीवितान्तं स्थिता एव न परावर्त्तन्ते । भावलेश्या तु परावृच्या कदाचित्कापि स्यात्, तत्र सत्यामपि कृष्णादिलेश्यायां नद्युपलवृत्तत्वन्यायेन कदाचित् शुभोदयेन शुक्लाद्यन्यतरशुद्धलेश्यार्हद्रव्याण्याक्षिप्यन्ते । न च तैः कृष्णादिलेश्या सर्वथा स्वरूपं त्यजति किन्तु तदाकारमात्रं, तत्प्रतिबिम्बमात्रं वाऽऽश्रयति, यथारिष्टरत्नं शङ्खादिप्रतिबिम्बे क्व किं सामायिकमतिद्वारे संस्थानादिद्वाराणि ॥ ॥ 157 ॥ Page #317 -------------------------------------------------------------------------- ________________ // 823 // लेश्याद्वा0 25 / अथ परिणामद्वा0 वड्डे' क्व किं IN वहुंते परिणामे, पडिवज्जइ so cunnhmnnnnyrN| emeva'vaTTiyaMmivi, हायंति न किंचि पडिवजे ॥ 824 ॥ | सामायिक____ चतुर्णामन्यतरत् शुभशुभतरपरिणामे च वर्द्धमानेऽवस्थिते च प्रपद्यते, 'हायन्ति' हीयमाने न प्रपद्यते । पूर्वप्रपन्नाः सर्वत्र । मितिद्वारे । सन्ति । चूर्णौ तु उपयोगद्वारेऽनाकारोपयोगे परिणामद्वारेऽवस्थितपरिणामे च सर्वेषां पूर्वप्रपन्न एवेति ॥ 824 ॥ परिणाम परिणामादि dvA0 26 / वेदनासमुद्घातकर्मद्वारद्वयमाह 'दुवि' द्वाराणि ॥ दुविहाए वेयणाए, पडिवज्जइ so cunnhmnnnnyrN| asamohao'vi emeva, पुवपडिवण्णए भ्य्न्ना॥ द्विविधायां सातासातरूपायां वेदनायां, असमवहतः समुद्घातरहितोऽप्येवमेव वेदनावञ्चतुर्णा पूर्वप्रपन्नः प्रपद्यमानश्च स्यात् । तथा पूर्वप्रपन्ने भजना समर्थनाऽस्त्येवेति कार्या । dvA0 28 / समवहतः समुद्घातवान् , तत्र सं इति केवलज्ञानवेदनादिभिः सहकभावेनात्मना वेदनीयादिकाणूनां कालान्तरानुभावार्हाणां उदीरणाकरणेनाऽऽकृष्योदये प्रक्षिप्य, उत् प्रावल्येन हननं समुद्घातः । स सप्तधा, तत्र सप्तमः केवलिसमुद्घातोऽग्रे वक्ष्यते । तत्र च सम्यक्त्वचारित्ररूपसामायिकद्वयस्य पूर्वप्रपन्नः स्यानान्यः । तथा वेदनया सवेदनीयोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनाससुद्धातः । वेदनाकरालितो ह्याकुलीभूतो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराबहिरपि प्रक्षिपति । तैश्च प्रदेशैर्जठरमुखबावादिशुषिराणि कर्णस्कन्धाधन्तरालानि च पूर्याऽऽयामतो विस्तरतश्च शरीरमा क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावत्तिष्ठति, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेद www b Jain Education rary.org Page #318 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA // // 158 // Jain Education Intern नीयकर्म्म पुद्गलशातं करोति । ततः समुद्घातान्निवृत्य स्वरूपस्थो भवति 1 / कषायैः क्रोधादिभिर्हेतुभूतैः समुद्घातः कषायसमुद्घातः । तीव्रकषायोदयाकुलितो हि प्राणी स्वप्रदेशाननन्तानन्तकर्म्मस्कन्धवेष्टितान् बहिः प्रक्षिपति । तैव प्रदेशैरुदराकण्ठादिशुषिराणि कर्णस्कन्धाद्यन्तरालानि च पूरयित्वाऽऽयामविस्तराभ्यां देहमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्त्तं यावत्तिष्ठति । तत्र चान्तर्मुहूर्ते प्रभूतकषायमोहनीय कर्म्म पुद्गलशातं विदधाति । ततः समुद्घातान्निवृत्य स्वरूपस्थो जायते इति 2 / मरणमेव प्राणिनामन्तकारित्वादन्तो मरणान्तस्तत्र भवो मारणान्तिकः । स चासौ समुद्घातच मारणान्तिकसमुद्घातः । मरणसमये ह्यन्तर्मुहूर्त्तशेषे स्वायुषि केचिदसुमन्तोऽमुं कुर्वन्तीति मारणान्तिक उच्यते । यथा कश्चिञ्जीवोऽन्तर्मुहूर्त्तशेषे स्वायुषि स्वशरीरविष्कम्भवाहल्यान्वितं आयामतस्तु जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रं, उत्कृष्टतस्त्वसङ्ख्येयानि योजनानि शरीराद् बहिः स्वप्रदेशदण्डं निसृजति निसृज्य च यत्र स्थानेऽग्रेतनभवे समुत्पत्स्यते तत्र स्थाने तं प्रदेशदण्डं प्रक्षिपति । तच्चोत्पत्तिस्थानं ऋजुगत्या एकेनैव समयेन प्रदेशदण्डः प्राप्नोति । विग्रहगत्या तूत्कृष्टतः पूर्ववत् चतुर्थे समये । अयं अन्तर्मुहूर्त्तमेव स्यात्तस्मि I वान्तर्मुहूर्त्ते प्रभूतायुष्कर्म्म पुगलशातं करोति 3 / वैक्रियशरीरनामकर्म्मविषयः समुद्घातो वैक्रियसमुद्घातः । वैक्रियशरीरकरणकालविषयो वा समुद्घातो यथा - वैक्रियशरीरलब्धिमान् जीवो वैक्रियकरणकाले विष्कम्भवाहल्याभ्यां शरीरप्रमाणं आयामतस्तु जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रं, उत्कृष्टतस्तु सङ्ख्यातयोजनानि देहाद्बहिः स्वप्रदेशदण्डं करोति । अनन्तान् वैक्रियनामकम्मणून प्राग्बद्धान् शातयति । अन्तर्मुहूर्त्ताद्देहान्तः प्रदेशान् क्षिपति 4 / तेजोलेश्यादिलब्धिमतस्तेजोलेश्यामोक्षसमये तैजससमुद्घातः यथा - तेजोलेश्याकाले लब्धिमान् विष्कम्भवाहल्याभ्यां देहमानं, आयामतो जघन्यं अङ्गुलासङ्घय I क्व किं सामायिक मितिद्वारे वेदनादिद्वाराणि ॥ ॥ 158 ॥ Page #319 -------------------------------------------------------------------------- ________________ Jain Education Int भागमानं, उत्कृष्टतः पुनः सङ्खधेयानि yojanAnya'nantataijasazarIraskandhaveSTitAnAM जीवप्रदेशानां दण्डं शरीराद्बहिः प्रक्षिपति ततः क्रोधविषयीकृतं मनुष्यादि निर्दहति । एषोऽपि समुद्घातोऽन्तर्मुहूर्त्तं, तत्र चान्तर्मुहूर्त्ते प्रभूतांस्तैजस शरीरनामकर्म्मपुद्गलान् शातयति ततोऽन्तर्मुहूर्तात् समुद्घातान्निवृत्य स्वरूपस्थो भवति 5 / आहारकशरीरनामकर्म्मविषयः समुद्घातः आहारकसमुद् घातः, यदि वाऽऽहारकशरीरकरण कालविषयः समुद्घातः आहारकसमुद्घातः । यथाऽऽहारकशरीरलब्धिमांश्चतुर्दशपूर्वविदाहारकशरीरकरणकाले विष्कम्भबाहल्याभ्यां शरीर मानं आयामतस्तु जघन्यतोऽगुलासङ्घयेय भागमुत्कृष्टतस्तु सङ्ख्येयानि योजनानि शरीराद्बहिः स्वप्रदेशदण्डं निसृजति निसृज्य च यथा स्थूलान् प्रभूतानाहारकशरीरनामकर्म्मपुद्गलान् प्राग्वद्धान् शातयति । अयमप्यन्तर्मुहूर्त्त, अन्तर्मुहूर्त्ताच्च समुद्घातान्निवर्त्तते । वेदनादिसमुद्घातेषु चतुष्कस्य पूर्वप्रपन्नः स्यान्नान्यः । / 825 ॥ इह नराणां सप्त समुद्घाताः सुराणामाद्याः पञ्च, नारकाणां त्वाद्याश्चत्वारस्तेजोलेश्याया अभावात् । वैक्रियलब्धिमत्संज्ञितिरवां पञ्च, शेषतिरश्चामाद्यास्त्रयः, वायोश्चत्वारः । dvA0 29 / अथ निर्वेष्टनोद्वर्त्तनद्वारद्वयं ' दव्वे ' वेण यभावेण य, निवितो चउण्हमण्णयरं । नरएसु अणुवट्टे, दुगं चउक्कं सिया उ उवढे ॥ 826 ॥ द्रव्यतो निर्वेष्टनं कर्म्मप्रदेशनिर्जरणं विचटनं, भावतः क्रोधादिहानं । तत्र सर्वकर्मनिर्वेष्टयन् चतुर्णां प्रपद्यमानः विशेपतस्तु ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमाप्नोति । मोहनीयं तु शेषसामायिकानि । संवेष्टयंस्त्वनन्तानुबन्धादीननुभवन्न प्रपद्यते शेषकर्माश्रित्य द्वेधापि चत्वारि, निर्वेष्टन dvA0 30 / नरकेष्वनुद्वत्तस्तत्रस्थ एवेत्यर्थः आद्यसामायिकद्विकं प्रपद्यते उद्वृत्तस्तु स्यात्कदाचित् सामायिकानां चतुष्कं त्रिकं द्विकं वा लभते ॥ 826 ॥ ' तिरि' क्व किं सामायिक मितिद्वारे निर्वेष्टनो द्वर्त्तनद्वार द्वयम् ॥ Page #320 -------------------------------------------------------------------------- ________________ | क्व किं सामायिक। मितिद्वारे उद्वर्त्तनादि। द्वाराणि ॥ आवश्यक तिरिएसु अणुबट्टे, तिगं चौकं सिया उ उवटे । मणुएसु अणुबट्टे, चौरो ति दुगंतु उवट्टे ॥ 827 ॥ नियुक्ति- _ तिर्यक्षु गर्भजेष्वनुद्वृत्तः सन्नादिसामायिकानां त्रिकं, उद्वृत्तः स्यात्कदाचित् सामायिकानां चतुष्कं त्रिकं द्विकं वा प्रपदीपिका ॥ द्यते, मनुजेष्वनुद्वत्तश्चत्वारि सामायिकानि उत्कृष्टतः प्रपद्यते, उद्धृतश्चत्वारि त्रीणि द्वे च प्रपद्यते परं सम्यक्त्वादिगुणवतां ॥ 159 ॥ परभवे नृत्वस्यासंभवः । / 827 / / 'देवे' VI देवेसु अणुबट्टे, दुगं चउक्कं सिया उ उवढे । उव्वदृमाणओ पुण, सवोऽवि न किंचि पडिवजे ॥ 828 ॥ __ देवेष्वनुद्वतः सन् द्विकं, उद्वृत्तस्तु यावच्चतुष्कं लभते । उद्वर्त्तमानोऽन्तरगतौ वर्तमानः सर्वोऽपि नारकादिर्न किश्चित् प्रपद्यते पूर्वप्रपन्नस्तु द्वयोः स्यात् । / 828 / / उद्वर्तनद्वा0 31 / अथाश्रवकरणद्वार 32 'णीस' णीसवमाणो जीवो,पडिवज्जइ so cunnhmnnnnyrN| पुवपडिवण्णओ पुण सिय आसवओव न्नीस्वो॥ - निश्रावयन् सामायिकावरणकर्म निर्जरयन् शेषकर्म आश्रययन् बघ्नन्नपि चतुर्णामन्यतरत् प्रपद्यते । आश्रवको बन्धको निश्रावको निर्जरको वा चतुर्णां पूर्वप्रपन्नः स्यात् । निर्वेष्टननिश्रावकद्वारयोर्विचटननिर्गमरूपत्वाद्भेदः ॥ 829 ॥ आश्रवद्वा0 32 / अलङ्कारशयनासनस्थानचङ्क्रमणान्याह ' उम्म' उम्मुक्कमणुम्मुक्के, उम्मचंते य केसालंकारे । paDivajeja'nnayaraM, सयणाईसुंपि एमेव ॥ 830 ॥ केशोपलक्षिते वस्त्रभूषाद्यलङ्कारे उन्मुक्तेऽनुन्मुक्ते इति तमुन्मुञ्चन्ननुन्मुञ्चश्चतुर्णामन्यतरत्प्रपद्यते । शयनादिषु शयनास ॥ 159 ॥ Jain Education Intel Page #321 -------------------------------------------------------------------------- ________________ Jain Education Internationa नद्वारयोरप्येवमेवोन्मुक्तानुन्मुक्तत्वादि ज्ञेयं । तथा स्थानस्थश्रममाणश्च चतुर्णां पूर्वप्रपन्नः प्रपद्यमानश्च स्यात् । / 803 / / चङ्क्रममाणद्वा0 36 / गतं क्वेति मूलद्वारं । अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति द्वारं 'सङ्घ ' सवयं सम्मत्तं, सुए चरित्ते ण पज्जवा सवे । देसविरैं पडुच्चा, दोपहवि पडिसेहणं कुज्जा ॥ 831 ॥ सर्व्वगतं सम्यक्त्वं जिनोक्तसर्वद्रव्यपर्यायरूचिलक्षणत्वात्तस्य, श्रुते चारित्रे च न सर्वे पर्याया विषयाः किन्तु सर्वद्रव्याणि, श्रुतस्याभिलाप्यविपयत्वात् द्रव्यस्य चाभिलाप्यानभिलाप्यपर्यायवत्वात् चारित्रस्य तु ' पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्व पर्यायविषयतायाः प्रोक्तत्वात् । देशविरतिं प्रतीत्य द्वयोः सर्वद्रव्यसर्वपर्याययोः प्रतिषेधनं कुर्यात् न सर्वद्रव्य पर्यायविषयमिति । इह प्राक् किं द्वारे किं सामायिकमिति प्रश्ने सामायिकस्य स्वरूपं ज्ञापयता तदन्तर्गतो विषय उक्तोत्र तु स एव मुख्यवृत्त्या सर्वेषु सामायिकेषु दर्शित इति न पौनरुक्त्यं ॥ 831 ॥ केषुद्वा0 17 / कथं सामायिकं लभ्यमित्याह - ' माणु ' I माणुस खेत्त जाई, कुलरुवारोग्गमाउयं बुद्धी । सवणोग्गह सद्धा, संजमो य लोगंमि दुलहाई ॥ 832 ॥ मानुष्यं 1 आर्यक्षेत्र 2 उत्तमजातिः 3 उत्तमं कुलं 4 मातृकी जातिः पैतृकं कुलं सुरूपता 5 आरोग्यं 6 चिरायुः 7 7 सद्बुद्धिः 8 सिद्धान्तश्रवणं 9 तदवग्रहस्तद्धारणा 10 श्रद्धा रुचिः 11 संयमः सदनुष्ठानं 12 ॥ 832 ॥ 'इंदि ' इंदिली नित्तणाय पज्जत्ती निरुवयखेमं । धायारोग्गं सद्धा, गाहगौवओग अट्ठो य ॥ 1 ॥ केषु सामायिक मिति - द्वारम् ॥ Page #322 -------------------------------------------------------------------------- ________________ केषु सामायिकमितिद्वारे मानुष्यद्वारम् ॥ आवश्यक यद्वैतानि दुर्लभानि, इन्द्रियलब्धिः पश्चेन्द्रियता 1 निवर्त्तना सम्पूर्णेन्द्रियता 2 इन्द्रियपर्याप्तिः स्वस्वविषयपटुता 3 नियुक्ति- AI निरूपहतेन्द्रियता कर्णगादिदोषराहित्यं 4 क्षेमं स्वास्थ्यं 5 धातं सुभिक्षं आरोग्यं 6 श्रद्धा धर्मे 7 ग्राहयतीति ग्राहको दीपिका धर्मकथयिता 8 उपयोगो धर्माभिमुख्यं 9 अर्थः धर्मेऽर्थित्वं 10 / इयं गाथा अन्यकर्डकीति न पौनरूत्त्यं ॥ 1 ॥ 'चोल्ल' चोल्लग पासग धण्णे, जुए रयणे य सुमिण चक्के y। चम्मजुगे परमाणू, दस दिट्ठन्ता म्न्नुय्ल्ण्भे॥833॥ ॥ 160 ॥ ___ मानुष्यलाभे दश दृष्टान्ताः-चुल्लको देश्युक्त्या भोजनं, दृष्टान्तो यथा-ब्रह्मदत्तचक्रिपार्श्वे विप्रेण वरोऽयाचि, भरते सर्वगृहेषु मे भोजनं दीनारं च दापय, चक्रिणा च दत्ते स चक्रिराज्ञीसुतशेषनृपादिगृहेषु भुञ्जानः कदाचिद्रूपकरणशक्त्या सर्वोकस्सु भुक्त्वा पुनर्द्वितीयपरिपाटिं कुर्यान्न तु मानुष्याभ्रष्टो मानुष्यभाक् 1 / चाणाक्यो यन्त्रकृतैर्वरदत्तैर्वा पाशकै रमते । वक्ति च यो मां जयेत् स दीनारभृतं स्थालं लभते अहं जयामि तदा दीनारं लभे, ततः कदाचित्तान् सर्वाजेयान् पाशान् कोऽपि जयेन तु मानुष्याख्रष्टो मानुष्यभाक् 2 / धान्यानि भरतवर्तीन्येकीकृत्यान्तः सर्षपप्रस्थं क्षिप्त्वा वृद्धा स्त्री कदापि । तानि पृथक् कुर्यान्न तु मानु0 3 एकस्य राज्ञः सभायां अष्टोत्तरशतस्तम्भास्तेषु प्रत्येकं अष्टोत्तरशतधारास्तत्र राज्ञा राज्यगृद्धकुपुत्रस्योक्तं-चेचमेकेनैव द्विकाद्यायेन निरन्तरं सर्वस्तम्भानामेकैकाथि अष्टोत्तरशतवारान् जयसि अस्माकं तु शेषा आयाः तदा ते राज्यं स्यात्तदपि सुराराधनादिना स्यान्न तु मानु0 4 / पुत्रैः पितरि कापि गते पितरत्नराशिदेशिकजनेष्वल्पस्वेन विक्रीतः, पित्रा मद्रत्नान्यादायायातेति ते निष्कासिताः कदापि सर्वरत्नानि मेलयेयुः न तु मानु0 5 / स्वप्ने चन्द्रभक्षितुः कार्पटिकस्य शेषैर्गुडभृतं रोकं लप्स्यसे इत्युक्ते तथैव जाते सोऽन्यस्य सदृस्वप्नद्रष्टुर्यथाविधिनैमित्तिकपृच्छातो राज्य ॥ 160 ॥ Jain Education Inten For Private & Personal use only Page #323 -------------------------------------------------------------------------- ________________ मानुष्यद्वारे दश दृस्स्त्ताण्ताः॥ प्राप्तिं श्रुत्वा पुनः स्वप्नार्थ स्वपन कदापि तं लभते न तु मानु06| चक्रदृष्टान्तो राधावेवेन कथायोगसङ्ग्रहे वक्ष्यते । एवं राधावेधोऽपि कत्तुं शक्यते न तु मानु07| चर्मदृष्टान्तः योजनलक्षविस्तीर्णे चर्मणा नद्धे हृदे एक छिद्रं तत्र कच्छपो वर्षशते 2 ग्रीवां प्रसारयन् एकदाऽऽश्वमासे राकानिशीथे चन्द्रगर्भ ज्योतिश्चक वीक्ष्य निजानां दर्शनाय जलान्तर्मनः सोऽपि कदापि तत्स्वकानां दर्शयेन्न तु मानु0 8 ॥ 833 / / युगदृष्टान्तः 'पुव्वं' पुवंते होज जुगं, अवरते तस्स होज समिला u। जुगछिड्डुमि पवेसो, इय संसइओ म्न्नुय्ल्ण्भो॥834॥ ___ स्वयम्भूरमणाब्धेः पूर्वान्ते युगं, तुरेवार्थे तस्यैवापरान्ते समिला । यथा तस्या युगछिद्रे प्रवेशः संशयितः संशयास्पदं, एवं मनुष्यभवलाभः 9 ॥ 834 ॥ 'जह' जह समिला पन्भट्ठा,सागरसलिले अन्नोर्पार्ण्मि। पविसेज जुग्गछिडु कहवि भमंती भमंतमि ॥ 835 ॥ _ 'अणोरपारंमि' देश्युकत्या अपारे, युगात्प्रभ्रष्टा भ्रमन्ती युगे भ्रमति कथमपि युगछिद्रे प्रविशेत् ॥ 835 ॥ ' सा चं' सा चंडवायवीचीपणुल्लिया, अविलभेज युग्छिद्द्। ण य माणुसाउ भट्ठो, जीवो पडिमाणुसं ल्हि॥ ___ सा चण्डवातवीचिप्रेरिता युगच्छिद्रमपि न तु मानु0 ॥ 836 / / परमाणुदृष्टान्तः एको महास्तम्भः सञ्चूर्ण्य सुरेण नालिकायां क्षिप्वा फुत्कृतः, सर्वाणवो नेशुः ततः कोऽपि तैरेव तं स्तम्भं कुर्यान्नतु मनुष्याद्दष्टो दुर्लभबोधित्वेन च्युतस्तल्लभते लब्धमप्यनार्याणामल्लब्धमेव पशुप्रायत्वात्प्रत्युतदुर्गतिहेतुत्वाच्च 10 / 'iya' T Jain Education inte THE Page #324 -------------------------------------------------------------------------- ________________ bAvazyakaniyuktidIpikA HoR सामायिकमितिद्वारे मानुष्य ॥ 16 ॥ द्वारम् ॥ इय दुल्लहलंभं, माणुसत्तणं पाविऊण जो जीवो। ण कुणै पारत्तहियं सो सोयै संकमणकाले ॥ 837 ॥ परत्र हितं न कुर्यात् स सङ्क्रमणे मृतिकाले । यथा मानुष्यं दुर्लभं तथार्यक्षेत्रसुजातिकुलादीन्यपि दुर्लभानि ज्ञेयानि । यत्प्रज्ञापनादौ सङ्ख्यातायुषः सप्त, एकोऽसङ्खथातवर्षायुरेवं नृणां संलग्नं भवाष्टकमुक्तं, तत्कादाचित्कत्वादाश्चर्यप्रायमेव । यतो नृत्वे मूढजन्तुः पापं तनोत्येव तेन च भवं भ्रमति । ततो यावता कालेन देवताधाराधनादेषां दशदृष्टान्तानां मध्ये एकोऽपि स्यात्तावता मूढजन्तुः पुनर्नृत्वं नाप्नोतीति घटते ॥ 837 / / 'जह' जह वारिमज्झछूढोब, गयवरो मच्छउव्व ग्ल्घिओ। वग्गुरपडिउच्व मओ, saMvadRio जह व प्क्खी॥ ___ यथेति दृष्टान्तार्थे वारिमध्ये क्षिप्त इव गजः वारिर्गजबन्धनं, गलो मांसपिण्डान्तःस्थो लोहकण्टकस्तेन गृहीतो मत्स्य इव, वागुरापतितो मृगः, संवर्त्त जालं इतः प्राप्तो यथा पक्षी ॥ 838 ॥ ' सो सो' सो सोयै मच्चुजरासमोच्छओ, turiynniddpkkhitto| तायारमविंदतो, कम्मभरपणोल्लिओजीवो ॥ ___ मृत्युजराभ्यां समास्तृतो व्याप्तः, त्वरितनिद्रा मृतिः तया प्रक्षिप्तोऽभिभूतः त्रातारमविन्दन् अलभमानः कर्मभरप्रेरितो जीवः शोचति । / 839 ॥ 'काऊ' काऊणमणेगाई ज्म्म्म्र्न्न्प्रिय्त्त्त्त्न्न्स्याइण्। दुक्खेण माणुसत्तं, जै लहै जहिच्छिया जीवो ॥ 840 ॥ जन्ममरणाभ्यां परिवर्तनं भवभ्रमणं, तेषां शताति कृत्वा यथेप्सितं सामग्रीसहितं मानुष्यं । / 840॥'tNt' 'Ala' // 16 // Jain Education Inter For Private & Personal use only W ww.jainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ Jain Education तं तह दुल्लहलंभं, विज्जुलयाचंचलं माणुसत्तं । लध्धूण जो पमायै, सो कापुरिसो न सप्पुरिसो ॥ 841 ॥ आलस मोहवण्णा, थंभा कोहा पमाय किवणत्ता । भयसोगा अण्णाणा, वक्खेव कुतूहला रमणा मोहो भार्यादेः 2 अवज्ञा किं धर्मेणेति किं वा भिक्षवो विदन्तीति वा 3 स्तम्भो जात्यादिगर्वः 4 क्रोधः 5 प्रमादो निद्रादिः 6 कृपणत्वं यया साधूनां किमपि दातव्यं भविष्यतीति 7 भयं यथा नारकादिभयं वर्णयन्ति नियमं ददतीति वा 8, शोको धनस्वजनादिवियोगजो 9'ज्ञानं कुमतं 10, व्याक्षेपो वैयम्यं 11, कौतूहलो नटादेः 12 रमणं लावकादिखि विषयाच 13, प्राकृतत्वादाकारः ॥ 841-42 / 'एए' तेहिं कारणेहिं, लहूण सुदुलहपि माणुस्सं । ण लहै सुई, हियकरिं संसारुत्तारणिं जीवो ॥ 843 ॥ मानुष्यं सुष्ठु अत्यर्थं दुर्लभमपि लब्ध्वा एभिः पूर्वोक्तैः 13 कारणैः 'सुई' धर्मस्य श्रुतिं हितकर्त्री, व्रतादिसामग्रीयुक् जीवः कर्म्मरिपून् जित्वा चारित्रसामायिकश्रियमाप्नोति, यथा यानाद्युपकरणयुग् योधो जयश्रियं लभत इति ॥ 843 ॥ आह च ' जाणा जाणावरणपहरणे, जुद्धे कुसलत्तणं च णीतीय । दक्खत्तं ववसाओ, सरीरमारोग्गया चेव ॥ 844 ॥ यानं हस्त्यादि, आवरणं कवचादि, प्रहरणं खड्गादि, नीतिर्निर्गमप्रवेशरूपा, दक्षत्वमाशुकारित्वं व्यवसायः शौर्य शरीरमविकलं आरोग्यता एतानि सुभटस्य जयहेतवः ॥ 844 ॥ तत्र 'जीवो जोहो जाणं, वयाणि ओवरणमुत्तमा खंती । केषु सामायिक मितिद्वारे मानुष्यद्वारम् ॥ Page #326 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ 162 ॥ Jain Education Intern लाणं पहरणमिहूं, गीयत्थत्तं च कोसलं ॥ 1 ॥ ' गीतं सूत्रं अर्थो व्याख्या गीतार्थो । ततो ज्ञानानन्यत्वान्मुनिरपि गीतार्थः तस्य भावो गीतार्थत्वं युद्धकौशल्यं । 1 / ' दवाइजहोवायाणुरूवपडिवत्तिवत्तिया णीति । दक्खत्तं किरियाणं जं करणमहीणकालंभि ॥ 2 ॥ ' द्रव्यादिषु द्रव्यक्षेत्रकालभावेषु यथोपायं उत्सर्गापवादाभ्यां यानुरूपा प्रतिपतिर्वर्त्तना सा नीतिः, न हीनेधि वा काले क्रियाणां करणं दक्षत्वं । 2 / ' करणं सहणं च तवोवसग्गदुग्गावतीए ववसाओ । एतेहिं सुणिरोगो, कम्मरिडं जिणति सवेहिं ॥ 3 ॥ ' दुर्गापदि घोरे कष्टे पतितस्य तपसः करणं उपसर्गाणां सहनमिति व्यवसायः । रोगैर्मनस्यव्यथितः अरोगी वा सुनीरोगः समेतैर्हेतुभिः ॥ 3 ॥ यद्वा ' दिट्ठे ' दिट्ठे su'NubhUe, कम्माण खए कए उवसमे अ । मणवयणकायजोगे a, पसत्थे लब्भए बोही ॥ 845 ॥ दृष्टेऽर्हत्प्रतिमादौ सामायिकमाप्यते श्रेयांसवत् । यद्वा स्वयम्भूरमणमत्स्यानां अर्हत्प्रतिमासंस्थानान् मत्स्यान् पद्मानि वा दृष्ट्वा बोधिः स्यात् श्रुते धर्मे आनन्दादिवत् । अनुभूते क्रियाकलापे वल्कलचीरिवत्, तस्य वल्कलप्रमार्जने प्राग्भवे चारित्रोपकरणस्मरणात्, कर्मणां क्षये कृते मरुदेवावत्, उपशमे क्षमायां अङ्गर्षिवत् । ' मण ' मनआदीनां योगे व्यापारे प्रशस्ते भव्ये सति बोधिः सामायिकं । / 845 / / यद्वा एवमपि सामायिकलाभ: ' अणु ' aNukaMpa'kAmaNijjara, बालतवे दान्न्विय्न्न्विन्भ्ण्गे। संयोगविप्पओगे, वसणूसवैड्डि सकारे ॥ 846 ॥ अनुकम्पा 1 अकामनिर्जरा 2 बालतपः 3 दानं 4 विनयः 5 विभङ्गः 6 संयोगो विप्रयोगश्च श्रियः 8 व्यसनं कष्टं 9 केषु सामायिक मिति - द्वारम् ॥ ॥ 162 ॥ Page #327 -------------------------------------------------------------------------- ________________ Jain Education Inter उत्सवः 10 ऋद्धिः 11 सत्कारः 12 एतैः सामायिकाप्तिः ॥ 846 ॥ क्रमाद् दृष्टान्ताः । ' वेजे ' ' सोवा ' वेज्जे मेंठे तह इंदणाग, कयौपण पुप्फ्साल्सुए। सिवदुमहुरवणिभाउय, आहीर्द्स्न्न्न्निलापुत्ते।847। सो वारजूहवती, कंतारे सुविहियाणु कंपाए । भासुरवरबोंदिधरो, देवो वेमाणिओ जाओ ॥ 848 ॥ अनुकम्पायां यथा कृष्णस्य वैतरिणीवैद्यः साधूनां प्रासुकौषधं ददन्मृत्वा चिकित्साऽऽरम्भात्कपित्वं प्राप्तः । सुष्ठु विहिताऽनुकम्पा सुविहितानुकम्पा तथा तत्र साधुमेकं कण्टकार्दितं वीक्ष्य जातिं स्मृत्वा औषध्या शल्यं कृष्ट्वा वणं च संरोध्य वर्णान् लिखित्वा प्राग्भवं ज्ञापयन् साधुबोधितस्त्रिदिनानशनात्सहस्रारं ययौ 1 / मिठो नुपूरपण्डिताकथायां राज्ञी - लुब्धः सराज्ञीको निर्गतो देवकुले, राज्ञ्या चौरलुब्धया मिंठ एव चौरत्वेनार्पितः शूलीप्रोतः श्राद्धशिक्षितं नमस्कारं जलार्थं पठन्नकामनिर्जरया व्यन्तरो जातः सम्यक्त्वमाप, नमस्कारदातृश्राद्धं च चौरत्वाद्वद्धं शिलां विकुर्व्याऽमोचयत् । राज्ञीं नधुतारे चौरेण सर्वमादाय त्यक्तां विषण्णां सामिवास्यजम्बुकरूपेणाबोधयत् 2 / इन्द्रनागः परिवाद् बालतपोनिष्ठः पारणमेकगृहे एव कुर्व्वन् श्रीवीदेशाङ्गौतमेन भो अनेकपिण्डक ! एकपिण्डकस्त्वां द्रष्टुमिच्छतीत्युक्तोऽहो ! इमेऽनेकपिण्डका अहं वैकपिण्डक इति विमृशन् जज्ञे मत्पारणे पिण्डशतानि क्रियन्ते एते त्वेकमकृतपिण्डं भुञ्जते । ततो जातजातिस्मृतिः प्रत्येबुद्धोऽभूत् 3 / साधुदानेन गोपालः सुरो भूत्वा कृतपुण्यो जातः प्राब्राजीत् 4 / विनये पुष्पशालगृहपतिसुतो विनयधर्मं श्रुत्वा मातरौ शुश्रूषत्यन्यदा तावपि ग्रामेशं नमन्तौ वीक्ष्यैष आभ्यामधिक इति तं सेवते तमप्यन्यं नमन्तं दृष्ट्वा तं सेवते एवं 28 सामायिकाप्तौ दृष्टान्ताः ॥ Page #328 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ 163 ॥ Jain Education Inter यावच्छ्रेणिकं तमपि श्रीवीरमर्चन्तं दृष्ट्वा प्रभुमेत्योचे अहं वः सेवे स्वाम्याह वयं रजोहरणमात्रेणैव सेव्या इति श्रुत्वा बुद्धः 5 / विभङ्गे शिवराजर्षिस्तापसः सप्तद्वीपान्ध्यालोकिविभङ्गज्ञानी श्रीवीरगिराऽसङ्ख्यद्वीपान्धीन् श्रुत्वा साशङ्को भ्रष्टविभङ्गः श्री वीरान्तिके प्रव्रज्य केवली जातः 6 / संयोगविप्रयोगयोः द्वौ मथुरावणिजौ, तत्र दक्षिणमथुरावणिकू सर्वां स्वर्णमयकुप्यादिश्रियमुत्पत्ययान्तीं वीक्ष्य श्रीवियोगात् प्राव्राजीत्, उत्तरमथुरावणिक् तामेव श्रियमायान्तीं वीक्ष्य कालेन तल्लक्ष्मीपतिसाधुवाक्यात्तां तत्सम्बन्धिनीं ज्ञात्वा श्रीसंयोगात्प्रात्राजीत् 8 / व्यसने द्वौ भ्रातरौ गन्त्र्या यान्तौ आस्तां तयोर्ज्येष्ठेन चक्कऔसि ( चक्रौण्डिकां ) दृष्ट्वोक्तं गन्त्री टाल्येति, लघुना खेटिता चकलण्डा ( चक्रौलण्डिका) मृत्वा गजपुरे स्त्री जाता, तौ द्वावपि यथाक्रमं तस्याः सुतौ जातौ । तत्र ज्येष्ठो राजललिताख्य इष्टोऽन्यस्त्वनिष्टत्वात् गर्भस्थो मार्यमाणोऽपि जीवन्, जातमात्रो मात्रा त्याज्यमानः पित्रा छन्नं वर्द्धितो गङ्गदत्ताह्नः इन्द्रमहे पर्यङ्काधः छादितो भोज्यमानो मात्रा दृष्ट्वा क्षाले क्षिप्तः पित्रा स्नापितो रोदन् साध्वागमे तद्वाण्या गुरुपार्श्वे निर्वेदात्प्रात्राजीत् 9 / उत्स्वे ग्रामामीराः साधुभ्यः स्वर्गश्रियं श्रुत्वा कस्मिंश्चित्पर्वा द्वारिकापुर्याः श्रियं वीक्ष्य ततोऽपि स्वर्गमधिकं ज्ञात्वा प्रावजन् 10 / दशार्णभद्रस्येन्द्रर्द्धिदर्शनाद्दीक्षा 19 / असत्कारे कश्चिद् द्विजः सभार्यः प्रात्राजीत्, पत्नी तु जातिगर्व चक्रे । द्वावपि मृत्वा सुरौ भूत्वा विप्र इलापुरे सार्थशपत्न्या इलादेव्याराधनादिलापुत्रः विग्री तु गर्वासुताऽभूत् । इलापुत्रेणोद्वाहायायाचि । पितृभ्यां ऊचेऽस्मच्छिल्पेऽभ्यस्ते दद्मस्ततोऽभ्यस्योद्वाहार्थं तया सह राज्ञोऽग्रे नाट्यं चक्रे यथा वंशाग्रे तिर्यकाष्ठं, काष्ठोभयपार्श्वयोः कीलिके स्थापिते । स्थापना । 1] द्विमुखसर्पम्.. सामायि काप्तौ दृष्टान्ताः ॥ ॥ 163 ॥ Page #329 -------------------------------------------------------------------------- ________________ इलापुत्रस्तलच्छिद्रे पादुके परिधायात्तखेटकासिः काष्ठोचं स्थित्वोत्प्लुत्य सप्ताग्रतोमुखानि पश्चान्मुखानि च किरणानि कियच्चिरं दचा वारंवारं पादुकाछिद्रे कीलिकाः प्रावेशयत् । राजा कन्यामिच्छन् दानमयच्छनिलापुत्रहत्यै पुनः पुनः नृत्यमकारयत् , IN कालमिति स च राज्ञोऽसत्कारं दृष्ट्वा भावं च ज्ञात्वा साधून विहरतः सुरूपस्त्रीष्वरागान्वीक्ष्य बाल्याधीतजीवाजीवादिविचारं स्मृत्वा द्वारम् ॥ 1 वैराग्यात्केवल्यभृत् 12 / यद्वा सत्कारे देवासुरसत्कृतार्हद्दर्शनान्मरीचेर्दीक्षा ॥ 848 ॥ यद्वा 'अब्भु' अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य । संमदंसणलंभो, विरयाविरईइ विरईए ॥ 849 ॥ अभ्युत्थाने कृते विनीतोऽयमिति साधवस्तस्मै धर्म कथयन्ति । विनयोऽञ्जलिकर्मादि । पराक्रमः कषायजयं प्रति ॥ 849 ॥ गतं कथंद्वा0 18 / अथ कियचिरं कालमित्याह ' सम्म' | सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइं ठिई । सेसाण पुत्वकोडी, देसूणा होइ उक्कोसा ॥ 850 ॥ ____ सम्यक्त्वस्य श्रुतस्य चैकजीवमाश्रित्य लब्ध्यपेक्षया षट्षष्टिसागराः परं साधिकाः, ते च कस्यचिजीवस्यैवं भवन्ति, यथा। दो वारे विजयाइसु गयस्स तिन्नच्चुए अ छावठी । नरजम्मपुव्वकोडी पुहत्त उक्कोसओ अहिय' / 1 / सम्यक्त्वं लब्ध्वा द्वौ वारौ विजयादिषु अनुत्तरेषु गतस्य जन्तोः पक्षष्टिसागराः, अधिकं तु तस्य नरजन्माना पूर्वकोटीपृथक्त्वं । उत्कर्षत इदं प्रमाणं शेषयोर्देशसविरत्योर्देशोना पूर्वकोटी वर्षाष्टकोना इत्यर्थः । जघन्यस्त्वाद्यसामायिकत्रयस्यान्तर्मुहूर्त स्थितिः, सर्वविर- | तेस्तु समयः चारित्रपरिणामारम्भसमयानन्तरमेवायुःक्षयभावात् । देशविरतिप्रपत्तिस्त्वान्तर्मुहूर्तिक्येव, द्विविधत्रिविधादि Jain Education Page #330 -------------------------------------------------------------------------- ________________ Avazyaka- niyukti दीपिका ॥ कति प्रपद्यन्ते इतिद्वारम् ॥ ॥ 164 ॥ भङ्गबहुलत्वात् , सर्वात्मापेक्षया तु सर्वाणि सर्वदा ॥ 850 ॥ ' गतं कियच्चिरंद्वा0 19 / अथ कति प्रपद्यन्ते इत्याह ' सम्म' सम्मत्तदेसविरया, पलियस्स असंखभागमेत्ता u। सेढीअसंखभागो, सुए सहस्सग्गसो विरई ॥ 851 ॥ सम्यक्त्ववंतो देशविरताश्च क्षेत्रपल्यासङ्खयैकभागप्रदेशसमाः, किन्तु देशसामायिकप्रपतृभ्यः सम्यक्त्वप्रपत्तारोऽसङ्खयगुणाः । सप्तरज्जुमानैकप्रदेशनिष्पन्नश्रेणेरसङ्घयभागे यावन्तः प्रदेशास्तावन्तः सामान्येनाक्षरात्मके सम्यगमिथ्याश्रुते प्रपत्तारः । सर्वविरतेः प्रपत्तृणां सहस्राग्रशः सहस्रपृथक्त्वं, एतत्तूत्कृष्टतः जघन्येन सर्वेष्वेको द्वौ वा विवक्षितसमये । / 851 ॥ 'सम्म' सम्मत्तदेसविरया, पडिवन्ना संपई अस्ण्खेजा। संखेज्जा य चरित्ते, तीसुवि पडिया अणंतगुणा ॥ 852 ॥ | ___सम्यक्त्वदेशविरत्योर्जघन्याः पूर्वप्रपन्नाः सम्प्रति असङ्ख्याः, उत्कृष्टास्तु त एव विशेषाधिकाः प्रपद्यमानेभ्योऽसङ्ख्य। गुणाः इति । चारित्रे सङ्ख्याताः पूर्वप्रपन्नाः । त्रिभ्योऽपि चारित्रदेशचारित्रसम्यक्त्वेभ्यः प्रतिपतिताः अनन्तगुणाः कोऽर्थः । सम्यग्दृष्टयादिभ्यः पूर्वप्रपन्नेभ्य प्रपद्यमानेभ्यः चरणपतिता अनन्तगुणास्तेभ्यो देशसामायिकपतिता असङ्ख्यगुणास्तेभ्योऽपि सम्यक्त्वपतिता असङ्ख्यगुणाः ॥ 851 ॥'सुय्' सुयपडिवण्णा संपइ, पयरस्स असंखभागमेता u। सेसा संसारत्था, सुयपरिवडिया हु ते सवे ॥ 853 ॥ सामान्यतोऽक्षरात्मकश्रुते पूर्वप्रपन्नाः सप्तरज्जुविस्तरायामचतुरस्रप्रतरस्यासङ्खयेयतमे भागे या श्रेण्योऽसङ्ख्यास्तासु यावन्तो नभःप्रदेशास्तावन्मानाः स्युः। श्रुतप्रपन्नप्रपद्यमानकेभ्यस्तु ये शेषाः संसारस्था भाषालब्धिहीनाः पृथ्व्याद्यास्ते ॥ 164 ॥ Jain Education Inter Tww.jainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ Jain Education sarve'pi व्यवहारराशिगता भाषालब्धिप्रतिपतितत्वात् श्रुतपतिता ज्ञेयास्ते च सम्यक्त्व पतितेभ्योऽनन्तगुणाः । / 853 ॥ उक्तं कतिद्वा0 20 | अथ सान्तरमाह ' काल ' कालमणतं च सुए, अद्धापरियहओ उ देसूणो । आसायणबहुलाणं, उक्कोसं अंतरं होइ ॥ 854 ॥ सामान्येन श्रुतेऽसङ्खपुगलपरावर्त्त रूपोऽनन्तकालोऽन्तरं, अनुस्वारोऽलाक्षणिकः, द्वीन्द्रियादीनां वनस्पतिषूषित्वा पुनरियत्कालेन द्वीन्द्रियत्वाद्याप्तेः । शेषसामायिकत्रयस्य देशोनः ' अद्धाः ' अर्द्ध: प्राकृतत्वादाकारः, 'परियट्टओ' पुद्गलपरावर्त्तः तन्मध्य एव सम्यक्त्वादि लब्ध्वा मोक्षं यातीति । देशोनत्वं प्रवचनाद्याशातनाबहुलानां जघन्यं सर्वेष्वन्तर्मुहूर्त्तं ॥ 854 ॥ गतमन्तरं dvA0 21 / अथाविरहितमाह 'सम्म ' सम्मसुयागारीणं, आवलियासंखमागमेत्ता उ । अट्ठ समया चरित्ते, सवेसु जहन्न दो समया ॥ 855 ॥ नानाजीवानाश्रित्य सम्यक्त्व श्रुतागारिणां सम्यक्त्वश्रुतदेशसामायिकानां नैरन्तर्येण प्रपत्तिकाल आवलिकाऽसङ्ख्यभागमात्राः समयाः । एवं 'अड्ड' ॥ 855 / / प्रसङ्गादाह 'सुय ' सुयसम्म सत्तयं खल्लु, विरयाविरईय होइ बारसगं । विरईए पन्नरसगं विरहियकालो अहोरत्ता ॥ 856 ॥ सम्यक्त्वयोरुत्कृष्टः प्रपत्तिविरहः सप्ताहोरात्राणि । जघन्यः एकः समयः । ' विरया 0 ' द्वादश अहोरात्राणि 'चिरईए0 ' द्वयोर्जघन्यः समयत्रिकं ॥ 856 / / गतं अविरहितं dvA0 22 / अथ भवाः ' samma ' tational सान्तरा विरहित द्वारम् ॥ Page #332 -------------------------------------------------------------------------- ________________ बावश्यक- नियुक्ति- दीपिका ॥ ॥ 165 ॥ भवाकर्षस्पर्शनाद्वारम् ॥ सम्मत्तदेसविरई, पलियस्स अस्ण्ख्भाग्मेत्ताओ। अट्ठ भवा उ चरित्ते, अणंतकालं ca suysme॥857॥ सम्यक्त्ववतां देशविरतानां चैतत्सामायिकव्यप्रतिपत्तिमाश्रित्य क्षेत्रपल्यासङ्खयभागप्रदेशमात्रा भवाः स्युः। एवं 'अट्ठ' अनन्तकालोऽनन्तभवरूपः श्रुतसमये सामान्ये श्रुतसामायिके, सर्वेषां जघन्यतस्त्वेको भवः ॥ 857 ॥ भवद्वा0 23 / अथाकर्षाः- तिण्ह सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरीए। एगभवे आगरिसा, एवतिया होति नायव्वा ॥ 858 ॥ __ प्रथमतया ग्रहण मुक्तस्य वा आकर्षणं ग्रहणं आकर्षस्त्रयाणां सम्यक्त्वादीनां एकभवे सहस्रपृथक्त्वं आकर्षाणां भवति । | 'विरईए' सर्वविरतेः शतपृथक्त्वं एतावन्त आकर्षा ज्ञातव्या भवन्ति । सर्वेषां जघन्यस्त्वेक आकर्षः । / 858 ॥ अतः 'तिण्ह' तिण्ह सहस्समसंखा, सहसपुहत्तं च होइ विरीए|न्नान्न्भ्वे आगरिसा, एवैया होंति णायवा ॥ 859 ॥ ___ नानाभवमीलिताः । / 859 ॥ आकर्षद्वा0 24 / अथ स्पर्शना, 'सम्म' | सम्मत्तचरणसहिया, सवं लोगं फुसे गिर्व्सेस्ण्। सत्त य चोदसभागे, पंच य सुयदेसविरईए ॥ 860 ॥ सम्यक्त्वचरणसहिता उत्कर्षतः केवलिसमुद्घातक्षणे सर्व लोकं स्पृशन्ति निरवशेषमिति प्रतिनमःप्रदेशं स्वात्मप्रदेशैरिति, जघन्येन तु लोकासङ्खथं भागं । 'सुय0 'त्ति, सम्यक्त्वश्रुतयुक्ताः सप्तचतुर्दशभागान् spRzantya'nuttareSvilikAgatyA उत्पत्तेः, षष्ठभुव्युत्पत्तौ पश्च, देशविरत्या युक्ताः पञ्चैव अच्युतस्वर्गोत्पादात् , अधस्तु ते न यान्त्येव ॥ 860 / / क्षेत्रस्पर्शनामुक्त्वा भावस्पर्शनामाह 'saca' ॥ 165 ॥ Jain Education inte Page #333 -------------------------------------------------------------------------- ________________ सवजीवेहिं सुयं, सम्मचरित्ताइ सबसिद्धेहिं । भागेहिं असंखेजेहि, फासिया देसविरईओ ॥ 861 ॥ सामायि___ सर्वजीवैर्व्यवहारराशिस्थैः सामान्यश्रुतं स्पृष्टं, द्वीन्द्रियादिभावस्य प्रायः सर्वैरपि स्पृष्टत्वात् , अस्पृष्टद्वीन्द्रियादिभावानां ॥ कस्य स्तोकत्वेनाविवक्षितत्वाच्च । एषा युक्तिः सेसा संसारत्था' इत्यत्रापि ज्ञेया । सम्यक्त्वचारित्रे श्रुतमपि सर्वसिद्धैः. भागैः निरुक्तिः॥ सर्वसिद्धानां बुद्ध्याऽसङ्खयभागीकृतानां सर्वैरसङ्घयभागैर्देशविरतिः स्पृष्टा, एकेन त्वसङ्ख्यभागेन न स्पृष्टा यथा मरुदेव्या ॥ 861 ॥ गतं स्पर्शनाद्वा0 25 अथ चतुर्विधस्यापि सामायिकस्य निरुक्तिः क्रियाकारकभेदपर्यायनिर्वचनं क्रमात् 'सम्म' सम्मदिवि अमोहो सोही sA~va दसणे ही। अविवज्जओ सुदिईवत्ति, एवमाई निरुत्ताई ॥ 862 ॥ NI सम्यगर्थानां दर्शन सम्यग्दृष्टिः 1, विचारेऽमूढत्वं अमोहः 2, मिथ्यात्वमलापगमः शोधिः 3, सद्भावो यथास्थाऽर्थ- IN स्तदर्शनं 4, परमार्थज्ञानं बोधिः 5, अवितथग्रहोऽविपर्ययः 6, शोभना दृष्टिः सुदृष्टिः 7, सम्यक्त्वस्य निरुक्तिः ॥ 862 ॥ ' अक्ख' अक्खरसन्नी संमं, सादियं खलु सपज्जवसियं c। गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ 863 ॥ प्रागवत् एषा । श्रुतस्य भेदेन निरुक्तिः ॥ 863 / 'विर' विरयाविरई संवुडर्मसंवुडे बालपंडिए चेव । देसेक्कदेसविरई, अणुधम्मो agAe~dhammo य ॥ 864 ॥ संवृतासंवृतं । बालपण्डितं देशतोऽविरतत्वेन बालत्वं विरतत्वेन च पण्डितत्वं । देशः स्थूलप्राणातिपात ekadeza Adya Jain Education Inte! . Page #334 -------------------------------------------------------------------------- ________________ Avazyaka- महाव्रतस्य प्रौढवनस्पतिकायाद्यतिपातः ताभ्यां विरतो निवृत्तः देशैकदेशविरतः । अणुरल्पो धम्मोऽणुधर्मः, अगारं गृहं चारित्रनियुक्ति- ॥ तत्स्थानां धर्मः ॥ 864 ॥ 'सामा' सामायिकदीपिका ॥ सामाईयं समईयं, सम्मावाओ समास संखेवों । अणर्वजं च परिणा, पञ्चक्खीणे य ते अत्त्त्थ्॥865॥ प्र्यायाः॥ ॥ 166 ॥ समो मध्यस्थस्तस्य अयो गमनं परिणमनं समायः स एव सामायिक 1 सम्यक् अयो दयापूर्वकं यानं समयिकं 2 रागादिराहित्येन वदनं सम्यग्वादः 3 सम्यक् असनं रागादीनां निराकरणं समासः 4 संक्षेपेणाऽल्पाक्षरैर्द्वादशाङ्गपिण्डार्थवत्वात् 5 नास्त्यवद्यमत्रेत्यनवा 6 परिज्ञानं जीवाजीवादीनामति परिज्ञा 7 गुरुं प्रति सावधनिवृत्तेराख्यानं प्रत्याख्यानं 8 अष्टौ चारित्र्सामायिक्प्र्यायाः॥ 865 ॥ एवष्टौ क्रमाद् दृष्टान्ताः 'दम' दमदंते मेयजे कालयपुच्छी चिलाय अत्य्। धम्मरुई इला~, तेयलि सामाइए अट्ठदाहरणा ॥ 866 ॥ |d दमदान्तः 1 मेतार्यः 2 कालकगुरोः पार्श्वे पृच्छा 3 चिलातीपुत्रः 4 आत्रेयः 5 धर्मरुचिः 6 इलापुत्रः 7 तेतलिपुत्रः 8 ॥ 866 ॥ भाष्यं निखं' / निक्खंतो हत्थिसीसा, दमदंतो काम्भोग्म्व्हाय्। णवि रजइ रत्तेसुं, दुढेसु ण दोसमावजे ॥ 151 ॥ | हस्तिशीर्षपुरादमदान्तो राट् जरासंघपार्श्वे गत्वा यातः कृतदेशध्वंसान् पाण्डवकौरवान ज्ञात्वा गजपुरं गत्वा युद्धार्थ तान् निःसरतस्त्यक्त्वा पुरमागतः कालेन कामभोगानपहाय त्यक्त्वा निःक्रान्त्ः। गजपुरे कायोत्सर्गस्थः पाण्डवै राजपाट्यां Jain Education Intel | Page #335 -------------------------------------------------------------------------- ________________ Jain Education Inter gatairnato duryodhanena मातुलिङ्गेन हतः सेनया त्वश्मभिः प्रहतस्तथापि रक्तेषु न रज्यते दुष्टेषु द्वेषं नापद्यते, निवृत्तैः पाण्डवैरश्मराशिं दृष्ट्वा कुरवस्ताडिता अश्मनोऽपनीय साधुश्चिकित्सित्वा क्षामितः ॥ 151 ॥ युक्तं चैतद्यतीनां यतः ' वंदि ' दिजमाणा न समुक्कसंति, हीलिजमाणा न समुज्जलंति । दंतेण चित्तेण चरति धीरा, मुणी समुग्धाइयरागदोसा ॥ 867 ॥ न समुत्कर्षन्ति न कोपात्समुज्वलन्ति । समुद्घातितौ हतौ रागद्वेषौ यैः हन्त्यर्थाश्चेति चुरादित्वात् स्वार्थे णिच् ॥867॥ प्राकृते सुमना अपि समण ucyate । tata Aha ' to sa ' to समणो जै सुमो, भावेण य जै ण होइ पावमणो । सयणे यजणे य समो, समो य माणाव माणेसुं ॥ ततः समणो यदि सुमनाः स्यात् । स च कथमित्याह - भावेनापि न पापमनाः स्वजनेऽन्यजनेऽपि च समः मानापमानयोः समः । ततः सममनस्त्वात् समना अपि । 868 ॥ ' णत्थि ' त्थिय सिकोइ वेसो, पिओ व सर्व्वसु चैव जीवेसु । एएण होइ समणो, एसो अण्णावि पज्जाओ ॥869 ॥ 'से' तस्य 'सब्वे0 ' सर्वेषां जीवानां मध्ये कोऽपि द्वेष्यः प्रियो वा नास्ति च । सं सामस्त्येन अणति सर्वजीवेषु समतया गच्छतीति समणः ॥ 869 / / गतं सामायिकद्वा0 1 / अथ समयिके दृष्टान्तः ' जो कों ' सामायिकद्वारम् ॥ Page #336 -------------------------------------------------------------------------- ________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ 167 ॥ Jain Education Inte jo कचगावराहे, पाणिदया कोंचगं तु न्नाइक्खे। जीवियमणपेतं, मेगज्जरिसिं णमंसामि ॥ 870 ॥ यः क्रौञ्चस्य स्वर्ण यवभक्षणरूपेऽपराधे स्वर्णकृतोऽर्द्दितोऽपि दयया क्रौञ्चं नाख्यत् । तं स्वं जीवितमनपेक्षमाणं ॥ 870 ॥ 'णिप्फे ' | णिप्फेडियाणि दोणिवि, सीसावेढेण जस्स अच्छीन्नि। णय संजमाउ चलिओ, मेयज्जो मंदरगिरि व ॥ 871 निस्फेटिते निर्गते आर्द्रचर्मणा शीर्षवेष्टेन यस्याक्षणी ॥ 871 / / गतं समयिकं dvA0 2 / सम्यग्वादे ' दत्ते ' दत्ते पुच्छिओ जो, जण्णफलं कालओ तुरुमिणीए । समयाए आहिएणं, संमं वुइयं भदंतेणं ॥ 872 ॥ विप्रेण दत्तेन राज्ञा तुरुमिणीपुर्यां मातुलः कालकाचार्यों यज्ञफलं पृष्टः । तेन भदन्तेन समतया हितेन मध्यस्थतया गृहीतेन यज्ञानां नरकाः फलं इति सम्यगुदितं । राज्ञा क्रोधात् किं चिह्नमित्युक्ते सप्तमेऽह्नि त्वं मर्त्ता, तत्रापि किं चिह्न ? तद्दिनादौ vii मुखे गन्ता । सूरे ! कथं ते मृत्युः ? चिरं दीक्षया स्वर्गतिः । आरक्षकैः सूरी रुद्धः, सेना च द्विजे निर्विण्णा, राइ बद्धो मुक्तो इत्यादि ॥ 94 ॥ गतः सम्यग्वादः 3 / अथ समासः द्विजो वादी । जैनान्निन्दन् प्रतिज्ञावान् साधुभिर्जित्वा दीक्षितः, सद्वेषः सुनुन्नः प्रबुद्धोऽपि साधून् कुत्सते, भार्या श्राद्धिका जाता स्नेहात्कार्मणं चक्रे मृतः, सा विषन्ना प्रव्रज्याऽनालोच्य स्वर्ययौ । स राजगृहे धनगृहिणविलातीदासीपुत्रः सा तस्य श्रेष्ठिनः पञ्चपुत्रोऽर्ध्वं सुसुमा पुत्र्यभूत् । तयोः क्रीडायां स स्त्रीचिह्ने विक्रियां कुर्वन्निर्वासितः सिंहगुहां चौरपल्लीं गतः । उग्रप्रहारत्वात्सैनेशे मृते स्वामी जातचौरैः सह धनं वः कन्या ममेत्युक्त्वाऽत्रस्वापिनीं दत्त्वा स्वं प्रज्ञाप्य धनगृहे प्रविश्य धनं कन्यां च लात्वाऽगात् । श्रेष्ठी सपुत्रः प्राग् नंष्ट्वा लोकानूचे धनं वस्ततस्तैः स्तेना भग्नाः । समयिकसम्यग्वादे दृष्टान्तौ ॥ ॥ 167 ॥ . Page #337 -------------------------------------------------------------------------- ________________ समाससंक्षेपद्वारे दृष्टान्तौ ॥ लोको भृतो निवृत्त्ः। श्रेष्ठी चिलातपृष्ठेगात् । स च कन्यां लात्वा गन्तुमशक्तः शीर्षमादाय नष्टः, श्रेष्ठी कबन्धं प्राप्य निवृत्त इत्यादि । चिलातो दिग्मूढः साधुं दृष्ट्रोचे-संक्षेपाद् धर्म वद नो चेच्छिर छेत्स्यामि, साधुस्तु 'उवसमविवेगसंवर' इत्याख्यत् , स चैकान्ते गत्वा साधूक्तं ध्यायन्नसिशीर्षे त्यक्त्वा ध्यानेऽस्थात् ॥ 872 ॥ तत्र 'जो ति' जोतिहि पएहि, सम्मं समभिगओ संजमं स्मारूद्धो। उवसमविवेयसंवर, चिलायपुत्तंणमंसामि ॥ 873/ ___उपशमादिभित्रिभिः पदैः 'सम्म 'ति सम्यक्त्वं समभिगतः । / 873 ॥ ' अहि' अहिसरिया पाएहि. सोणियगंधेण जस्स कीद्दीओ। खायंति उत्तमंगं, तं दुक्करकारयं वंदे ॥ 874 ॥ ___ अभिसृताः प्रविष्टाः पादाभ्यां स्त्रीवघे रक्तलिप्तत्वात् शोणितगन्धेन ॥ 874 / 'धीरो' धीरोचिलायपुत्तो, मूयइंगलियाहिं चालिणिव को|सो तहविखजमाणो, पडिवण्णो उत्तमं अत्तुण्॥875/ ___ मुद्गलमुखाभिः कीटिकाभिः शुभाशयाऽत्यागादुत्तममर्थ. तत्त्वार्थ प्रपन्नः । / 875 / / ' अड्डा' अड्डाइजेहिं राइदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥ 876 ॥ ___ सहस्रारे देवेन्द्रतुल्यामरस्य भवनं ॥ 876 / / उक्तः समासः । अथ संक्षेपः 'सय' सयसाहस्सा गंथा, सहस्स पंच य दिवड्डमगं c। ठविया एगसिलोए, संखेवो एस णायवो ॥ 877 ॥ आत्रेय 1, कपिल 2, बृहस्पति 3, पश्चाला 4, ऋषयश्चतुरो ग्रन्थान् पृथक् 2 शतसहस्रमानान् कृत्वा नृपं श्रावणा Jain Education inte Page #338 -------------------------------------------------------------------------- ________________ Avazyaka niyukti diipikaa|| // 16 अन्व्द्य्प्रिज्ञ्याप्र्त्याख्यानेदृस्स्त्तान्ताः॥ याऽभ्यर्थयन् , राजोचे स्तोकं कुरुत । ततस्तैः सर्वैः सहस्रपञ्चकं व्यसहस्रं च, एवं संक्षिपद्भिर्यावदेक लोके चत्वारः शतसहस्राः ग्रन्थाः स्थापिताः। यथा 'जीर्णे भोजनमात्रेयः कपिलः प्राणिनां द्या। बृहस्पतिरविश्वासः पश्चालः स्त्रीषु मार्द्व्म्'।1। आत्रेय ऋषिरित्याह जीर्णेऽन्ने सति भोजनं कार्य । कपिलः प्राणिनां दयेति । बृहस्पतिः कस्यापि विश्वासो न कार्यः इति । पञ्चालः स्त्रीषु मार्दवं कुर्यादित्याह । एवं सामायिकेऽपि समितिगुप्तत्वात् चतुर्दशपूर्वार्थसङ्ग्रहः । / 877 ॥ गतः संक्षेपः । अथानवद्यं ' सोऊ.' सोऊण अन्नाउत्तिण्,अन्न्भीओव्जिऊन्नन्न्ग्ण्तु। अणवजयं उवगओ, धम्मरुई णाम अन्न्गारो॥878॥ ___धर्मरुचिर्वसन्तपुरे जितशत्रुधारिणीसुतो राज्यमनिच्छन् पित्रा सह तपस्वी जातः कल्येऽमावस्येति घोषात् फलादि सङ्ग्रह्यास्थात् , द्वितीयेऽह्नि साधुन् यातो वीक्ष्योचे किं वोऽनाकुट्टिर्नास्ति इति वने भ्रमत ? अनाकुट्टिरच्छेदनमहिंसेत्यर्थः, साधुभिरूचे आजन्मास्माकमनाकुट्टिः स च तं श्रुत्वा जातजातिस्मृतिः, अणति भ्राम्यति संसारमनेनेत्यणं पापं तस्माद्भीतोऽणभीतोऽणकं पापं परिवयं अनवद्यतां दीक्षामुपगतः प्रत्येकबुद्धोऽभूत् । / 878 / गतमनवद्यं 6, अथ परिज्ञा 'परि' M परिजाणिऊण जीवे, अजीवे जान्न्न्नाप्रिन्नाए। सावजजोगकरणं, परिजाणइ सो इलापुत्तो॥879॥ 'जाणणापरिनाए ऽज्ञपरिज्ञया जीवाजीवान परिज्ञाय ' सावज0' प्रत्याख्यानपरिज्ञया परिजानाति प्रत्याख्यातीत्यर्थः । तत्कथा च प्रागुक्ता । / 879 / / गता परिज्ञा 7 / अथ प्रत्याख्यानं 'पञ्च' पञ्चक्खे इव दद्दणं, जीवाजीवे य पुण्णपावं च । पञ्चक्खाया जोगा, सावजा तेतलिसुएणं ॥ 880 ॥ ॥ 168 // Jain Education inte | Page #339 -------------------------------------------------------------------------- ________________ Jain Education In जम्बूद्वीपे विदेहे पुष्कलावतीविजये पुण्डरीकियां महापद्मो राजा प्रव्रज्य चतुर्दशपूर्वी मासानशनेन महाशुक्रे गत्वा तेतलिपुरि कनकरथराजमन्त्रितेतलिपुत्रस्तेतलिसुतोऽभूत् । स स्वर्णकृच्छ्रेष्ठिपुत्रीं पोट्टिलां सौधस्थां याचित्वा परिणिन्ये । राजा भोगलौल्यात् पुत्रान् व्यंगयति । राझ्या तेतलिसुत ! एकं पुत्रं रक्षेत्युक्तो राज्ञीपुत्रं पोट्टिलासुतां सार्द्धं प्रसूतां, मन्त्रिणा व्यत्ययः कृतः । अन्यदा पोट्टिला मन्त्रिणोऽनिष्टा जाता रन्धनाय नियोजिता साध्व्यावायाते मन्त्रिवश्यार्थे पृच्छन्ती धर्म बोधिता । अन्यदा मन्त्री पृष्टो दीक्षायै स्वर्गतयाऽहं बोध्ये इति जगौ । तया प्रपन्नं तस्यानुमत्या प्रव्रज्य स्वर्गता । राज्ञि मृते मन्त्रिणा पालितः कनकध्वजो राजा जातः । सोऽमात्यभक्तोऽभूत् पोट्टिलादेवो मन्त्रिणं बोधियति स न बुध्यते अन्यदा सुरेणामात्योपरि राजा विपरिणामितस्ततोऽमात्ये भिया बहिर्निगते सर्वो लोको विपरिणामितः । ततो मन्त्रिणा मृत्यवे विषकंकासिपाशाग्निकूपपाताद्यं सेवितं तद्देवेन विफलीचक्रे । ततो वने व्रजतोऽग्रे गर्ता, पृष्ठे हस्ती तमः शरवृष्टिश्च ततो भीतः पोडिलां स्मरन् देवेनोक्तो दुःखौषधं दीक्षां लाहीति ततो जातिस्मृत्या प्रबुद्धोऽवदन् नृपं शमय, मा रुष्टो दीक्षित इत्यस्तु ततः सर्वो जन उपशान्तोऽन्वेष्टुं प्रवृत्तः राजाऽऽगत्यामात्यं क्षामयित्वा महद्धर्ज्या प्रावेशयत् ततो विमानेनारुह्य दीक्षितः । अथ गाथार्थ:प्रमदवनेऽशोकतले प्रागधीत चतुर्दशपूर्वाणि स्मरन् प्रत्यक्षानि च जीवाजीवान् पुण्यपापं च दृष्ट्वा सावद्ययोगाः प्रत्याख्याताः केवली जातः, व्यन्तरैर्महः कृतः, राजा श्राद्धो जातः ऋषिस्तेतलीयाध्ययनं जगौ ॥ 880 / / dvA0 8 / मूलद्वा0 26 / इत्युपोद्घातनिर्युक्तिः समाप्ता । 9 29 परिज्ञाद्वारे तेतलिसुतदृष्टान्तः ॥ Page #340 -------------------------------------------------------------------------- ________________ बावश्यकनियुक्ति दीपिका॥ ॥ 169 ॥ अथ सूत्रसूत्रस्पर्शिनियुक्त्योरवसरः, तत्र प्रस्तुतं सामायिकसूत्रं, तच्च नमस्कारपूर्वमेवेत्यादौ तनियुक्तिमाह ' उप्प' नमस्कार उप्पत्ती निक्खेवो, पइयं पयत्यो परूवा~ वत्थु । अक्खेव पंसिद्धि केमो, पओयण फलं न्मोकारो॥881॥ नियुक्तिः ॥ __ उत्पत्तिः 1 निक्षेपः 2 पदं 3 पदार्थः 4 प्ररूपणा 5 वस्तु 6 आक्षेपश्चालना 7 प्रसिद्धिः स्थापना 8 क्रमा 9 प्रयोजन 10 फलं 11 एभिर्नमस्कारश्चिन्त्यः ॥ 881 ॥ क्रमेणाह । ' उप्प' उप्पन्नाऽणुप्पन्नो,इत्थ nyaa''inigmss'nnuppnno| सेसाणं उत्पन्नो, जै कत्तो! तिविह्सामित्ता॥882 ____ स्याद्वादिना नमस्कार उत्पन्नानुत्पन्नो नित्यानित्य इत्यर्थः । कथमित्याह-अत्र नयाः प्रवर्त्तन्ते, तत्र नैगमः सर्वसङ्ग्राही देशसशाही च, तत्रादिनैगमस्य सामान्यग्राहित्वात् सङ्ग्रहस्य च सामान्यमात्राश्रयत्वात् ऐक्यमेव, सामान्यं चोत्पादव्ययरहितं । नमस्कारो वस्तुत्वेन सामान्यान्तर्गतोऽतो नैगमस्यानुत्पन्नः । शेषाणां सङ्ग्रहादिनयानां विशेषग्राहित्वात्तस्य चोत्पादव्ययवत्वादुत्पन्नः, यद्युत्पन्नः कुत इत्याह त्रिविधस्वामित्वात्रिविधकारणादित्यर्थः ॥ 882 ॥ तच्चाह ' समु' समुट्ठाणवायोलद्धिओ पढमे नयत्तिए तिविह्ण्। उज्जुसुय पढमवज्जं, सेसनया लद्धिमिच्छन्ति ॥ 883 ॥ ___ सम्यगुत्तिष्ठत्यस्मादिति समुत्थानं निमित्तं तच्चात्र देहः 1 वाचना गुरुभ्यः श्रवणं 2 लब्धिस्तदावरणक्षयोपशमः 3 एतत्रिधा कारणं नमस्कारस्य, प्रथमे शुद्धनगमसहव्यवहाराख्यनयत्रये स्यात् । ऋजुत्रः प्रथमवर्ज समत्थानवर्ज इच्छति, तद्भावेऽपि वाचनालब्धिशून्यानां नमस्कारस्याभावात् । एवं शेषनया लम्धिमिच्छन्ति, तदभावेऽभव्यादीनां वाचनाया । ॥ 169 ॥ P Jain Education Internet ww.jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ Jain Education Inte api निरर्थकत्वात् ॥ 883 ॥ गतमुत्पत्तिद्वा0 1 | नमस्कारे निक्षेपश्चतुर्द्धा तत्र नामस्थाने सुगमे, द्रव्यभावे नमस्कारमाह 'निहा ' निह्नाइ दव भावोवउत्त जं कुञ्ज सम्मदिट्ठी उ । (मूलदारं 2) नेवाइयं पयं, (mU03) दवभावसंकोअणपयत्थो निवादेरनुपयुक्तस्य वा द्रव्यनमस्कारः, द्रव्यार्थं वा यः क्रियते, भावनमस्कारो यदुपयुक्तः सम्यग्दृष्टिः कुर्यात् । गतो निक्षेपः dvA0 2 / पदं पञ्चधा - नामिकं 1, नैपातिक 2, औपसर्गिकं 3, आख्यातकं 4, मिश्र 5, क्रमात् अश्व 1, खलु 2, परि 3, स्यात् 4, संयत 5 रूपं । तत्र 'नम ' इति नैपातिकपदं निपातसिद्धत्वात् । गतं पदद्वा0 3 / नमः पदस्यार्थमाहद्रव्यभावसङ्कोचनमिति । तत्र द्रव्यतः सङ्कोचः करशिरोंहीणां सङ्कोचः, भावतः सङ्कोचो मनस ऐकाग्र्यं । अत्र चतुर्भङ्गीद्रव्यतः सङ्कोचो न तु भावतः पालकवत् 1 भावान द्रव्यतोऽनुत्तरसुरवत् 2, द्रव्यभावाभ्यां शाम्बवत् 3, नोभाभ्यां शून्यः 4, तृतीयभङ्गः सर्वोत्तमः ॥ 884 ॥ गतं पदार्थद्वा0 4 | अथ प्ररूपणा ' दुवि दुविहा परूवणा छप्पयो य, नेवहा य छप्पया इणमो । किं कस्से के व कर्हि, किञ्चिरं कईविहो व भवे885 / , प्रकृष्टा रूपणा वर्णना प्ररूपणा सा द्विधा यथा षट्पदा षट्प्रकारा नवधा च चशब्दात् पञ्चधा चतुर्धा च । तत्र षदपदा इयं क्रमात् षद् द्वाराणि किं नमस्कारः 1, कस्य सम्बन्धि 2, केन हेतुना लभ्यते 3, कुत्र 4, कियच्चिरं कियत्कालं 5, कतिविधो वा भवेत् 6 / / 885 ॥ तत्र ' किं जी ' नमस्कारे निक्षेपादि द्वाराणि ॥ Page #342 -------------------------------------------------------------------------- ________________ त्यादि आवश्यक- कि?जीवो तप्परिणओ पुवपडिवन्नओ उ जीवान्न्ण्|जीव्स्स् व जीवाण व पडुच्च पडिवजमाणं तु । 886 | AL प्ररूपणानियुक्ति द्वारे किमिदीपिका॥ __किं नमस्कार इत्याह तत्परिणतो नमस्कारपरिणतो जीव एव । गतं किमितिप्ररूपणाद्वा0 1 / अथ कस्येति सम्बन्धे । / षष्ठी 'पुव्व ' यदा पूर्वप्रपन्नो नमस्कारश्चिन्त्यते तदा जीवानामसौ इति ज्ञेयः पाप्रपन्नानां बहुत्वाद् बहुजीवस्वामिक द्वाराणि ॥ ॥ 17 ॥ इत्यर्थः, प्रपद्यमानं तु नमस्कारं प्रतीत्य, चेदेको जीवस्तं प्रपद्यते तदा जीवस्य एकजीवस्वामिक इत्यर्थः, चेहवस्तदा जीवाईणी नामसौ बहुजीवस्वामिक इति । / 886 ॥ गतं कस्यद्वा0 2 / अथ केनेति 'नाणा' नाणावरणिज्जस्स य, दंसणमोहस्स तह खोव्स्मे। जीवमजीवे अट्ठसु, भंगेसुअहोइ स्व्त्थ्। 887 / _मतिश्रुतज्ञानावारणयोस्तथा दर्शनमोहस्य मिथ्यात्वमोहस्य क्षयोपशमेन नमस्कारो लभ्यते, अत्र केनेतिद्वारवशात् क्षयोपशमेनेति व्याख्येयं । तत्र आवरणस्य सर्वघातिनां स्पर्द्धकाणां क्षये देशघातिनां च प्रतिसमयमनन्तानन्तै गर्मुच्यमानो जीवः ॥ क्रमेणाद्याक्षरं लभते, एवमेकैकवर्णाप्त्या पूर्णनमस्कार, केनद्वा03 / अथ कुत्रेति सप्तम्याधारे, आधारश्चतुर्दा-व्यापकः तिलेषु तैलः । औपश्लेषिकः कटे आस्ते । सामीप्यको गङ्गायां घोस्स्ः। वैषयिको रूपे च्क्स्सुः। तत्राद्य आन्तरः शेषा बाह्याः । नैगमव्यवहारौ बाह्यमिच्छतस्तन्मतं चेदं गाथार्द्धमित्याह-तत्र जीवेज्जीवे इत्यादिषु अष्टसु भङ्गेषु सर्वत्र नमस्कारः स्यात् । यथा जीवे साधौ 1, अजीवे विम्बे 2, जीवेषु साधुषु 3, अजीवेषु बिम्बेषु 4, जीवेजीवे च युगपत्साधौ बिम्बे च 5, एवं जीवेऽजीवेषु 6, जीवेष्वजीवे 7, जीवेष्वजीवेषु 8 ॥ 887 ॥ कुत्रद्वा04 / अथ कियच्चिरमित्याह ' uva' ॥ 17 ॥ Jain Education inte Page #343 -------------------------------------------------------------------------- ________________ uvaoga पडुच्चंतोमुहुत्त लद्धीइ होइ उ झ्न्नो। उक्कोसढिई, छावढि सागराऽरिहाइ पंचविहो ॥ 888 ॥ प्ररूपणावां ___ जघन्यत उत्कृष्टतश्चोपयोगं प्रतीत्यैकस्यानेकेषां च नमस्कारोऽन्तर्मुहूर्त्तम् । लब्धितो भवति जघन्यतोऽन्तर्मुहूर्त उत्कृष्ट- नवद्वारे स्थितिः षट्षष्टिसागराः, कियच्चिरंद्वा0 5 / कतिविधैत्याह 'अरिं' अहंदादिः पञ्चविधं । / 888 ॥ dvA0 6 / षड्विधां प्ररूपणां सत्पदप्र. | उक्त्वा नवधा प्ररूपणार्थ नवद्वाराण्याह आद्यद्वारं च व्याख्याति 'संत' 'saMta''samma' रूपणादि। संतपयपरूवणयों दत्वपमाणं च खित्तै फुसैंणा य, कालो अ अंतर bhA~go भीवे, अप्पाबडं चेव ॥ 889 ॥ द्वाराणि ॥ संतपयं पडिवन्ने, पडिवजंते अ मग्गणं गीसुण्। इंदिकाएं वेए~, जोएं अकसार्य लेसासु ॥ 890 ॥ N। सम्मत नाणं देसण, संजय uvogeoaaahore|bhaasgai paritta panjata, suhame sannIabhave craime||891|| ____षष्ठ्यर्थे द्वितीया । सत्पदस्य वर्तमानार्थस्य नमस्कारस्य प्रपन्नान् प्रपद्यमानांचाश्रित्य मार्गणा कार्या, केत्याह गतिषु इत्यायेषु द्वारेषु पीठिकायां मतिज्ञानवन्मार्गणा कार्या द्वयोरप्येकस्वामित्वात् ॥ 888-891 / / गतं सत्पदप्ररूपणाद्वा0 1 / / अथ द्रव्यप्रमाणादिद्वाराणि 'पलि' पलिआसंखिजैमे, पडिवन्नो हुज्ज खित्तलोगस्स । सत्तसुचौदसभागसु, हुज फुसणावि एमेव्।892॥ ___ नमस्कारप्रपन्नो जीवराशिरुत्कृष्टः क्षेत्रपल्यासङ्खथेयतमो भागः सूक्ष्मक्षेत्रपल्यासङ्ख्यभागस्थाकाशप्रदेशसम इत्यर्थः । / प्रपद्यमानस्तु प्रपन्नात् किञ्चिन्यूनः । द्रव्यप्रमाणद्वा0 2 / क्षेत्रं सप्तसु लोकस्य चतुर्दशभागेषु यथा मतिज्ञाने क्षेत्रद्वा0 3 / Jain Education i llal For Private & Personal use only 1 Page #344 -------------------------------------------------------------------------- ________________ Avazyaka niryui dIpikA // // 171 // Jain Education Inte स्पर्शनाऽप्येवमेव विशेषाधिका स्पर्शनाद्वा0 4 ॥ 892 ॥ अथ कालः ' एवं ' एगं पडुच्च हिट्ठा, तहेव नाणाजिआण सबद्धा । अंतर पडुच्च एगं, जहन्नमंतो मुहुत्तं तु ॥ 893 ॥ एक जीवं प्रतीत्य कालः यथा काले 'हिट्ठा' प्राक्, नानाजीवान् प्रतीत्य सर्वाद्धा कालद्वा0 5 / अन्तरं एकं जीवं प्रतीत्य जघन्यमन्तर्मुहूर्त्तं, तुरेवार्थः । / 893 / / ' उक्को' उक्कोसेणं चेयं, अद्वापरियहओ उ देसूणो । णाणाजीवे णत्थि u, भवे य भवे खओवसमे ॥ 994 ॥ उत्कर्षेण त्विदमन्तरं अर्द्धपुद्गलपरावर्ती देशोनः । इह स्थूलः पुद्गलपरावत द्रव्यतः सर्वाणूनां कदाचित्कत्वादाहारकवर्ज औदारिकवैक्रियतैजसभाषाआनपान मनः कर्मभिर्यथास्वं परिणमय्य त्यागात्, क्षेत्रतः सर्वलोकाकाशप्रदेशेषु, कालतः कालचक्रसम्बन्धिविंशतिकोटाकोटिसागरसर्वसमयेषु भावतः प्रवृद्धवृद्धतरादिष्वसङ्घयेय मेदादसङ्ख्येयेष्व लोकाकाशप्रमाणेष्वनुभागबन्धाध्यवसायेषु च क्रमोत्क्रमेण मरणात् सूक्ष्मस्तु कादाचित्कत्वादाहारकवर्जमौदारिकादिकर्मान्तानां सप्तरूपाणामन्यतरेण सर्वाणून् परिणमय्य त्यागात् पूर्वोक्तेषु नभः प्रदेशेषु 2 समयेष्व 3 'नुभागाध्यवसायेषु च क्रमादेव 4 मरणात्, नानाजीवानाश्रित्यान्तरं नास्ति । अन्तरद्वा0 6 / भावे भवेत् क्षायोपशमे, चशब्दात् क्षायिके औपशमिकेऽपि । / 894 / / भावद्वा0 7 / ' जीवा ' jIvANa'NaMtabhAgI, पडिवण्णो से सगा अनंतगुणा । वत्युं sa'rihaMtAi, पञ्च भवे तेसिमो हेऊ ॥ 895 ॥ कालादिद्वाराणि ॥ ॥ 171 ॥ Page #345 -------------------------------------------------------------------------- ________________ पश्चधा चतुद्धों प्र्रूप्न्ना॥ सर्वजीवानामनन्तो भागो नमस्कारप्रपन्ना, शेषा mithyaadRshH। भागभावद्वारयोविपर्यासोक्तिः सूत्रस्य वैचित्र्यात् । भाग्द्वा08| अल्पबहुत्वं प्राग्वत् द्वा09| उक्ता प्ररूपणा मूल्द्वा05| अथ वस्त्विति नमस्काराईवस्तु, 'तु' पुनः अहंदाद्याः पश्च भवेयुः । तेषां नमस्कारार्हत्वेऽयं ' मग्गे अविप्पणासो' इत्यादि गाथया हेतुर्वक्ष्यते ॥ 895 ॥ अथ 'नवहा ये ऽति चशब्दात् क्षिप्तां पञ्चधा चतुर्दा प्ररूपणामाह ' आरो' / आरोवणो य भयो, पुच्छौ तह दाया~ य्निज्वा। namukkAra'namukkAre, नोआइजुए व नवहा वा॥896॥ ___ आरोपणा 1 भजना 2 पृच्छा 3 दर्शना 4 निर्यापणा च 5 / तत्र किं जीव एव नमस्कारः, नमस्कार एव वा जीव इत्यन्योन्यावधारणमारोपणा 1 नमस्कारो जीव एष जीवस्तु नमस्कारोऽनमस्कारो वेत्येकपदव्यभिचाराद् भजना 2 किंरूपो नमस्कार इति पृच्छा 3 अत्र दर्शना पृच्छोत्तरं यथा नमस्कारपरिणतो जीवो नमस्कारः 4 निर्यापनार्थ निगमनं, यथा नमस्कारपरिणत एव जीवो नमस्कारोऽपि जीवपरिणाम एव । उत्तरार्दै प्ररूपणा चतुर्द्धा नमस्कारः 1 अनमस्कारः 2 तथा नोआदियुतावितिभङ्गद्वयापेक्षनोशब्देनादौ युतापिति नोनमस्कारः 3 नोअनमस्कारः 4 तत्राद्यस्तत्परिणतो जीवः द्वितीयोऽनुपयुक्तो लब्धिशून्यो वा । तृतीयो नमस्कारैकदेशः चतुर्थोऽनमस्कारैकदेशः, एवं पञ्चचतुर्योगे नवधा प्ररूपणा ॥ 896 ॥ 'तेसिमो हेउत्ति व्याख्याति 'मग्गे' | मग्गे अविप्पणासो, आयोरे विणयों सहायत्तं । पंचविहनमुक्कार, करोमि एएहिं हेऊहिं ॥ 897 ॥ Jain Education Inter T ww.jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ यावश्यक नियुक्ति दीपिका ॥ ॥ 17 ॥ अर्हद्गुणेषु अटवीदेशकत्वद्वारम् ॥ अर्हता 'मग्गेऽत्ति मार्गदेशकत्वानमः, एवं सिद्धादीनां, क्रमादविप्रणाशत्वात् आचारत्वात् विनयताहेतुत्वात् सहायत्वात् पञ्चविधनमस्कारमेतेहेतुभिः ॥ 897 ॥ सूत्रं 'नमो arihaMtANaM''namo नमस्कारोऽस्तु छद्मस्थसमवसरणसिद्धसम्बन्ध्यवस्थात्रयपूजां भूतभाविभविष्यतां सर्वेषामर्हतां । अर्हद्गुणानाह 'अड' अडवीइ देसिअत्तं, तहेव निज्जामया स्मुद्द्म्मि। छक्कायरकणट्ठा, महगोवा तेण वुच्चंति ॥ 898 ॥ | अटव्यां देशकत्वं, निर्यामकाः समुद्रे, षट्कायरक्षणार्थ प्रयत्नं चक्रुस्तेन महागोपा उच्यन्ते इति द्वारत्रयः ॥ 898 ॥ अड' 'पावं' | अडविं सपञ्चवायं, वोलत्ता देसिओवेसेन्न्ण्। पावंति जहिट्ठपुरं, भवाडविंपी तहा जीवा ॥ 899 ॥ | पार्वति निव्वुइपुरं, जिणोवैद्वेण चेव मग्गेणं । अडवीइ देसिअत्तं, एवं ने जिणिंदाणं ॥ 900 ॥ अटवीं सप्रत्यपायां सविघ्नां 'वोलित्ता' उल्लङ्घन्य देशकः सार्थवाहः तदुपदेशेन यथा इष्टपुरं प्राप्नुवन्ति तथा जीवा जिनोपदिष्टमार्गेण भवाटवीमप्युल्लङ्घय निवृत्तिं प्राप्नुवन्ति ॥ 899-900॥'jh' | जह तमिह सत्थवाहं, नमै जणो तं पुरंतु ग्ण्तुम्न्नो। परमुवगारीत्तणओ,निविग्घत्थं च भ्त्तीए॥901॥ यथेह तं सार्थवाहं तत् इष्टं पुरं गन्तुमनाः परमोपकारित्वतः ॥901॥'ari' ॥ 17 // Jain Education Inten ' Page #347 -------------------------------------------------------------------------- ________________ Jain Education Inte ariho u नमुक्कारस्स, भावओ खीन्न्राग्म्य्मोहो। मुक्खत्थीणंपि जिणों, तहेव जम्हा अओ अरिहा ॥ तथैव मोक्षार्थिनामपि क्षीणरागमदमोहो जिनो यस्मात् भावतो नमस्कारस्यार्हः, तुरेवार्थः, अतोऽर्हन् ॥ 902 ॥ 'संसा' संसाराअडवीए, micchatta'nnANamohiapahAe / जेहिं कय देखिअत्तं, ते अरिहंते पणिवयामि ॥ 903 ॥ संसाराटव्यां मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यां सा मिथ्यात्वाज्ञानमोहितपथा तस्यां मिथ्यात्वाज्ञानमोहितपथायां यैर्देशकत्वं सार्थवाहत्वं कृतं तानर्हतो नमामि ॥ 903 ॥ ' सम्म ' सम्म दिट्ठो, नाणेण य सुटु तेहिं उवलद्धो । चरणकरणेण पहओ, निवाणपहो जिणिदेहिं ॥ 904 ॥ सम्यग्दर्शनेन सामान्यतो दृष्टः, ज्ञानेन च सुष्टुपलब्धो विशेषतो ज्ञातः, चरणकरणाभ्यां प्रहतः क्षुण्णः । तत्र " वय 5 समणधम्म 10 संजम 17 वेयावच्चं 10 च बंभगुत्तीओ 9 / नाणाइतियं 3 तब 12 कोहनिग्गहाई 4 चरणमेयं " / 1 / चरणसप्ततिः 70 / "पिंडविसोही 4 समिई 5 भावण 12 पडिमा 12 इंदियनिग्गहो 5 / पडिलेहण 25 गुत्तीओ 3 अभिग्गा 4 चैव करणं तु " / 2 / करणसप्ततिः 70 / तत्र पिण्डविशोधिः- उद्गमदोषाः 1 उत्पादनादोषाः 2 एषणादोषाः ग्रासैपणदोषाचेति चतुर्द्धा । अभिग्रहा द्रव्य 1 क्षेत्र 2 काल 3 भाव 4 भेदाच्चत्वारः ॥ 903 ॥ न केवलं प्रहतः किंत्वनेन पथा सिद्धिं प्राप्ता अत आह 'सिद्धि ' सिद्धिवसहिमुवगया, निवाणसुहं च ते अणुप्पत्ता । सासयमवाबाहं, पत्ता अयरामरं ठाणं ॥ 905 ॥ अटवीदेशकत्व द्वारम् ॥ Page #348 -------------------------------------------------------------------------- ________________ बावश्यक-ईद् सत्र सुखदखेन स्त इति वैशेषिकनिरासार्थमाह निर्माण कम्मानिविष्यानं सुखं च सेऽनुप्रासाः। ते च शासनम्बस्तार समुद्रनियुक्ति- तोत्रायान्तीति बौद्धमतनिरासार्थमाह । 'सासयं' शाश्वतमव्याबाधं प्राप्तः अजरामरं स्थानं, विविधा आबाधा व्यावाधा तद्र- नियोमकदीपिका ॥ हितं ॥ 905 ॥ अटपीदेशकत्वद्वा0 1 / अथ समुद्रनिर्यामकद्वा0 2 'पार्विति' द्वारम् ॥ ॥ 17 ॥ पाविति जहा पारं,सम्मं निजामया smudss|bhvjlhiss जिणिंदा,तहेव जम्हा अओ अरिहा ॥ 906 ॥ प्रापयन्ति यथा निर्यामकाः देशकाः समुद्रस्य, अतोऽर्हा नमस्कारस्य ॥ 906 ॥ ' मिन्छ' मिच्छत्त कालियावायविरहिए, सम्मत्तगजभपवाए । एगसमएण पत्ता, सिद्धिवसहिपट्टणं पोया॥907॥7 मिथ्यात्वमेव कालिकावातोऽसाध्यो वातः, सम्यक्त्वमेव गर्जभोऽनुकूलः प्रवातो वायुर्यत्र सादृश भवाब्धौ, सिद्धिस्था- 11 नरूपं पत्तनं, पोता जीवबोहित्थाः ॥ 907 ॥ ' निजा' / निजामगरयणाणं, अमूद्ध्नान्न्मिक्न्न्न्न्धारान्न्ण्। वंदामि विणयपणओ, तिबिहेण तिद्ण्द्द्विर्यान्न्ण्॥908॥ निर्यामकरत्नानामर्हतां षष्ठी द्वितीयार्थे, अमृदं सम्यग्ज्ञानं यतः सा अमूढज्ञानमतिरेव कर्णधारो बेडावाहो येषां तान् ॥ 908 ॥ गत निर्यामकद्वा0 2 / अथ महागोपद्वा03 पालिं ' जीव ' ' तो u' पालंति जहा गावो, गोवा अहिसावयाइदुग्गोहिं । पौरतणपाणिआणि a, वणाणि पाबंति taha the॥ ॥ 17 // Jain Education Inter For Private & Personal use only Page #349 -------------------------------------------------------------------------- ________________ Jain Education Inter जीवनिकाया गावो, जं ते पालंति ते महागोवा । मरणाइभया उ जिणा, निवाणवणं च पार्वति ॥ 909 ॥ तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिनिंदा, लोगुत्तमभावओ तह य ॥ 990 ॥ गोपाः गाः अहिश्वापदादीनां दुर्गेभ्यः कष्टेभ्यः पालयन्ति रक्षयन्ति प्रचुरतृणपानीयानि च वनानि प्रापयन्ति तथैव ॥ 909 ॥ जीवनिकाया एव गावः ये तान् ' मरणाह' उपलक्षणाद्रोगादिकष्टानि श्वापदादीनि तेषां भयेभ्यः पालयन्ति । / 910 ॥ ततो जिनेन्द्राः उपकारित्वतस्तथा लोकोत्तमभावतह सर्वस्य भव्यजीवलोकस्य नमोऽर्हाः । / 911 ॥ उक्तं महागोपद्वा0 3 | नमोऽर्हत्वे हेत्वन्तरमाह ' राग ' रागद्दोसकसाए, इंदिआणि अ पंचवि । परीसहे उवसग्गे, नामयंता नमोऽरिहा ॥ 992 ॥ स्पष्टा, किन्तु चशब्दान्नोइन्द्रियं मनोऽपि रागादीन्नामयन्तो जयन्तः, तत्र रागो द्विधा, प्रशस्तः अप्रशस्तथ आयो दृष्टिकामस्नेहमेदात् त्रिधा । तत्र दृष्टिरागः स्वस्वमतग्रहः, कामरागो विषयाभिलाषः, स्नेहरागो मोहः । उक्तं च- ' रजति असुभकलिमलकुणिमाणिद्वेषु पाणिणो जेणं । रागोत्ति तेण भण्णइ, जं रञ्जइ तत्थ रागत्थो । 1 / ' अशुभः कलिमलः कश्मलो यस्मिन्नीदृक्कुणिमं शवं, तद्रूपानिष्टेष्वर्थेषु रज्यन्ते प्राणिनो येन तेन राग इति, यद्रज्यते तत्र वस्तुनि तद्गुणैरात्मेति रागस्यार्थः । इहाद्या निरुक्तिरप्रशस्तरागस्य द्वितीया तु प्रशस्तस्येति न दोषः 1 / ' अरहंतेसु य रागो, रागो साहूसु बंभयारिसु । स पत्थो रागो, अज सरागाण साहूणं । 2 / ' अर्हत्सु चशब्दात् सिद्धेषु ' अज ' आधुनिके काले सरागाणां I महागोपद्वारम् ॥ Page #350 -------------------------------------------------------------------------- ________________ नमोऽर्हत्वे हित्व्न्त्र्म्॥ आवश्यकनियुक्तिदीपिका ॥ ॥ 174 ॥ सरागधर्मवतां साधूनां नीरागत्वाभावात् 2 / द्वेषोऽपि द्विधा-प्रशस्तोऽधर्मादौ अप्रशस्तो ज्ञ्यानादौ। आद्येऽयं दृष्टान्त:'गंगाए नाविओ नंदो, सहाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपवए । 3 / वाणारसीए बडुओ, राया तत्थेव आगओ । एएसिं घायओ जो u, सो इत्येव स्मागो।4।' काश्यां धर्मरुचिसाधुना गङ्गायामिति गङ्गोत्तारे नन्दो नाविको द्रव्यं विनाऽमुश्चन् क्षुत्तृष्णोष्णवालुकातप्तेन दृष्टिविषलब्ध्या दग्धः, स सभायामिति जनोपदेशशालायां गृहकोकिलो घिरोलको मृतगंगा शुष्कगंगा तत्तीरे हंसोऽञ्जनपर्वते सिंहो वाराणस्यां बटुको जातः । एषु भवेषु धर्मरुचिना उपसर्ग कुर्वन् दग्धो मृत्वाऽत्रैवेति पुनर्वाराणस्यां पुरे आगतो राजा जातः साधुदर्शनाजाति स्मृत्वा 'गंगाए नाविओ नन्दो' इत्यादि पदरूपां समश्यां पुरयितुरर्द्धराज्यं ददे इत्याख्यात् । धर्मरुचिना तु 'एएसिं एग सेसाणमिति पदाभ्यां पूरिता । एतेषां नन्दादीनां 'एग सेसाणं' एकं राजानं मुक्त्वा शेषाणां घातकोऽहमत्रागतोऽस्मि । ततो राजा श्राद्धोऽभूत साधुश्च प्रतिक्रम्य सिद्धः । कषायाः क्रोधादयोऽत्र भाष्यं ' नाम ठवणा दविए उप्पत्ती पच्चए य आएसे । रसभावकसाएया (सायाणं) नएहिं छहिं मग्गणा तेसिं । 5 / ' द्रव्यकषायः कषायकणिवः । उत्पत्तिकषायः कषायोत्पत्तिहेतुबाह्यद्रव्यं कीलकादि । यथा* किं एत्तो कट्ठयरं, जं मूढो खाणुगम्मि अप्फिडिओ । खाणुस्स तस्स रूसइ, ण अप्पणो दुप्पओगस्स । 6 / ' किं इतोऽस्मात्कष्टतरं विरूपं यन्मूढः स्थाणौ कीलके आस्फालितस्य स्थाणौ रुष्यति नात्मनो दुःप्रयुक्तस्यानुपयुक्तव्यापारस्य, प्रत्ययकषायः आश्रवाऽविरत्यादिकः कषायबन्धहेतुः, आदेशकषायः कृत्रिमभ्रूत्पादादिः कषायं विनापि तथैव दर्शनात् , रसकसायो हरीतक्यादेः, भावकषायः कषायमोहनीयकर्मोदयस्तजनितश्च कषायपरिणामः । नयैः सङ्ग्रहादिभिः षड्मि ॥ 174 ॥ Jain Education Inter For Private & Personal use only Page #351 -------------------------------------------------------------------------- ________________ namo'Itve hetvantaram // मार्गणा कार्या। तत्र नैगमोऽष्टवापि कषायं इच्छतीति तं विना शेषाः षड् नयास्तैर्मार्गणा सा विशेषावश्यकाद् ज्ञेया । अथेन्द्रियाणि तत्र इन्द्रः परमैश्वर्यवत्वादात्मा तेन सृष्टं इन्द्रियं । तद् द्विधा द्रव्येन्द्रियं भावेन्द्रियं च, आद्यं द्विधा निर्वृ. त्युपकरणभेदात् । निवृत्तिरपि द्विधा बाह्या कर्णशकल्यादिरूपा तिर्यनरादीनां विचित्रा, आन्तरा तु सर्वजन्तूनां समा, सा च श्रोत्रग्नाशाजिवेन्द्रियाणां क्रमात्कदम्बपुष्प 1 मसुरकणा 2 तिमुक्तकपुष्प 3 क्षुरप्र 4 संस्थाना स्पर्शेन्द्रियस्य तु नानासंस्थाना । उपकरणं तु खड्गतुल्याया ब्राह्यानिवृत्तेर्या धाराकल्पा स्वच्छपुद्गलात्मिका आन्तरनिवृत्तिस्त- 1 स्या छेदशक्तिरिव svsvvissygrhnnshktiH| भावेन्द्रियं द्विधा लब्धिरुपयोगश्च । तत्र लब्धिरिन्द्रियावरणकर्मक्षयोपशमः, पयोगस्तु स्वस्वविषये लब्धीन्द्रियानुसारेणात्मनो व्यापारः । तत्र लब्ध्यैकेन्द्रियोऽपि पश्चेन्द्रियः, उपयोगेन तु पश्चन्द्रियो'- TV प्येकेन्द्रियः । परीषहाः द्वाविंशतिस्ते प्रतिक्रमणाध्ययने वक्ष्यन्ते । उपसर्गा दिव्या मानुषास्तैरश्चा आत्मवेद्याश्चेति चतुर्दा, एकैकोऽपि चतुर्दा, तत्र दिव्या हाष्यात् 1 द्वेषात् 2 परीक्षार्थ विमर्शात 3 विमात्रायाश्च 4, विविधा मात्रा विमात्रा उक्तहास्यादित्रयमिश्रिता, मानुषा अप्येवं, किन्तु विमात्राया हास्याद्यन्त तत्वात, तत स्थाने कुशीलप्रतिसेवनादिति, तेरश्चा भयात 1 द्वेषात् 2 आहारात 3 अपत्यरक्षार्थ च 4 / आत्मन एव जाताः सन्तो वेद्या आत्मवेद्याः घट्टनात् स्तम्भाधास्फालनात् 1 प्रपतनाद्गर्त्तादौ 2 स्तम्भनात् वाद्यादिना पादादीनां स्तम्भात् 3 लेशनात् स्नसाविलगनेऽङ्गावयवानां तथैवावस्थानात् 4, यद्वा वात 1 पित्त 2 श्लेष्म 3 संनिपातेभ्यो वा 4 ॥ 912 ॥ अथ प्राकृतशैल्याऽनेकधा आहेच्छन्दनिरुक्तं स्यादित्याह 'इंदि' Jain Education inte Page #352 -------------------------------------------------------------------------- ________________ arhacchaddha Avazyaka- a इंदियविसयकसाए, परीसहे वेयणा उवस्सगे । एए अरिणो हंता, अरिहंता तेण वुच्चंति ॥ 913 / / | नियुक्ति ___ वेदना त्रिधा शारीरी 1 मानसी 2 उभयरूपा च 3 / अत्र कषायनोकषायानां पञ्चविंशतिसङ्ख्यानां मीलने षट्सप्तत्य- | दीपिका ॥ न्तरङ्गारयः एषां अरीणां हन्तारः ॥ 913 ॥ 'अट्ट' ॥ 175 ॥ अविहंपि य कम्मं, अरिभूअं होइ सवजीवाणं । तं कम्ममरि हता, अरिहंता तेण वुचन्ति ॥ 914 ॥ ___अपि सातावेद्यादीनामपि वैरिताज्ञप्त्यै, तत्कारिहन्तारोऽर्हन्तः ॥ 914 ॥ * अरि' अरिहंति वंदणनमंसणाई, अरिहंति पूअस्कार्ण्। सिद्धिगमणं च अरिहा, अरहंता तेण वुच्चन्ति ॥ 915 ॥ अर्ह ' इति धातुः, अर्हन्ति तेषां योग्याः स्युरित्य्र्थ्ः। वन्दनं स्तवनं, नमस्यनं प्रणामः । पूजा वस्त्रमाल्यादिना । सत्कारोऽभ्युत्थानादिना, सिद्धिं प्रति अर्हा योग्याः ॥ 915 ॥ 'देवा' या देवासुरमणुएसुं, अरिहा पूआ सुरुत्तमा ज्म्हा। अरिणो हतारयं, हंता अरिहंता तेण वुचन्ति ॥ 916 ॥ देवासुरमनुज्येभ्यः पूजा अर्हन्ति । कुत इत्याह यस्मात्सुरोत्तमाः तीर्थकृत्त्वेन सुरनरोत्तमाः प्राक् सामान्येन पूज्यत्वमुक्तं, इह तु विशेषोक्या त्रिजगत्पूज्यत्वं ज्ञापितं । एवमन्यत्राप्यनुक्तमपि समाधानं स्वबुद्ध्या कार्य । उपसंहरति-अरीणां हन्तारस्तथा रजो बध्यमानं कर्म तस्य हन्तारः ॥ 916 ॥ ' अर' अरहंतनमुक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥ 917 ॥ - Jain Education inte For Private & Personal use only Page #353 -------------------------------------------------------------------------- ________________ Jain Education Inter सहस्रशब्दादनन्तेभ्यो मोचयति, बोधिः सम्यक्त्वं ॥ 917 ॥ ' अरि ' अरिहंतनमुकारो, धन्नाणं भवक्खयं कुणंताणं । हिअयं अणुम्मुअंतो, विसुतियावारओ होइ ॥ 998 ॥ हृदयमनुन्मुञ्चन् अत्यजन्, विश्रोतसिकाऽपध्यानं तस्या वारको निषेद्धा ॥ 998 ॥ ' अरि ' अरहंतनमुक्कारो, एवं खलु वण्णिओ महत्थुत्ति । जो मरणम्मि उवग्गे, अभिक्खणं कीरए बहुसो ॥ 999 ॥ अल्पाक्षरोऽपि द्वादशाङ्गार्थसङग्राहकत्वान्महार्थ इति । मरणे उपाग्रे समीपीभूतेऽभीक्ष्णं निरन्तरं बहुशो बहुवारान् क्रियते । 999 / / ' अरि ' अरिहंतनमुक्कारो, सवपावप्पणासणो । मंगलाणं च सवेसिं, पढमं हवाइ मंगलं ॥ 920 ॥ 'सङ्घ 0 ' प्रणाशनः, मङ्गलानां मङ्गलहेतुभावानां द्रव्यभावभेदानां चशब्दो निश्चये, मध्ये प्रथमं आदावेव । सर्वधीरैः कार्येषु क्रियमाणत्वादाद्यं 'hava'tti भवति स्वरूपसत्तया मङ्गलरूपत्वादस्ति जायते वा नमस्कारः कृतः सन् मङ्गलं मङ्गलहेतुरिति । तत्र मां गालयति निःकासयति पापान्मङ्गयते हितमनेनेति वा मङ्गलं पुण्यं यद्वा मङ्गलं श्रेयस्तद्धेतुः ॥ 920 ॥ एवं 'नमो अरिहंताणं' इति व्याख्यातं । अथ 'नमो सिद्धाणं' तत्र सिद्ध्यति स्म सिद्धः, नामादिभेदाच्चतुर्दशधा, तत्र नामस्थापने स्पष्टे, द्रव्येणेन्धनादिना सिद्धो द्रव्यसिद्धः पक्वौदनः, शेषं सिद्धनिक्षेपमाह 'कम्मे कम्मे सिंप्पे अ विज्जायें, मंते' जोगे' अ आर्गमे । अत्थं जर्त्ता अभिप्पाएं, तंबे कम्मक्खाइं इय ॥ 921 ॥ , सिद्धनिक्षेपाः ॥ Page #354 -------------------------------------------------------------------------- ________________ आवश्यक कर्मणि 1 शिल्पे च 2 विद्यायां 3 मन्त्रे 4 योगे च 5 आगमे 6 अर्थे द्रव्ये 7 यात्रायां 8 प्राकृतत्वाद्विभक्तिलोपः नियुक्ति अभिप्राये बुद्धौ 9 तपसि 10 कर्मक्षये 11 'पि च सिद्धः स्यात् । तत्र कर्मणि सिद्धे रेखां प्राप्तः कर्मसिद्धः । एवं निक्स्सेपाः॥ दीपिका ॥ शिल्पादिष्वपि ॥ 921 ॥ कादिस्वरूपमाह 'कम्म' ॥ 176 ॥ कम्मं जमणायरिओवएसयं सिप्पमन्नहाऽभिहि किसिवाणिजाईयं, घडलोहाराइभेअंच ॥ 922 ॥ ___यदनाचार्योपदेशजं आचार्योपदेशं विनोद्भूतं तत् कृषिवाणिज्यभारवाहनादिकं कर्मोच्यते, अन्यथेत्याचार्योपदेशजं ग्रन्थाद्वा ज्ञातं घटलोहकारत्वादिभेदं तु शिल्पं ॥ 922 ॥ 'जो स' जो सबकम्मकुसलो, जो वा जत्थ सुपरिनिढिओ होइ। सज्झगिरिसिद्धओविव, कम्मसिद्धित्ति विन्नेओ ___ यत्रैकस्मिन्नपि कर्मणि सुपरिनिष्ठितः अतिशयेन रेखां प्राप्तः सह्यगिरिसिद्धक इव एको वाहिको मूटकमात्रं भारं वहन् । सह्याद्रौ सर्ववाहीकेभ्यः पूर्व चटति, राजाद्यस्य मार्ग दत्ते, स च सह्यगिरिसिद्ध इति ख्यातः ॥ 923 ॥ ' जो स' NI जो सबसिप्पकुसलो, जो वा जत्थ सुपरिनिटिओ होइ। कोकासवडूईविव, साइसओ सिप्पसिद्धो सो॥ कोकाशिवर्द्धकिवत् सातिशयोऽनेकविज्ञानवान् कोकाशिस्त्रभृत्काष्टकपोते पकोशाद्गन्धशालीनानयत् , काष्ठगरुडेन च व्योम्न्यचरत् । / 924 ॥ ' इत्थी' | इत्थी विजाऽभिहिया, पुरिसोमंतुत्ति त्बिसेसोऽय्ण्। विजा ससाहणावा, साहणरहिओअमंतुति ॥ 925 ॥ ॥ 176 // Jain Education inte Page #355 -------------------------------------------------------------------------- ________________ यत्राधिष्ठात्री स्त्री सा विद्याभिहिता। यत्र पुरुषोऽधिष्ठाता स म्त्र्ः। तयोविद्यामन्त्रयोरयं vishessH॥925॥ 'विज्जा' विजाणचकवट्टी, विजासिद्धो स जस्स वेगावि। सिज्झिज महाविजा, vijjAsiddha'jakhauDuba // 926 // निक्स्सेपाः॥ विद्यानां सर्वासां चक्रवर्ती अधिपः स विद्यासिद्धः, यस्य चैका महाविद्या सिद्धयेत् स विद्यासिद्धः आर्यखपुटसरिवत् । यथा । स गुडशस्त्रपुरे साधुद्वेषियक्षमूत्तीनमयित्वा पाषाणकुण्डयादिसार्थेऽचालयत् बौद्धांडकानि बुद्धदेवांश्चावन्दयत् ॥ 926 / / 'साही' | साहीणसवमंतो, बहुमंतो वा पहाणमंतो वा । नेओ स मंतसिद्धो, थंभागरिसुव्ब साइसओ ॥ 927 ॥ | ___ स्वाधीनसर्व प्रधानैकमन्त्रो वा ज्ञ्येय्ः। स मन्त्रसिद्धः स्तम्भाकर्ष इव । क्वापि राज्ञा साध्वी धृता, ततो मत्रसिद्धसाधुना राजसभादिस्तम्भा व्योम्न्युत्पाद्य खडखडायिता राज्ञा भीतेन मुक्ता । / 927 ॥ ' सवे' सत्वेवि दवजोगा, प्र्म्च्छेय्र्फ्लाऽह्वेगोऽवि। जस्सेह हुज सिद्धो, स जोगसिद्धो जहा स्मिओ॥928॥ द्रव्ययोगाचूर्णानि परमाश्चर्यफलाः, अथवैकोऽपि योग्ः। समितमरिर्वहन्त्या नद्याः कूलद्वयं चूर्णेन संमील्य तवं गतः, ब्रह्मद्वीपवासितापसा बोधिताः ॥ 928 ॥ 'आग' अ आगमसिद्धो सवंगपारओ, गोअमुव गुन्न्रासी। पौरत्थो अस्थपरो व, मम्मणो अत्थसिद्धति ॥ 929 ॥ ___ प्रचुरार्थः प्रचुरद्रव्यार्थपरो द्रव्यस्तत्परो वार्थसिद्ध इत्युक्तो यथा मम्मणः । तेन निजोपार्जितस्वेन कोटिमूल्यरत्नानां । वृषौ कृतौ ॥ 929 ॥ ' jo ni' Jain Education Inter Page #356 -------------------------------------------------------------------------- ________________ बावश्यक- नियुक्तिदीपिका ॥ चतुर्विधा बुद्धिः॥ ॥ 177॥ जो निञ्चसिद्धजत्तो, लद्धवरो जो व तुण्द्दियाइव्। सो किर जत्तासिद्धोऽभिप्पाओ बुद्धिपज्जाओ ॥ 930 ॥ ___ नित्यं सिद्धा जलस्थलयात्रा यस्य, यश्च तुण्डिकादिवल्लब्धवरः । यश्च द्वादशवारानब्धि तीर्खा प्राप्तार्थ एति सोऽपि यात्रासिद्ध्ः। तुण्डिको वणिग् लक्षवारान् पोते भग्नेऽवक् 'जले नष्टं जले एवाप्यते,' अब्धिदेवस्तुष्टो वरमदाद्यस्त्वन्नाम्नाब्धौ चटेत्सो विघ्नं मैतु । अभिप्रायो बुद्धेः पर्यायः ॥ 930 / / ततः 'विउ' विउला विमला सुहुमा, जस्स मई जो चउबिहाए वा। बुद्धीए संपन्नो, स बुद्धिसिद्धो इमासा य ॥ 931 ॥ विपुला पदानुसारिणी विमलाऽसंशयाऽविपर्यया च । सूक्ष्मा दुर्बोधार्थबोधसमर्था यस्य मतिः स्यात् स बुद्धिसिद्धः यद्वा चतुर्विधयोत्पत्तिक्यादिबुद्ध्या सम्पनो युक्तः स्याच्चतुर्दा, बुद्धिस्त्वियं ॥ 931 ॥ ' उप्प' उत्पत्तिओ वेणइआ, कम्मियों पारिणामिओं । बुद्धी चउबिहा वुत्ता, पंचमा नोवलब्भए ॥ 932 ॥ शास्त्राद्यपेक्षां विना उत्पत्तिरेव हेतुर्यस्याः सा औत्पातिकी 1 गुरुशुश्रूषादिविनयोत्था वैनयिकी 2 कर्मणोऽभ्यासाजाता कर्मजा 3 परिणामः सुदीर्घश्रेयोविमर्शस्तत्र भवा पारिणामिकी 4 ॥ 932 ॥ 'पुत्व' पुवमदिट्ठमस्सुअमवेइअ, त्क्ख्न्न्विसुद्ध्घिअत्था। अवाहयफलजोगिणि, बुद्धी उत्पत्तिआ नाम्॥933॥ अदृष्टाऽश्रुतोऽविदितो मनसाप्यनालोचितस्तस्मिन्नेव क्षणे विशुद्धो गृहीतोऽर्थो यया सा, अव्याहतफलेन योगो यस्याः । ॥ 933 / / अत्र दृष्टान्ताः 'bhara' ॥ 17 ॥ Jain Education inte | Page #357 -------------------------------------------------------------------------- ________________ Jain Education Inte bharahasile पणिओं, रुक्खे खुड्डुर्गे पडे सरडे काग~ उच्चारे । गयं घयणं गोले खंभे, खुड्डगइ मैंग्गिस्थि पई पुत्ते ॥ भरतस्य शिला भरतशिला 1 पणितं पणः 2 वृक्षः 3 क्षुल्लको बालः 4 पटः 5 सरटः कुकलाशः 6 काकः 7 उच्चारो विष्टा 8 गजः 9 घणो भंडः 10 गोलो लाक्षागोलकः 11 स्तम्भः 12 क्षुल्लकः शिष्यः 13 मार्गस्त्री 14 पतिः 15 पुत्रः 16 इयन्तो दृष्टान्ता अस्यां गाथायां सङ्गृहीताः शेषास्तु 'महुसित्थे ऽति गाथायां वक्ष्यन्ते । / 934 / / तत्राद्यदृष्टान्तः 'भर' भरंहसिल मिंढे कुक्कुडै तिल, बालुओं हैंत्थि अगडें वर्णसंडे । पायसं ऐऔं पैत्ते, खाडेहिला पंचपिरो a॥ भरतशिला 1, वालुकेति वालुकारज्जुः 5, अगडः कूपः 7, पायसं क्षीरेयी 9 / 'aia'tti अजालिंडिका : 10, 'पत्तं' अश्वत्थपत्रं 11, 'khADahila'tti खाडहिल्ला 12 पश्च पितरश्च 13 / अवन्त्यासन्नतटग्रामे भरतनटपुत्रो रोहकोऽवन्त्या नदीकुले पुरीं सलिलेख । राजा तां दृष्ट्वा बुद्धिज्ञानायेत्यादिशत् शिलया स्थानादचालितया मत्सौधं कार्यं रोहकश्च शिलायाः अधः खनित्वा स्तम्भान् दत्वाऽभितो भित्तीश्चक्रे 1 / राज्ञा मिंढ: प्रैषि यदेष यादृग्भारोऽस्ति तादृग्भार एवार्थो रोहक तं वृकासन्नं बध्वा तृणादि दत्ते । तेन स कृशो न स्याद्वर्द्धते च न । तादृग्भार एवार्षि 2, एवं एकाक्येवासौ योध्य इति कुर्कुटः प्रेषित आदर्शप्रतिबिम्बेन योधितः 3, तिलान् येन मानेन गृह्णीत तेनैव तैलं देयमिति आदर्शन तिलान् लात्वा तेनैव तैलं दत्तं 4, वालुकारज्जुः प्रेष्य इत्युक्ते एको वालुकारज्जुर्मानाय प्रेष्यो यथा तादृशं कुर्वे इति प्रत्यूचे 5, मर्तुकामं हस्तिनं प्रेषयित्वाऽऽदिष्टं अस्योदन्तः सदा ज्ञाप्यो मृतश्च न वाच्यं । गजे मृते रोहकेणाज्ञापि गजो न वक्ति, न श्वसिति, नोत्तिष्ठति । औत्पातिकी बुद्धौ दृष्टान्ताः ॥ Page #358 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका ॥ ॥ 178 ॥ औत्पातिकीबुद्धौ दृस्स्त्तान्ताः॥ राजोचे किं मृतः इति 6, कूपे आनायिते पुरकूपः प्रेष्यो यथा तेन बध्वा ग्राम्यकूपं प्रेषयामि 7, ग्रामाद्वनं प्राच्या कार्यमित्युक्ते ग्रामः प्रतीच्या वासितः 8, विनाग्निं पायसं पाच्यमित्युक्ते उत्करकान्तः क्षिप्त्वा तद्बाष्पया पक्कं 9, राज्ञाऽऽहूतो यामिकः स्थापितः, सुप्तो राव्याद्ययामान्ते सुप्तस्त्वं यत् शब्दं न दत्से इत्युक्तेऽवक्-अजालिंडिका किं वृत्ता इति ध्यायनाऽऽसम् , त्वं वेत्सीत्युक्ते उचे जठरान्तः संवतकवातभावात् 10 / एवं द्वितीययामे किं प्लक्षपत्रे वृन्तप्रान्तौ किं समौ विषमौ वा स्तः, पृष्टोऽवक् समावेव 11 / तृतीययामे खाडहिल्लाया पृष्ठिपुच्छे समे अन्यथा वा स्वयमचे समे एव 12 / तुर्ये तीव्रकम्बाघाताद् बुद्धोऽवक राज्ञः कति पितर इति चिन्ता, तत्र पञ्चपितरः, महाक्रोधवचाचाण्डालः 1 यस्योपरि रुष्टस्तस्य सर्वस्य ग्राहित्वाद्रजकः 2 महादातृत्वाद्धनदः 3 शिशोर्मे चणचणत्कम्बाघातदत्वाद् वृश्चिकः 4 न्यायवत्वाद्राजा 5, राज्ञाम्बा पृष्टोचे सुरूपत्वाच्चत्वारश्चित्तेऽर्थिताः 13 / अथ पणादीनि-तत्र एकः पणं चक्रे-मच्छकटस्थसर्वचिर्भटाशिनः प्रतोल्यामयायिनं मोदकं ददे, तत्रै। केन सर्वाण्यपि स्तोकं स्तोकं भक्षित्वा मुक्तानि, ग्राहकाः प्रोचुरहो सर्वाणि चिर्भटानि भक्षितानि, ततो यथोक्तं मोदकं याच्यमानः शकटेशो द्यूतकृयो बुद्धि लब्ध्वा लघु मोदकं प्रतोल्यां मुक्त्वोचे याहि भो मोदक ! मोदको न याति, स चिर्भटाशिनो दत्तः, द्यूतकृद्धीः2 वृशे-फलानि कोऽप्यादातुमक्षमश्चटितान् कपीन् लेष्टुनाऽहत् , कपयश्च फलान्यक्षिपन् 3 क्षुल्लकस्येति बाल। स्याऽभयकुमारस्य कूपतलस्थमुद्राग्रहे धीः 4 पटे-द्वयोः सूत्रोर्णापटार्थे वादेऽमात्यैः शीर्ष ऊर्णारोमाणि वीक्ष्य वादो भग्नः 5 सरटे-एको हदन् सरटपुच्छस्पर्शेन मदुदरे सरटोऽविशदिति शङ्कया मन्दो जातो वैद्येन रेचयित्वा विष्टान्तरन्यसरटे लाक्षाक्ते । दर्शिते पटुर्जातः 6 / काका:-कियन्तोऽत्रेति क्षुल्लः पृष्टोऽवक्-'सलुइ कागसहस्सा इण्हि बिन्नाउडे परिवसन्ति । जै ऊणिया ॥ 17 ॥ Jain Education inte Page #359 -------------------------------------------------------------------------- ________________ पओसिया अह अहीया पाहुणा आया ॥ 1 ॥ ' प्रेषिता इति ग्रामं गताः, यद्वा काके विष्टां किरति मिथ्यादृशा क्षुल्ला पृष्टः का औत्पातिकाकः किं वीक्षते ? जले विष्णुरित्यादि विष्णुं वीक्षते, यद्वा केनापि वणिजा निधिं लब्ध्वा स्वभार्यागाम्भीर्यज्ञप्त्यै उक्तं-ममापाने कीबुद्धौ। श्वेतः काकोऽविशत् तया च स्वेष्टानामुक्तं एवं यावद्राज्ञा श्रुत्वा पृष्टः स सत्ये उक्ते निधिं दत्वा मन्त्रीकृतः 7 / उच्चारे- दृस्स्त्तान्ताः॥ विप्रस्त्री मार्गे धूर्ताऽऽसक्ताऽभूद्विवादेऽमात्यैः कल्ये तव भ; किं भुक्तमिति पृष्टे तिलशष्कुलिकोक्ता, विरेचे दत्ते विप्रस्य तिला दृष्टा न तु धूर्तस्येति स ताडितः 8 / एकेन गजस्तोलितो यथेभं क्षिप्त्वा नौ जले मुक्ता यावज्जलमग्ना तत्र रेखां कृत्वेभमुतार्याऽश्मभी रेखां यावन्नावं भृत्वाऽश्मानस्तोलिताः9! 'घयणेति भंडो राज्ञीदुश्चरितं वदन् तया निर्घाटित उपानद्वजं लात्वा राश्यग्रे ऊचे बहुदेशेषु त्वत्कीर्तिविस्ताराय गम्यमित्युपानबजात्तस्ततो राश्याऽस्थापि 10 / गोलो लाक्षाया घ्राणेऽविशत्तप्तायःशलाकयाऽऽकृष्टः 11 / स्तम्भं सरोऽन्तस्थं कोऽपि पालिन्यस्ते कीले रज्जु बध्वा पालौ भ्रान्त्वा भ्रान्त्वा वेष्टितवान् 12 / क्षुल्लेनैका योगिनी यो यत् कुर्यात तदहं कुर्वे इति घोषयती राजसभायां कायिकया पद्ममालेख्य तत्कर्तुमशक्ता जिता 13 / मार्गस्त्री-कस्यापि सभार्यस्य पथि यातः काचित्सुरी तद्रूपमोहिता भार्यारूपा पृष्ठे लग्ना पतिर्दै भार्ये दृष्ट्वा संदिग्धः या दुरस्था पति स्प्रक्ष्यति सा सत्येत्यमात्यैरुक्ते सुर्या करं प्रसार्य स्पृष्टः ज्ञाता च 14 / पतिः-एकस्या द्वौ पती आस्ताम् । द्वयोरुपरि च तुल्यः स्नेह इति श्रुत्वाऽमात्याः परीक्षार्थ तस्या ऊचावपि पृथग्ग्रामे प्रेष्यौ तया च प्रेषितौ जनमुखाद् द्वयोर्मान्यं श्रुत्वा तयोचेऽमुको दृढदेहो वैद्यैरपि चिकित्स्योऽन्यस्तु मयैव चिकित्स्य इति तं गता जनैति इष्टः 15 / पुत्रः-वणिग् देशान्तरे गतो मृतस्तस्य भार्ये द्वे सुतश्चैकः, पुत्रमात्रीचे पुत्रः श्रीश्च मेऽन्याऽपीत्याह, अमात्यैव्याई Jain Education Inter For Private & Personal use only Page #360 -------------------------------------------------------------------------- ________________ औत्पातिकीबुद्धौदृस्स्त्तान्ताः॥ आवश्यक-101 सुताद्धं च विभज्यमित्युक्तेऽपमाता मेने मात्रा तु नेति सा ज्ञाता 16 ॥ 935 ॥ ' महु' नियुक्ति- मसित्थ मुंद्दि अके a, नाणए भिक्खु चेद्द्ग्निहीण्न्ने। सिक्खा य अत्थसत्थे, इच्छौं य महं syshsse॥ दीपिका॥ मधुसिक्थं मधुजालं 17 मुद्रिका 18 अङ्कः 19 नाणकं 20 भिक्षुः 21 चटकनिधानं 22 शिक्षा 23 'atthasatya'ti // 179 // नीतिशास्त्रं 24 इच्छा च मम 25 शतसहस्रं 26, एते दृष्टान्ताः । मधुसिक्थं-एका स्त्री जालिमध्ये रतस्था मधुजालं दृष्ट्वा कार्ये जाते पत्युमधुस्थानमूचे स तु नाद्राक्षीत् तया तथा सुखा दर्शितं, तेनाऽसती ज्ञाता पत्यु/H 17 / मुद्रिकायां-द्रमकेण पुरोहिते न्यासमददति विज्ञप्तो राट् पुरोहितं द्यूते जित्वा तन्मुद्रिकां च लात्वा चिह्ने तत्पत्न्याः पार्श्वे प्रेष्य न्यासमानाय्य बहुन्यासान्तः क्षिप्ता द्रमक उक्तः-उपलक्ष्य लाहि तेन चात्तः 18 / अंक:-केनापि कस्यचिद्रम्मसहस्रनवलको न्यासीकृतः, सच शुद्धान् द्रम्मान लात्वा कूटान् चिक्षेप, ते चासारत्वादल्पदेशं रुघ्नन्तीत्यधो नवलकः पाटित्वा सीवितः, धनिकश्चागात कूटद्रम्माणां वस्त्रपाटनस्य चेक्षणाद्वादेऽमात्यः शुद्धद्रम्मसहस्र क्षिप्ते सीवितुं न शक्यते । नूनं कूटान क्षिप्वाऽधिकं वस्त्रं पाटितमिति शुद्धा दापिताः 19 / नाणके-केनापि jIrNamahAya'nANakAnyAdAya नवलके navA'tyalpAya'nANakAni क्षिप्तानि । वादेऽमात्यैः कः कालः स्तादति पृष्ट्वा जीर्णनाणकानि दापितानि 20 / भिक्षोः केनापि न्यासोऽपितः तस्मिंश्च तमददति धनिकेन छूतकाराः सेवितास्ते च भिक्षुमठे गताः स्त्रीयन्यासान् याबददति तावत्सङ्केतात् पूर्वन्यासधनिकेनागत्य भिक्षुर्याचितो नव्यबहुन्यासलोभात्तन्न्यासं ददौ ततो द्यूतकाराः कल्ये न्यासा मोक्ष्यन्ते इत्युक्त्वाऽयुः 21 / चेटकनिधाने-द्वे मित्र निधि दृष्ट्वा शुभेहि ग्राह्य इत्याच्छाद्य गते तयोरेकेन स्वं लात्वा निधिरङ्गारैभृतो, मुहूर्ते द्वे अपि गते हा! अभाग्येनाङ्गारा जाता ॥ 17 ॥ Jain Education Inter For Private & Personal use only Page #361 -------------------------------------------------------------------------- ________________ Jain Education Inte इत्युक्त्वा निवृत्ते । अन्यश्च मित्रं श्रीमत् ज्ञात्वाऽहं छलित इति लेप्यमयीं मूत्तिं कृत्वा द्वौ कपी तदंकोपवेशादिक्रीडां शिक्षितौ । उत्सवे मित्रपुत्रौ क्त्यै आहूय गोपितौ तयोः स्थाने च कपी प्रहितौ, क्रीडां कुरुतः, मित्रेणोक्तं मच्चेटको क्व तेनोक्तं कपी जातो कथं ? यथा निधिरङ्गारीभूतः ततो निध्यर्द्ध दत्तं 22 / शिक्षायां - कोऽपि धनुर्वेदं शिक्षयित्वा बहुवर्थानुपार्ज्यालोमा - दन्यान् स्वं हन्तुमिच्छतो ज्ञात्वा पिण्डान्तर्द्रव्यं क्षिप्त्वा नद्यां पिण्डदानमिषेण नष्टः 23 / अर्थशास्त्रे - द्वयोः स्त्रियोरेकसुतार्थे द्रव्यार्थे च वादे राइयोक्तं मत्पुत्रो जातो यौवने नीतिशास्त्रवान् वादं भङ्गयतीत्यपुत्रया कालक्षेपार्थं प्रपन्ने साधर्षि 24 | इच्छा च ममेति एका विधवा लभ्यमलभमाना पतिमित्रमूचे - यत्तवेष्टं तद्देयं परं स्वमुद्राहय स उग्राय इयती ममेच्छेददानोऽमात्यै पुञ्जौ कृत्वोक्तः -कस्तवेष्टस्तेनोक्तं प्रौढस्तैरुक्तं यत्तवेष्टं तदेयमित्युक्तिबलात्प्रौढं देहीति दापितः 25 / शतसहस्रे - परिव्राजकः कोऽप्यवकू - योऽपूर्वं श्रावयेत्तस्मै लक्षमूल्यं पात्रं धूर्वेणोक्तं- " तुज्झ पिया मह पिउणो धारे अणूणगं सयसहस्सं । जै सुयपुत्रं दिजौ, अह न सुयं खोरगं देसु " / 1 / 'dhArei'tti ऋणं धत्ते तदा लक्षं दीयतां । खोरकं पात्रमित्युक्त्वा लक्षं जितः 26 / / 936 ॥ उक्ता औत्पातिकी 1 / अथ वैनयिकी 'भर ' भरनित्थरणसमत्था, तिवग्गसुत्तत्थगहिअपेआला । उभओलोगफलवई, विणयसमुत्था हवै बुद्धी ॥ भरो दुःसाध्य कार्य, धर्मार्थकामरूपत्रिवर्गवाचकसूत्रार्थयोर्गृहीतं पेयालं सारो यया, उभयलोकयोरिहपरलोकयोः फलवती । / 937 / / अत्र दृष्टान्ता: ' निमि ' ' सीआ ' औत्पातिकीबुद्धौदृष्टान्ताः ॥ Page #362 -------------------------------------------------------------------------- ________________ नयिकी आवश्यकनियुक्तिदीपिका ॥ दृस्स्त्तान्ताः॥ ॥ 180 ॥ निमित्ते अत्यसइत्थे अलेहे गणिए अपूर्व अस्से । गद्दह लक्खण गंठी, अगए गणिऔ य र्हिओअ॥ सीआ साडी दीहंच, तणं अवसवयं ca kuNcss। nivodae~ a गोणे, घोडग पडणं च रुक्खाओ॥939॥ निमित्तशास्त्रं 1 अर्थशास्त्रं 2 लेखोऽष्टादशलिपिलेखनं 3 गणितं 4 कूप इति कूपखातकः 5 अश्वः 6 गर्दभः 7 लक्षणं । अश्वस्य 8 ग्रन्थिः 9 अगदमौषधं 10 गणिका 11 रथिकः 12 सीता साटिका दीर्घ च तृणं अपसव्यता क्रौश्वस्य पक्षिण इत्येको दृष्टांतः 13 नीबोदकं 14 गौर्घोटकः वृक्षात् पतनं चेत्येको दृष्टान्तः 14 / तत्र निमित्ते-कस्याश्चिन्नैमित्तिकशिष्यौ पुत्रागमं पृच्छन्त्याः शीर्षात्पतितो घटो भग्नः तत्रैकोऽवक् 'तजाएण य tajjAyami'ti सुतोऽपि मृतः, द्वितीयोऽवक भुव उत्पन्नो भुवश्च मिलित इति 'तजाएण य तज्जायमिति त्वत्सुतो गृहे आगात् तचाभूत 1 / अर्थशास्त्रे-पाटलीपुत्रे कल्पाख्यं मन्त्रिणं हतं श्रुत्वाऽरिसैन्ये समेते नन्दनृपेण कल्पः कूपात्कृष्टो नावारूढः सन्धिकृते संमुखागतस्य रिपुमंत्रिणोऽग्रे इक्षुव्रज ऊर्ध्वाधच्छिन्ने । मध्ये किं स्यादित्याद्यसम्बद्धं करसंज्ञयोक्त्वा तं प्रदक्षिणयन्निवृत्तः, रिपुमन्त्री समूलानि वः शिरांसि छेत्स्याम्यावर्ते च पातयिष्या मीति कल्पकभावमज्ञात्वा प्रत्यावृत्य लज्जित: स्वनृपानूचे कल्पकबटुको यत्तल्लपति किं कथ्यते? ते च कल्पकोऽस्तीति ज्ञात्वा नेशुः 2 / लेखे-शिष्यः शिक्षमाणः सर्वलिपीर्वेत्ति । 'हंसलिवी 1 भृयलिवी 2 जस्की 3 तह ररकसी य 4 बोधवा । उड्डी 5 | जवणि 6 तुरुक्की 7 कीरी 8 दविडी 9 य सिंधवीया 10 मालविणी 1111 नडि 12 नागरी 13 लाडलिवी 14 पारसी 15 य बोधवा । तह अनिमित्तीयलिवी 16 चाणिक्की 17 मूलदेवी 18 य । 2 / ' लिवीओ3 / गणितं एकादिपरान्तिं vetti 4 / ॥ 180 // Jain Education inte | Page #363 -------------------------------------------------------------------------- ________________ वैनयिकी दृष्टान्ताः ॥ कूपखातज्ञो वेत्ति इयत्यां भुव्यत्राम्भोऽस्ति 5 / अश्वे-द्वारवत्या लोकैः स्थूला अश्वा आचाः कृष्णेन लक्षणवान् bhvshvrddhikRtksho'pyaattH6| यूगर्दभे-नां सैन्येष्टव्यां तृषार्त वृद्धेन यत्र गर्दभा उत्सिचन्त्यत्र सिराम्भोऽस्तीत्युक्ते तथाकृतेऽम्बु लब्धं 7 / लक्षणे-कोऽप्यश्वद्वयं मे देयमित्यश्वसारां कुर्वन्नश्वपतिसुतासङ्केताद्योऽश्व उच्चस्थानादश्मभृतचर्मपात्रे क्षिप्त पटहे वादिते च न त्रस्येत्सोऽर्ह इति ज्ञात्वाऽश्वद्वयं एवं परीक्षाशुद्धं याचनश्वेशेनोदयकरौ तावश्वौ अदातुकामेन सुतां दातुं प्रियानिच्छन्त्युक्ताश्रीपुरे सूत्रभृता भागिनेयःसल्लक्षणत्वात् पुत्रीं दत्वा गृहे स्थापितोऽव्यवसायी पल्ल्यानुन्नोऽरण्ये भ्रामं भ्रामं षण्मासैराप्तकृष्णचित्रकमाणकं घटित्वा तेन मितमक्षयं स्यादिति लक्षस्वर्णेन पल्या विक्रीय्य स स्वकुलं सधनं चक्रे, एवं अश्वरक्षायै एषोऽपि स्थाप्य इति, ततः स पुत्रीं दत्वा गृहेऽस्थापीति गृहेशधीः 8 / ग्रन्थौ-पाटलिपुरे मुरंडस्य राज्ञः कश्चिद् मूढसूत्रं समायष्टिर्जतुलिप्तो नष्टास्यः समुद्गकश्चेति ग्रन्थिका प्रेषि, कोऽपि न वेत्ति । पादलिप्ताचार्येण सूत्रमुष्णाम्भसि क्षिप्त्वा मदने गलिते प्रान्तः कृष्टः, यष्टौ जले मुक्तायां मूलं गुरुत्वान्मग्नं इति मूलं ज्ञातं, समुद्गकश्चोष्णाम्भसि घोलितो जतुगलनादास्यमुद्घाटितं, सूरिणा तुम्बं रत्नैर्भूत्वा नष्टसीविन्या सीवित्वा तेषां प्रेषि, / एनमुद्घाट्य रत्नानि लान्तु । तैरेरितं 9 / अगदे-परचक्रागमे राजादेशाजलविनाशाय विषपुञ्जाः समेताः, वैद्येन तु यवमाने आनीते राजा रुष्टः, वैद्यो'| वक् सहस्रघात्येतत् । ततः परीक्षायै तत् क्षीणेभपुच्छवालाधो दत्तं । तत् सर्व देहं व्यामोत्तदेवाऽगदलवाद्वालितं च राजा तुष्टः 10 / गणिका-कोशा सर्षपभृतस्थाले सूचीप्रोतपुष्पोवं नृत्ता 11 / रथिको गवाक्षस्थः पुंखे पुंखे शरं सन्धायाम्रलुम्बीललो 12 ॥ 938 ॥ 'सीया sADI'tyAdi पूर्वार्द्धकथा-कश्चिन्नपपुत्राध्यापको लब्धबहुस्वः स्नानानार्थं वस्त्रं याचन्नृपपुत्रैर्नृपद्रो । Jain Education Inter Page #364 -------------------------------------------------------------------------- ________________ IE नियुक्तिदीपिका ॥ वैनयिकी बुद्धौ दृस्स्त्तान्ताः॥ ॥ 18 ॥ | हाशयं ज्ञापितो यथा-शुष्कायामपि शाटिकायां शीता शाटिका, कोऽर्थः अस्मपिता त्वां प्रति शीतो विरक्त इति । तृणं द्वाराभिमुखं कृत्वा दीर्घ च तृणं पलायते दीर्घः पन्थेति, क्रौञ्चो जीवोऽग्रे स्नानान्ते मङ्गलार्थमारात्रिकवत्प्रदक्षिणय्योत्तार्यते । तदा त्वपसव्येन संहारेणोत्तारितः तव संहार इति स क्षेमेण नष्टः 13 / नीबोदके-काचित्प्रोषितपतिकोपपतिमानाय्य नखकल्पनादि तस्याकारयत् , स रात्रौ नीवाम्बु पीत्वा मृतस्तया त्यक्तोऽमात्येन तु नवक्षालितपदोऽयमिति सर्वनापितान् पृष्ट्वोदन्तं ज्ञात्वा कथं मृत इति पृष्टा स्त्री जगौ नीबोदकात् , मन्त्री नीत्रेऽहिरस्तीत्याचख्यो दृष्टश्च 14 / 'गोणे घोडगे' त्यादि कथा-कोऽप्यपुण्यो मित्राद् वृषौ याचित्वा सोऽयं दातुमागात्तस्य च दृष्टौ वाटके बध्वाऽगात् । निशि वृषौ चौरहतौ मित्रे च याचिते सोऽवक त्वद्दष्टौ बद्धौ को मद्दोषस्तयोर्विवदतोर्यातोरश्वपातितेन केनाप्यपुण्योऽभाणि-अश्वं वालय । तेन मर्माहतोऽश्वो मृतोऽश्वे सोऽपि तस्य विलग्नस्त्रयोपि सह राजधान्यां यान्तो निशि क्वापि वटाधः स्थिताः, अपुण्यो मुमूर्षुटुंशाखातः पाशे त्रुटितेऽधः सुप्तनटोद्धं पपात, मृतो नटस्तच्छिष्यास्तस्य विलग्नाः, प्रातः सर्वैमन्त्री स्वरूपं ज्ञापितः, मन्त्र्यपुण्ये कृपां कृत्वोचे अयं वृषौ दाता परं येन तौ बध्यमानौ दृष्टौ सोऽक्षणी दत्तां, अश्वेशो जिह्वां, नटस्यैकः शिष्योऽस्मिन् वटाधः सुप्ते उल्लम्ब्य पततु, ततस्तं त्यक्त्वा नष्टाः 14 / अत्र कथा सुगुरूपदेशजत्वाद्वैनयिकीधीः । / 939 / उक्ता वैनयिकी, अथ कार्मिकी 'उव' उवओगदिवसारा, क्म्म्प्स्ण्ग्प्रिघोल्न्न्विसाला। साहुकारफलवई, कम्मसमुत्था हवै बुद्धी ॥ 940 ॥ उपयोगः कर्मणि मनोनिवेशस्तेन दृष्टसारा लब्धतत्वा, कर्मणि प्रसङ्गोऽभ्यासः परिघोलनं विचारस्ताभ्यां विशाला, सुष्टु कृतमिति साधुकारस्तेन फलवती ॥ 940 / / दृष्टान्ताः 'hera' ॥ 18 ॥ Jain Education Intern T Page #365 -------------------------------------------------------------------------- ________________ Jain Education Intern herannieM karisa, koli Dove a mutti घर्यं पवए~ / तुन्नार्ग बुडई पूइएं अ घडे चित्तकोरे अ ॥ 949 ॥ हैरण्यकः परीक्षकः ध्वान्तेऽपि शुद्धं कूटं वा नाणकं करस्पर्शाद् वेत्ति 1 एवं सर्वत्र योज्यं । कर्षको धान्यनिष्पत्तिमानं वेति । तथा कापि चौरेणाब्जाकारं खात्रं पातितं, लोको विस्मितः एकः कर्षकोऽवक अभ्यासे किं दुष्करं, चौरछन्नं स्थितस्तच्छ्रुत्वा क्षेत्रे कर्षकं प्नंस्तेनोचे आदौ पश्य, पटं प्रसार्य ब्रीहिमुष्टिं भृत्वाचे-किंमुखान् संमुखान् पार्श्वस्थान् पातये, यथा च चौरेणोक्तं तथा कृतं ततस्तुष्टः 2 / कौलिको मुष्ट्याचैस्तन्तुभिर्वेचीयद्भिः पटः स्यात् 3 / 'डोवो' दव, वर्द्धकिर्वेभ्यस्यां दर्व्यां इयन्माति 4 / 'मुत्ति' त्ति मौक्तिकं मणिकुदुच्छाल्य पतत् शुकरवालेन प्रोतयेत् 5 / घृतं आभीरः शकटस्थोऽपि संकटमुखे पात्रे नामयेत् 6 / प्लवको नटो वंशाग्रेऽपि नर्त्तते 7 / तुन्नाकः सूक्ष्मं सीवति यन्न ज्ञायते 8 / वर्द्धकिरमित्वापि चैत्यादिमानं 9 / पौषको तयन्तोऽपूपाः स्युः 10 | एवं घटकृत् 11 | सर्व चित्रकृत् यथावस्थितरूपं चित्रयेत् 12 ॥ 941 ॥ उक्ता कार्मिकी । अथ पारिणामिकी 'अणु " अणुमा उदित-साहिया वयविवागपरिणामा । हिअनिस्सेअसफलवई, बुद्धी परिणामिआ नाम ॥ अनुमानहेतुदृष्टान्तैः साधयतीति साधिका । तत्र लिङ्गाद् ज्ञानमनुमानं स्वार्थानुमानमित्यर्थः । तत्प्रतिपादकं वचो हेतुः परार्थानुमानमित्यर्थः, साध्यस्योपमाभूतो दृष्टान्तः, वयसस्तारुण्यादेर्विपाके परिपाके परिणामः पुष्टता यस्याः, हितं श्रेयस्तत्कारणं वा निःश्रेयसो मोक्षस्तत्कारणं वा ताभ्यां फलवती ॥ 942 ॥ दृष्टान्ता: ' अभ ' कार्मिकी बुद्धौ दृष्टान्ताः ॥ Page #366 -------------------------------------------------------------------------- ________________ आवश्यक- नियुक्ति दीपिका॥ ॥ 182 ॥ अभए सिढि कुमारे, देवी उदिओदए हवै रायो|साः अनंदिसणे, धणदत्ते सावर्ग अर्मच्चे ॥ 943 ॥ पारिणामि IN कीबुद्धौ अनागतसैन्यनिवेशस्थाने धनं क्षिप्त्वा चण्डप्रद्योतो नाशितस्तेन च स्वं बद्धं वरचतुष्कं याचनेन मोचितं । स चाहि दृस्स्त्तान्ताः॥ बध्वा स्वपुरं नीतः इत्याद्याऽभयकुमारे पारिणामिकी 1 / काष्ठश्रेष्ठी भार्यादुश्चरितात्प्रव्रज्य क्वापि चतुर्मासी स्थित्वा विहरनमर्षाद् द्विजशिक्षितगुर्विणीवेश्यया त्वं मे पतिरिति रुद्धः आख्यत् चेन्मद्गर्भस्तदा योन्यां निर्यातु नो चेदुदरं भिवेत्युदरं भित्त्वा निर्ग्त्ः। साधोः शासनस्य च कीतिर्जाता 2 / खुड्डगकुमारो दीक्षां त्यक्तुकामः 'सुट्ट गाइयं' इत्यादि श्रुत्वा प्रबुद्धः स्थि रोऽभूत 3 / देवी पुष्पवती, तया स्वर्ग गतया पुष्पचूलापुत्री नरकस्वर्गदर्शनेन बोधिताऽनिकापुत्रगुरुणा दीक्षिता 4 / पुरि। मताले उदितोदितो राजा श्राद्धः श्रीकान्ता राज्यपि जिनधर्मरता राज्या परिव्राजिका जिता काश्यां धर्मरुचिराज्ञः स्वलिखितं श्रीकान्तारूपमदर्शयत् । तेन दूतेन सा न लब्धा ततः संनद्य पुरिमतालं रुरोध । उदितोदितराजा जनरक्षायै श्रीदमाराध्यारिसैन्यं काश्यामेव मोचितवान् 5 / साधुर्नन्दिषेणः श्रेणिकसुतः स्वशिष्यस्य स्थैर्याय राजगृहे वन्दनागताः स्वपन्तीरदर्शयत् । शिष्यश्च मद्गुरुणेग्नार्यस्त्यक्ता इति स्थिरोऽभूत् 6 / धनदत्तः सपुत्रोऽरण्यपतितः क्षुधाओं 'मृत्वा मा दुर्गतौ यासं' इति चिलातीपुत्रहतां स्वसुतां सुंसुमामश्नात् 7 / श्रावकः स्वभार्यासख्यामासक्तः पन्त्या पत्युः स्वदारसंतोषव्रतं ज्ञात्वा मा आर्त्याऽवगतौ यात्विति स्वयं सखीवेषः कृत्ः। व्रतभङ्गो मेऽभूदिति पत्युः खेदे सा स्वरूपमाख्यत् , पन्त्या धीः 8 / अमात्यो धनुब्रह्मदत्तं जतुर्ग्रहान्तः सुप्तं तस्मिन ज्वलति सुरङ्गया आकृषत् ॥ 943 ॥'khv' // 182 // Jain Education inte Page #367 -------------------------------------------------------------------------- ________________ खधंगे अमच्चपुत्ते, चाणक्के चेव थूलभद्दे a। नासिक्कसुंदरी नंदे", वईरे परिणामिआ बुद्धी ॥ 944 ॥ पारिणामि चण्डकौशिकप्राग्भववदेकः क्षपको मृतो विराधितदीक्षेष्वहिकुलेषु दृग्विषो जातो जातिस्मृत्या कृपया प्रासुकाहारोऽभूत् । / कीबुद्धौराजसुतेऽहिना मृतेऽहिशीर्षाऽऽनेतुर्दीनारं ददे इति नृपोत्या कोप्यौषध्या विलानिर्गतानां शीर्षाणि छिन्दन् मा जीवहत्याऽस्त्विति दृस्स्त्तान्ताः॥ पुच्छेन निर्यान्तं जघान तावन्नागाधिष्ठात्रीसूर्या राजोक्तः नागान वध्याः सुतो भावीति । साधुजीवः सपो मृतस्तत्सुतोऽभृद् बाल्यात्यये मुनीक्षणाजाति स्मृत्वा प्रव्रज्य बहुक्षुधः क्षमाभिग्रहवान शीताशनाद्यर्थ हिण्डते । तत्र गच्छे 1-2-3-4 मासक्षपका इत्यादिकुरगडुककथा, तस्य 4 क्षपकानां च केवलं-सर्वेषां पारिणामिकी 10 / अमात्यपुत्रो वरधनुः कापालिकरूपेण चाण्डालकुलस्थामम्बामौषध्या शब्दरूपां कृत्वा विद्यासाधनमिषेण निर्वासितवान 11 / चाणिक्येन मम बिम्बान्तरितं राज्यमस्तीत्यनेकोपायैश्चन्द्रगुप्तो राजाऽस्थापीत्याद्या धीः12 / स्थलभद्रो नन्दे व्यापार लाहीति वदति विमृश्य दीक्षा ललौ इत्यादि 13 / नासिक्यसुन्दरी-नन्द इति नासिक्यपुरे नन्दो वणिक सुन्दरीभार्यायामत्यासक्त इति सुन्दरीनन्द इति ख्यातः । स भ्रात्रा साधुना बोधाय विद्यया मेरुं नीतः सुरीरूपं प्रदर्य तत्प्राप्तिसादरः प्रवाजितः 14 / वज्रस्वामी जाति स्मृत्वा षण्मासरोदनेन स्वं साधवेऽदापयत् इत्यादि 15 ॥ 944 ॥ 'चल' चलणाहय आमंडे, मणी अ सेप्पे अ खग्नेइं । भिं" दे परिणामिअबुद्धीए एवमाई उदाहरणा ॥ चरणाघाते-राजा युववृद्धधीज्ञानायोचे यो नृपं लत्तया हन्ति तस्य किं कार्य ? युवभिर्धात्यः वृद्धै राज्ञी विना ko hanti Jain Education Interna Tww.jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका कर्मक्षयसिद्धनिरुक्तिः ॥ ॥ 18 ॥ इति पूज्य उक्तः वृद्धाः सत्कृताः 16 / 'आमंडे ति आमलकं पक्कं तत्केनाप्यानीतं । धीमता चाकाले इदं न स्यात्ततः कृत्रिममिति ज्ञात्वा त्यक्तं 17 / मणौ-सर्प गृध्रहते मणौ कूपे पतिते कान्त्या कूपस्थमेवाम्बु रक्तं दृश्यते वृद्धस्तु मणि ज्ञात्वा ललौ 18 / सपेस्य चण्डकौशिकस्य श्रीवीरं दृष्ट्वाऽहो ? महात्मेति धीः 19 / खड्गाख्यः श्वापद एकशृङ्गः पार्श्वयोर्लम्बमानचा च स्यात् । कोऽपि श्राद्धोऽकृतपुण्यः खड्गो जातो जन्तून् घ्नन् साधून दृष्ट्वा धावितस्तेषु कायोत्सर्गस्थेषु हन्तुमशक्तो जाति स्मृत्वा अनशनं लात्वा स्वर्ग गतः 20 / स्तूपे-वैशाल्यां कूणिकगृहे मागधीवेश्यावशीकृतकूलवालर्षिः श्रीसुव्रतस्तूपाद् दर्गोऽग्राह्य इति ज्ञात्वा स्तूपे पातिते दुर्गरोहको भक्ष्यतीति छद्मना जनस्तमपातयत् । कूणिकेन दुर्गश्चात्तः स्तूपानुभावात , दुर्गोग्राह्य इति पारिणामिकी धीः 21 / 'इंदेऽत्ति इन्द्रपादुकाश्चाणिक्येन तल्लोकै पातयित्वा पाटलीपुरमात्तं 22 ॥ 945 ॥ उक्ता परिणामिकी । एवमभिप्रायसिद्ध उक्तः 9 / 'न कि' न किलम्मै जो तवसा, सो तवसिद्धो द्द्ध्प्फारिव्व्। सो कम्मक्खयसिद्धो, जो सवक्खीणकम्मंसो न क्लाम्यति 10, क्षीणाः सर्वे कर्मांशाः कर्मप्रदेशा यस्य । अत्र च कर्मक्ष यसिद्धनाधिकारः ॥ 946 ॥ अस्यैव निरुक्तिमाह 'दीह' दीहकालरयं जं तु, कम्मं से सिअमट्ठहा । सिअंधतंति सिद्धस्स, सिद्धत्तमुवजायै ॥ 947 ॥ दीर्घः सन्तानाऽनादित्वास्थितिकालो यस्य तन्निसर्गनिर्मलात्मरञ्जनत्वाद्रजः, ईदृक् यत्कर्म, तुशब्दो भव्यकर्मविशेष- ॥ 18 ॥ For Private & Personal use only Jain Education Inter Page #369 -------------------------------------------------------------------------- ________________ णार्थः । अष्टधा ज्ञानावरणादिभेदेन सितं बद्धं, ततः शेषितं ज्ञानादिभिरल्पं कृतं । ततोऽपि ध्यानानलेन ध्मातं लोहमलव- समुद्घातग्धं इत्येवं सिद्धस्य सिद्धत्वं उपजायते । सिद्धस्येति निश्चयनयमताश्रयात् ॥ 947 / / यदा च शेषितं कर्मायुषा सह विषम-IN स्व्रूप्म्॥ स्थितिः स्यात्तदा किं करोतीत्याह 'नाऊ' नाऊण वेअणिजं, ऐबहुअं आउअं च थोवाग्ण्। गंतूण समुग्घायं, खवंति कम्मं निरवसेसं ॥ 948 ॥ ___ केवलेन ज्ञात्वा वेदनीयं उपलक्षणत्वान्नामगोत्रे अपि, सम्यगपुनर्भावेन उत्प्राबल्येन कर्मणो हननं समुद्घातः तं, गत्वा । प्राप्य, क्षपयति कर्म, निरविशेषमिति बहोः क्षयात् शेषस्य चान्तर्मुहूर्त्तमात्रावधित्वात् किश्चिच्छेपत्वेनाविवक्षितत्वात् ॥ 948 ॥ अथ समुद्घातस्वरूपमाह 'दंड' दंड कवाडे मंथंतरे a, साहरणया स्रीर्त्थे। भासाजोगनिरोहे, सेलेसी सिज्झणा चेव ॥ 949 ॥ ___ सर्वोऽपि केवली समुद्घातं कुर्वन्नकुर्वन् वा प्राक आन्तमौहूर्तिकं उदयावलिकायां कम्मशिक्षेपव्यापाररूपं उदीरणाविशेषात्मकं आयोजिकाकरणं आवश्यककरणान्याहू कुर्यात्ततः समुद्घातकर्ता आद्यसमये स्वाङ्गविष्कम्भं ऊर्ध्वाऽधोलोकान्तगामिनं जीवप्रदेशानां दंडं कुर्यात् 1 / द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा जीवप्रदेशानां लोकान्तं यावत् प्रसारणात्कपाटम् 2 / तृतीये दक्षिणोत्तरं पूर्वापरं वा प्रसारणान्मन्थानं 3 | चतुर्थेऽन्तरपूर्तिस्तदा च सर्वलोकव्यापी आत्मा स्यात् 4 / ततः क्रमात् 'sAharaNaya'tti कोऽर्थः पञ्चमसमये मन्थान्तराणि संहृत्य कपाटं 6 / सप्तमे कपाटं संहृत्य दण्डं 7 / अष्टमे समये दण्डं संहृत्य Jain Education Intel Page #370 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका स्मुद्घात्स्व्रूप्म्॥ ॥ 184 ॥ | शरीरस्थः स्यात् 8 / समुद्घाते च मनोवाग्योगयोर्न व्यापारः किन्तु केवलकाययोगस्य । तत्राद्यान्त्यसमययोरौदारिककाययोगो दण्डादिक्रियायां तत्प्रयत्नविधानात् । द्वितीयषष्ठसप्तमसमयेषु पुनरौदारिककार्मणमिश्रः, औदारिके तस्माच्च बहिः कार्मणे एवं द्वयोः वीर्यपरिस्पन्दात् , त्रिचतुःपञ्चमेषु तु कार्मेण एव औदारिकाद्धहिरेव बहुतरप्रदेशव्यापारात्तदा चानाहारकः स्यात् । चूर्णी तु समुद्घातयुक्ति:-सर्वजीवप्रदेशान् बुद्ध्या असङ्खथान् भागान् कृत्वाऽसंख्येयभाग मुक्त्वा शेषैर्देहनिगतैरष्टौ सान्ततिकान्योन्याधियोगिरुचकसंस्थानस्थितजीवमध्यप्रदेशान् वज्रवैडूर्यपटलयोयोर्लोकमध्यरुचकाष्टप्रदेशेषु संस्थाप्य वृत्तं ऊर्ध्वाधः समप्रदेशं चतुर्दशरज्वायाम आद्यसमये दण्डं, कृत्वा मुक्ताऽसङ्खथेयभागान् आद्यसमयप्रदेशासङ्ख्यगुणहीनान् बुद्ध्याऽसङ्खयभागीकृतादेकं भागं मुक्त्वा शेषैः प्राक् प्रत्यक् विस्तीर्णमपागुदग हस्वमूर्धाध उच्छ्रितं द्वितीये कपाटं, तृतीये निचितावयवं वृत्तं स्थालतुल्यं प्रतरं । चतुर्थे निःकुटसंस्थितलोकाकाशप्रदेशपूरणं दंडादिबहुप्रदेशैः कुर्यात् । शेषोऽसङ्ख्यभागस्तु देहाकाशप्रदेशमान इति । इह कर्मक्षपणादि चूणिमध्यमवृत्यादिभ्यो ज्ञेयं, तथा 'छम्मासाऊसेसे उप्पन्नं जेसि केवलं नाणं । ते नियमा समुग्धाया सेस समुग्धाय भ्य्न्निजा'।1। इति । अथ 'भासा0' इति कोऽर्थः 1 स समुद्घातादनु कारणवशात् भाषाग्रहणेनोपलक्षित योगत्रयमपि व्यापारयति । तद्यथाऽनुत्तरसुरैर्मनसा सन्देहं पृष्टो मनोद्रव्याण्यादाय मनोयोगं, आमन्त्रणादौ च वाग्योगं, फलकात्यर्पणादौ औदारिककाययोगं, ततोऽन्तर्मुहतं स्थित्वा आदावेव याऽसौ शरीरप्रदेशसम्बद्धा मनःपर्याप्तिर्यया पूर्व मनोद्रव्याण्यादाय मनः प्रयुक्तवान् तन्मनःपर्याप्तिनामकर्म, तत्संयोगविघटनायाचिन्त्येन शरीरवीर्येण पर्याप्तिमात्रस्य जघन्ययोगिनः संज्ञिनो यावन्ति मनोद्रव्याणि यावांश्च तद्व्यापारस्तस्मादसवय गुणहीनं मनोयोगं प्रतिसमयं रुन्धनसङ्खयेयः समयैः समस्तं मनोयोगं ॥ 184 ॥ Jain Education Intera Page #371 -------------------------------------------------------------------------- ________________ रुणद्धि । ततोऽन्तर्मुहू स्थित्वा पर्याप्तिमात्रजघन्ययोगिद्वीन्द्रियवाग्योगादसङ्ख्यगुणहीनं वाग्योगं प्रतिसमयं रुन्धन्नसङ्खयेयैः । समुद्घातसमयैः सर्व वाग्योगं रुणद्धि । एवं प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगासङ्ख्यगुणहीनं काययोगमपि । तदा च स्वरूपम् ॥ सयोग्यवस्थाऽन्त्यसमयः सूक्ष्मक्रियाप्रतिपातिध्यानं च शुक्लध्यानतृतीयो भेद्ः। इह चूर्णी 'आदौ वाग्योगनिरोधः ततो मनानपानकायरोधास्तत्राप्यादौ बादराणां ततः सूक्ष्मवाग्मनःकायानामिति । ' ततोऽन्तमुहूर्त स्थित्वा शैलेशीति आस्योदरादिशुषिरपूर्त्या तृतीयभागवर्तिप्रदेशोनदेहस्थः केवली मध्यमवृत्त्या पश्चहस्वाक्षरोचारकालं यावत शैलेशी प्रपद्यते । शैलेशो मेरुस्तद्वनिश्चलावस्था shaileshii। तदा चायोगिगुणस्थानं व्युपरतक्रियानिवर्तिध्यानं च शुक्लध्यानतुर्यो भेदः । "सिझणे ऽति तत ऋजुगत्यैकसमयेनास्पृशद्गत्या सिद्ध्यति । समुद्घातं विनापि सर्वकेवलिनो योगनिरोधशैलेश्यौ कुर्वन्त्येव ॥ 948 / 'जहा' जह उल्ला साडीआ, आसु सुक्का विरल्लिआ स्ण्ती। तह कम्मलहुअसमए, वच्चंति जिणा समुग्घायं ॥ | ___ यथा आर्द्रा, आशु, विरोल्लिता विस्तारिता, कर्मलघुताकरणसमये ॥ 950 ॥ ' लाउ' / लाउ अ एरंडफले, अग्गी धूमे उसू धणुविमुक्के । गैपुवपओगेणं, एवं सिद्धाणवि गईओ ॥ 951 ॥ ___ अलावु 1 / एरण्डफलं 2 / अग्नेधूमोऽग्निधूमः 3 / इषुर्धनुर्मुक्तः 4 / यथैषां गतिर्देशादिनियतैव पूर्वप्रयोगेण तथा। विधपूर्वस्वभावेन प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिः स्यात् । अत्र प्रयोगा:-कर्ममुक्तो जीवः स र्वमेव लोकान्तं गच्छति असङ्गत्वेन तथाविधपरिणामित्वादष्टमृल्लेपलिप्ताधोमग्नक्रमापगतमृजलतलमर्यादोर्ध्व MALE Jain Education Internet For Private & Personal use only Ta Page #372 -------------------------------------------------------------------------- ________________ सिद्धस्थानम् ॥ आवश्यक गामितथाविधाऽलाबुवत् 1, छिन्नबन्धत्वेन ताक्परिणतेस्तद्विधैरण्डफलवत् 2, स्वाभाविकपरिणामित्वादग्निधूमवत् 3, नियुक्ति- प्राकृपयुक्ततक्रियातद्विधसामर्थ्याद्धनुर्यत्नेरितेषुवत् 4 / तथा ऊर्ध्वगौरव धर्माणो जीवा अधोगौरव धर्माणाः पदला, दीपिका । सिद्धस्थानादूर्ध्व च धर्मास्तिकायाभावान गतिः ॥ 951 ॥ ' कहिं ' कहिं पडिहया सिद्धा, कहिं सिद्धा पित्त्त्थिया। कहिं बोदिं चैत्ता णं, कत्थ गंतूण सिज्झई ? ॥ 952 ॥ ॥ 185 // INI प्रतिहताः प्रतिस्खलिताः प्रतिष्ठिताः व्यवस्थिताः बोन्दि तनुं त्यक्त्वा सिद्ध्यन्ति । 'सिज्झइ ' इत्यनुस्वारलोपो ज्ञेयः । ॥ 952 ॥ 'अलो' अलोए पडिहया सिद्धा, लोगग्गे अ पित्त्त्थिआ। इहं बोंदि चैत्ता णं, तत्थ गंतूण सिज्झई ॥ 953 ॥ | केवलाकाशास्तिकाये प्रतिहतास्तदानन्तर्येण स्थिताः सिद्धा लोकाग्रे पश्चास्तिकायात्मकलोकमूर्ध्नि प्रतिष्ठिताः । इह । - नृक्षेत्रे बोन्दि त्यक्त्वा तत्र लोकाग्रे गत्वा सिद्ध्यन्ति । / 953 ॥ ' ईसी' | ईसीपब्भाराए, सीआए जोअणंमि लोग्ण्तो। बारसहिं जोअणेहि, सिद्धी सबढुसिद्धाओ ॥ 954 ॥ ईषत्प्राग्भारा सिद्धिभूस्तस्याः शीतेत्यन्याख्याया ऊर्ध्व उत्सेधाकुलनिष्पन्ने योजनेऽतीते लोकान्तः, द्वादशभिर्योजनैः सर्वार्थसिद्धाद्विमानात् सिद्धिः सिद्धिशिला अन्ये तु सिद्धिं लोकान्त्माहुः। ये सिद्धिं लोकान्तं वदन्ति तेषां सर्वार्थात्सिद्धिनयोजनैः12 घटते ॥ 954 ॥ 'nimma' 185 // Jain Education Inter J Page #373 -------------------------------------------------------------------------- ________________ सिद्धशिला|प्रमाणम् । / निम्मलदगरयवण्णा, तुसारगोखीरहारसरिवन्ना । उत्ताणयछत्तयसंठिआ य, भणिआ जिणवरोहिं ॥ सिद्धशिला दकरजः श्लक्ष्णाम्बुकणाः, तुषारो हिमं, सहग्वर्णा । उत्तानछत्रसंस्थिता तलेऽतिसंकीर्णा उपर्यतिविस्तीर्णा वृत्ता च ॥ 954 ॥ 'एगा' | एगा जोअणकोडी, बायालीसंच syshssaaii। तीसं चेवसहस्सा, दो चेव सया औणवन्ना ॥ 956 ॥ ___ एषा शीताक्षेत्रपरिधिः, इह परिधिवर्तनोपायः 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' आदौ परिधिक्षेत्रस्य विष्कम्भश्चिन्त्येत ततस्तस्य वर्गः क्रियते । तत्राङ्कस्य स्वाङ्केनैव गुणनं वर्गों यथा दश दशभिरेव गुणिताः शतं जातं । ततो वर्गो दशगुणः कार्यः, ततः करणीं कुर्याद्यथा विषमसमेति पदव्येनान्त्याङ्कादाद्याङ्कं यावद्गण । यद्यच्च तत्रान्त्यं विषमपदं समेति तस्मादयं विधिः-'विषमात्पदतस्त्यक्त्वा वर्ग स्थानच्युतेन मृलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत्पङ्कयाम् । 1 / तद्वर्ग संशोध्य द्विगुणीकुर्वीत पूर्ववल्लब्धं । उत्सार्य ततो विभजेल्लब्धं द्विगुणीकृतं दलयेत् , 2 / , इह यदन्त्यं विषमपदंतस्माद्वि- | पमात्पदतो वर्ग 'त्यक्त्वा' यावान् वगों लभ्यते तावन्तं वर्ग निःकास्य 'मृलेन' ते मूलवर्गाकेन 'स्थानच्युतेन शेषाङ्काधःस्थापितेन 'द्विगुणेने ति द्विगुणीकृतेन तेन शेषं अकं भजेत् । लब्धं अङ्क अधः प्राद्विगुणीकृताङ्कपतयां स्थापयेत् । ततस्तस्यांकस्स । वर्ग ऊर्ध्वाङ्कात् , 'संशोध्य' तत उत्सार्य पराङ्काधो न्यस्य, तं द्विगुणीकुवति । पाश्चात्यांकमप्युत्सारयेत् । पुनर्द्विगुणीकृताधास्थाकाभ्यां ऊर्ध्वाकं भजेल्लब्धं च पङ्कयां न्यस्य तद्वर्ग संशोध्योत्सार्य पूर्ववद् द्विगुणीकुर्यात् । ततः प्राद्विगुणिताङ्करू_कान्वि Jain Education in Page #374 -------------------------------------------------------------------------- ________________ सिद्धशिलाप्रमाणम् । / आवश्यक- नियुक्तिदीपिका ॥ 18 ॥ भजेदित्यादि प्राग्वत् , लब्धं द्विगुणीकृतं यदस्ति तद् 'दलयेद्' अर्द्धरूपं कुर्यादेवं च परिधियोजनादि सम्पद्यते । क्रोशसङ्खधेच्छनिः- शेषाङ्कांश्चतुर्गुणान् कृत्वा प्राग्लब्धद्विगुणरूपसर्वाङ्केन भजेल्लब्धाङ्काः क्रोशा ज्ञेयाः । ततः शेषाङ्कं द्विसहस्रगुणं कृत्वा प्राच्येनैव । सर्वाङ्केन भजेत् लब्धानि ध्नूण्स्सि। ततः शेषाङ्के षण्णवति गुणेऽङ्गुलानि लभ्यन्ते ततः शेषेऽङ्के द्विगुणीकृतेऽर्धाङ्गुलमाप्यते इत्यादि, ततः सिद्धिक्षेत्रविष्कम्भः पञ्चचत्वारिंशल्लक्षयोजनानि तद्वर्गे 20250000000000 दशगुणे 202500000000000 करण्यां तत्राङ्के विषमः 20 इति सम्बन्धी द्विकः असादेकस्यैव वों निस्सरतीत्येको द्विकाधो धार्यः, एक एकेनैको गतः स्थितः 1 ततोऽधस्तनः 1 स्थानच्युतः कृतशून्योऽधो मुक्तो द्विगुणश्च कृत्ः। ऊध्वं दशाकं द्विकेन भजेत् यथाग्रस्थाङ्कानां भागा लभ्यन्ते तथैव भागो देयस्ततोऽत्र चतुष्केन भागश्चतुभिर्द्विगुणैरष्टौ गता दशभ्यः स्थित ऊर्ध्व द्विकश्चतुष्कश्चाधस्तनद्विकादग्रे लेख्यस्तद्वर्गेण चोचं द्वाविंशतिः shodhyaaH। यथा चतुर्भिश्चतुष्कैः षोडश, गता द्वाविंशतिभ्यः स्थिताः षट्,ततश्चतुष्काग्रस्थाकोऽधो धार्यों द्विगुणश्च कृतो जाता अस्स्त्तौ। पाश्चात्यो द्विकोऽग्रे चाल्यः, ऊर्ध्वं च पश्चषष्टिः, ततोऽधः, स्थद्विकोऽधो भागाय द्विकोऽधो धार्यः । द्वौ द्विगुणौ चत्वारः गताः षडङ्कात् स्थिताः 2, द्विकोऽधस्थः 8 अधो धृतोऽष्टौ द्विगुणाः षोडश, गता ऊधं पञ्चविंशतिअङ्कात् स्थिता नव, अष्टाधोद्विकोष्टपङ्कयां स्थाप्यः । तद्वर्गेण चोर्ध्वाङ्क: शोध्यो यथा द्विर्द्विगुणाश्चतुष्का ऊर्ध्वं नवतिअङ्कात् त्यक्तो जाता षडशीतिः, द्विको बेतनाङ्काधः स्थाप्यो द्विगुणश्चतुष्कः कृतः । 2 अङ्कावपि चाल्यौ, ऊर्ध्व 860 ततोऽधस्थः द्विकाधोभागाय त्रिको धृतः, त्रयो द्विगुणाः षट् अष्टाङ्कात कृष्टा इत्यादि प्राग्वत् कार्य लब्धः 28460498 अङ्कोऽर्द्धरूपः कार्यः एतत्परिधियोजनमानं इह शेषोऽङ्कः 13397999 रूपः तसिंश्चतुर्गुणे गव्युतानि तेषां पूर्वलब्धाङ्कन ॥ 18 ॥ Jain Education Interior Page #375 -------------------------------------------------------------------------- ________________ | siddha| शिलायाः स्व्रूप्म्॥ भागेन गव्यूतमेकं लब्धं, पुनर्द्विसहस्रगुणे शेषाङ्के लब्धाङ्कभक्ते 1765 साधिकधपीत्यादि ॥ 956 ॥ 'बहु' बहुमज्झदेसभागे, अट्टेव य जोअणाणि बाहल्लं । चरमंतेसु अ तणुई, aMgula'saMkhijaI भागं ॥ 957 ॥ ____ सर्वमध्यदेशभागे वृत्ततयाऽष्टयोजनानि यावद् बाहुल्यं, उच्चत्वं अष्टयोजनानि, तत्विष्कम्भयोजनानि प्रमाणाङ्गुलानां, बाहुल्येऽष्टयोजनानि तूत्सेधाङ्गुलानां, ततोऽष्टयोजनादनु शनैः शनैः कृशतां धत्ते यावच्चरमान्तेषु च अङ्गुलासङ्खयेयभागमात्रं तन्वी ॥ 957 ॥ 'गंतू' गंतूण जोअणंजोअणं, तु परिहाइ aNgulpuhuttN। तीसेऽवि अपेरंता, मच्छिअपत्ताउ त्न्नुअय्रा॥958॥ ___ योजनं योजनं गत्वा परिहीयतेऽङ्गुलपृथक्त्वं किन्य्चिन्न्यूनान्ग्गुल्त्र्य्मित्य्र्थ्ः। अत्र च त्रैराशिकं करणं ज्ञेयं यथा आद्यन्तयोस्त्रिराशावभिन्नजाती प्रमाणमिच्छा च । फलमन्यजाति मध्ये तदन्त्यगुणमादिना विभजेत् , त्रिराशौ करणे आद्यन्तयोरादौ अन्ते च प्रमाण सङ्ख्या इच्छा अभिलिखितसङ्ख्या च अभिन्नजाती एकस्यै वस्तुन आधारभूते भवतः फलं त्वन्यजातिरन्तरास्थतृतीयोऽङ्कस्तन्मध्ये ज्ञेयं तस्यैव प्रयोजनवत्वात् । ततस्तत्फलं अन्त्याङ्कगुणं कृत्वाऽऽदिमेन भजेत् । अयं भावः सार्द्ध 22 योजनलक्षाणि गत्वा यद्यष्टौ योजनानि हीयन्ते तदैकयोजने किं हीयते ? अनया रीत्या सर्वत्र त्रैराशिके करणं ज्ञेयं, स्थापना 2250000 / 8 / / अत्र चान्त्येनैककेन मध्यवत्तिनोऽष्टौ गुणितास्तावन्त एव स्युरिति । तानि चाष्टायोजनान्याधराशिना विभाज्यानि न च भागं यच्छन्त्यतोऽङ्गुलानि क्रियन्ते । तत्रोत्सेधाञ्जलाष्टयोजनः 6144000 अङ्गुलानि अस्य राशेः 2250000 रूपाद्यराशि www.sanelibrary.org Jain Education Inter Page #376 -------------------------------------------------------------------------- ________________ Avazyaka- नियुक्तिदीपिका ॥ ॥ 187 ॥ भागे लब्धं अङ्गुलद्वयं शेषः 1644000 भागराशिश्च 2250000 ततः ऊनमङ्गुलत्रयमायातम् । एतदेवाङ्गुलपृथक्त्वशब्दे- सिद्धानोक्तं तथा प्रज्ञापनायां द्वितीयपदे मध्यवर्त्यष्टयोजनेषु हानिनिषिद्धैवातस्तत्र मध्याष्टयोजनवर्जशेषक्षेत्रस्य हानि या। तस्याः व्गाह्ना॥ | शीतायाः क्रमेण तले हीयमानायाः अपि पर्यन्ता मक्षिकायाः पत्रात्पक्षादपि तनुतरा घृतपूर्णकरोटिकाकारेऽत्यर्थः स्थापना, ॥ 958 / / ' ईसी' इसीपन्भाराए उवरिं खलु, जोअणमि जो कोसो। कोसस्स य छब्भाए, सिद्धाणोगाहणाभणिआ 959/ ___ ईषत्प्राग्भाराया इति सिद्धशिलाया उपरि खलूत्सेधाङ्गुलयोजनस्य य उपरितनः क्रोशो गव्यूतं तस्योपरितने षष्ठे भागे । | सिद्धानामवगाहना स्थितिर्भणिता, योजनस्य चतुर्विंशतितमे भागे इत्यर्थः ॥ 959 ॥ ' तिन्नि" तिन्नि सया तित्तीसा, dhnnuttibhaagoakoschbbhaao|jN परमोगाहोऽयं, तो ते कोसस्स छब्भाए ॥ 960 ॥ __ त्रीणि शतानि त्रयस्त्रिंशद्धनूंषि धनुषश्च तृतीयो भागः, एवं प्रमाणः क्रोशस्य षष्ठो भागः, यद्यस्माद्धतोः सिद्धानां परम उत्कृष्टोऽवगाहो जीवव्याप्तिः इयानेव स्यात् , पञ्चधनुःशतोच्छ्रितानां तृतीयभागहानौ इयन्मात्रत्वात् । ततस्ते क्रोशस्य पष्ठभागे सन्तीत्युक्तं । यद्यपि मरुदेवा 525 धनुरवगाहना तथापीभपृष्टे निष्पन्नत्वाद्वृद्धत्वाच सङ्कुचिततन्वी तेन तस्या अप्यवगाहनेयत्येव । / 960 / / ' उत्ता' उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जो जह करेइ कालं, so taha uvavajae siddho // 961 // // 187 // Jain Education Inter Page #377 -------------------------------------------------------------------------- ________________ सिद्धावगाहना ॥ उत्तानो वा पार्श्वस्थो वा निषण्ण उपविष्टो वा, किंबहुना ? यो यथा कालं करोति ॥ 961 ॥ 'इह' | इहभवभिन्नागारो, कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स, जओ तम्मिवि तो सो तयागारो ॥ भवादधिकृतभवाद्भवान्तरे जीवो भिन्नाकारोऽन्याकारवान् कर्मवशात् स्यात् , न च तत्कर्म सिद्धस्य यतस्ततोऽसौ सिद्धस्तस्मिन् मोक्षेऽपि तदाकारः प्राग्भवाकार एव स्यात् ॥ 962 ॥ 'जं सं' जं संठाणं तु इहं भवं, चयंतस्स चरमसमयंमि । आसीअ पएसघणं, तं संठाणं तहिं तस्स ॥ 963 ॥ अल् यत्संस्थानं इह भवं त्यजतश्चरमसमयेऽभूत्तदेव संस्थानं प्रदेशैर्घनं निचितं रन्ध्रपूरणात्तत्र मुक्तौ तस्य सिद्धस्य स्यात् ॥ 963 ॥ 'दीहं' दीहं वा हस्सं वा जं, चरमभवे हविज स्ण्त्थान्न्ण्। तत्तो तिभागहीणा, सिद्धाणोगाहणा भ्न्निआ॥964॥ दीर्घ इस्वं वा चरमभवे यत्संस्थानं भवेत् ततस्त्रिभागोना सिद्धानामवगाहना सर्वशुषिरपूर्त्या सर्वाङ्गोपाङ्गानां त्रिभाग- | हीनत्वात् । / 964 ॥ 'तिन्नि' प्रतिन्नि सया तित्तीसा, धणुत्तिभागो अ होइ बोद्धवो । एसा खलु सिद्धाणं, उक्कोसोगाहणा भ्न्निआ॥ ___333 धनूंषि धनुस्तृतीयभागश्च, एषा सिद्धानां उत्कृष्टावगाहना प्राग्भवे पञ्चधनुःशतमानानां ज्ञेया ॥ 965 ॥ 'चत्ता' | अल् चत्तारि अ रयणीओ, रयणितिभागूणिआ य बोद्धव्वा । एसा खल्लुसिद्धाणं, मज्झिमओगाहणा bhnniaa॥ Jain Education Inte l T Page #378 -------------------------------------------------------------------------- ________________ Avazyaka- रत्नयः करा रत्निश्चैका त्रिभागेनाष्टाङ्गुलरूपेणोनिता, 16 अङ्गुलाधिकचतुर्हस्तमानेत्यर्थः । एषाऽवगाहना प्राग्भवे सप्त- | नियुक्ति । हस्तमानानां, तत्र यद्यपि रत्निशब्देन नाममालायां बद्धमुष्टिकरः कथ्यते, तथाऽप्यत्र रत्निशब्दः पूर्णहस्तार्थ एव । / 966 / / एगा' स्पर्शना ॥ दीपिका एगा य होइ रयणी, अटेव य अंगुलाइ साहीआ। एसा खलु सिद्धाणं, जहन्नओगाहणा भ्न्निआ॥967॥ ॥ 18 ॥ ____ एका रनिः, च एवार्थः, अष्ट अङ्गुलान्येवेति साधिका एषा प्राग्भवे करद्वयमानानां ॥ 967 ॥ यत्प्रज्ञापनादौ सिद्धिं । यियासूनां जघन्यतः सप्तहस्तावगाहनोक्ता तत्तीर्थकरानाश्रित्य नान्येषां, अन्ये तु उत्कृष्टा 500 धनूंषि, जघन्या सप्तहस्ता, एषा प्रायोवृत्तिरेव, कदापीतोऽधिका हीनाऽपि स्यात् । तत्र द्विहस्तसिद्धाः कुर्मापुत्राद्याः । 'ओगा' ओगाहणाइ सिद्धा, भवत्तिभागेण हुंति परिहीणा । संठाणमणित्थंत्थं, जरामरणविप्पमुक्काणं ॥ 968 ॥ ___अवगाहनायां सिद्धा भवाद्भवगतदेहात्तृतीयभागेन परिहीना भवन्तीति संस्थानं अनित्थस्थं न इत्थं तिष्ठन्तीति वक्तुं शक्यं, अनियताकारमित्यर्थः, केषां जरादिविप्रमुक्तानां ॥ 968 ॥ 'जत्थ' | जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नसमोगाढा, पुट्ठा सवे अ लोगंते ॥ 969 ॥ | भवक्षयेन कर्मभ्यो विमुक्ता अन्योन्यं समवगाढा आश्लिष्टा धर्माधर्मास्तिकायवत् सन्ति । सर्वे चोर्ध्व लोकान्ते स्पृष्टा । लग्नाः सन्ति ॥ 969 ॥ 'फुस' 0 फुसइ अणंते सिद्धे, सवपएसेहि निअमसो सिद्धो। तेऽवि असंखिजगुणा, देसपएसेहिं जे पुट्ठा ॥ 970 ॥ 1 ॥ 18 // Jain Education a l For Private & Personal use only Page #379 -------------------------------------------------------------------------- ________________ Jain Education Inter स्पृशत्यनन्तान् सिद्धान् सर्वैरात्मप्रदेशैर्नियमतः सिद्धः । तथा सर्वप्रदेशैः स्पृष्टेभ्यो देशप्रदेशैर्ये स्पृष्टास्तेऽसङ्खयगुणाः स्युः । यथाहि सर्वात्मप्रदेशैरनन्ताः स्पृष्टास्तथैकै क प्रदेशेनाप्यनन्ताः स्पृष्टाः । आत्मा वाऽसङ्खघप्रदेशस्ततः सर्वप्रदेशस्पृष्टेभ्यो । देशप्रदेशस्पृष्टा असल गुणा अनन्ता इत्यर्थः । स्थापना ॥ 970 ॥ ' अस ' असरीरा जीवघणा, उवउत्ता दंसणे अ नाणे अ । सागारमणागारं, लक्खणमेअं तु सिद्धाणं ॥ 979 ॥ अशरीराः, जीवप्रदेशैर्घना निचिता जीवघनाः, उपयुक्ता दर्शने ज्ञाने च, बन्धानुलोम्याद्दर्शनस्य प्रागुपन्यासः । ततश्च साकारानाकारं ज्ञानदर्शनात्मकं सिद्धानां लक्षणं एवं स्यात् । साकारं च तदनाकारं च विशेषसामान्यदर्शनमित्यर्थः । इह नैवं वाच्यं यच्छास्थवत्सिद्धाः सामान्यबोधकाले विशेषं न बुध्यन्ते विशेषकाले तु सामान्यमिति, किन्तु केवलिनां प्रथमसमये विशेषबोधो द्वितीयसमये सामान्यबोधः । तत्र यदा विशेषो बोधस्तदापि सामान्यज्ञानं सहैवास्ति परं तदा विशेषाणां प्राधान्यं विवक्ष्यते सामान्यबोधसमये तु विशेषाणामप्राधान्यं । एवमुपयोगः छद्मस्थैः सकर्म्मत्वान्नानुभूयते ॥ 971 ॥ 'केव' केवलनाणुवत्ता, जाणंती सवभावगुणभावे । पासंति सबओ खल, केवलदिट्ठीहिताहिं ॥ 972 ॥ जानन्ति सर्वेषां भावानां पदार्थानां गुणान् तथा भावान् पर्यायान्, तत्र सहवर्त्तिनो गुणाः ज्ञानादयः क्रमवर्त्तिनः पर्याया नवपुराणत्वादयः पश्यन्ति सामान्योपयोगेन सर्वतः केवलदृष्टिभिः केवलदर्शनैरनन्ताभिः अनन्तकालत्वात् । / 972 ॥ 'नाणं ' नाणमिदंसणंमि अ इत्तो एगयरयांमि उवउत्ता । सव्वस्स केवलिस्सा, जुगवं दो नत्थी उवओगा ॥ 973 ॥ सिद्ध लक्षणम् ॥ Page #380 -------------------------------------------------------------------------- ________________ सिद्ध सुखम् ॥ आवश्यक ज्ञाने दर्शने च एतयोर्मध्ये एकस्मिन्नुपयुक्ताः सिद्धाः स्युः, यतः सर्वस्य केवलिनो युगपद् द्वौ उपयोगौ न स्तः । नियुक्ति IN ॥ 973 ॥ नवि' दीपिका । नवि अस्थि माणुसाणं, तं सुरकं नेव स्व्देवान्न्ण्। जं सिद्धाणं सुकं, अवाबाहं उवगयाणं ॥ 974 ॥ ॥ 18 // / अव्याबाधं विविधा आबाधा व्यायाधा तस्या अभावोऽव्याबाधं तदुपगतानां प्राप्तानां ॥ 974 / 'सुर' सुरगणसुहं सम्मत्तं, सबद्धापिंडिअंअणंतगुणं । न य पावै muttisuhaM'NatAhivi वग्गवग्गूहि ॥ 975 ॥ सुरगणसुखं समस्तं सम्पूर्ण सर्वाद्धयाऽतीतैष्यद्वर्त्तमानरूपेण कालेन पिण्डितं सर्वकालसमयैर्गुणितमित्यर्थः । पुनरप्यनन्तगुणं कृतं । ततस्तस्य स्वाङ्कगुणनरूपो वर्गः क्रियते । तस्यापि वगितस्य भूयो वर्ग एवमनन्तैर्वर्गवगैगितं तथापि मुक्तिसुखं नैवाप्नोति तत्साम्यं नैति, यथात्र शतं शतगुणं वर्गः दशसहस्रा जाता दशसहस्रगुणाः कृता वर्गवर्गः जाता दशकोट्यः । एवं सिद्धसुखमपि ॥ 975 ॥ 'सिद्ध' सिद्धस्स सुहो रासी, सवद्धापिंडिओ जै ह्विजा। सोऽणंतवग्गभइओ, सवागासे न माइजा ॥ 976 ॥ सिद्धाना(द्धस्य) सुखराशिः सर्वाद्धापिण्डितः सिद्धसम्बन्धिसायनन्तसर्वकालसमयगुणितो यदि भवेत् । सोऽनन्तवर्गभक्तो। 'नन्तवर्गापवर्तितः सन् समीभूतः, सिद्धत्वाद्यसमयभाविसुखरूपतां प्राप्त इत्यर्थः । एतावानपि सर्वलोकालोकाकाशप्रदेशेषु न माति, कोऽर्थः-यदत्र लोके सुखमस्ति ततस्तारतम्येनानन्तगुणं सिद्धकसमयसुखं । ततो लोकसुखसिद्धसुखयोरन्तरा ये सुख ॥ 189 ॥ JainEducation InteNP For Private & Personal use only Page #381 -------------------------------------------------------------------------- ________________ siddhasukham // al मेदाः सन्ति, तेऽपि सर्वाकाशप्रदेशेषु न मान्ति शेषस्तु सर्वसमयसुखराशिरापास्त एवेतिज्ञप्त्यै पिण्डयित्वाऽपवर्तितः समीकृतः ॥ 976 ॥ 'जह' जह नाम कोइ मिच्छो, नगरगुणे बहुविहे विआन्न्ण्तो|n चएइ परिकहेउं, उवमाइ तहिं अस्ण्तीए॥977॥ / यथा नामेति कोमलामन्त्रणे कोऽपि म्लेच्छो नगरगुणान् बहुविधान् विजानन् अरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्रोति परिकथयितं कुत इत्याह उपमायां तत्रासत्यां । अत्र दृष्टान्तः-यथा कोऽपि राजाऽश्वहतोऽरण्यगतो म्लेच्छं दृष्ट्रा तं स्वपुरे नीत्वा सर्वसुखिनं चके । स च स्वम्लेच्छमिलनायाऽगात्तैः पृष्टा कीडक पुरं भक्ष्यदुकूलानि ? स तत्रोपमायां असत्यां वक्तुं न शक्नोति ॥ 977 ॥ ' इअ' इअसिद्धाणं सुक्खं, अणोवमनस्थि तस्स ओवम्म । किंचि विसेसेणित्तो, सारिक्खमिणं सुणह वुच्छ्ण्॥ | एवं सिद्धानां सौख्यं अनुपममित्युक्ते नशब्दो देशनिषेधवाच्यपि स्यादिति सर्वनिषेधायाह नास्ति तस्यौपम्यं । IN । 'इत्तो' इतिहेतोर्विशेषेण विशेषतः किश्चिदिदं सादृश्यं वक्ष्ये श्रुणुत यूयं । / 978 / / ' जह' जह सव्वकामगुणिअं, पुरिसो भोत्तूण भोअणं कोइ। तण्हाछुहाविमुक्को, अच्छिज जहा अमिअत्त्तो॥ ___ यथा कोऽपि पुरुषः, सर्वे कामगुणा वाञ्छितगुणा जाता यत्र तत्सर्वकामगुणितं भोजनं भुक्त्वा तृष्णाक्षुधाविमुक्त आसीत् , यथाऽमृततृप्तो बाधारहितः सुखं तिष्ठति । इह यथा जिहेन्द्रियमाश्रित्येष्टविषयाप्त्या स्वखभावात्सुखं दर्शितं, तथा Jain Education in For Private & Personal use only Page #382 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका । / सिद्ध्न्म्स्कार्ः। ॥ 190॥ शेषेन्द्रियापेक्षमपि ज्ञेयं । तथाहि कोऽपि नरो भव्याशनपानादीनि भुक्त्वा भव्यनादं सरसगानं श्रुत्वा भव्यरूपपात्राणि नृत्यन्ति दृष्ट्वा भव्यगन्धपुष्पाद्याघ्राय भव्यतुल्यां भव्यस्त्रियं भुक्त्वा सर्वबाधानिवृत्तिजं सुखं क्षणमात्रं वेदयति ॥ 979 ॥ 'इ' इअ सबकालतित्ता, औलं निवाणमुवगया सिद्धा। सासयमवाबाहं, चिट्ठति सुही सुहं पत्ता ॥ 980 ॥ __एवं सर्वकालं तृप्ता अतुलं निर्वाणं कर्मक्षयं उपगताः सिद्धाः शाश्वतं अव्याबाधसुखं परमाहादरूपं प्राप्ताः सुखिन। स्तिष्ठन्ति ॥ 980 / / ' सिद्ध सिद्धत्ति अ बुद्धत्ति a, पारगयत्ति अ प्र्ण्प्र्ग्य्त्ति। उम्मुक्ककम्मकवया, अजरा अमरा असंगा य सिद्धाः कृतकृत्यत्वात् नित्यत्वात् अक्षयत्वेन मङ्गलभूतत्वाच्च, बुद्धा विश्वविश्वावगमात् , पारगता भवाऽब्धितीर्णत्वात् , परम्परागताः सम्यक्त्वज्ञानचरणरूपपरम्परया सिद्धत्वात् । तथा उन्मुक्तकमकवचाः ॥ 981 ॥ ' निच्छि' निच्छिन्नसबदुक्खा, जाइज्राम्र्न्न्ब्ण्ध्न्न्विमुक्का|अबाबाह्ण् सुक्खं, अणुहुंती सासयं सिद्धा ॥ 982 ॥ नितरां छिन्नं सर्व दुःखं यैः, जातिर्जन्म, बन्धनं अष्टप्रकारं कर्म, तैर्विमुक्ताः ॥ 982 ॥ 'सिद्धा' इत्यादि 4 गाथाः सिद्धाण नमुक्कारो जीवं मोएइ bhvshssaao। भावेण कीरमाणो होइ पुण बोहिलाभाए ॥ 983 ॥ सिद्धाण नमुक्कारो धन्नाण भवस्कयं कुन्न्ण्तान्न्ण्। हिअयं अणुम्मुअं तो विसुत्तिआवारओ hoi ॥ 984 ॥ | // 19 // Jain Education Intel For Private & Personal use only Page #383 -------------------------------------------------------------------------- ________________ aacaarynmskaar| nA सिद्धाण नमुक्कारो एवं खलु वण्णिओ म्ह्त्थुत्ति। जो मरणमि उवग्गे अभिकणं कीरए भुसो॥985॥ सिद्धाण नमुक्कारो स्व्पाव्प्प्न्नास्न्नो। मंगलाणं च सत्वेसि बीअं हवै मंगलं ॥ 986 ॥ ___ गाथाः स्पष्टाः अर्हन्नमस्कारवत् , ॥ 983-986 ॥ अथ 'नमो आयरियाणं' आचर्यते सेव्यते विद्यार्थिभिरित्याचार्यः, आचारे साधुर्वा आचार्यः 'नाम' 'पंच' नामं ठवणा दविए, भावंमिचउविहो उ आय्रिओ। दवमि एग्भ्विआई,लोइएसिप्प्स्त्थाई॥987॥ पंचविहं आयारं, आयरमाणा तहा पभासंता । आयारं दंसंता, आयरिया तेण वुच्चंति ॥ 988 ॥ द्रव्ये एकमविकादिः एकभवेन भावी आचार्य एकभविक इति । आदिशब्दाद्वायुष्कोऽभिमुखनामगोत्रश्चेति यथोपोद्घाते तथा लौकिको द्रव्याचार्यः शिल्पशास्त्रादिभाणका, भावाचार्यः स्वयं पञ्चविधं ज्ञानदर्शनचारित्रतपोवीर्यभेदात् आचारं आचरन्तः प्रभाषमाणाः प्ररूपयन्तस्तथाऽपरेभ्यः क्रियाद्वारेणाचारं दर्शयन्तः स्युर्येन तेनाचार्या उच्यन्ते । / 987-988 ॥ आचार्यशब्दनिरुक्तिमाह 'आया' आयारो नाणाई, तस्सायरणा प्भास्न्नाओवा। जे ते भावायरिया, भावायारोवउत्ता य ॥ 989 ॥ आचारस्याचरणात प्रभाषणाद्वा ये मुनिभिराचर्यन्ते सेव्यन्ते ते भावाचार्याः । आचाराचरणं कदाप्यनुपयोगेऽपि स्यादित्याह-भावाचारो मोक्षार्थक्रिया त्त्रोप्युक्ताः॥989॥ 'आय' इत्यादि चतस्रो गाथाः Jain Education Inter www.janelibrary.org Page #384 -------------------------------------------------------------------------- ________________ बावश्यक- नियुक्ति दीपिका ॥ ॥ 191 ॥ आयरियनमोकारो जीवं मोएइ bhvshssaao। भावेणं कीरमाणो होई पुण बोहिलाभाए ॥ 990 ॥ उपाध्याय। आयरियनमोकारो धन्नाणं भवरकयं कुन्न्ण्तान्न्ण्। हिअयं अणुम्मुअंतो विसुत्तिआवारओहोई ॥ 991 ॥ न्म्स्कार्। आयरियनमोक्कारो एवं खलु वन्निओ म्ह्त्थोत्ति। जो मरणम्मि उवग्गे अभिक्खणं कीरै भुसो॥ आयरियनमोकारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं तैयं हवै मंगलं ॥ 993 ॥ यथा मृति काले ऽनमोऽर्हया' मर्यते तथा शेषपरमेष्ठिनोऽपि । तेन 'नम आचार्येभ्य' इत्याद्यपि महाथ, ये केऽप्यप्रमत्ता आचार्यादयः सन्ति तेषामपि नतिरहद्वन्मुक्तिदैव ॥ 990-993 ॥ 'नमो उवज्झायाणं' उव समीपे अधीयते शास्त्रं यस्यासौ उपाध्यायः 'नाम' नाम ठवणा दविए, भावमि चुबिहउव्ज्झाओ। दवे लोइअसिप्पाइ, निण्हगा वा इमे भावे ॥ 994 ॥ द्रव्ये उपाध्यायो द्विधा लौकिको लोकोत्तरश्च । तत्र लौकिकः शिल्पादिः कोऽर्थः ? तत्र ज्ञानानन्यत्वाच्छिल्पादिशास्त्राध्यापको लौकिकोपाध्यायः । लोकोत्तरो निहवो मिथ्यादृग्त्वेन केषाश्चित् पदार्थानां सम्यक् प्ररूपणेऽपि बाह्यत उपाध्यायत्वभावात् । भावे विमे वक्ष्यमाणाः ॥ 994 ॥ 'बार' बारसंगो जिणक्खाओ, सज्झाओ देसिओबुहेहिं । तं उवैसंति जम्हा, उवज्झाया तेण वुञ्चति ॥ 995 ॥ 19 ॥ Jain Education Inter | Page #385 -------------------------------------------------------------------------- ________________ Jain Education Inte द्वादशाङ्गो जिनैराख्यातोऽर्थेन, स्वाध्यायो देशितः कथितो बुधैर्गणधरैः सूत्रेण तं स्वाध्यायं वाचनारूपेणोपदिशन्ति यस्मात्तेनोच्यन्ते उपाध्यायाः । आचार्योपाध्याययोरयं विशेषोऽर्थद आचार्यः सूत्रद उपाध्यायः ॥ 995 ॥ ' उत्ति ' उत्ति उवओगकरणे, ज्झत्तिअ झाणस्स होइ निद्देसे। एएण हुंति उज्झा, एसो अन्नोऽवि पज्जाओ ॥ 996 ॥ 'उ' इत्यक्षरं उपयोगकरणे वर्त्तते । 'ज्झा' इति ध्यानस्य निर्देशे । एतेन उज्झा भवति, उपयोगपूर्वकं ध्यानकर्तेत्यर्थः । एषोस्न्योस्युपाध्यायस्य पर्यायशब्दः ॥ 996 ॥ ' उत्ति ' उत्त उवओकरणे, पत्ति अ पावपरिवज्जणे होइ । झत्ति अ झाणस्स कए, उत्ति अ ओसक्कणा कम्मे ॥ 'पा' इति पापस्य प्रिव्र्ज्ञे। 'झा', 'इति ध्यानस्य कृते करणे 'उ' इत्यवष्वष्कणा उत्सारणा कर्म्मणीत्यर्थः । अत्र 'उपाज्झाउ' इतिशब्दः, ततः उपयोगपूर्वकं पापवर्जनाद् ध्यानारोहण (पेन) कर्मापनयन्तीत्युपाध्यायाः परं पावर्णः प्राकृतस्य बहुलत्वादन्यथा 'उवज्झाउ ' इति ॥ 996 ॥ ' उव' इत्यादि चतस्रो गाथा: उवज्झायनमोक्कारो, जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो, होइ पुण बोहिला भाए ॥ 998 ॥ उवज्झायनमोक्कारो, धण्णाण भवरकथं कुणंताणं । हिअयं अणुम्मुअंतो, विसुत्तिआवारओ होइ ॥ 999 ॥ उवज्झायनमोक्कारो, एवं खलु वन्निओ महत्थोति । जो मरणम्मि उवग्गे, अभिरकणं कीरै बहुसो ॥ उपाध्याय्न्म्स्कार्ः। Page #386 -------------------------------------------------------------------------- ________________ आवश्यकनिर्युक्ति दीपिका ॥ ॥ 192 ॥ Jain Education Inte उवज्झायनमोक्कारो, सवपावप्पणासणो । मंगलाणं च सवेसिं, चउत्थं हवै मंगलं 11800811 स्पष्टाः । 'नमो लोए सबसाहूणं' इष्टार्थं साधयतीति साधुः । अत्र लोके इति सर्व इति च शब्दौ अन्त्यपरमेष्ठिकथितावपि दीपन्यायेन सिंहावलोकितन्यायेन वा सर्वपरमेष्ठिध्वपि ज्ञेयौ, यथा सर्वक्षेत्रार्हदाद्या वन्द्यन्ते । सर्वशब्दो नामाद्यर्हतां भूतभवद्भविष्यार्हतां च तीर्थातीर्थसिद्धादिसिद्धानां गणधराद्याचार्याणां सर्वसूत्रोपाध्यायानां सर्वगणसाधूनां सर्वकल्पसाधूनां च नम इत्यर्थः । आचार्यादिषु सर्वशब्दो विशेषतो दृष्टिरागगर्ववोच्छित्यै । 998 - 1001 / / ' नामं अति अणसाहू, दवसाहू अ भावसाहू अ । दबंमि लोइआई, भावमि अ संजओ साहू ॥ 1002 ॥ द्रव्ये साधुकिकादिविधा लौकिकः, लोकोत्तरः, कुप्रावचनिकश्च । तत्राद्यो यः शिष्टलोकाचार : घटादिसाधको वा, द्वितीयो निह्नवः, तृतीयस्तापसादिः । भावे संयतः सर्वविरतः साधुः ॥ 1002 ॥ एतदेव स्पष्टयति 'घट' घडपडरहमाईणि u, साहंता हुंति दवसाहुन्ति । अहवावि दवभूआ, ते हुती दबसाहुति ॥ 1003 ॥ 3 घरथादीनि साधयन्तो द्रव्यसाधवः स्युः । अथवा द्रव्यभूता जिनाज्ञाबहिर्भावत्वाद् द्रव्यमात्ररूपा एव पार्श्वस्थाद्या न तु भाववन्तः ततो द्रव्यसाधवः स्युः ॥ 1003 ॥ भावसाधूनाह ' निवा निवाणसाहए जोए, जम्हा साहंति साहुणो । समा य सबभूएसु, तम्हा ते भावसाहुणो ॥ 104 ॥ निर्वाण साधकान् योगान् व्यापारान् यस्मात्साधयन्ति तेन साधवः, सर्वभूतेषु समभावाश्च सर्वभूतेषु सर्वात्मसु । 1004 |' किं पि' साधुनमस्कारः ॥ ॥ 192 ॥ Page #387 -------------------------------------------------------------------------- ________________ सर्वसाधुनमस्कार । किं पिच्छसि साहणं, तवं व निअमं व संजमगुणं वा । तो वंदसि साहणं ? एअं मे पुच्छिओ साः॥ __किं प्रेक्षसे साधूनां त्वं तपो नियमं0 ? ततो वन्दसे साधून् ? षष्ठी द्वितीयार्थे । एतन्मया पृष्टः 'sAha'tti वद ॥ 1005 ॥ गुरुराह 'विस' विसयसुहनिअत्ताणं, विसुद्ध्चारित्त्निअम्जुत्तान्न्ण्। तच्चगुणसाहयाणं, सदाय किच्चुजयाण न्मो॥ विषयसुखेभ्यो निवृत्तेभ्यः, तथ्यगुणसाधकेभ्यः, मोक्षयायिनां प्रति साहाय्यकृत्यं तत्रोद्यतेभ्यो न्म्ः। यत्र तु । ' साहणकिच्चे ऽति पाठस्तत्र साधनं मोक्षस्य साधनं मोक्षकृत्यं, प्राकृते च चतुर्थीस्थाने षष्ठी । / 1006 ॥ ' अस' | असहाइ सहायत्तं, करंति मे संजमं kritss। एएण कारणेणं, namAmi'haM सबसाहणं ॥ 1007 ॥ | परमार्थ प्रति जगत्यसहाये सति मम संयमं कुर्वतः सहायत्वं कुर्वन्ति ॥ 1007 / / ' साहू ' इत्यादि चतस्रो गाथाः। साहूण नमोकारो जीवं मोएइ bhvshssaao|भावेन्न्ण् कीरमाणो होइ पुण बोहिलाभाए ॥ 1008 ॥ साहूण नमोकारो धन्नाण भवस्कयं कुन्न्ण्तान्न्ण्। हिअयं अणुम्मुअंतो विसुत्तिआवारओ होइ ॥ 1009 ॥ | साहूण नमोक्कारो एवं खल्लु व्न्निओम्ह्त्थोत्ति|जो मरणम्मि उवग्गे अभिरकणं कीरई बहुसो ॥ 1010 ॥ साहूण नमोकारो सबपावप्पणासणो । मंगलाणं च सवेसिं पंचमं हवै मंगलं ॥ 1011 ॥ Jain Education inte For Private & Personal use only Page #388 -------------------------------------------------------------------------- ________________ Avazyakaniyukti- dIpikA // // 193 // | paJcanidhanamaskAre aakssepH|| atha पञ्चनमस्कारस्तुतिरूपां सूत्रलिकां अष्टोच्छ्वासकायोत्सर्गनमस्कारस्मर्यत्वेनावश्यकरूपां नियुक्तिकृदेवाह 'एसो एसो पंच नमोकारो स्ब्पाव्प्प्न्नास्न्नो। मंगलाणं च सवेसिं पढम havai mNglN। स्पष्टार्था ॥ 1012 ॥ उक्तं वस्तुद्वारं 6 / अथाक्षेपः, शिष्य आह ' नवि' / नवि संखेवो न वित्थारो, संखेवो दुविहु सिद्धसाहणं । वित्थारओऽणेगविहो, पंचविहो न जुजई त्म्हा॥ ____ अत्र नमस्कारे न संक्षेपः न च विस्तारः, यदि संक्षेपः तदा सिद्धेभ्यः साधुभ्यश्च नमः इति द्विविधो नमस्कारः स्यात् । विस्तरत ऋषभायहत्तीर्थसिद्धादिभेदैरनेकविधः स्यात्तस्मात् पञ्चविधोऽयं न युज्यते, dvA0 7 ॥ 1013 // प्रसिद्धिद्वा08' अर' अरहंताई निअमा, साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु, हेउनिमित्तं हवै सिद्धो ॥ ___ अहंदादयोऽर्हत्सिद्धाचार्योपाध्याया नियमात्साधवः, साधुगुणानां तेषु भावात् , साधवस्तु तेष्वर्हदादिषु भाज्याः । यथा न सर्वेऽपि साधवोऽर्हन्तः, किन्तु केऽपि केवलिनोऽन्ये सूत्रार्थधरा आचार्याः परे सूत्रविद उपाध्यायाः केचिच्छिक्षका एव, यथा चक्रिनृपसामन्तादयः सर्वेऽपि नरा उच्यन्ते न तु नराश्चक्रिण एवेत्यादि, तस्मात् पञ्चविधो नमस्कारो भ्न्नित्ः। तथा हेतुनिमित्तं पञ्चविधो नमस्कारः सिद्धः स्थापितः । तत्र पश्चानामपि नमस्काराहेत्वे हेतुः 'मग्गे अविप्पणासो' इत्यादि प्रागुक्त एव । 'न हु तम्मि देसकाले सको बारसविहो सुयस्कंधो । सबो अणुचिंतेउं धणियपि समत्थचित्तेहिं । 1 / सुतं पि वारसंगं ॥ 193 ॥ Jan Education Inten | Page #389 -------------------------------------------------------------------------- ________________ sa eva मरणम्मि कीरै जम्हा । पंचविहनमोकारो तम्हा सो बारसंगत्थो । 2 / " ॥ 1014 // प्रसिद्धिद्वा0 8 / अथ क्रमद्वा0 9 आक्षेपस्य शिष्य आह 'पुवा' प्रिहार्ः॥ पुवाणुपुवि न कमो, नेव य पच्छाणुपुवि एस भवे । सिद्धाईआ पढमा, बीआए साहुणो AI ॥ 1015 ॥ ___ क्रमो द्विधा, पूर्वानुपूर्वीपश्चानुपूर्वीभेदात् , अनानुपूर्वी तु क्रमो न असमंजसत्वात् । तत्रैष नमस्कारक्रमः पूर्वानुपूर्वी । न स्यात् । न चैव पश्चानुपूर्वी भवेत् । प्रथमा पूर्वानुपूर्वी सिद्धादिका स्यात् , अर्हद्भिरपि सिद्धानां नतत्वात् । द्वितीयायां । पश्चानुपूर्ध्या साधव आदौ स्युः, सर्वपाश्चात्यत्वात्तेषां ॥ 1015 ॥ अत्रोत्तरं 'अर' | अरहंतुवएसेणं, सिद्धा नजंति तेण अरिहाई। न य कोइवि परिसाए, पणमित्ता पणमई रण्णो ॥ 1016 ॥ | ____ अर्हतामुपदेशेन सिद्धा ज्ञायन्ते । सिद्धेभ्योऽपि पूर्व अर्हन्तो नम्याः आज्ञाप्रवर्तकत्वात् नृपवत् , तीर्थागमादि वाऽर्हज्जातं सिद्धावस्थार्हन्तोऽप्यहत्त्वे ज्ञेयाः, शेषाः सिद्धाः । अर्हतां च यत्सिद्धे नतिः सा वाङमात्रेणैव स्यात् , परं सर्वेऽपि सिद्धा अर्हद्ध्यानेन सिद्धाः, तेनार्हदादिः पूर्वानुपूर्वीक्र्म्ः। नन्वर्हतामप्याचार्याधुपदेशेन संवेदनादाचार्यादिक्रमो युज्यते, उच्यतेऽर्हत्सिद्धयोरयं क्रमविचारः श्रेयान् तुल्यपदत्वात् , आचार्यादयस्त्वहंदाज्ञापरा एवेति प्र्प्त्क्ल्पाः। न च कश्चित् पर्षदं नत्वा राजानं नमति । यचाईद्भिरहत्त्वं प्रापि तत्र खवीर्यमेव हेतुः, समायां गुर्वादिसामय्यामपि कस्यैवार्हचलाभात् ॥ 1016 / / गतं क्रमद्वा09 'इत्थ' IN इत्थ य पओअणमिणं, कम्मखओ मंगलागमो चेव । इहलोअपारलोइअ, दुविह फलं तत्थ दित्तुण्ता॥ Jain Education Intel For Private & Personal use only Page #390 -------------------------------------------------------------------------- ________________ द्वारम् ॥ आवश्यक अत्र नमस्कारे प्रयोजनमिदं कर्मक्षयो मङ्गलागमश्च । एतच्च करणकालभावि फलं तु कालान्तरमावि । / प्रयोजनद्वा0 नियुक्ति- 10 / अथ फलं द्विधा ऐहलौकिकं पारलौकिकं च । तत्र दृष्टान्ता वक्ष्यन्ते ॥ 1017 ॥ इह दीपिका ॥ इहलोइ अत्थकोमा, आरुग्गं अभैइरई अनिस्स्फ्त्ती। सिद्धी अ सग्गइ सुकुलप्पञ्चायाई अ प्र्लोए॥ ॥ 194 ॥ इहलोके अर्थकामौ तथा आरोग्य, एभ्योऽर्थादिभ्य आभिमुख्येन रतिः स्वास्थ्यं अभिरतिः, तस्या निष्पत्तिः स्यात । पर-14 लोके सिद्धिर्मुक्तिः, स्वर्गः सुकुले प्रत्यायातिर्जन्म च स्यात् ॥ 1018 ॥ अर्थ 1 काम 2 आरोग्य 3 स्वर्गे 4 षु दृष्टान्ताः 'इह IN - इहलोगंमि तिदंडी सांदिवं माउलिंगवणमेव । परलोइ चंडपिंगले हुंडिअजक्खो अ दिटुंता ॥ 1019 ॥ | इह लोके त्रिदण्डी 1 तथा ' सादिवं, दिव्यं 2 तथा मातुलिंगवनं 3 परलोके चण्डपिङ्गलो 4 हुंडिकयक्षश्च 5 दृष्टान्ताः स्युः । कथासूचकगाथेयं । तत्र कस्यापि श्राद्धसुतस्य नमस्कार सरतस्त्रिदण्डी हन्तुमुद्यतः शबखड्गाहतोऽनौ पतितः स्वर्णपुरुषोऽभूत्ततो बालस्यार्थाप्तिर्जाता 1 / तथा बालाया नमस्कारं स्मृत्वा घटे करं क्षिपन्त्या मिथ्यादृग्भर्तृक्षिप्तोऽहिः पुष्पमालास्भूत, दिव्यं देवकृताश्चर्य प्रादुर्भुतं । तस्याश्च गृहस्वामित्वेन कामाप्तिः 2 / मातुलिङ्गवने मातुलिङ्गग्राहकं जनं नन् यक्षः केनापि श्राद्धेन नमस्कारपूर्व बीजपूरादाने हिंसातो निवृत्तः । ततो जने आरोग्याभिरतिनिष्पत्तिर्जाता 3 / सिद्धेर्मूलं सुकुले प्रत्यायातिरवतारस्तत्र दृष्टान्तः-वसन्तपुरे चण्डपिङ्गलचौरो राज्ञीहारस्तैन्यात शूलीक्षिप्तो वेश्यादत्तनमस्कारान्मृत्वा nRpasutoKI 'भूजाति स्मृत्वा राज्यं भुक्त्वा प्राव्राजीत् 4 / अथ स्वर्गदृष्टान्त:-मथुरायां हुण्डिकचौरःशूलीक्षिप्तोऽम्भोथं जिनदत्तश्राद्धदत्तं ॥ 194 ॥ Jain Education in For Private & Personal use only Page #391 -------------------------------------------------------------------------- ________________ नमस्कारं स्मरन् यक्षोऽभूजलपायिश्राद्धं हन्यमानं पुरोपरि गिरिविकुर्वणेनामोचयत् ॥ 1019 ॥ इति नमस्कारनियुक्तिः सूत्रस्पर्श___ अथ सूत्रस्पर्शनियुक्तिः ' नंदि' IN नियुक्तिः॥ नंदिअणुओगदारं, विहिवदुवग्याइयं च नाऊणं । काऊण पंचमंगल, आरंभो होइ सुत्तस्स ॥ 1020 ॥ नन्दि पश्चज्ञानादि, अनुयोगद्वारं उपक्रमादिः । तथा 'उद्देसे' विधिवत शास्त्ररीत्या उपोद्घातितं उपोद्घातं शास्त्रोत्पत्तिव्याख्यां प्रापितं च ग्रन्थं ज्ञात्वा पञ्चमङ्गलं पञ्चनमस्कारं कृत्वा सूत्रस्यारम्भो भवेत् । इह तु सामायिकसूत्रारम्भः सोऽपि नन्द्यादि ज्ञात्वा भणित्वा वा कार्यों नान्यथाऽतो नन्द्यादि नमस्कारान्तं भणितं ॥ 1020 ॥ ' अहवा' अथवा इति । प्रकारान्तरज्ञायै 'कय' कयपंचनमुक्कारो, करेइ सामाइयंति सोऽभिहिओ। सामाइअंगमेव य, जं सो सेसं तओ वुच्छं ॥ 1021 ॥ कुतपश्चनमस्कारः शिष्यः सामायिक करोतीत्यागमः, सोऽभिहितः, यदसौ नमस्कारः सामायिकाङ्गमेव, सामायिककाले कथ्यमानत्वात् , ततस्तस्मात् शेषं सूत्रं वक्ष्ये ॥ 1021 ॥ सूत्रं-' करेमि भंते ! सामाइयं सर्व सावजमि 'त्यादि ___ करेमि भंते! सामाइयं, सव्वं सावजं जोगं पच्चरकामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भन्ते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । Jain Education Internet O ww.jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ P Avazyaka नियुक्तिदीपिका ॥ suutrsprshniyuktiH|| // 195 // इदं सूत्रं सूत्रानुगमे एवावसरप्राप्तेऽस्खलितादिगुणोपेतमुच्चार्य । अस्य व्याख्या, व्याख्याया लक्षणं चेदं "संहिता च 1 पदं चैव 2 पदार्थः 3 pdvigrhH4| चालना 5 प्रत्यवस्थानं 6 व्याख्या तंत्रस्य षड्विधा ॥ 1 ॥ " अस्खलितपदोच्चारणं संहिता यथा-करेमि भंते ! सामाइयं इत्यादि वोसिरामि 1 / पदं नामिकादि पञ्चधा, यद्वा स्याद्यन्तं त्याद्यन्तमिति द्विधा, यथाकरोमि भयांत ! सामायिकमित्यादि । तत्र करोमि आख्यातिकं 1 भयांत नामिकं । सामायिकादीन्यप्येवं नामिकादिपदेषु स्वयं ज्ञेयानि 2 / पदार्थः कारक 1 समास 2 तद्धित 3 निरुक्तिविषयश्चतुर्दा, क्रमात् पचतीति पाचकः 1, राज्ञो नरो राजनरः, 2, दक्षस्यापत्यं दाक्षिः 3, भ्रमति रौति च भ्रमरः 4 इति, एवं अत्र करोमीति पदस्यार्थः कारकविषयः, भयांतः समासविषयः । समस्य रत्नत्रयस्यायः स्माय्ः। समाय एव सामायिक इति समासतद्धितयोर्विषयः । सावधं समासविषयः । युज्यते । जीवः कर्मणाऽनेनेति योगः तं कारकविषयः, प्रत्याख्यामीत्यपि, याति कालाद्यतिक्रमं इति यावत् अव्ययं, कारकविषयः, जीवनं जीवा इत्यपि तया यावजीवया, तिस्रो विधाः प्रकाराः अस्येति त्रिविधं त्रिविधेन समासविषयः, मन्यते जानात्यनेन छगस्थ इति मनः तेन मनसा, उच्यतेऽनयेति वाक् तया, चीयते आहारेणेति कायस्तेन, न करोमि न कारयामि कुर्वन्तमप्यन्यं नानुजानामि । तस्य भयांत प्रतिक्रमामि निन्दामि गर्हामि । अतति भवान्तरमित्यात्मा तं व्युत्सृजामि । मन आदिषु कारकविषयः पदार्थो ज्ञ्येय्ः। अथ संक्षेपेणार्थः हे भदन्त ! हे भगवन् ! हे भयान्त ! संसारभयान्तकर गुरो! अहं सामायिकं, समभावं । करोमि अभ्युपगच्छामि आत्मानं सामायिकपरिणामपरिणतं करोमि । कथं इत्याह-सर्व निःशेष, सह अवद्येन वर्तते इति सावद्यः, तं सावधं योग व्यापार प्रत्याख्यामि प्रतिषेधं आदरेण वच्मि । कयेत्याह यावजीवनं यावज्जीवा तया यावञ्जीवया ॥ 195 ॥ Jain Education Internet For Private & Personal use only allww.jainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ PERFA ni ततोनपात्यर्थः, इमिप्यन्यं न सम त्रिविधं सावधं योगं कृतकारितानुमतिमेदं त्रिविधेन करणेन मनोवाकायरूपेण प्रत्याख्यामीति सम्बन्धः । सामान्येनोक्त्वा विशेषेणाह-मनसा वाचा कायेन न करोमि, न कारयामि, कुर्वन्तमप्यन्यं न समनुजानामि नानुमन्ये । तथा यथा वर्तमानकाले कुर्वन्तं नानुमन्ये तथाऽतीतेऽनागते कालेऽपीत्यर्थः, इह त्रिविधं त्रिविधेनेत्यत्रादौ योगग्रहणं ततः करणग्रहणं कृत्वाग्रे 'मणेणं' इत्यादिनादौ करणानि ततो न करोमीत्यादिनाऽनुयोगा इति विपर्ययोक्तियोगस्य करणायत्तताज्ञायै । तस्याधिकृतसावद्ययोगस्य प्रतिक्रामामि निवर्ते, निन्दामि आत्मसाक्षिकं, गर्हामि गुरुसाक्षिकं, किं निन्दामीत्याह-आत्मानं पूर्वकृतसावद्ययोगं व्यत्सजामि. विशेषेण उत्प्राबल्येन त्यजामीत्यर्थः । सामायिकग्रहणकाले सारम्भसावद्यात्मपूर्वपर्यायत्यागाद्रत्नत्रयप्राप्त्यात्मनव्यपर्यायोत्पादात पर्यायस्य पर्यायिणः स्यादभिन्नत्वादहमात्मना नव्य उत्पन्नः 'आया खलु सामाइयं पञ्चक्खायं तओ हवै7 आया ' इति प्रागुक्तः, एवं पदार्थ.3 पदविग्रहश्च उक्तो 4 / अत्रान्तर सूत्रस्पाशकानयुक्तिरुच्यते । तदाह नियुक्तिकारः 'अक्ख' अक्खलिअसंहिआई, वक्खाणचउक्कए द्रिसिअण्मि। सुत्तप्फासिअनिज्जुत्ति, वित्थरत्थो इमो होइ ॥ | अस्खलितादौ सूत्रे उक्ते आदिशब्दादमिलिताहीनाक्षरादौ, तथा संहितादौ व्याख्याचतुष्के दर्शिते सूत्रस्पर्शिकनियुक्ति। विस्तरार्थोऽयं स्यादिति तमेव दर्शयति ॥ 1022 / / ' कर' करणे भए अ अंते, सामाईअ सर्वए अवजे a। जोगे पञ्चक्खाणे, जावज्जीवाई तिविहेणं ॥ 1023 ॥ करणं भयं च, अन्तः, सामायिक, सर्व अवयं च, योगः, प्रत्याख्यान, यावञ्जीवया, त्रिविधेनेति पदानि । पदार्थ tu Jain Education Inter! For Private & Personal use only Alww.jainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका ॥ ॥ 196 ॥ भाष्यगाथाभिर्वक्ष्यति । / 1023 ॥ करणनिक्षेपमाह ' नाम' करणनिक्षेपे नाम ठवर्णो दविएं, खित्ते कोले तहेवीवे आएसो खलु करणस्स u, निक्खेवो छविहो होइ ॥ 152 ॥ ॥ द्रव्य___ नामकरणं, स्थापनाकरणं इत्यादि ॥ 152 ॥ द्रव्यकरणादि व्याख्याति -- जाय' क्र्न्न्म्॥ जायगभविऐरित्तं, सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई, नोसन्ना वीससपओगे ॥ 153 ॥ ____ ज्ञशरीरभव्यशरीरातिरिक्तं द्रव्यकरणं द्विधा, संज्ञातः नोसंज्ञातश्च । तत्र संज्ञाकरणं कटकरणादि, कटकरणं कटनिवर्त्तन- 10 हेतुलोहमयं उपकरणं, आदितो घटनिवर्तनहेतुचक्रादि, क्रियतेऽनेनेत्यन्वर्थात् करणसंज्ञया लोकरूढत्वात् संज्ञाकरणं । ननु नामकरणमेवेदमिति चेन्न, तत्र नाम्नैव करणत्वं, अत्र तु गुणादिति भेदः, करणसंज्ञया च लोकेन रूढं । नोसंज्ञाकरणं द्विधा, विश्रसातः प्रयोगतश्च ॥ 153 ॥ तत्र 'वीस' वीससकरणमणाई, धम्माईण परपञ्चया जो(य्जो)गा|साई च्क्खुप्फासिअम्न्भाइम्च्क्खुम्न्नुमाई॥ विश्रसा स्वभावस्ततः करणं कृतिर्विश्रसाकरणं, तद् द्विधा अनादि सादि च । तत्रानादि धर्माधर्माकाशास्तिकायानां, अनादिकालादपि मिथो मिश्रीभावात् , धातूनामनेकार्थत्वादत्र मिथो मिलित्वाऽवस्थानं करणं ज्ञेयं । 'णणु करणमणाइयं च विरुद्धं भण्णए न दोसोयं । अण्णोण्णसमाहाणं जमिहं करणं न्निव्त्ती। 1, ननु करणं निष्पत्तिरुच्यते ततः करणं अनादि च इति विरुद्धं, अनादि चेत्करणं कथं ? करणं चेदनादि कथं ? आचार्य:-भण्यते न दोषोऽयं । इह करणशन्देन न निवृत्ति-I7HD196॥ Jain Education Internet For Private & Personal use only Talww.jainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ द्रव्यकरणे द्विधा प्रयोगकरणम् ॥ निष्पत्ति, ज्ञेया, किन्तु द्रव्याणामन्योन्यसमाधानं मिश्रीभावकरणं ज्ञेयं । तथा तेषामेव विश्रसाकरण परप्रत्ययात् 'साई' ति सादि स्यात् । कथं इत्याह-योगात् घटादिभिः संयोगात्, कोऽर्थः धर्मादीनामेष स्वभावो यत्ते सर्ववस्तुषु संयुज्यंते, तस्मातेषां परं अन्यं घटादिकं प्रत्ययं आश्रित्य संयोगादिकरणं सादि ज्ञेयं । एवममूर्त्तद्रव्याण्याश्रित्योक्तं । मूर्तान्याश्रित्य पुनस्तस्करणं सादि स्यात् । 'साई' तिशब्दोऽत्रापि सम्बन्ध्यते । तद् द्विधा चक्षुःस्पर्श अचक्षुःस्पर्श च । तत्र चक्षुःस्पर्श चक्षुआचं अभ्रादि, अचक्षुःस्पर्श अचाक्षुषं अण्वादि, आदितो द्वयणुकादि । करणं चेह तत्तद्भावेन परिणमनं ॥ 154 ॥ एतदेव स्पष्टयति 'संघा' | संघायभेअतदुभयकरणं इंदाउहाइ पञ्चक्खं । दुआणुमाईयाणं chaumatthAINa'paccakkhaM // 155 // ___ संघातः संचटनं, मेदो विचटनं, तदुभयं स्पष्टं, तैः क्रियते इति करणं, इन्द्रायुधादि-इन्द्रचापादि, प्रत्यक्षं चाक्षुष- | | मित्यर्थः । व्यणुकादीनामादितस्तद्विधानंताणुकानां करणं छद्मस्थादीनां छद्मस्थभेदानां अप्रत्यक्षं अचाक्षुषं । आदिशब्दोऽत्र मेदार्थः ॥ 155 ॥ उक्तं विश्रसाकरणं । अथ प्रयोगकरणं 'जीव' जीवमजीवे पाओगिअंच, चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले, तह उत्तरगुणे अ ॥ 156 ॥ ___जीवप्रयोगो जीवव्यापारः, तेन यत् सजीवमजीवं वा तैस्तैः पर्यायनिर्माप्यते तत्प्रायोगिककरणं द्विधा, जीवे जीवविषयं, अजीवेऽजीवविषयं, जीवप्रायोगिकं अजीवप्रायोगिकं चेत्यर्थः । तत्र चरममजीवप्रायोगिक कुसुम्भरागादि, तच्चाल्पवाच्यत्वादादावुक्तं । जीवप्रयोगकरणं द्विधा-'मूले ' इति मूलगुणकरणं मूलप्रयोगकरणापरनाम । मूलं आदिरित्येकाए~ / उत्तरगुणे Jain Education Intel Page #396 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA / / // 197 // Jain Education Intern ceti उत्तरगुणकरणं उत्तरप्रयोगकरणापरनाम । / 156 / / द्वयमपि स्पष्टयति ' जं जं ' जं जं निजीवाणं, कीरै जीवप्पओगओ तं तं । वन्नाइ रूवकम्माइ, वावि अज्जीवकरणं तु ॥ 157 ॥ यद्यनिर्जीवानां पदार्थानां जीवप्रयोगतो जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादौ तदजीवविषयत्वादजीवकरणं ॥ 157 ॥ ' जीव ' जीवप्पओगकरणं, दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं, पंच सरीराई पढमंमि ॥ 158 ॥ जीवप्रयोगकरणं द्विविधं मूलप्रयोगकरणं उत्तरप्रयोगकरणं च । पश्च शरीराणि प्रथमं मूलप्रयोगकरणं इति ॥ 158 ॥ यथा - ' ओरा ' ओरालियाइआई, ओहेणिअरं पओगओ जमिह । निष्फण्णा निष्फज्जइ, आइल्लाणं च तं तिपहं ॥ 159 ॥ औदारिकादीन्यादिशब्दाद् वैक्रियाहारकतैजसकार्म्मणदेहाः, ओघेनेति सामान्येन मूलप्रयोगकरणं । अथ इतरदुत्तरप्रयोगकरणं तदुच्यते, यत्प्रयोगतः प्रयोगेणेह लोके निष्पन्नात् मूलगुणप्रयोगेण जातात् निष्पद्यते, तदाचानां च त्रयाणां स्यात् । अयमर्थः - पञ्चानां देहानामाद्यं पुद्गलसंघातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं कर्णादिकरणं तूत्तरकरणं आद्यदेहये e, तैजसकार्मणयोस्तदभावात् । अत्र क्षेपकगाथा 'मूलप्पओगकरणं, पंचण्हवि तं भवे सरीराणं । तिण्हं पुण आइला अंगो गाण करणं तु । 1 / ' त्रयाणां पुनराधानां शरीराणां अङ्गोपाङ्गानि कर्णादीनि उत्तरप्रयोगकरणं स्यात् । यत्र कर प्रयोगकरणे द्विधा जीवप्रयोग करणम् ॥ ॥ 197 ॥ ww.jainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ Jain Education Inte णानि पाठस्तत्राङ्गानि उपाङ्गानि अङ्गोपाङ्गानि च करणे ज्ञेये ॥ 159 ॥ औदारिकादीनां अष्टाङ्गानि मूलकरणं, तानि चामूनि 'सीस mu~ro are पिट्ठी दो बाहू~ ऊरुआ य अटुंगा । अंगुलिमाइ उवंगा, अंगोवंगाणि सेसाणि ॥ 160 ॥ शीर्षं, उरः, उदरं, पृष्ठिः, द्वौ बाहू, द्वे उरू, अष्टाङ्गानि । अङ्गुल्यादीनि उपाङ्गानि शेषाणि कर्णनाशागुह्यदन्तकेशनखकरपादतलादीनि अङ्गोपाङ्गान्युच्यन्ते तान्युत्तरकरणं, किं च ॥ 160 ॥ ' केसा ' साईडवरयणं, उरालविवि उत्तरं करणं । ओरालिए विसेसो, कन्नाइविणदुसंठवणं ॥ 169 ॥ केशादीनां आदिशब्दान्नखदन्तानां उपरचनं संस्कारो निर्मापणं च क्रमेणौदारिकवैकिययोरुत्तरकरणं स्यात् । तथौदारिके विशेष उत्तरकरणे यत्कर्णादीनां विनष्टानां संस्थापनं योजनं, नेदं वैक्रियादौ विनाशाभावात् । विनाशे च संस्थापनाभावात् । / 161 / / ईदृगुत्तरकरणमाहारके नास्ति, केशाद्यभावेऽपि रम्यत्वात् कार्याभावाच्च, गमागमादि तु स्यात् । अथवाऽन्यथा त्रिविधं करणं संघातकरणं शाटकरणं, सङ्घातशाटकरणं च । इहोत्पत्तावाद्यसमये पुद्गलाऽऽदानं सङ्घातः, अन्त्य - समये पुद्गलमोक्षः शाटः, मध्यमसमयेषु तु पुद्गलाऽऽदान मोक्षरूपमुभयं स्यात् । तत्राद्ये देहत्रये त्रिविधमप्यस्ति द्वयोस्तु चरमद्वयमेवेत्याह' आइ ' आइल्लाणं तिण्हं, संघाओ साडणं तदुभयं च । तेआकम्मे संघाय - साडणं साडणं वा ॥ 162 ॥ प्रयोगकरणे द्विधा जीवप्रयोग करणम् ॥ Page #398 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका ॥ प्रयोगकरणे NI विधा जीवप्रयोगकरणम् ॥ ॥ 198 ॥ आद्यानां त्रयाणां देहानां । तैजसकार्मणयोः संघाटशाटः 1 शाटनं वा 2 न तु संघातोऽनादित्वात् ॥ 162 ॥ अथौदारिकमाश्रित्य संघातादिकालमानं वक्ति ' संघा' संघायमेगसमयं, तहेव परिसाडणं उरालंमि । संघायणपरिसाडण, खुड्डागभवं तिसमऊणं ॥ 163 ॥ संघातमिति सर्वसंघातकरणमेकसमयं भवत्येकान्ताऽऽदानस्यैकसामायिकत्वात् , यथाऽपूप आद्यसमये स्नेहस्याऽऽदानमेव कुर्यान्न तु त्यागं । द्वितीयादिषु त्वादानत्यागौ तादृशसामर्थ्यवत्वात, पुद्गलानां च संघातभेदधर्मत्वात् । एवं जीवोऽप्युत्पद्यमान आद्यसमये औदारिकादिद्रव्याणामादानमेव कुर्यान्न तु त्यागं । द्वितीयादिषु तु ग्रहणमोक्षौ । अतः संघातमेकसमयमित्युक्तं । तथैव परिशाटनाकरणमेकसमयं स्यात् , औदारिकदेहे संघातपरिशाटनकरणं तु त्रिसमयोनक्षुल्लकभवः स्यात् , यतोऽत्र जघन्यकालः प्ररूपयितुमिष्टस्तेन विग्रहोत्पन्न इह गृह्यते । ततश्च द्वौ विग्रहसमयौ एक संघातसमय इति त्रिसमयोनं क्षुल्लकभवं । उक्तं च 'दो विग्गहमि समया, तइओ संघायणाए तेहूणं । खुड्डागभवग्गहणं सवजहन्नो त्थीइकालो।1। 'तेह्रणं' तैरूनं । इह सर्वजघन्यायुः क्षुल्लकभव eva ॥ 163 ॥'eyN' एयं जहन्नमुक्कोसयं, तु पलिअत्तिअंतु स्मून्न्ण्। विरहो अंतरकालो, ओराले तस्सिमो होइ॥164॥ ___ इदं जघन्यं उभयकरणकालमानं । उत्कृष्टं तु संघातशाटकरणकालमानं औदारिके पल्यत्रिकं समयोनं, इहोत्कृष्टकालस्य वाच्यत्वादयमविग्रहेणैव, इहभवदेहशाटं कृत्वा परभवायुषत्रिपल्यमानकालस्याद्यसमये संघातं कुर्याद् , द्वितीयादिषु संघातशादं, ॥ 198 ॥ Jain Education Intel Page #399 -------------------------------------------------------------------------- ________________ काल तत उत्कृष्टः संघातशाटकालः संघातसमयोनः स्यात् , उक्तं च 'उक्कोसो समऊणो, जो सो संघायणा समयहीणो' यत औदारिके उत्कृष्ट उभयकरणकालः स संघातनासमयहीनः । शिष्यः 'किह न दुसमयविहीणो साद्द्न्न्स्म्येऽव्न्नीय्ण्मि।1।' संघा- IN संघातादितसमयवत् शाटनसमयेऽपनीते प्रागुक्तः कालो द्विसमयहीनः कथं न स्यात् ? गुरुः 'भन्नै भवचरमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमओ तणो न कालोति । 2 / ' भण्यते त्रिपल्यमानभवस्य चरमेऽपि समये संघातशाटना मानम् ॥ चैवेति संघातशाटरूपमुभयमेव स्यात् , यत्केवलत्रिपल्यायुभवदेहायुःपुद्गलत्यागरूपं शाटनं तत्परभवप्रथमसमये ज्ञेयमतो न तनः संघातशाटस्य काल इति । शिष्यः 'जै परपढमे साडो, निविग्गहओ य तम्मि स्ण्घाओ। नणु सव्वसाडसंघायणाओ समये विरुद्धाओ।3।' यदि 'परेऽति त्रिपल्यभवादग्रेतनभवस्य प्रथमे समये शाटः स्वीक्रियते, तर्हि यदा कश्चिजीवो निर्विग्रहतो विग्रहमकृत्वा ऋजुश्रेण्यवोत्पद्यते तदा च तस्मिन्नेव समये नवदेहपुरलानां संघातः स्यात, ततो ननु निश्चितं सर्वे च ते शाटसंघातने च सर्वशाटसंघातने 'समये' इत्येकसमये विरुद्ध सर्वशाटस्य प्राग्भवदेहसम्बन्धित्वात , सर्वसंघातस्य च भवान्तरगतदेहविषयवाद्भवद्वयदेहयोश्च युगपत्सवस्य विरुद्धत्वादिति । गुरुः 'जम्हा वि गच्छमाणं विगयं उप्पजमाणमुप्पन्नं । तो परभवादिसमये मोक्खादाणाणमविरोहो । 4 / ' यस्मात्प्राग्भवशरीरं च गच्छत् विगतमेव, उत्पद्यमानं त्वग्रेतनभवशरीरं उत्पन्नमेव क्रियाकालनिष्ठाकालयोरभेदात, यदि च प्रारम्भसमयादारभ्य क्रियानिष्पन्नतां नावहेत्तदा कथमन्त्यसमये निष्पबतेति । ततः परभवादिसमये मोक्षदानयोः सर्वशाटसंघातयोन विरोधः, मुच्यमानस्य मुक्तत्वेनैकस्यैवाग्रेतनदेहस्य सद्भावात् । अपि च मरणसमयः परभवाद्यसमयत्वेन स्वीकार्य एवान्यथा दोषसम्भव इत्याह-'cuisamaye nehabhavo ihadehavimo Jain Education www. jainelibrary.org a la Page #400 -------------------------------------------------------------------------- ________________ / ha . नियुक्तिदीपिका औदारिके । संघातादि कालमानम् ॥ ॥ 199 ॥ रकओ जहातीते । जै न परभवोवि तहिं, तो सो को हौ संसारी । 5 / ' च्युतसमये तावदिहभवो न स्यात् विमोक्षात , यथाऽतीते भवे इहमवो नास्ति अत्रत्यदेहाभावात् । एवं च सति तस्मिथ्युतिसमये परभवोऽपि त्वया न स्त्रीक्रियते, ततः संसारी को भवतु ? कस्मिन् भवे भवत्वित्यर्थः । शिष्यः-' नणु जै विग्गहकाले देहाभावेवि परभवग्ग-1 ह्न्न्ण्। तह देहाभामिवि, हुजेहभवोवि को दोसो ? / 6 / ' ननु यथा विग्रहगतौ देहाभावेऽपि परभवग्रहणं परमवायत्ततोक्तेत्यर्थः, तथेहत्यदेहाभावेऽपि न्युतिसमये इहभवोऽपि भवेत्को दोषः ? गुरु:-एवं वदता त्वया साहाय्यमेवास्माकं कृतं, यतः 'जंचिय विग्गहकाले देहाभावेऽपि तो परभवो सो। चुइसमए वि न देहो न विग्गहो जै स को हौ । / 7 / ' यत एवं विग्रहकाले देहाभावेऽपि परभवदेहाप्राप्तावपि ततश्युत्यनन्तरं परभवोऽसौ तवापि मतस्तत एव च्युतिसमयेऽपीहभवसम्बन्धी परभवसम्बन्धी वा नास्ति देहोऽतो देहाभावस्य तुल्यत्वाद्विग्रहकालवच्युतिसमयेऽपि कुतः परभवत्वं नाद्रियते ?' न विग्गहो जै 'त्ति यदि चैवं ब्रूयाः-असौ च्युतिसमयो न विग्रहः, परभवता च विग्रहे एव मम मता, तत्रोच्यते 'स को हौ' ति च्युतिसमये स आत्मा का संसारी भवत्विहभवदेहस्य त्यकत्वात् परभवस्य च त्वया अनाहतत्वात् , स निर्व्यपदेश्य एव स्यादिति । तेन विग्रहकालवत सर्वशाटसमयः परभवाद्यसमयो ज्ञ्येय्ः। एता भाष्यगाथाः । एवमौदारिके जघन्येतरभेदः संघातशाटकाल उक्तः, सर्वसंघातशाटयोस्त्वेक एव स्म्य्ः। एवं 'एयं जहन्नमुक्कोसयं तु पलिअत्तियं तु समऊणं' इति गाथार्द्ध व्याख्यातं । अथ संघातादिविरहो नियुक्तिगाथोत्तरार्द्धनोच्यते 'विरहो अंतरकालो ओराले तस्सिमो होइ' विरहो अन्तरकाल उच्यते स औदारिके तस्य संघातादेरयं स्यात् । / 164 ॥ यथा 'tisa' | ॥ 199 // Jain Education Intern For Private & Personal use only T ww.jainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ BRE तिसमयहीणं खुड्डु, होइ भवं सबबंधसाडाणं । उक्कोस पुवकोडी, समय उअही अतित्तीसं ॥ 165 ॥ औदारिके _ त्रिसमयहीनं क्षुल्लभवग्रहणं, तथाऽनुक्तमपि पूर्ण क्षुल्लभवग्रहणं यथाक्रमं सर्वबन्धशाटयोरन्तरं स्यात् , कोऽर्थः ? सर्व- IN । संघातादिसंघातासर्वसंघातस्य, जघन्यमन्तरं त्रिसमयहीनः क्षुल्लभवः, सर्वशाटात् पुनः सर्वशाटस्य पूर्णक्षुल्लभव इति । उत्कृष्टमन्तरं कालपूर्वकोटिसमयः त्रयस्त्रिंशदुदधयः सागराश्च सर्वबन्धस्य, शाटस्य विदमेव समयोनं, विशेषोऽग्रे वक्ष्यते । भाष्यं मानम् ॥ 'संघायंतरसमओ जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहमि समया तइओ स्ण्घाय्न्नास्मो।1।' तेह्रणं खुड्डभवं धरित्रं, परभवमविग्गहेणेव । गंतूण पढमसमए, संघाययओ स विन्नेओ । 2 / ' संघातान्तरसमयः एकदा संघातं कृत्वा पुनः शरीरान्तरसंघातं कुर्वतोऽन्तरकालो जघन्यस्त्रिसमयोनः क्षुल्लभवः स्यात् , तत्र द्वौ विग्रहे समयौ तृतीयः संघातनासमयस्तैरूनं क्षुल्लभवं धृत्वा क्षुल्लभवायुः पालयित्वा परभवमविग्रहेणैव गत्वा परभवप्रथमसमये प्राच्यदेहशाटसमय एवेत्यर्थः, संघातवतः नवदेहसंघातं कुर्वतः स जघन्यः संघातविरहो ज्ञेयः, इह जघन्यकालस्य विवक्षितत्वाद् विग्रहेणोत्पत्तिरुक्ता । त्रसनाडिमध्ये च त्रिसामयिक्येवोत्कृष्टा विग्रहगतिरस्ति ततः सेव दर्शिता । सर्वशाटात्पुनः सर्वशाटे जघन्यान्तरं पूर्णः क्षुल्लभव उक्ता, स प्राच्यदेहशाट कृत्वाऽऽगामिभवे क्षुल्लभवं सम्पू र्य पुनः शाट कुव्त्ः। ' उक्कोसो तित्तीसं, समयाहियपुवकोडिसहियाई । सो सागरोवमाई, अविग्गहेणेव संघायं । 3 / ' काऊण पुवकोडिं, धरिउं सुरजिट्ठमाउयं त्त्तो। भोत्तूण इहं taie, samaye sNghaayyNtss| 4 / ' उत्कृष्टः स औदारिकसंघातविरहः 33 सागराः समयाधिकपूर्वकोटिसहिताः । कथमित्याह-अविग्रहेणैव शाटसमये एवौदारिकसंघातं कृत्वा पूर्वकोटिं आयुर्धत्वाऽनुत्तरविमाने ज्येष्ठं सुरायुः 33 wwwinelibrary org Jain Education Inter Page #402 -------------------------------------------------------------------------- ________________ औदारिके संघातादि. कालमानम् ॥ आवश्यक सागरान् भुक्त्वा च्युत्वा समयद्वयं विग्रहे कृत्वा तृतीयसमये औदारिकाङ्गार्थ संघातयतः स्यात् । तत्र विग्रहसमयद्वयादेका नियुक्ति- समयः संघातसमयोनपूर्वकोट्यां क्षिप्यते ततो यथोक्तमन्तरं स्यात् । शाटान्तरव्याख्याभाष्यं 'खुड्डागभवग्गहणं, जहन्नदीपिका ॥ मुक्कोसयं तु तेत्तीसं । तं सागरोवमाई, संपुण्णा पुबकोडी y।5।' औदारिकशाटं कृत्वा पुनस्तस्यैव शाटं कुर्वतो जघन्यं अन्तरं क्षुल्लभवः, यथा-प्राच्यदेहशाटं कृत्वाऽऽगामिभवे क्षुल्लकभवग्रहणं सम्पूर्य तदेहशाटं कुर्यादिति तथोत्कृष्टं तु तच्छाटान्तरं ॥ 20 ॥ 33 सागराः सम्पूर्णा पूर्वकोटिश्च, यथौदारिकशाटं कृत्वाऽनुत्तरेघृत्पद्य 33 सागराणि भुक्त्वा पुनर्नरेत्पद्य पूर्वकोटि भुक्क्वौदारिकशाट कुर्यादिति, इत्थं भाष्याशयेन श्री हरिभद्राचार्येण व्याख्यातं । अथ स एव गुर्वाम्नायेन व्याख्याति । 'तिसमयहीणं खुई' गाहा-सर्वबन्धस्य सर्वशाटस्य च यथाक्रमं जघन्यान्तरं क्षुल्लभवः स्यात । त्रिसमयहीनमिति त्रिभिः समयैरर्थात्समयेन च हीनं स्यात् । तत्र त्रिसमयहीनः क्षुल्लभवः सर्वसंघातस्य जघन्यान्तरं । समयहीनं srvshaattsyetyrthH| तथा संघातस्योत्कृष्टान्तरं पूर्वकोटीसमयः उदधयश्च 33, सर्वशाटस्योत्कृष्टान्तरं पूर्वकोटी तथा 'समयौअही a'tti समयेन हीनाः 33 उदधयः समयोधदयः मध्यपदलोपी समासः । इह यः सर्वशाटकालः स परभवसम्बन्धी । ततो यस्य यावन्मानमायुस्तत् शाटसमयेन हीयते । अत एकसमयहीनं सर्वशाट्योजघन्यमुत्कृष्ट वान्तरं स्यादेवं च व्याख्या युक्ता ॥ 165 / / 'अंत' अंतरमेगं समयं, जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं, तित्तीसं सागरा हुंति ॥ 166 ॥ __ औदारिकसम्बन्धिः ग्रहणशाटोभयरूपस्य जघन्यं अन्तरं एकसमयः, उत्कर्ष तु सत्रिसमयाः 33 सागराः । bhASyaMKCJubhayaMtaraM जहन्न, समओ निविग्गहेण संधाए । परमं सतिसमयाई, तेत्तीसं उदहिनामाई । 1 / ' अणुभविउं देवाइसु ॥ 20 ॥ Jain Education in Page #403 -------------------------------------------------------------------------- ________________ vaikriye संघातादि कालमानम् ॥ तिचीसमिहागयस्स तैयंमि । समए संघाययओ, नेयाई समयकुसलेहिं । 2 / ' उभयस्यैकदा भृत्वा पुनर्भावे जघन्यं अन्तरं एकसमयो निर्विग्रहेण संघाते स्यात् , कोऽर्थः- यदौदारिकदेही चरमसमये संघातशाट कृत्वा मृत्वा विग्रहं विनैवोत्पद्यौदारिकसंघातं कृत्वा पुनरपि तदुभयमारभते तदैकसमय इति । तथा परमं उत्कृष्ट अन्तरं सत्रिसमयानि 33 सागराणि, तानि च मनुजस्याविग्रहेण देवादिष्वित्यनुत्तरसुरेषु सप्तमभूनारकेषु च 33 सागराण्यनुभूय विग्रहगत्या इहागतस्य तृतीयसमये संघातयत औदारिकसंघातं कुर्वतः ॥ 166 / / उक्ता औदारिकमाश्रित्य संघातादिवाच्यता । अथ वैक्रियमाश्रित्योच्यते 'वेउ' वेउविअसंघाओ, जहन्नु समओ उ दुस्मुक्कोसो। साडो पुण समयं चिअ, विउवणाए विन्नित्त्त्थिओ॥ वैक्रियसर्वसंघातो जघन्यः समयः स्यात् । तुरेवार्थः । भाष्यं-'वेउब्धियसंघातो, समओ सो पुण विउव्वणादीए । ओरालियाणमहवा, देवाईणादिगहणंमि । 1 / ' वैक्रियसंघातः समय इत्येकसमयमानः स्यात , स पुनः औदारिकानां औदारिक। देहानां वैक्रियलब्धिमतां विकुर्वणादौ विकुर्वणाया आदिसमये स्यात् , अथवा देवादीनां देवनारकाणां आदिग्रहणे प्रथमे सर्वसंघातसमये इति । ' उक्कोसो समयदुर्ग, जो समयविउविओ मओ बीए। समये सुरेसु वच्चै, निविगहओ । तयं तस्स । 2 / ' उत्कृष्टो वैक्रियः समुद्घातः समयद्विकं स्यात ? कथं इह य औदारिकदेही समयविकुचिक इति लब्ध्या वैक्रियमारभमाणः समयमेकं वैक्रियसंघातं कृत्वा द्वितीयसमये मृतो निर्विग्रहतो विग्रहगति विना सुरेषु व्रजति । ततः वैक्रियसंघातसमयद्वयं तस्य स्यात् , यतस्तत्रोत्पद्य पुनक्रियसंघातं कुर्यात् । अथ नियुक्तिगाथोत्तरार्द्ध 'साडो पुणे ऽत्यादि, शाटः पुनर्जघन्य उत्कृष्टश्च समयं चैव वैक्रियविकुर्वणायां निर्दिष्टोऽर्हदायैः । / 167 ॥ ' संघा' Jain Education inte Page #404 -------------------------------------------------------------------------- ________________ vaikriye Avazyaka नियुक्तिदीपिका ॥ संघातादि मानम् ॥ ॥ 20 ॥ संघायणपरिसाडो, जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसं, सायरणामाइं समऊणा ॥ 16 ॥ वैक्रियसंघातनपरिशाटो जघन्यत एकसामयिकः, उत्कृष्टं 33 सागरनामानि समयोनानि । भाष्यं-'उभयं जहन्नसमओ, सो पुण दुसमयविउवियमयस्स । परमयराई संघायसमयहीणाई तित्तीसं । 1 / ' उभयं संघातशाटौ जघन्यं समयं स्यात । स पुनर्द्विसमयविकुर्वकस्य मृतस्य, कोऽर्थः-औदारिकदेहिनो लब्ध्या वैक्रियं कृत्वाऽऽद्यसमये वैक्रियदेहसंघातं द्वितीये तु संघातशाटं कृत्वा मृतस्येति, पर उत्कृष्टं उभयं 33 सागराः संघातसमयहीनाः स्युः । / 168 / / 'सव' सव्वग्गहोभयाणं, साडस्स य अंतरं विउविस्स । समओ अंतमुहुत्तं, उक्कोसं रुककालीअं ॥ 169 ॥ ___ वैक्रियस्य सर्वग्रहोभययोः शाटस्य च जघन्यं अन्तरं विरहकालो यथाक्रमं समयोऽन्तर्मुहूर्त वा, कोऽर्थः-संघातस्य । उभयस्य च समयः, शाटस्य चान्तर्मुहूर्त । उत्कृष्टमेषां अन्तरं वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकं अनन्तोत्सपिण्यवसर्पिणीमानं । भाष्यं-'संघायंतर समओ दुसमयविउवियमयस्स तैयम्मि । सो दिवि संघाययओ, तइए व मयस्स तैयम्मि । 1 / ' संघातान्तरं समयः-वैक्रियसर्वसंघातं कृत्वा पुनस्तत्करणेऽन्तरकालः समयः स्यात, स च समयं विकुळ वैक्रियसंघातं कृत्वा द्वितीयसमये मृतस्य विग्रहगत्या तृतीयसमये दिवि स्वर्गे संघातयतो वैक्रियसंघातं कुर्वतः स्यात् , तृतीये वा मृतस्य तृतीये संघातयतः, कोऽर्थः-औदारिकदेहिनो लब्ध्याऽऽद्यसमये वैक्रियसंघातं द्वितीये संघातशाटं कृत्वा तृतीये मृत्वाऽविग्रहेणैव सुरेषु गत्वा वैक्रियसंघातयतः एकः समयोऽन्तरं । 'उभयस्स चिरविउवियमयस्स devesa'viggahagayassa | साडस्संतोमुहुत्तं तिण्ह ॥ 201 ॥ Jain Education Intem la For Private & Personal use only Allww.jainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ Jain Education Inter vi तरुकालमुकोसं । 2 / ' उभयस्यान्तरं एकः समयः, कथं ? चिरं विकुर्येति नृतिर्यक्षु वैक्रियं कुर्वन्नाद्यसमयद्वयं स्थित्वा तृतीयादिसमयेषु मृतस्य देवेष्वविग्रहे गतस्य विग्रहं विना गतस्याऽऽदिसमये संघातं कृत्वा द्वितीये संघातशाटं कुर्व्वतः । शाटस्य तु जघन्यान्तरमन्तमुहूर्त्तं यदौदारिकदेही वैक्रियं कृत्वाऽन्ते सर्वशाटं विधायान्तर्मुहूर्त स्थित्वा कार्ये जाते पुनवैक्रियं कृत्वाऽन्तर्मुहूर्त्तं स्थित्वा सर्वशाटं कुर्यात्तदा वैक्रियशाटद्वयस्यान्तरं अन्तर्मुहूर्त्तद्वयं स्यात्तच्च बृहत्तरमेवान्तर्मुहूर्त्तं विवक्ष्यते, यतोऽष्टसमयेभ्योऽनु समयोनघटद्वयं यावत्सर्वोऽपि कालोऽन्तर्मुहूर्त्तमेवोच्यते । तथा त्रयाणां वैक्रियस्य सर्वसंघातोभय सर्वशादानां उत्कृष्टं अन्तरं तरुकालं प्राहुः अनन्तकालमित्यर्थः, यथा - कोऽपि वैक्रियसंघातादित्रयं कृत्वा वनस्पतिष्वनन्तकालमतिवाह्य देवादिषु वैक्रिय संघातादित्रयं कुर्यात् ॥ 169 ॥ ' आहा ' आहारे संघाओ, परिसाडो अ समयं समं होइ । उभयं जहन्नमुकोसयं च अंतोमुहुत्तं तु ॥ 170 ॥ आहारकाङ्गे संघातः शादथ समयं स्यादिति समं तुल्यं ज्ञेयम् । उभयं जघन्यं उत्कृष्टं चान्तर्मुहूर्त, अन्तर्मुहूर्त्तस्थायित्वातस्य, उत्कृष्टान्तर्मुहूर्त्ताजघन्यं लघुतरं ज्ञेयम् ॥ 170 ॥ ' बंध ' बंधणसाडुभयाणं, जहन्नमंतोमुहुत्तमंतरणं । उक्कोसेण अवडं, पुग्गलपरिअहृदेसूणं ॥ 171 ॥ बन्धनं संघातस्तथा शाटः, उभयं, एषां त्रयाणां जघन्यं अन्तरं विरहोऽन्तर्मुहूर्त्त सकृत्यागादन्वन्तर्मुहूर्त्तेनैव तदारम्भात्, उत्कर्षेणार्द्ध पुद्गलपरावर्त्तो देशोनोऽन्तरं, एतच्च यः श्रुतकेवल्याहारक देहं कृत्वा प्रमादाद् वनस्पत्यादिषु यथोक्तं कालं स्थित्वा आहारके संघातादि काल मानम् ॥ Page #406 -------------------------------------------------------------------------- ________________ आवश्यक नियुक्तिदीपिका ॥ ॥ 20 ॥ तैजसकार्मणयोः संघातादि कालमानम् ॥ पुनरपि श्रुतकेवली भूत्वाऽऽहारकदेहं कुर्यात्तस्य ज्ञेयं ॥ 171 ॥ 'तेआ' तेआकम्माणं पुण, संताणाऽणाइओ न स्ण्घाओ। भवाण हुज्ज साडो, सेलेसीचरमसमयमि ॥ 172 ॥ .. तैजसकार्मणयोः पुनर्न सर्वसंघातः, सन्तानाऽनादितः अनादिसन्तानत्वादित्यर्थः । भव्यानां केषाश्चित् शाटः स्यात् । शैलेशीकरणचरमसमये, स एक सामयिक एव ॥ 172 ॥ ' उभ' उभयं अणाइ निहणं, संतं भवाण हुन केसिंचि । अंतरमणाइभावा, अञ्चंतविओगओ नेसि ॥ 173 ॥ ___उभयं प्रवाहापेक्षयाऽनादिनिधनं अनाद्यन्तं परं केषाश्चिद् भव्यानां सान्तं सपर्यन्तं भवेन्न तु सर्वेषां, तथाऽन्तरमनादिभावान्मोक्षगमनकालेऽत्यन्तवियोगतश्च नानयोः । / 173 ॥ अथान्यथा जीवप्रयोगकृतं चतुर्की करणमाह 'अहवा' अहवा संघाओ साडणं च, उभयं थोभ्य्निसेहो। पडे संखे सगडे थूणा, जीवपओगे झास्ण्ख्ण्॥174। ___ अथवा संघातः, शाटनं, उभयं, तथोभयनिषेधः करणानि । अत्र यथासङ्घयं क्रमेण पटः, शङ्खः, शकटं, स्थूणा, जीवप्रयोग इति जीवव्यापाराश्रित्य दृष्टान्ता ज्ञेयाः । तत्र पटे तन्तुसंघातात्मकत्वात् संघातकरणं, शङ्ख वलयादिकृतौ शाटकरणं, शकटे तक्षणकीलिकादियोगादुभयकरणं, स्थूगायां पुनरूर्ध्वतिर्यकरणयोगे संघातशाटविरहादुभयनिषेधकरणं । इदं च 'जं जं निजीवाणं' इत्याधुक्तत्वादजीवकरणमेव, तथापि जीवप्रयोगात्करणमिति व्युत्पत्त्या जीवप्रयोगकरणमपि ॥ 174 ॥ उक्तं द्रव्यकरणमथ क्षेत्रकरणादीन्याह 'khitta' ॥ 202 // Jan Education For Private & Personal use only Page #407 -------------------------------------------------------------------------- ________________ khittassa natthi करणं, आगासं जं अकित्तिमो भावो। वंजणपरिआवन्नं, तहावि पुण उच्छ्क्र्न्नाई॥ | क्स्सेत्र्काल्। क्षेत्रस्य करणं क्रियमाणता नास्ति, यस्मात् क्षेत्रं आकाशं, तच्चाकृत्रिमो भावः पदार्थः, तथापि पुनर्व्यञ्जनैः पुद्गलैः पर्या-IN करणे । / याकारादिविशेषं आपन्नं प्राप्तं तस्य करणं स्याद्यथा मण्डपाद्यपनीय आकाशं कृतमिति । उपचाराद्वा क्षेत्रस्य करणं, यथाइक्षुक्षेत्रस्य करण इक्षुकरण, तदादि तत्प्रभृतिक ॥ 1024 / / उक्त क्षेत्रकरणं 'काले' कालविनस्थि करणं, तहावि पुणवंजणप्पमाणेणं । बवबालवाइकरणेहि, णेगहा होइ ववहारो ॥ 1025 ॥ ____ कालेऽपि करणं नास्ति कालस्य वर्तनादिरूपत्वात् , वर्तनादीनां च स्वयमेव भावात् , तथापि पुनर्व्यञ्जनप्रमाणेन वर्त्तनाद्यभिव्यञ्जकद्रव्याणां घटपटादीनां प्रमाणेन बलेन कालकरणं स्यात । यथा-अयं घटो द्विवर्षसम्बन्धी, यतो वर्तनादयो द्रव्येभ्यः कथश्चिदभिन्नास्ततस्तत्करणे वर्तनादीनामपि करणं स्यात् । तत्र वर्त्तना इति एकद्वयादिसमयातिक्रमणं कथ्यते । आदिशब्दात्कालजन्या वृद्धिहान्यादयः, द्रव्याणि घ्त्तादीनि। समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणं, यतः । बबबालवादिभिः करणेलोंकेऽनेकधा व्यवहारः स्यात् । भाष्यं-'बवं च बालवं चेव कोलवं थीविलोयणं । गराइ वणियं चेव विट्ठी हवै सत्तमा । 1 / ' बवं 1 बालवं 2 कौलवं 3 स्त्रीविलोचनं तैतिलेत्यन्याख्यं 4 गरादि 5 वणिक् 6 वृष्टिः 7 एतानि चलानि वर्तन्तेऽन्यानि चत्वारि स्थिराणि, यथा- सौणी चउप्पय नागं किंसुग्धं च करणं थिरं चौहा । बहुलचउद्दसिरति सौणी सेसं तिय कमसो । 2 / ' कृष्णचतुर्दश्या रात्राविति पाश्चात्याटुं शकुनिरमावास्याः पूर्वार्द्ध चतुष्पदं, Jain Education He Il Page #408 -------------------------------------------------------------------------- ________________ Avazyaka niryuktidIpikA / / // 203 // Jain Education Intern पश्चिमार्गे नागं, शुक्लप्रतिपद्दिने किंस्तुघ्नं रात्रौ तु बवं इत्यादि, करणं च तिथेरर्द्ध स्यात् । एषां ज्ञानोपायः - ' परकतिहिओ दुगुणिय, दुरूवीणाय सुकपरकंमि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं । 3 / पक्षतिथयो द्विगुणिताः कार्याः, ततथेच्छुक्लपक्षः स्यात्तदा द्विरूपहीनाः कार्याः । ततः सप्तभिर्हते दैवसिकं करणं स्यात्तचैवं रूपाधिकं रात्रौ स्यात् । तत्र पक्षतिथिर्यथाऽद्य तृतीया 3, सा द्विगुणा जाता 6, सापि शुक्लपक्षे द्विरूपहीना जाता 4, सप्तभिश्वात्र भागो न पूर्यतेऽतो लब्धं तृतीया दिने चतुर्थ तैतिल करणं, रात्रौ तु रूपाधिकत्वे गरादि । कृष्णपक्षे तु द्विरूपहीनत्वाभावात् षष्ठं वणिक, रात्रौ च रूपाधिकं विष्टिः 7, उक्तं च ' किण्हनिसि तइयदसमीसत्तमिचउद्दसीए अह विट्ठी । सुकच उत्थिकारसिनिसि अट्ठमि पुनिमाए दिवा । 4 / ' सुद्धस्स पडिवैनिसिं पंचमिदिणि अट्ठमीए रतिं तु । दिवसस्स वारसी पुण्णिमाए रतिं ववं होइ । 5 / ' बहुलस्स उत्थीए दिवा य तह सत्तमीए रतिंमि । इक्कारसीय उ दिवा बवकरणं होइ नायवं । 6 / ' कृष्णपक्षे 3- 10 निशि 7 - 14 अह्नि विष्टिः । शुक्ले 4-11 निशि 8-15 दिवा विष्टिः । शुद्धस्य शुक्लपक्षस्य 1 निशि पश्चमी 5 दिने 8 रात्रौ 12 दिने 15 रात्रौ ववं स्यात् । बहुलस्य कृष्णक्षस्य 4 दिवा 7 रात्रौ 11 दिवा ववं स्यात् । एवं क्रमेणाग्रतस्तिथ्यर्द्धमानानि बाल वादीनि स्युरेतानि च मासमध्ये कृष्णचतुर्दशीं यावत् पुनः पुनरायान्तीति चलान्युच्यन्ते । ततः कृष्णचतुर्दशीपश्चिमार्द्धादारभ्य शकुन्यादीनि 4 करणानि स्युस्तानि मासान्तरेकवारं आयान्तीति स्थिराण्युच्यन्ते । / 1025 ॥ उक्तं कालकरणं । अथ भावकरणं, भावः पर्यायः तस्य च जीवाजीवोपाधिभेदेन वैविध्यात्तत्करणमप्यौघतो द्विधेत्याह 'जीव' जीवजीवे भावे, अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहं, सुअकरणं नो अ सुअकरणं ॥ क्षेत्रकालकरणे ॥ 1120311 Page #409 -------------------------------------------------------------------------- ________________ द्विधाजीव|भावकरणे श्रुतभावकरणम् ॥ भावे करणं द्विधा, जीवभावकरणं अजीवभावकरणं च, तत्राल्पवाच्यत्वादजीवभावकरणमादौ व्याख्याति । वर्णादीनि यत्परप्रयोगं विनाऽभ्रादेर्नानावर्णान्तरगमनं, आदितो गन्धादिग्रहः । नन्विदं द्रव्यविश्रसाकरणमेव प्रागुक्तं, कथमत्र भावकरणं ? उच्यते-इह भावाधिकारात्पर्यायप्राधान्यमाश्रित्योक्तं, द्रव्यविश्रसाकरणे तु द्रव्यप्राधान्यमाश्रित्येति shessH। जीवकरणं तु द्विविधं, जीवभावरूपं श्रुतज्ञानभावकरणं, श्रुतरहितं जीवपर्यायरूपं नोश्रुतभावकरणं च । / 1026 ॥ श्रुतभावकरणमाह 'बद्ध' बद्धमबद्धं तु सुअं, बद्धं तु दुवालसंग निद्दित्तुण्। तविवरीअमबद्धं, निसीहमनिसीह बद्धं तु ॥ 1027 ॥ __श्रुतं द्विधा बद्धं अबद्धं च । बद्धं तु द्वादशाङ्गे निर्दिष्टं । उपलक्षणादन्यदपि गद्यपद्यात्मकं सर्व बद्धमिति । तद्विपरीतं शास्त्रे ग्रथितं अबद्धं । बद्धं तु द्विधा, रहसि पाठादुपदेशाच्च छन्नं निशीथं तदन्यदनिशीथं ॥ 1027 ॥'भूआ' भूआपरिणयविगए, सद्दकरणं तहेव न निसीह्ण्। पच्छन्नं तु निसीहं निसीहनामं jaha'jjhayaNaM // 1128 // भूतं उत्पन्नं, अपरिणतं परिणामान्तरमगतमित्यर्थः, विगतं नष्टं इत्यादिषु शब्दकरणं उक्तिर्न निशीथं । अयं भा 'उप्पन्नेह वा विगमेइ वा धुवेइ वा' इत्याद्यर्थस्य प्रतिपादकं शास्त्रं न निशीथं प्रकाशपाठादुपदेशाच, प्रच्छन्नं यद्वा गुप्तार्थ निशीथं उच्यते ॥ 1028 ॥ 'अग्गे' अग्गेअणीअंमि जहा, दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो, हम्मै वा भुंजए वावि ॥ यथाऽग्रायणीये पूर्वेऽयं पाठोऽस्ति 'जत्थेगो दीवायणो हम्मै, तत्थ दीवायणसयं हम्मै । जत्थ दीवायणसयं hammai Jain Education Intel For Private & Personal use only Page #410 -------------------------------------------------------------------------- ________________ Avazyaka- niyukti दीपिका ॥ द्विधाजीवभावकरणे नोश्रुतभावकरणम् ॥ SHA ॥ 204 ॥ तत्थेगो दीवायणो हम्मै । 1 / ' एतदाम्नाया भावान्न व्याख्यातं ॥ 1029 ॥ ' एवं ' एवं बद्धमबद्धं, आएसाणं हवंति प्ण्च्स्या। जह एगा मरुदेवी, अच्चंतं थावरा सिद्धा ॥ 1030 ॥ एवं प्रागुक्तं श्रुतं बद्धं । अबद्धं त्वादेशानां असम्भाव्यवचनानां पञ्चशतानि, यथा एका मरुदेवाऽत्यन्तं स्थावरादिवनस्पतिकायादुद्धत्य सिद्धा, एवमन्येऽपि, यथा स्वयम्भूरमणमत्स्यानां पद्मपत्राणां च बलयवर्जस कारभावः 2 / विष्णुऋषेः साधिकयोजनलक्षं चैक्रियं 3 करटोत्कुरुटसम्बन्धः 4 करटोत्कुरुटकृतकुणालाप्लावनात्रयोदशे वर्षे श्रीवीरस्य ज्ञानोत्पत्तिः, कुणालाविनाशात्तृतीये वर्षे करटोत्कुरुटौ साकेतपुरे मृत्वा सप्तमं नरकं गतौ इत्यादि ॥ 1030 ॥ उक्तं भावकरणं श्रुतकरणं । | अथ नोश्रुतकरणं ' नोसु' नोसुअकरणं दुविहं, गुणकरणं तह य जुंजणाकरणं । गुणकरणं पुण दुविहं, तवकरणे संजमे अ था॥ नो निषेधे, नोश्रुतकरणं द्विविधं, गुणानां कृतिर्गुणकरणं, तथा योजनाकरणं । गुणकरणं द्विविधं, तपःकरणं संयमकरणं च ॥ 1031 / / ' जुंज' | झुंजणकरणं तिविहं, मणं वयं काए अमणसि स्च्चाई। सट्टाणि तेसि भेओ, चौ~ चौहा सत्तहा चेव ॥ | युज्यते कर्माणुभिरात्माऽनेनेति योजनाकरणं त्रिविधं, मनसि वचसि काये च । तत्र मनसि सत्यादीनि मनोविषयं सत्यादियोजनाकरणं, यथा सत्यमनोयोजनाकरणं, एवं सत्यमृषाऽसत्यामृषा मृषामनोयोजनाकरणान्यपि । एवं वाग्योगे ॥ 204 ॥ Jain Education in For Private & Personal use only Page #411 -------------------------------------------------------------------------- ________________ Jain Education Inter spi चतुर्द्धा योजनाकरणं । काययोजनाकरणं तु सप्तधा - औदारिकयोजनाकरणं, औदारिकमिश्रयोजनाकरणं, एवं वैक्रियं वैक्रियमिश्रं, आहारकं आहारकमिश्र, कार्म्मणकाययोगकरणमिति । तत्रौदारिकयोजनाकरणं तत् यदौदारिकदेहव्यापारेण जीवः कर्म्म चिनोति । औदारिकमिश्रं तद् यदौदारिकदेही लब्ध्या प्रयत्नवशाद्वैक्रियादिदेहं कृत्वा पुनस्तं संहरन्नौदारिके तस्मि प्रदेशव्यापारं करोतीति । एवं वैक्रियमिश्रादीन्यपि । कार्म्मणकाययोजनाकरणं अन्तरगतौ शरीराऽपर्याप्तिं यावत्सर्वजीवानां स्यात् । स्वस्थाने प्रत्येकं मनोवाक्कायरूपे तेषां योजनाकरणानां भेद उक्तरीत्या क्रमेण चतुर्द्धा चतुर्द्धा सप्तधा चैव ॥ 1032 ॥ ' भाव ' भावसुअसद्दकरणे, अहिगारो इत्थ होइ नायवो । नोसुअकरणे गुणजुंजणे, अ जह संभवं होइ ॥ अत्र अधुना भावश्रुते तस्य च शब्दकरणे भावपूर्वं प्रकाशपाठे श्रुतसामायिकस्याधिकारः कर्त्तव्यो भवति । नोश्रुतकरणे नोश्रुतकरणमाश्रित्य गुणकरणे योजनाकरणे च यथासम्भवं भवत्यधिकारः । तत्र गुणकरणे चारित्रसामायिकस्यावतारस्तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे तु सत्यासत्यामृषामनोवाग्योजनारूपे चतुर्णां सामायिकानामवतारः । औदारिकका योजनायां श्रुतचारित्रसामायिकयोरवतारः, क्रमाद् भङ्गिकश्रुतगुणने समितिगुप्तिपालने च सति । / 1033 ॥ अथ सप्तभिरनुयोगद्वारै: सामायिककरणमाह ' कया ' कोकणयं के अदबेसु कीरई vA~vi । काहे व कारओ नयओ, करणं कईविहं (च) ka~haM ॥ 35 सामायिककरणम् ॥ Page #412 -------------------------------------------------------------------------- ________________ दीपिका ॥ सामायिककरणे कृताकृतादीनि त्रीणि द्वाराणि ॥ बावश्यक नन्वेतत्सामायिकं अस्याः क्रियायाः प्राक क्षणे किं कृतं सक्रियते उताकृतं ? आद्यपक्षे सद्भावादेव करणानुपपत्तिः, नियुक्ति द्वितीये तु वान्ध्येयादेरिव करणायोगः पूर्वमेकान्तेनासत्वादिति शिष्यप्रश्नमाशङ्कयोत्तरमाह-कृताकृतं सामायिकं, कृतं च अकृतं चेति कृताकृतं, अत्र नयमतभेदेन भावना कार्या 1, तथा केन कृतं 2, केषु द्रव्येषु क्रियते 3, कदा वा कारकोऽस्य 4, नयनः इति केनालोचनादिन्यायेन 5, करणं कतिविधं 6, कथं लभ्यते ? इति द्वाराणि ॥ 1034 ॥ ॥ 205 // अत्र भाष्यकृत्क्रमेणाह ' उप्प' उप्पन्नाणुप्पन्नं,कयाकयं इत्थ जह नमुक्कारे (daa01)| केणंति अत्थओतं, जिणेहिं सुत्तं ग्न्न्ह्रोहिण्(daa02)॥ ____ कृताकृतं उत्पन्नानुत्पन्नं क्रियते द्रव्यपर्यायोभयरूपत्वात् । पर्यायतयोत्पन्नं द्रव्यतयाऽनुत्पन्नमित्यर्थः । अत्र च यथा । प्राग्नमस्कारे नयैर्भावना कृता तथा कार्या 1 / 'केने ऽति केन कृतमिति द्वारेऽर्थतोऽर्थमाश्रित्य जिनवरैः, सूत्रं त्वाश्रित्य गणधरैः कृतं, व्यवहारतस्त्वेवं, निश्चयतस्तु तत्स्वामिना कृतमिति । 'नणु निग्गमे गयं चिय केण कयं तंति का पुणो पुच्छा । भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं । 1 / ' ननु 'उद्देसे निदेसे निग्गमे' इत्यत्र सामायिकस्य निर्गमे भण्यमाने श्रीवीरात्तन्निर्गतमित्यादिकथनेन केन कृतं तदित्येतद्गतमेव पुनरपीह का पृच्छा? भण्यते-स तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्ता, इह त्वयं विशेषो यदन्तरङ्गः कर्ता जिज्ञासितः, स च सामायिकानुष्ठाता साध्वादिः द्वा02॥ 175 ॥ 'तं के' El तं केसु कीरई तत्थ, नेगमो भणइ इट्ठदवेसुं । सेसाण सवदत्वेसु, पजवेसुं न सवेसुं (dA03) 176 ॥ ॥ 205|| Jain Education Intel For Private & Personal use only Lal Page #413 -------------------------------------------------------------------------- ________________ tata केषु द्रव्येषु स्थित्वा क्रियते ? तत्र नैगमो भणति-इष्टद्रव्येषु मनोज्ञपरिणामकारणत्वात , तदुक्तं तैः 'मणुण्णं [सामायिकभोयणं भुच्चा मणुणं सयणासणं । मणुण्णंसि अगारंसि मणुण्णं झायए मुणी । 1 / ' शेषाणां सर्वद्रव्येष्विति यत्रेष्टेऽनिष्टे वा द्रव्ये स्थितस्य शुभपरिणामः स्यादिति । 'पज्जवे' सर्वेषु पर्यायेषु न, सर्वपर्यायेष्ववस्थानाभावात् , तथाहि यो यत्र द्वार्म्॥ निषद्यादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, एकभागे एव स्थितत्वात् । नणु भणियमुवग्याए केसुत्ति इहं कुओ पुणो पुच्छा। केसुत्ति तत्थ विसओ इह केसु ठियस्स त्ल्लाभो।1।' ननूपोद्घाते केषु सामायिकं इति प्राग्भणितं, इह कुतः पृच्छा? अत्रोतरं-केष्विति तत्र विषय उक्तः यथा 'सवगयं सम्मत्तं' इत्यादि, इह तु केषु द्रव्येषु स्थितस्य तल्लामः स्यादिति पृच्छा। तेन न पौनरुत्यं । ' तो कह सवदवावत्थाणं? णणु जाइमेत्त्व्य्न्नाओ। धम्माइसबदवाधारो सहो जणोऽवस्सं । 2 / ' ननु ततः कथं सर्वव्यावस्थानं शेषनया वदन्तीत्युक्तं ? उच्यते-जातिमात्रवचनात् सामान्येन कथनात् , यतोऽवश्यं सर्वोऽपि जनो जीवलोकः, धर्मादीनि द्रव्याण्याधारो यस्य स तादृशः ध्र्मास्तिकायाध्र्मास्तिकायादिस्स्द्र्व्याधार्वानित्य्र्थ्ः। 'विसओ वि उवग्याए केसुत्तीहं स एव हेउत्ति । सद्धेयनेयकिरियानिबंधणं जेण सामइयं । 1 / ' अथवोपोद्घाते सर्वद्रव्याणि सामायिकस्य विषये स्युरित्युक्तं, इह तु स एव सामायिकलाभः सर्वद्रव्येषु हेतुभूतेषु स्यादित्युच्यते, येन सामायिकं श्रद्धेयानि ज्ञेयानि चारित्रक्रियाहेतुभूतानि च द्रव्याणि निवन्धनं कारणं यस्य तत्तथा । नाऽपिविषयहेत्वोरेकत्वं, विषयस्य गोचररूपत्वात् जीवधातनिवृत्तेः सर्वजीववत् , हेतोस्तूपष्टम्भकत्वात् , दयायाः कर्मक्षयोपशमवत् । 'अहवा कयाकयाइसु कजं केण च कयं चकत्तति । केसुत्ति करणभावो, तैयत्थे सत्तमि काउण्।1।' अथवा कृताकृतादिद्वारेषु प्रथमे द्वारे का यत कियते तत्कार्य Jain Education in Page #414 -------------------------------------------------------------------------- ________________ Avazyaka niyukti दीपिका " ॥ 206 ॥ सामायिकमुक्तं, केन कृतमिति द्वितीये द्वारे सामायिकस्यैव कर्ता निर्दिष्टः, केष्विति तृतीयद्वारे तु तृतीयार्थे सप्तमी कृत्वा सामायिक। करणमुक्तं । कैर्द्रव्यैः करणभूतैः सामायिकं क्रियते इत्युपोद्घातेन सह न पौनरुक्त्यं dvA0 3 ॥ 176 ॥ ' काहु' करणे कदे काहु ? उद्दिट्रेनेगम, उवट्टिए संगहो अव्व्हारो। उज्जुसुओ अकमंते, सद्द समत्तंमि उवउत्तो (daa04)॥d ति तुर्वे । कदा सामायिकस्य कारकः स्यादिति प्रश्ने नैगम उद्दिष्टे मन्यते, कोऽर्थः-शिष्यः क्षमाश्रमणादनु गुरुणा 'उद्दिसामो खमास- द्वारम् ॥ मणाणं' इत्यादिना सामायिकाध्ययने उद्दिष्टमात्रे शिष्योऽनधीयानोऽपि सामायिकस्य कर्त्ता स्यात् । अत्र पूर्वोक्त (वनगमन) प्रस्थितप्रस्थककर्तृदृष्टान्तो वाच्यः । यस्मादुद्देशोऽपि तस्य हेतुस्तस्मिंश्च कारणे कार्योप्चार्ः। सङ्ग्रहो व्यवहारश्च मन्येते उपस्थितः सन् कारको भवेत् , उद्देशादनु समुद्देशे क्रियमाणे वाचनायै यदा वन्दनं दत्वोपस्थितः स्यात्तदाऽऽसन्नतरकारणत्वात् सामायिक्स्य्कार्क्ः। ऋजुसूत्रो वक्ति आक्रमन्निति सामायिक पठितुमारब्धः कारक इति । शब्दादयो वदन्ति-सामायिकपाठे समाप्ते सत्युपयुक्त एव कारकः स्यात् , कोऽर्थः सूत्रमपठन्नपि तदर्थोपयुक्तः सामायिकस्य कारकः स्यात् dvA04 ॥ 177 ॥ अथ नयतो न्यायत इति द्वारं 'आलो' आलोअणा य विणए, खित्तै दिसाऽभिग्गहे akole y|rikkhN guNasaMpa~yA'via,अभिवाहारे अ अत्त्त्थ्मे॥ ___ आलोचना 1 विनयः 2 क्षेत्रं 3 दिगभिग्रहं 4 कालः 5 ऋक्षसंपत 6 गुणसम्पत् 7 अभिव्याहारोऽष्टमो नयः 8 ॥ 178 ॥ अत्र आलोचनाबष्टद्वाराणां गाथान्तर्व्याख्यायमानानां भाष्यगाथा अन्तरा 2 वक्ष्यन्ते इति सावधानरं । |206 ॥ Jain Education inte Page #415 -------------------------------------------------------------------------- ________________ Jain Education Intern द्वारं चिन्त्यं, गहनैर्न भाव्यं । भाष्यं ' पव ' पव्वज्जाए जुग्गं, तावै आलोअणा गिहत्थेसुं । उवसंपयाइ साहूसु, सुत्ते अत्थे तदुभए अ ॥ 179 ॥ प्रव्रज्याया यद्योग्यं प्राणिजातं पुंस्त्रीक्लीवभेदं तदन्वेषणीयं । तावत्यालोचना अवलोकना वा गृहस्थेषु कार्या यथा द्रव्यतो नक्कीबादिः, क्षेत्रतो नानार्यक्षेत्रजः, कालतः शीतोष्णादिना न क्लाम्यति, भावतो नीरोगानलसादिः । एवमालोचनाया योग्यतानिर्णयादनु सर्वसामायिकं दद्यान्न शेषाणां निषिद्धदीक्षाणामिति नयः, एवं गृहस्थेपूक्तं । साधुषु पुनः सामायिकस्य सूत्रेऽर्थे तदुभये चोपसम्पदि आलोचना स्यात् । इह यदा कोऽपि नवदीक्षित एव ग्लानत्वादिहेतुनाऽनधीतसामायिको विस्मृतसामायिको वा स्वगुर्वभावेऽन्यत्र सामायिकसूत्रार्थाद्युपसम्पद्यते तदाऽसावालोचनां दत्ते, अत्र विधिः सामाचार्यामुक्त एव, स च यावन्मात्रं सूत्रं जानाति तावतैव प्रतिक्रमणादि कुर्यादेवमपि स चारित्रपरिणामोपेतत्वाद्यतिरेव ॥ 179 ॥ गतमालोचनाद्वा0 1 / अथ विनीतस्येति ' आलो ' आलोइए विणीअस्स, दिजए तं पसत्थखित्तंमि । अभिगिज्झ दो दिसाओ, चरंतिअं वा जहाकमसो ॥ आलोचिते सति विनीतस्य गुर्वद्विधावनाद्यनुरागवतस्तद्दीयते । भाष्यं - 'अणुरत्तो भत्तिगओ, अमुई अणुयत्तओ विसेसन्नू । ujjutaga'paritaMto इच्छियमत्थं लहै साहू । 1 / ' भक्तिगतो भक्तिस्थितः, अमोची ताडितोऽपि गुरुपार्श्वामोचको, अनुवर्त्तको गुरुचित्तानुवर्त्तनाशीलः, विशेषज्ञः प्रस्ताववेत्ता, उद्युक्तः उद्यमपरः, अपरितान्तोऽनिर्विण्णः । गतं विनीतद्वा0 2 / अथ क्षेत्रद्वा0 सामायिककरणे नयत इति द्वारम् ॥ Page #416 -------------------------------------------------------------------------- ________________ स baavshykniyuktidiipikaa|| नयत इति द्वारे विनीतादि ॥ 207 ॥ 3 'पसत्थखेत्तंमी 'ति प्रशस्ते क्षेत्रे दीक्षा दीयते भाष्यं-' उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे । गंभीरसाणुणादे पयाहिणजले जिणहरे वा । 1 / ' गम्भीरे लतावृक्षाद्याश्रिते, सानुनादे प्रतिशब्दबहुले, प्रदक्षिणावर्त्तजले स्थाने, जिनगृहे वा । 'दिजन उ भग्गझामियसुसाणसुन्नामणुनगेहेसु । छारंगारकयारामेज्झाईदव्यदुढे वा । 2 / ' भग्ने गृहे, ध्यामिते ज्वलिते स्थाने, श्मशाने, शून्ये गृहे, अमनोज्ञगेहेषु । क्षाराङ्गारकचवरामेध्यादिद्रव्यैदुष्टे वा क्षेत्रे न तु देयात् , द्वा03| digabhigrahamAha'abhigijjhe'tyAdi अभिगृह्य स्वीकृत्य, द्वे दिशौ प्राच्युदीच्यौ, दीक्षा देया, चरन्त्यां चेति यस्यां दिशि युगप्रधानकेवलार्हन्तो विहरन्तः स्युः, यथाक्रमश इति क्रमेण प्रधानास्वेतासु दिक्षु दीक्षेत । भाष्यं-'पुव्वाभिमुहो उत्तरमुहो व दिजाऽड्व पडिच्छिज्जा । जाए जिणादओ वा दिसाए जिणचेइयाई वा । 1 / ' दीक्षां दद्यादथवा प्रतीच्छेत्स्वीकुर्यात् , यस्यां दिशि जिनादयो । वा, आदितः सातिशयर्षयः जिनचैत्यानि वा स्युस्तदभिमुखा दद्यात् ॥ 180 ॥ गतं दिग्द्वा0 4 / अथ कालः 'पडि' पडिकुट्टदिणे वजिअ, रिक्खेसु अमिग्सिराइ। भणिएसुंपियधम्माईगुणसंपयासु तं होइ दायत्वं ॥ प्रतिक्रुष्टं निषिद्धं दिनं वर्जयित्वा शुभ मुहूर्ते दीयते । 'चाउद्दसि पन्नरसिं वज्जिजा अट्ठमि च नवमि च । छढि च चउत्थिं वारसिं च दुहंपि पक्खाणं । 1 / ' द्वयोरपि प्क्स्स्योः। गतं कालद्वा06, अथ ऋक्षसम्पत्-ऋक्षेषु मृगशीर्षादिषु शास्त्रभणितेषु । 'मिगसिर अद्दा पुस्सो तिन्निय पुवाइ मूलमस्सेसा । हत्थो चित्ता य तहा दस वुड्डिकराई नाणस्स । 1 / ' तिस्रः । पूर्वाः, पूर्वा0 phA0pU0SA0, pU0 भा0| तथा 'तिसु उत्तरासु तह रोहिणीइ कुजा य सेह निक्खमणं । गणिवायए अणुन्ना महव्वयाणं च आरुहणं । 2 / ' तथा 'संझागयं रविगयं विड्डेरं सग्गहं विलंबं च । राहुहयं गहभिन्नं च वजए सत्तनक्खत्ते । 3 / ' यत्सन्ध्यायां में N 207॥ Jain Education inte For Private & Personal use only Page #417 -------------------------------------------------------------------------- ________________ nayata iti द्वारे अभिव्याहारद्वारम् । / उदेति तत्सन्ध्यागतं अर्कभाच्चतुर्दशं पंचदशं वा, रवेभं रविगतं, पूर्वद्वारिकेषु शुभेषु पूर्वदिशा गन्तव्ये अपरया यातो विड्वेरं, क्रूरग्रहाश्रितं सग्रहं । रविणा भुक्त्वा मुक्तं विलंबि, यत्र भे ग्रहणं जातं तद्राहुहतं, ग्रहविदारितं ग्रहभिन्नं । 'अत्थवणे संझागय रविगय जहियं ठिओ य आइच्चो । विड्डेरमवद्दारि य सग्गह कूरग्गहठियं तु । 1 / ' आइच्चपिट्टिओ जं विलंबि राहुहयं तु जहिं गहणं । मज्झे गहो जस्स गच्छइ तं होइ गहभिन्नं । 2 / ' स्पष्टार्थे गाथे ' संझागयंमि कलहो आइञ्चगए य होयनिव्वाणी । विहरे परविजओ सग्गहमि य विग्गहो होइ । 1 ॥ ' आदित्यगते भेऽनिर्वाणी अनिवृतिवान् भवति । 'दोसो असकजन्तु होइ कुभत्तं विलंबिनक्खत्ते । राहुहयंमि य मरणं गहभिन्ने सोणिओग्गालो । 1 / ' दोषः अशक्तजन्तुः कुभक्तं च भवति, शोणितो द्गालो रक्तप्रवाहः । उक्ता ऋक्षसम्पत् द्वा06| अथ गुणसम्पत् 'पियधम्मे ऽत्यादि, प्रियधर्मादिगुणसम्पत्सु सतीषु तत् HI सामायिकं दातव्यं भवति । 'पियधम्मो दढधम्मो संविग्गोऽवजमीरु असढो य । खंतो दंतो गुत्तो थिरव्यय जींदियो उज्जू । 1 / ' प्रियो धर्मो यस्य सः, संविनो मोक्षोत्कण्ठितः, अवद्यमीरः, क्षान्तः, दान्तः, ऋजुः, उक्ता गुणसम्पत् , dvA07 ॥ 181 / 'अभि' अभिवाहारो कालिअ-सुअंमि सुत्तत्थतदुभएणं ति। दवगुणपज्जवेहि a, दिट्ठीवायंमि बोद्ध्बो॥182।|| ____ अभिव्याहारः शिष्यगुर्वोचनप्रतिवचनरूपः, स च कालिकश्रुते आचारादौ सूत्रतोऽर्थतस्तदुभयतश्चेति । यथा शिष्येण 'इच्छाकारेणेदमङ्गाधुद्दिशते ऽत्युक्ते, गुरुवाक्, उद्दिसामो खमासमणाणं हत्थेणं, इत्यादि, अहमिदं उदिशामि वाचयामीत्यर्थः क्षमाश्रमणानां हस्तेनेति आप्तोपदेशेन न तु स्वबुद्ध्या, सूत्रतोऽर्थतस्तदुभयतश्च । दृष्टिवादे तु सोऽभिव्याहारो द्रव्यगुणपर्यायै Jain Education a l For Private & Personal use only Page #418 -------------------------------------------------------------------------- ________________ कथं सामायिकलाम आवश्यक नियुक्ति दीपिका ॥ ॥ 208 ॥ 1 द्वारम् ॥ ज्ञेयः, यथा उद्दिशामि सूत्रतोऽर्थतो द्रव्यगुणपर्यायैरनन्तगमसहितैरिति । गुरोरभिव्याहारे सति शिष्यो ब्रूते-उद्दिष्टमिदं मम, इच्छाम्यनुशास्ति पूज्यानामिति । एवमभिव्याहाराऽख्यं अष्टमं द्वारं, 'कयाकयं' इति गाथोक्ते नयत इति पञ्चममूलद्वारं सम्पूर्ण । व्याख्याता 'आलोइए विणीअस्सेऽति प्रतिद्वारगाथा । / 182 ॥ अथ करणं कतिविधमित्याह ' उद्दे' उद्देस समुद्देसे, वायण मणुजाणणं च आय्रिए|सीस्म्मि उद्दिसिजंतमाइ, एअंतु जं कैहा ॥ 183 ॥ ____ गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं । तत्राचार्ये करणं चतुर्दा, उद्देश 1 वाचना 2 समुद्देशा 3 'नुज्ञा 4 | भेदात् , गाथाभङ्गभयाद् व्यत्ययः, शिष्ये तूद्दिश्यमानवाच्यमानसमुद्दिश्यमानानुज्ञायमानानि करणानि । 'एअं तु जं कैह 'त्ति एतदेवं चतुर्दा तत् , यदुक्तं-करणं कतिधेति । इह प्राग्यन्नामाधनेकधा करणमुक्तं तत्पूर्वगृहीतसामायिकमाश्रित्य, एतत्तु प्रतिपत्तिमाश्रित्येति न दोषः, द्वा06॥ 183 ॥ अथ कथं dvA07 'कह' कह सामाइअलंभो ? तस्सवविघाइदेसवाघाई । देसविघाईफडगाणंतवुड्डीविसुद्धस्स ॥ 1035 ॥ ___ कथं सामायिकलाभः स्यात् ? उच्यते-तस्य सामायिकस्य सर्वघातीनि देशघातीनि च कर्माणूनां स्पर्द्धकानि कर्माणुवृन्दानि स्युः, तत्र ज्ञानावरणदर्शनमोहनीयानां सर्वघातिषु सर्वेषु स्पर्द्धकेषु क्षीणेषु देशघातिनां त्वनन्तस्पर्द्धकेषु क्षीणेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धधमानः शुभशुभतरपरिणामो भावतः ककारं लभते । ततोऽनन्तगुणवृद्ध्यैव प्रतिसमयं विशुध्यमानः सन् रेफमेवं शेषानपि वर्णान् , तत आह-देशविघातिस्पर्धकानन्तवृद्धथा विशुद्धस्य स्त्ः॥ 1035 ॥ एवं' ॥ 208 ॥ Jain Education Page #419 -------------------------------------------------------------------------- ________________ bhae a अंते' इति पदद्वयस्य व्याख्या ॥ एवं ककारलंभो, सेसाणवि एवमेव कमलंभो । एअंतु भावकरणं, करणे अ भए अजं भणिअं ॥ ककारस्य लाभ्ः। शेषाणामपि वर्णानामेवमेव क्रमाल्लाभो ज्ञ्येय्ः। यदि भावहीना अज्ञाना वा 'करेमि भंते! सामाइयं' इत्यादि पठन्ति परं तेषां क्षयोपशमः कोऽपि तादग् न, परं यः सावधान एकमना अर्थानुगतं सूत्रं पठति तस्यैवं कर्मक्षय- लाभः स्यात् । इह प्रागुपक्रमद्वारे क्षयोपशमात्सामायिक जायते इत्युक्तं, उपोद्घाते तु कथमितिद्वारे क्षयोपशमप्राप्तिः कथं । स्यादति पृष्टे 'दिद्वे सुए अणुभए' इत्यायुत्तरं चोक्तं, अत्र तु कथं प्रश्ने केषां कर्मणां क्षयोपशम इति विभागोत्या पौनरुत्यं न ज्ञेयं । ' एअंतु भावकरणं' ति एतदेव पूर्वोदितं यत्सामायिककरणं तद्भावकरणं । एवं च ' करणे अ भए a' इत्यत्र यत्करणमिति द्वारं भणितं तद् व्याख्यातं । एतद्व्याख्यानाच सूत्रेऽपि करोमीति व्याख्यातं ॥ 1035 ॥ गतं मूलद्वारगाथायाः ' करणे' इति द्वारं 1 / अथ 'भए अ अंते ' इति व्याख्याति ' होइ' / होइ भयंतो भयांतगोअ, रयणा bhayassa chnbheaa|sbNmi वन्निएऽणुक्कमण अंतेवि छ्ब्भेआ॥184॥ ___ भदंतः कल्याणकरः, प्राकृते (आमत्रणे) भंते ! इति स्यात् । यद्वा भवान्तकृत्त्वाद् भवान्तस्तथा भयस्यान्त इति च । तत्र भये नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्भेदाः षट्प्रकारा रचनेति निक्षेपः स्यात्तत्र नामादिषु सर्वविभक्त्यन्तेष्वर्थयोजनया नामभयादि स्वधिया ज्ञेयं । सर्वस्मिन्नामादिपविधे भये वर्णितेऽन्तेऽन्तशब्देऽपि नामादिषड्भेदाः स्युः, नामान्तस्थापनान्तादि स्वधिया ज्ञेयं ॥ 184 ॥ 'एवं' Jain Education Inter30 Page #420 -------------------------------------------------------------------------- ________________ बावश्यक- नियुक्ति दीपिका ॥ ॥ 209 ॥ एवं sarvami'vi वन्निअंमि, इत्थं तु होइ अहिगारो । सत्तभयविप्पमुक्के, तहा भवंते भयंते a॥185॥ "भए अ सर्वस्मिन्नामादिभेदैरन्ते वर्णितेत्राधिकारो यः प्रतिक्रमणसङ्ग्रहण्यां वाच्यः सप्तमयविमुक्तस्तेन, तथा भवान्तो भदन्तश्च अंते' इति ताभ्यां इति ॥ 185 / / अथ भाष्यं 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवयणं गुरुणो किं कारण- पदद्वयस्य मिणति ।1।'क्रेमि भंते ! सामाइयं ' इति शिष्योऽयं गुरुं आमन्त्रयति । आह पर:-ननु गुरोरामन्त्रणवचनमादौ व्याख्या । कृतमिति किं कारणं ? ' भण्णइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निचं गुरुकुलवासी हवेज सीसो जओऽभिहियं । 2 / नाणस्स होइ भागी थिरतरओ दंसणे चरित्ते च । धन्ना आवकहाए गुरुकुलवासं न मुंचंति । 3 / ' भण्यतेगुरुकुलवासोपसंग्रहार्थ गुरोरामन्त्रणं, यथा इह गुणार्थी शिष्यो नित्यं गुरुकुलवासी भवेत् , यतोऽभिहितं सिद्धान्ते ऽनाणस्से ऽत्यादि, गुरुकुलवासी ज्ञानस्य भागी भागवान् भवति स्थिरतरो दर्शनचारित्रे च स्यात, ततो धन्या यावत्कथया यावजीवं । 'आवस्सयं पि निचं गुरुपामूलंमि देसियं होइ । वीसुपि संवसंतो कारणओ जइभिसिजाए । 4 / ' भदंतेत्यामन्त्रणेनावश्यकमपि गुरुपादमूले कार्य इति दर्शितं भवति, यतो वसतिसङ्कीर्णतादिकारणतो विष्वगपि अभिशय्यायां अन्यवसतौ संवसतः कल्पे इयं सामाचारी उक्ता, यथा-' जै खुड्डुलगा वसहीतो अन्नत्थ गंतूण कैवयसाहूणो वसंति, तत्राचार्यसमीपे पडिक्कमिउं पाउसियकालग्रहणोत्तरकालं सूत्रार्थपौरुषीं कृत्वाऽन्यस्यां गच्छन्तीत्यादि' / ' एवं चिय सवावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसिं । 5 / सामाइयमाईयं भयंतसद्दो य जं । तदाईए । तेणाणुवत्तै तओ करेमि भंतेति सव्वेसु । 6 / ' एवमेव सर्वावश्यकानि चतुर्विंशतिस्तवादीनि गुरुमापृच्छय IN209 ॥ Jain Education Intel For Private & Personal use only Page #421 -------------------------------------------------------------------------- ________________ सामस्य निक्स्सेपाः॥ कार्याणि इत्यामन्त्रणवचनाद् ज्ञापित, येन सर्वेषामावश्यकानां सामायिक आदौ मतं आदिमतं, भदंतशब्दश्च यत्तदादौ, तेनानुवर्तते, ततः करोमि भदंतेद 'मिति सर्वावश्यकेषु । 'किच्चाकिच्चं गुरवो विदन्ति विणयपडिवत्तिहेउं च । ऊस्सासाइ पमोत्तुं तदणापुच्छाए पडिसिद्धं । 7 / ' कृत्यं अकृत्यं चेदं इति गुरवो विदन्ति, तथा विनयप्रतिपत्तिहेतुं च, उच्छ्वासादि मुक्त्वा तदनापृच्छया सर्व कार्य प्रतिषिद्धं । 'गुरुविरहमिवि ठवणा, गुरूवएसोवदंसणत्थं च । jiNavirahaMmi'vi जिणबिंबसेवणामंतणं सहलं । 8 / ' गुरुविरहे गुरोरभावेऽपि गुरुस्थापना गुरूपदेशोपदर्शनार्थमेव । जिनविरहे जिनाभावेऽपि जिनबिम्बसेवनामन्त्रणं सफलं स्यात् । 'रन्नो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोरकस्सवि गुरुणो सेवा विण यहेउं । 9 / ' राज्ञो वा परोक्षस्याऽप्रत्यक्षस्यापि यथा सेवा मंत्रदेवताया वा अप्रत्यक्षाया वा अपि सेवा तद्भक्तिरूपा क्रियते, तथैव परोक्षस्यापि गुरोः सेवा विनयहेतुः । यद्वा 'भंते' इत्यात्मन एवामन्त्रणं, यथा सर्वक्रियासूपयुक्तः स्याद् , यद्वा ज्ञानदर्शनचारि. त्राणि गुरूणि 'तेसु गुरूसन्नं काऊण भण्णइ करेमि भंते ! सामाइयं' इति ॥ 185 ॥ गतं ' भए अ अंते' पदद्वयं dvA0 3 ॥ अथ सामायिकं 'साम' सामं समंचे सम्मं, इगैमिति सामाइअस्स एग्त्त्त्था|नाम्ण् ठवणा दविए, भावंमि अतस्स निक्खेवा॥ सामं, समं, सम्यक्, एषामने इक इति प्रत्येकं पदं, तच्च देश्युक्त्या प्रवेशार्थे वर्चते, अत्र पदयोजनां स्वयमग्रे वक्ष्यति । तथा सामायिकस्य एकाथिकानि वाच्यानि, तेषां सामादीनां नामादिभिर्निक्षेपः स्यात् ॥ 1037 / / नामस्थापनासामादीनि मुक्त्वा द्रव्यसामादीन्याह 'mahu' Jain Education a l Page #422 -------------------------------------------------------------------------- ________________ Avazyaka- नियुक्तिदीपिका ॥ ॥ 21 ॥ महुरपरिणाम सोम, समं तुलो सम्म खीर्ख्ण्द्द्न्नुई। दोरे हारस्स चिई, इनमेआई तु दव्वंमि ॥ 1038 ॥ सामायिकै मधुरपरिणामिद्रव्यं शर्करादिद्रव्यं सामद्रव्यं, समं सद्भूतार्थालोचनायां तुला तोलनोपकरणं, द्रव्यसम्यक् क्षीरखण्डयो- कार्थि। युतियोगः सम्यग् मिलनमित्यर्थः । तथा द्रव्येकं भविष्यधारपर्यायस्य मुक्ताव्रजस्य दवरके चितिः प्रवेशनं, एतान्याहरणानि कानि ॥ द्रव्यविषयानि । / 1038 ॥ भावसामादीन्याह ' आयो' आयोवमाए परदुरकमकरणं राग्दोस्म्झ्त्थ्ण्। नाणाइतिगं तस्साइ, पोणं भावसामाई ॥ 1039 ॥ ____ आत्मनोपमया आत्मवत् परस्यापि दुःखानामकरणं भावसामं, रागद्वेषमाध्यस्थ्यं द्वयोरनासेवनया मध्यवर्तित्वं चित्तस्य भावसम, ज्ञानादित्रयमेकत्र योजनं भावसम्यक्, यतो रत्नत्रयमेव सम्यक्रमोक्षहेतुत्वात् , एकैकपक्षस्त्वसम्यक्, तथा तस्य सामादेरात्मनि प्रोतनं भावेकं । अथ योजना-आत्मनि साम्न इकं निपातनात सामायिक, एव समसम्यकशब्दाभ्यामपि इकयोगे सामायिकशब्दनिपातः ॥ 1039 ॥ सामायिकैकार्थिकान्याह 'सम' समया सम्मत्त पसत्थ, संति सिव हिअ सुहं अनिंदं c|अदुराण्छिअम्ग्र्हिअण्, अणवजमिमेऽवि एग्त्त्त्था॥11 ___ समता माध्यस्थ्यं, सम्यक्त्वं रत्नत्रययोगः, प्रशस्तं मुक्तिदत्वात् , शान्तिः शमवत्वात् , शिवं निरुपद्रवत्वात् , हितं आयति सुन्दरत्वात् , शुभं शुभाशयत्वात् , अनिन्द्यं विश्वमान्यत्वात् , अगर्हितं गर्यकर्मरहितत्वात् , अनवद्यं निष्पापत्वात् । इमेत्रोक्ताऽपिशब्दात् सामाइयं समैयं इत्युपोद्घातनियुक्त्या अप्येकार्थाः ॥ 1040 ॥ अथ 'करेमि भंते ! सामाइयं' ॥ 210 ॥ Jain Education in For Private & Personal use only Page #423 -------------------------------------------------------------------------- ________________ Jain Education In Te 1 iti पदार्थे उक्ते चालनामाह 'को का को कारओ ? करंतो किं कम्मं ? जं तु कीरई तेण । किं कारय करणाण य, अन्नमणन्नं च ? अरकेवो ॥ 1041 ॥ 'करेमि भंते! सामाइयं' इत्यत्र कः कारकः इत्याह ? सामायिकं कुर्वन्नात्मैव । किं कर्म्म 1 इत्यत्राह - यत्तु क्रियते तेनात्मना, तच्च गुणरूपं सामायिकमेव, तुशब्दात् किं करणं 1 इति प्रश्ने उद्देशादिचतुर्धेत्युत्तरं । एवं सत्याह 'किं कारककरणयोश्चशब्दात्कर्म्मणश्च मिथोऽन्यत्वमनन्यत्वं वा ? अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावस्तदन्यत्वात् मिध्यादृष्टेरिख, अनन्यत्वे तस्योत्पत्तिविनाशाभ्यां आत्मनोऽप्युत्पत्ति विनाशाप्तिः, इत्याक्षेपश्चालना ॥ 1049 ॥ अथ प्रत्यवस्थानं ' आया आकार मे, सामाइय कम्म करणमाया य । परिणामे सह आया, सामाइयमेव उपसिद्धी । 1042 ॥ ममात्मैव कारकः, सामायिकस्य कर्त्ता, तथाप्युक्तदोषाभावः, यतः परिणामे सत्यात्मा सामायिकं परिणामश्च कथञ्चित्पूर्वरूपाऽत्यागेनोत्तररूपापत्तिः । ततः परिणामे सत्यात्मनो नित्यानित्याद्यनेकरूपता । द्रव्यगुणपर्यायाणामप्येवमेव भेदाभेदसिद्धेः ततो नैकान्तेन कर्तृकर्म्मकरणानामनन्यत्वं तद्गुणत्वात्, न चान्यत्वं तद्गुणत्वादेव । ततश्वात्मैव कर्त्ता, कर्म्म, करणं चेति तत्त्वं इति प्रसिद्धिः स्थापना । / 1042 / / अत्रार्थे युक्तिमाह ' एग ' एगजह मुट्ठि करेइ अत्यंतरे घडाईणि । दवत्थंतरभांवे, गुणस्स किं केण संबद्धं ॥ 1043 ॥ एकत्वेऽभेदेऽपि कर्तृकर्म्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्त्ता, तस्य मुष्टिः कर्म, तस्यैव प्रय 3 चालना प्रत्यवस्थाने ॥ Page #424 -------------------------------------------------------------------------- ________________ सर्व बावश्यकनियुक्तिदीपिका ॥ शब्दस्य निक्स्सेपादि। ॥ 21 ॥ नविशेषः करणं । अर्थान्तरे तु भेदः स्पष्ट एव, यथा घटादीनि, तत्र चक्री दण्डादिना घटं करोति । इह तु सामायिकं गुणः, स गुणिनः कथञ्चिदेव भिन्नो न सर्वथा, एकान्तेन द्रव्यादर्थान्तरभावे पृथग्वस्तुत्वे सति गुणस्य किं केन सम्बद्धं न किंचिकेनचित्सम्बद्धमिति भावः, यतो ज्ञानादयोऽपि गुणास्ते चात्मनो भिन्नास्ततो ज्ञ्यानाभावात्स्र्व्व्य्व्स्थानुत्प्त्तिः॥1043॥ उक्तं सामायिकद्वा0 4 / अथ सर्वद्वारं 5 ' नामं' नाम ठवणो दविएं, आऐसे निरवसेस, चेव्। तह सवधर्तसत्वं च, भावसत्वं च सत्तमयं ॥ 1044 ॥ _ नाम्नि, स्थापनायां, द्रव्ये, आदेशे, निरवशेषे च सर्व स्यात् । तथा सर्वधत्तसर्व भावसर्व च ॥ 1044 ॥ भाष्यं दवि ' दविए चौरो मंगा, सव्वैमसवे अ देवदेसे a। आएस सव्वगामो, नीसेसे सवगं दुविहं ॥ 186 ॥ | द्रव्यसर्वे चत्वारो भङ्गाः 'सव्वेत्यादि ' कोऽर्थः-पटादिद्रव्यं सर्वैस्तन्त्वाद्यवयवैः पूर्ण सर्वमुच्यते । तस्यैव द्रव्यस्य स्वावयवोद्देशस्तन्त्वादियदा कृत्स्नतया विवक्ष्यते तदा देशोऽपि सर्वः, एवं द्वौ मेदौ, तथा पटादिद्रव्यस्य तद्देशस्य वाऽसम्पूर्णत्वेऽसर्वत्वं । अथ भङ्गा:-द्रव्यं सर्व देशः सर्वः 1 द्रव्यं सर्व देशोऽसर्वः2 द्रव्यमसर्व देशः सर्वः3 द्रव्यं असर्व देशोऽसर्वः । / अत्र द्वितीयमङ्गः प्ररूपणामात्रं, शेषाः स्युः। अथादेशसर्व, तत्रादेशो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते, यथा बहुतरे भुक्ते, स्तोके वा शेषे, सर्व भुक्तमिति, मुख्यनरेष्वागतेषु सर्वो ग्रामः समेत इति । अत्र च pradhAnapakSamAzrityAha'Aesa सव्वगामो आदेशसर्वे सर्वो ग्रामः । निःशेषसर्व द्विधा, सर्वापरिशेषसर्व तद्देशापरिशेषसर्व ca । tatra sarvasamudayamadhye 11 // 21 // For Private & Personal use only Tal Jain Education Inter Page #425 -------------------------------------------------------------------------- ________________ sarva yatra na kizcit परिशिष्यते तत्सर्वापरिशेषसर्व, एवं द्वितीयमपि ॥ 186 ॥ ' अणि' अणिमिसिणो सबसुरा, सबापरिसेससव्वगं एअण्। तद्देसापरिसेसं, सवे काला जहा असुरां ॥ 187 ॥ N। शब्दस्य ___ अनिमेषिणो-निमेषरहिताः सर्वे सुराः, एतत्सर्वापरिशेषसर्व, सर्वदेवानां निनिमेषत्वात् । तद्देसा0 ' तेषां देवानां देश निक्स्सेपादि। एको निकायस्तत्रापरिशेषं निःशेषसर्व यथाऽसुराः सर्वे कालाः ॥ 187 ॥ ' सो ह' सो हवै सवधत्ता, दुपडोआरा जिआ य अजिआ y। दवे सबघडाई, सवधत्ता पुणो कसिणं ॥ 18 ॥ सर्व जीवाजीवाख्यं वस्तु धत्तं-देश्युक्त्या स्थापितं, यस्यां विवक्षायां सा सर्वधत्ता सर्वधत्तसर्वमित्यर्थः, द्विप्रत्यवतारा । द्विप्रकारा, यथा जीवा अजीवाश्च, सर्वविश्वस्य जीवाजीवमध्ये सङ्कलनात् । द्रव्यसर्वस्य सर्वधत्तसर्वस्य चायं विशेष:-' दवे' द्रव्यसर्वे घटायेकैकं द्रव्यं सम्पूर्ण गृह्यते, सर्वधत्ता पुनः कृत्स्नं समस्तं वस्तुजातं व्याप्य स्थिता ॥ 188 ॥ ' भावे' भावे सबोदइओदयलकणओजहेव तह सेसा। इत्थ उ खओवसमिए, अहिगारोऽसेससवे a॥189॥ | भावसर्व सर्वौदयलक्षण औदयिको भावः शुभोऽशुभश्च । यथा चायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्याः । यथा मोहनीयकम्र्मोपशमस्वभावतः सर्व औपशमिको भावः शुभः, सर्वः क्षायिकः शुभः, सर्वक्षायोपशमिकः शुभाशुभः, सर्वपरिणामिकः शुभाशुभश्च । क्षायिकाद्याः प्राग् व्याख्याता एव । अत्र क्षायोपशमिकभावसर्वेऽधिकारोऽशेषसर्वे चेति सर्वापरिशेषसर्वे । ॥ 189 ॥ उक्तं सर्वद्वा0 5 / अथावधं व्याख्याति 'kamma' Jan Education inte For Private & Personal use only Page #426 -------------------------------------------------------------------------- ________________ Avazyakaniyukti dIpikA || // 212 // Jain Education Inle कम्ममवज्जं जं गरिहिअंति, कोहाइणो व चत्तारि । सह तेण जो उ जोगो, पञ्चखाणं हवै तस्स ॥ 1045 ॥ कर्म्म अद्यं तद्भयते यद्गर्हितमिति, क्रोधादयो वा चत्वारोऽवद्यं तेषामवद्यहेतुत्वात्कारणे कार्योपचारः । सह तेनावद्येन योगो व्यापारः स सावद्ययोगस्तस्य प्रत्याख्यामि । / 1045 / / गतं अवघं dvA0 6 / अथ योगमाह ' दवे ' दमणवै काए, जोगा दव्वा दुहा उ भावंमि । जोगा सम्मत्ताई, पसत्थ इअरो उ विवरीओ ॥ 9046 ॥ द्रव्ययोगा मनोवाक्काययोग्यद्रव्याणि । भावे द्विधा, प्रशस्तः सम्यक्त्वज्ञानचरणानि, इतरोऽप्रशस्तो विपरीतो मिथ्यात्वादि । युज्यतेऽनेनात्मा कर्म्मणेति योगः । 1046 ॥ गतं योगद्वा0 7 / प्रतिषेधस्याख्यानं आदरेण कथनं प्रत्याख्यानं, तनिक्षेपमाह-' नामं ठवणा दविए खित्तमैच्छा अ भावओ तं च । नामाभिहाणमुत्तं ठवणाऽऽगाररक निरकेवो । 1 / ' नामप्रत्याख्यानं 1, स्थापनाप्रत्याख्यानं 2, द्रव्यप्रत्याख्यानं 3, क्षेत्रप्रत्याख्यानं 4, अदित्साप्रत्याख्यानं 5, भावप्रत्याख्यानं च 6 / तत्र नामप्रत्याख्यानं प्रत्याख्यानेति यदभिधानं कस्यापि स्यात् । स्थापनाप्रत्याख्यानं आकार निक्षेपोऽक्षनिक्षेप, कोऽर्थः ? चित्रादौ प्रत्याख्यातुर्या स्थापना, प्रत्याख्यातृप्रत्याख्यानयोरभेदोपचारात्, अक्षवराटकादौ वा स्थापना इदं प्रत्याख्यानमिति । 1 / एषा गाथा वृत्तौ न । ' दवं ' दव्वंमि niNhagA~I, निब्बिसएण्याई अ होइ खित्तंमि । भिरकाईणमदाणे, ऐच्छे भावे पुणो दुविहं ॥ 9047 ॥ द्रव्ये निवादि, निवादीनां प्रत्याख्यानमित्यर्थः प्रत्याख्यानप्रत्याख्यात्रोरभेदात्, आदितोऽनुपयुक्तादेः प्रत्याख्यानं, प्र्त्याख्यान्निक्स्सेपाः॥ ॥ 212 ॥ Page #427 -------------------------------------------------------------------------- ________________ jiivitnishepaaH|| क्षेत्रप्रत्याख्यानं निर्विषयादि यो निर्विषयः कृतो देशं त्याजितस्तस्य देशरूपक्षेत्रनिषेधात्, आदितः पुरादिनिषेधग्रहः । दातुम- निच्छादित्सा, तत्र प्रत्याख्यानं भिक्षादीनां अदाने, आदितो द्र्व्यादेर्दाने। भावप्रत्याख्यानं भावः कम्मक्षयस्तदर्थ भावादुप- योगाद्वा प्रत्याख्यानं, तद्द्विधा ॥ 1047 ॥ 'सुअ' सुअ-णोसुअ सुअ दुविहं, पुवमर्पवं तु होइ नायव । नोसुअपच्चरकाणं, मूले तह उत्तरंगुणे a॥1048॥ ___श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च । आद्यं द्विधा, पूर्वश्रुतप्रत्याख्यानं अपूर्वश्रुतप्रत्याख्यानं च । आयं प्रत्याख्यानाख्यं पूर्व, द्वितीयं त्वातुर्प्र्त्याख्यानादिग्र्न्थ्ः। नोश्रुतप्रत्याख्यानं द्विधा, मूलगुणप्रत्याख्यानं, मूलगुणाः प्राणातिपातादयः, उत्तरगुणप्रत्याख्यानं च, उत्तरगुणाः pinnddvishuddhyaadyH| आद्यं द्विधा, देशेन सर्वेण च । सर्वेण चेहाधिकारः ॥ 1048 ॥ उक्तं प्रत्याख्यानद्वा0 8 / अथ यावजीवयेति 'जीव' जावदवधारणंमि, जीवणमवि पाणधारणे भणिअं । आ पाणधारणाओ, पावनिवित्ती इहं अत्थो । ____ यावदित्यवधारणे मर्यादानिश्चये, जीवनं प्राणधारणे, ततः आ प्राणधारणात् , प्राणधारणं यावत् पापनिवृत्तिरितीहार्थः आ ॥ 1049 ॥ अथ जीवितशब्दनिक्षेपः ' नाम्ण्'| नाम ठवर्णा दविएं, आहे भवे तब्भवे अ भोगे |स्ण्ज्म् जसे कित्तीजींविअंच, तं भण्णई dshaa॥ तज्जीवितं दशधा भण्यते-नामजीवितं, स्थापनाजी0, द्रव्यजी0, ओघजी0, भवजी0, तद्भवजी0, भोगजी0, संयमजी0, Jain Education Intem For Private & Personal use only T w w.jainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ yAvazyaka nirbukti dIpikA // // 213 // Jain Education Intern " यशोजी 0, कीर्त्तिजीवितं च । / 1050 / / ' दवे वे सच्चित्ताई आउअसद्दवया भवे आहे । नेरइयाईण भवे, तब्भव तत्थेव उत्पत्ती ॥ 190 ॥ द्रव्यजीवितं येन सचित्तादिना द्रव्येण जीवितं धार्यते तद्रव्यं उपचाराजीवितं यथा घृतमायुः । ओघः सामान्यं तत्र जीवितं भवेत्, किमित्याह-आयुः सद्द्रव्यताऽऽयुः कर्म सहचारिता जीवस्य । इदं च जीवितं सर्वसंसारिणां सदैव स्यात्, आयुर्द्रव्याणां नित्यं भावात् । भवजीवितं नैरयिकादीनां स्वस्वभववर्त्तमानानां । तद्भवजीवितं तत्रैव नृभवादौ भूयः भूयः उत्पत्तिः, एतदौदारिकदेहानामेव स्यात् ॥ 190 ॥ ' भोगं ' भोगंमि चक्किमाई, संजमजीअं तु संजयजणर्ल्स । जसं कित्ती अ भगवओ, संजमनरजीव अहिगारो ॥ भोगजीवितं चक्रवादीनां, संयमजीवितं संयतजनस्य स्यात्, तत्र दानजा कीर्त्तिः, पराक्रमजं यशः, तयोर्जीविते भग। वतोऽर्हतः, अन्ये तु यशकीर्त्तिजीवितमेकमेवाहुः, किन्तु संयमविपक्षमसंयमजीवितं ख्याति, ततो दशधा । इह संग्रमजीवि - तेन नरभवजीवितेन चाधिकारः ॥ 1051 ॥ अथ 'करणे भए य' इत्यादिगाथायाः 'तिविहेणं 'ति पदं व्याख्यान् गृहस्थान् यतींश्चाश्रित्य सावद्ययोगप्रत्याख्यानं मेदसङ्ख्ययाऽऽह 'सीआ ' 1 सीआलं भंगसयं, तिविहं तिविहेण समीगुत्तीहि । सुत्तप्फासि अनिज्जुत्तिवित्थरत्थो गओ एवं ॥ 1052 ॥ सप्तचत्वारिंशं सप्तचत्वारिंशदधिकं भङ्गशतं गृहिणां प्रत्याख्यानं 'तिविहं तिविहेणे ऽत्याद्यग्रे व्याख्यास्यते । सप्त सावद्ययोगप्रत्या ख्यान भेदाः ॥ ॥ 293 ॥ Page #429 -------------------------------------------------------------------------- ________________ साव्द्य्योग्प्र्त्याख्यान्मेदाः॥ 111 चत्वारिंशं भेदशतं तु भाव्यते-'सीयालं भंगसयं, गिहिपच्चरकाणमेयपरिमाणं । तं च विहिणा इमेणं भावेयवं पयत्तेणं । 1 / तिन्नि तिया तिनि दुया, तिनिकिक्काय हुन्ति जोगेसु । तिदुएकं तिदुएकं तिदुएकं चेव करणाई । 2 / पढमे लब्भइ एगो, सेसेसु पएसु तिय तिय तियं च । दो नव तिय दो नवगा, तिगुणिय सीयालभंगसयं । 3 / ' त्रयस्त्रिकास्त्रयो द्विकास्त्रय एककाच योगेषु कृतकारितानुमतिभेदात्रिषु सावधव्यापारेषु, त्रिको द्विक एकः, त्रिको द्विक एकः, त्रिको द्विक एककः, करणानि मनोवाकायरूपाणि त्रीणि । एतैश्च योगकरणैः 49 भङ्गाः स्युः । तत्र प्रथमे योगत्रिककरणत्रिकरूपे संयोगपदे एककः । एकभङ्गरूपो ल्भ्य्ते। शेषेषु पदेषु त्रिकं, त्रिकं, त्रिकं, द्वौ नवको, एकं त्रिकं, द्वौ नवको इति, स्थापना । | 333 योगा एते 49 भेदास्त्रिगुणाः कालत्रयगुणिताः 147 भङ्गाः । अत्र भावना-'न करोति न कारयति कुर्वन्तं नानुजानीते, मनसा वाचा कायेन 1, इत्याद्यो मूलभेदः । अत्राह-'न करेईचाइतियं गिहिणो कह होइ देसविरयस्स ? / भन्नै विसयस्स बहि, पडिसेहो अणुमईएवि । 4 / ' न करोतीत्यादित्रिक देशविरतस्य गृहिणः कथं भवति ? गुरुः-भण्यते, विषयस्य त्रिकरणगोचरस्य बहिः सर्वसावधेऽनुमतेरपि निषेधः स्यात । उक्तं च 'जं किंचिदप्पजोयणमप्पप्पं वा विसेसिङ वत्थु । पञ्चरिकज न दोसो सयंभुरमणाइमच्छुन्छ । 5 / ' यकिञ्चिदप्रयोजन कार्यानहं अप्राप्यं वा-यक्षीरान्धिजलादिवस्तु विशिष्य त्रिविधं त्रिविधेन प्रत्याख्यायान दोषः, स्वयम्भरमणादिमत्स्यवत् । अथ भाष्यं-'केई भणंति गिहिणो तिविहं तिविहेण नत्थि संवरणं । तं न जओ निद्दिठं पबत्तीए विसेसेउं Jain Education inte For Private & Personal use only I Page #430 -------------------------------------------------------------------------- ________________ Avazyaka- niyukti दीपिका ॥ MA ॥ 214 ॥ 1 / ' संवरणं प्रत्याख्यानं त्रिविधेन नास्ति, तन्न यतः प्रज्ञप्त्यां भगवत्यां विशिष्य विशेषेण त्रिविधं त्रिविधेन प्रत्या- सावद्यख्यानं निर्दिष्टं । शिष्यः' तो कह निज्जुत्तीएऽणुमैनिसेहोत्ति ? सो सविसयंमि । सामनेणं नत्थि उ तिविहं तिविहेण योगप्रत्याको दोसो।2।' ततः कथं प्रत्याख्याननियुक्त्या 'दुविहं तिविहेणं पढमो' इत्युक्त्याऽनुमतिप्रत्याख्याननिषेधः कृतः ? ख्यानौच्यते, स स्वविषये एव, न तु विषयबाह्ये । सामान्येन तु नास्ति त्रिविधं त्रिविधेन भङ्गस्ततः को दोषः । तथा 'पुत्ताई- II मेदाः ॥ संतैनिमित्तमित्तमेगारसिं पवन्नस्स । जपंति केइ गिहिणो दिरकाभिमुहस्स तिविहं पि । 3 / ' केचिदेवं जल्पन्ति दीक्षाभिमुखस्य पुत्रादिसन्ततिनिमित्तमात्र, तावता पुत्रादयो गृहमाराहाः स्युरित्यादिहेतोरेकादशी प्रतिमां प्रपन्नस्य गृहिणस्त्रिविधं त्रिविधेन प्रत्याख्यानं भवेत् । आह ' कहं पुण मणसा करणं कारावणं अणुमई य । जह वयतणुजोगेहिं करणाई तह भवे मणसा । 4 / ' अत्र परः प्राह कथं मनसा करणादि स्यात् ? उच्यते, यथा वाक्तनुयोगाभ्यां तथा मनसापि करणादि भवेत् । हेतुमाह-' तयहीणता वयतणुकरणाईणमहब मणकरणं । सावजजोगमणणं पनत्तं वीयरागेहिं । 5 / ' वाक्तनोः करणादीनां करणकारणानुमतीनां tada'dhInatvAttasya मनोऽधीनत्वात् । अथवा मनःकरणमिदं वीतरागैः प्रज्ञप्तं यत्सावद्ययोगस्य मननं चिन्तनं । ' कारावणं पुण मणसा चिंतेइ य करेउ एस सावज्जं । चिन्तेइ य कए पुण सुट्ट कयं अणुमई होइ । 6 / ' कारापणं पुनर्मनसा चिन्तयति, एष सावद्यं करोतु, अन्येन कृते पुनश्चिन्तयति सुष्टु कृतं, एवमनुमतिः स्यात् । गत आयो भेदः स चैकविध एव । तथा 'तिविहं दुविहेणं' इति भङ्गक उच्यते-यथा न करोति न कारयति कुर्वन्तं नानुजानाति मनसा वाचा 1, न करोति न कारयति कुर्वन्तं नानुजानाति मनसा कायेन 2, एवं वाचा कायेन 3, etai ॥ 214 // Jain Education Inter For Private & Personal use only Page #431 -------------------------------------------------------------------------- ________________ Jain Education Internal स्त्रिभिर्द्वितीयो मूलमेदः 2 | न करोति न कारयति कुर्वन्तं नानु0 मनसा 1, एवं वाचा 2, एवं कायेन 3, एष त्रिधा तृतीयो मूलभेदः 3 / तथा 'दुविहं तिविहेणं' एष भङ्ग उच्यते यथा न करोति न कारयति मनसा वाचा कायेन 1, एवं न करोति कुर्व्वन्तं नानु0 2, एवं न कारयति कुर्व्वन्तं नानुजा0 मनसा वाचा कायेनेति तुर्यो मूलभेदः 4 / अथ 'दुविहं दुविणे ऽति भङ्ग उच्यते यथा न करोति न कारयति मनसा वाचा 1, एवं न करोति कुर्व्वन्तं नानुजानाति 2, न कारयति कुर्व्वन्तं नानु0 3, एते 3 भङ्गाः मनोवाग्भ्यां लब्धाः, एवमेव मनः कायाभ्यां 3, तथा मनोवाग्भ्यां 3, एवं भङ्गाः 9, पञ्चमो नवधा मूलभेदः 5 / अथ 'दुविहं एगविहेणं 'ति भङ्गः, न करोति न कारयति मनसा 1, एवं न करोति कुर्व्वन्तं नानुजानाति 2 न कारयति कुर्व्वन्तं नानु0 3, एवं 3 भङ्गा मनसा लब्धाः एवं वाचा त्रयं, कायेनापि त्रयं, जाताः 9, षष्ठो नवधा मूलभेदः 6 / अथ ' एगविहं तिविहेणं ' भङ्गाः न करोति मनोवाक्कायैः 1 एवं न कारयति 2, कुर्व्वन्तं नानुजा0 मनोवाक्कायैः 3, एप त्रिधा सप्तमो भेदः 7 / अथ 'एगविहं दुविहेणं' भङ्गः, न करोति मनोवाग्भ्यां 1, एवं मनः कायाभ्यां 2, एवं वाक्कायाभ्यां 3, न करोतीति पदेन यथा भङ्गा 3, तथा न कारयतीति पदेनापि 3, कुर्व्वन्तं नानुजानाति अत्रापि 3, एवं भङ्गाः 9, अष्टमो नवधा भेदः । अथ 'एगविहं एगविहेणं 'ति भङ्गः, न करोति मनसा 1, एवं न कारयति 2, कुर्व्वन्तं नानु0 3, एवं वाचापि 3, कायेनापि 3, एवं (नवधा) नवमो मेदः 9 / अत्राद्ये भङ्गे एको भेदः 1, द्वितीयतृतीयतुर्येषु प्रत्येकं भङ्गत्रयं पञ्चमषष्ठयोर्नव नव, सप्तमे त्रिकं, अष्टमनवमयोर्नव नवेति, भङ्गाः सर्वे मीलिता : 49, अतीतं निन्दामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामीति कालत्रयगुणिताः 147 भङ्गाः, उक्तं च-' लद्धफलमाणमेयं भंगाओ भवंति औण सावध योगप्रत्या ख्यान भेदाः ॥ Page #432 -------------------------------------------------------------------------- ________________ बावश्यकनियुक्ति- दीपिका ॥ 11 ॥ 215 ॥ पन्नासं । तीयाणागयसंपैगुणियं कालेण होइ इमं । 7 / ' लब्धं च तत्फलं च लब्धफलं तस्य मानं प्रमाणमेतत् , यथा सर्वेषा- सावद्यमपि मूलभेदानां भेदभङ्गाः 49 भवन्ति ते च प्राग् दर्शिता एव, लब्धफलमानं 49 भङ्गरूपं तीतानागतसम्प्रतिकालेन योगप्रत्यागुणितमिदं भवति, यथा 'सीयालं भंगसयं, कह ! कालतिएण होइ गुणणाओ । तीयस्स पडिकमणं पच्चुप्पन्नस्स संव- ख्यानरणं । 8 / ' पञ्चक्खाणं च तहा होइ एसस्स एव गुणणाओ । कालतिएणं भणियं जिणगणहरवायगेहिं च । 9 / ' सप्त- मेदाः ॥ चत्वारिंशं भङ्गशतं स्यात्कथमित्याह-कालत्रिकेण गुणनात् , यथाऽतीतस्य सावधस्य प्रतिक्रमणं निन्दादिना, प्रत्युत्पन्नस्य । वर्तमानस्य संवरणं अकरणेन, एष्यतो भविष्यत्कालसम्बन्धिनश्च प्रत्याख्यानं निषेधेन, एवं कालत्रिकेण गुणनात् जिनैर्गणधरैर्वाचकैश्च भणितं । स्थापनाअथ प्रकृतगाथायामेव साधुप्रत्याख्यानभेदानाह-'तिविहं तिविहेणं समीगुत्तीही 'त्यादि, त्रिविधं योगाः त्रिविधेन, अनेन सर्वसावद्ययोग 1 करणानि प्रत्याख्यानादर्थतः 27 भेदा लब्धफलं उक्ताः, यथा मनसा न करोति 1, नकारयति 2, नानुजानाति 3, एवं वाकायाभ्यामपि त्रिकं त्रिकं चेति भेदाः 9, कालत्रयगुणाः 27, इदं च प्रत्याख्यानजातं AUR15 ॥ तिविहं तिविहेणं तिविहं दुविहेणं तिविहं एगविहणं दुविहं तिविहेणं दुविहं दुविहेणं एगविहेणं एगविहं तिविहेणं एगविहं दुविहेणं एगविहं एगविहेणं 0 AN 3 Jan Education inte Page #433 -------------------------------------------------------------------------- ________________ सामायिकस्य त्रिकालिक्ता। सामायिक समितिगुप्तिभिः पालितामिः स्यात् । तत्रेर्यादिकाः समितयस्ताश्च प्रवीचाररूपाः, प्रवीचारश्चारित्रे प्रवृत्तिरिति । गुप्तयस्तु प्रवीचाराप्रवीचाररूपाः शुभप्रवृत्त्यशुभाऽप्रवृत्तिलक्षणा मनोगुप्त्यादयः । अन्ये त्वाहुः 'अष्टौ प्रवचनमातरः सामा- यिकसूत्रेण सहगृहीताः-यथा 'करेमि भंते ! सामाइयं 'ति समितय आताः, 'सव्वं सावज्जं जोगं पञ्चरकामी 'ति गुप्तयः । समितयः सत्क्रियाप्रवृत्ती, गुप्तयस्त्वसत्क्रियानिग्रहे । अमृषु सामायिकं 14 पूर्वाणि च मातानि । इह 'सीयालं भंगसयं तिविहं तिविहेणं' त्युक्तितः कालत्रयसावद्ययोगसंवरणं तथा योगत्रयं करणत्रयं च निरूपितं । तेन च सर्व सामायिकसूत्रं स्पष्टं, यथा ' करेमि भंते ! सामाइयं 'ति वर्तमानकालसम्बन्धिनः सावद्ययोगस्य संवरणहेतुपदं 'सव्वं सावज्जं जोगं पच्चरकामि जावजीवाए ऽत्ति भविष्यत्कालसंबंधिनः प्रत्याख्यानपदं । ' तस्स भंते पडिकमामी 'ति अतीतकालसंबंधिनः प्रतिक्रमणपदं । तथा 'तिविहं तिविहेणे ऽत्यादीनि भङ्गकपदानि । एतानि चानया गाथया प्रायः स्पृष्टानि, तत आह 'सुत्ते ऽत्यादि । एवं सूत्रस्पर्शिनियुक्तर्विस्तरार्थों भङ्गजालकथनेन गतः ॥ 1052 ॥ उक्तमेवार्थ स्पष्टयति 'सामा' सामाइअं करेमि, पञ्चकामी पडिक्कमामित्ति । पच्चुप्पन्नमणागयाईअकालाण गहणं तु ॥ 1053 ॥ सामायिकं करोमि, सावा प्रत्याख्यामि, प्राकृतात्प्रतिक्रमामीति यथाक्रमं प्रत्युत्पन्नाऽनागताऽतीतकालानां ग्रहणं । अथ तस्य भदंत प्रतिक्रमामीति यत्प्राग्व्याख्यातं तत्रोच्यते-यद्यपि प्रतिक्रमामीति क्रियायाः सावद्ययोगः कर्म, कर्मणि च द्वितीया ततस्तस्वस्थाने तमिति स्यात, परमवयवावयविसम्बन्धेत्र पष्ठी, ततोऽयमर्थः-योऽसौ त्रिकालविषयः सावधयोगस्तस्यातीतं सावद्यांशं प्रतिक्रमामि ॥ 1053 ॥ परः प्राह 'tivi' Jain Education Page #434 -------------------------------------------------------------------------- ________________ Avazyaka- नियुक्तिदीपिका ॥ द्रव्यभावप्रतिक्रमणे दृष्टान्तौ ॥ ॥ 216 ॥ तिविहेणति न जुत्तं, पडिवयविहिणा समाहि जेण अत्थविगप्पणयाए, गुणभावणयत्ति को दोसो?॥ ___ 'तिविहेणं 'त्यत्र त्रिविधेनेति न युक्तं उपलक्षणत्वात् त्रिविधमपि, किमित्याह-येन प्रतिपदविधिना समाहितं, प्रतिपदं अस्यार्थ उक्तः, तद्यथा 'मणेणं 'इत्यादि, अत्रोच्यते-अर्थविकल्पनया गुणभावनयेति वा को दोषः अर्थविकल्पनार्थ भेदोपदर्शनं, गुणभावना-गुणाभ्यासः, ताभ्यां हेतुभ्यां, कोऽर्थः-एवं ह्युक्ते सामान्यविशेषरूपत्वं सर्वस्याप्यर्थस्य दर्शितं स्यात् , यतः 'तिविहं तिविहेणे ति सामान्यरूपता दर्शिता 'मणेणं' इत्यादिना तु विशेषरूपता । तथा एवमाख्याते यः सामायिकरूपो गुणस्तस्य पुनः पुनराख्यानात्मिका भावना स्यात् , भावना च कर्मक्षयहेतुरिति । 'तस्स भंते !' इति पुनर्भदंतशब्दग्रहणं अनुस्मरणार्थे, सर्वक्रियान्ते गुरोः प्रत्यर्पणं कार्यमिति ज्ञप्त्यर्थं च । यदुक्तं भाष्ये ऽसामाइयपचप्पणवयणो वाऽयं भदंतसहोत्ति । सवकिरियावसाणे भणियं पञ्चप्पणमणेणं । 1 / ' सामायिकप्रत्यर्पणवचनोऽयं भदन्तशब्द इति सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति भणितं ॥ 1054 ॥ प्रतिक्रमामीति प्रतिक्रमणं मिथ्यादुःकृतमुच्यते, अतस्तन्निक्षेपमाह 'दव्वं' दवम्मि निण्हगाई, कुलालमिच्छंति त्त्थुदाह्र्न्न्ण्। भावंमि तदुवउत्तो, मिआवई त्त्थुदाह्र्न्न्।1055॥ द्रव्यप्रतिक्रमणं प्रतिक्रमणप्रतिक्रमित्रोरभेदोपचाराद् निवादिः, तत्र द्रव्यप्रतिक्रमणे कुलालमिथ्यादुःकृतं उदाहरणंयथा क्वापि कुलालकुट्यां साधुषु स्थितेष्वेकः क्षुल्लः कर्करैर्भव्यभाण्डानि काणानि कुर्वन् कुलालवारितो ऽहा mithyAduHkRta'miti वदन पुनः पुनः छिद्रयति । कुलालेन कर्णमोटं दत्वा क्षुल्लवारितेन ' हा मिथ्यादुःकृतमि 'ति वदता पुनः पुनः करें । Pl ॥ 216 ॥ Jain Education inte Page #435 -------------------------------------------------------------------------- ________________ निन्दानिक्षेपोदाहरणानि । / मोटिताविति । भावप्रतिक्रमणं सम्यगदृष्टी, तदपयुक्तो मिथ्यादुःकृतोपयुक्तः । तत्र मृगावत्युदाहरणं:-कौशाम्ब्यां श्री वीरसमवसृतौ सविमाने चन्द्रसूर्यागमे चेटकराजसुता मृगावती साध्वी व्याक्षिप्तचित्ता वेलामजानन्ती साध्वीषु सर्वास्वपि गतासु स्थिता, चन्द्रार्कगमनेन तमसि जाते उपाश्रयमायाताऽऽलोचयन्त्यार्यचन्दनया ताडिता सम्यक मिथ्यादुःकृतं ददती पादयोः पतिता केवलं प्राप ॥ 1055 ॥ अथ 'निन्दामी 'ति 'सच' सचरित्तपच्छयावो, निंदा तीए चउक्कनिक्खेवो । दवे चित्तयरसुआ, भावेसु बहू उदाहरणा ॥ 1056 ॥ सचारित्रस्य सत्त्वस्य पश्चात्तापः-स्वप्रत्यक्षं जुगुप्सा निन्दा, तस्य नामादिश्चतुष्को निक्षेपः । द्रव्ये चित्रकरदारिकासिंहरथाख्यस्य नगातिख्यातिप्रसिद्धस्य प्रिया कनकमालाख्या, प्राग्भवे तस्यैव जितशत्रुनामनृपस्य कनकमञ्जरीनाम्ना राज्ञोऽभीष्टाऽपि विजने स्ववेषं परिधाय सदा स्वं निनिन्द । भावे बहूदाहरणानि, तानि च योगसङ्ग्रहे वक्ष्यन्ते । निन्दालक्षणं चेदं-'हा ! दुट्ट कयं हा ! दुट्ठ कारियं दव अणुमयं हत्ति । अंतो अंतो डज्झइ पच्छातावण vevNto।1।' अन्तः अन्तः मध्ये मध्ये दह्यते पश्चातापेन वेपमानः ॥ 1056 ॥ 'गर गरहावि तहाजाईअमेव नवरं परप्पगासणया । दवमि मरुअनायं, भावे साहू उदाहरणम् ॥ 1057 ॥ गर्दापि तथाजातीयैव निन्दाजातीयैव, नवरमयं भेदः, परप्रकाशनया गर्दा स्यात । द्रव्यगर्दायां मरुकस्य ज्ञातंदृष्टान्तः, यथैको बटुक उपाध्यायमूचे-अहं स्वप्ने स्नुषया समं उषित इति । 'भावे साहू उदाहरणं 'ति भावेऽप्रमत्तः साधु Jain Education inte For Private & Personal use only Page #436 -------------------------------------------------------------------------- ________________ वावश्यक निगमनं नयाश्च ॥ रुदाहरणं-'गंतूण गुरुसगासं काऊण य अंजलिं विणयमूलं । जह अप्पणो तह परे जाणावण एस गरिहा u।1।' यथा नियुक्ति- आत्मना पापस्य ज्ञान तथा परस्मिन् ज्ञापनं । / 1057 ॥ किं निन्दामि ? किं गर्हे ? इत्यत आह-' आत्मानं ' अतीतसादीपिका ॥ वद्यकारिणं, तथा तं 'व्युत्सृजामि' विशेषेण उत्सृजामीति त्यजामीति व्युत्सर्गः, स नामादिभेदाचतुर्दा, तत्र 'दव' INI दवविउस्सगे खलु, पसन्नचंदो भवे उदाहरणं । पडिआगयसंवेगो, भावंमिवि होइ सो चेव ॥ 1058 ॥ द्रव्यव्युत्सर्गो गणोपधिदेहान्नादित्यागः आर्त्तादिध्यानैः कायोत्सर्गो वा, तत्र प्रसन्नचन्द्रो युध्यमान उदाहरणं, स एव प्रत्यागतसंवेगः पुनरपि प्राप्तसंवेगो भावोत्सर्ग उदाहरणं भवति । / 1058 ॥ अथ निगमयति ' साव' सावजजोगविरओ,तिविहं तिविहेण वोसिरिअ पाव्ण्। सामाइअमाईए, एसोऽणुगमो प्रिस्म्त्तो॥1059॥ __त्रिविधन करणेन त्रिविधं पापं व्युत्सृज्य, सामायिकादौ-सामायिकारम्भे, मोऽलाक्षणिकः, कर्त्ता सावद्ययोगविरतः स्यात् । एषोऽनुगमः-सूत्रपाठः परिसमाप्तः ॥ 1059 ॥ अथ नयाः 'विजा' विजाचरणनएसुं, सेस समोआरणं तु काय्व्ण्। सामाइअनिज्जुत्ती, सुभासिअत्था प्रिस्म्त्ता॥1060॥ ___ विद्याचरणनययो नक्रियानययोर्मध्ये शेषाणां नैगमादीनां समवतारणं कर्त्तव्यं । तुशब्दात्तौ ज्ञानक्रियानयौ वाच्यौ इति विशिनष्टि । सामायिकनियुक्तिः सुभाषितार्था सुष्ठूतार्था ॥ 1060 ॥ अथ ज्ञानक्रियानयावाह ' नायं' नायंमि गिहिअवे, अगिव्हिअवम्मि चेव अत्थंमि । जइअवमेव इअ जो, उवएसो सो नओ नामं ॥ ॥ 21 ॥ Jan Education |www.janelibrary.org Page #437 -------------------------------------------------------------------------- ________________ jnyaankriyaanyo|| ग्रहीतव्ये उपादेयेऽग्रहीतव्ये हेये चैवार्थे ज्ञाते सति यतितव्यं मुक्त्यर्थे यत्नः कार्यः, अतो ज्ञानमेव मुक्त्यङ्गं अज्ञानात प्रवृत्तस्य मुक्त्यभावात् , यतः 'पढमं नाणं तओ दया0'गीयत्थो य विहारो0' एतदेव गाथादलं क्रियानयार्थे याख्यायते । ज्ञाते ग्रहीतव्येऽग्रहीतव्ये च यतितव्यमेव क्रियायां, ततः क्रियैव मुक्त्यङ्गं अक्रियस्य मुक्त्यभावात् , 'यतः क्रियैव फलदा पंसां न ज्ञानं फलदं मतं । न हि स्त्रीभक्ष्यमोगज्ञो ज्ञानादेव सुखी भवेत् । / ' तथा 'सुबहुं पि सुयमहीयं' इति योऽन्याऽन्यविभागेनोपदेशः स नयो नाम, ज्ञाननयः क्रियानयश्चेत्यर्थः । / 1061 ॥ अथाचार्यः 'सो' सवेसिपि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तं सवनयविसुद्धं, जं चरणगुणदिओ साह ॥ 1062 ॥ सर्वेषामपि नयाना बहुविधां वक्तव्यतां निशम्य तत्सर्वनयानां विशुद्ध सम्मतं यच्चरणगुणस्थितः साधः, चरणं चारित्रं गुणो ज्ञानं तयोः स्थितः साधुरिति मोक्षसाधकः, यतः 'संजोगसिद्धी' इत्यादि ॥ 1062 / / इति सामायिकनियुक्तिः सम्पूर्णा । नित्यं( यस्मात् )जगाद भगवान् सामायिकमेव निरूपमोपायं । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ 1 ॥ इति श्रीमाणिक्यशेखरसूरिविरचितायामावश्यकनियुक्तिदीपिकायां सामायिकाध्ययनं समाप्तम् । अथ चतुर्विंशतिस्तवः, यतश्चणि:-'सामायिकव्यवस्थितेन पत्तकालं उक्त्तिणादीणिवि अवस्स कायवाणि ' तत्रानन्तराध्ययने सावद्ययोगविरतिरूपं सामायिकमुक्तं इह तु तदुपदेष्ट्रणामहेतामुत्कीर्तनं कार्यमित्यस्याध्ययनस्य चत्वार्यनुयोगद्वाराणि स्युस्तत्रोपक्रमः सामायिकाध्ययनवद्ज्ञेयो निक्षेपस्तु त्रिधा ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्च । tatrau Jain Education Page #438 -------------------------------------------------------------------------- ________________ चतुर्विंशत्यादेनिक्षेपाः । / आवश्यकता घनिष्पनोऽध्ययनमिति । नामनिष्पन्नस्त्वेवं 'चौ' नियुक्ति- चउवीसगत्थयस्स u, णिक्खेवो होइ न्नाम्न्निप्फ्न्न्न्नो। चउवीसगस्स छक्को, थयस्स उ चउबिहो होइ॥ दीपिका ॥ ___चतुर्विशतिस्तवाध्ययनस्य नाम्ना निष्पनो निक्षेपो न्यासो भवति, यथा चतुर्विंशतिस्तव इति । तत्रापि चतुर्विशतेः ॥ 218 ॥ | शब्दस्य षटूः षड्विधः, स्तवस्य तु चतुर्विधो निक्षेपः ॥ 1063 ॥ तद्यथा ' नाम' NI नामंठवणा दविए, खित्ते काले तहेव भावे । चउवीसगस्स एसो, निक्खेवो छविहो होइ ॥ 191 ॥ ___नामचतुर्विंशतिः, स्थापनाचतुर्विंशतिरित्यादि । तत्र नामचतुर्विंशतिरिति यस्य जीवस्याजीवस्य वा चतुर्विशतिरिति नाम क्रियते, चतुर्विशतीतिशब्दो वा । स्थापनाचतुर्विंशतिरक्षादावियं चतुर्विंशतिरिति स्थापना । द्रव्यचतुर्विंशतिर्द्रव्याणां सचित्ताचित्तमिश्ररूपाणां द्विपदचतुष्पदापदरूपाणां वा चतुर्विंशतिः । क्षेत्रचतुर्विशतिर्भरतादीनां । एवं काले समयादीनां, भावे कृष्णादिपर्यायाणां । इह सचित्तद्विपदतीर्थकद्रव्यचतुर्विंशत्याऽधिकारः ॥ 191 ॥ ' नाम' IN नाम ठवणा दविए, भावे अथयस्स होइ निक्खेवो। दवथओपुप्फाई, संतगुणुक्त्तिणा भावे ॥ 192 ॥ नामस्तवः, स्थापनास्तव इत्यादि । आद्यौ स्पष्टौ । द्रव्यस्तवः पुष्पादिः, कारणे कार्योपचारात् , पुष्पादिमिः पूजा द्रव्यस्तवः इत्यर्थः । इह चूर्णि(णौ) 'आदिग्रहणेण vtthgNdhaalNkaaraadigrhnnN'| भावस्तवः सद्गुणोत्कीर्तना-सतां विद्यमानानां गुणानां कीर्चना कथना । / 192 ॥ 'dava' ||218 // Jain Education Intel Page #439 -------------------------------------------------------------------------- ________________ davathao भावथओ, दवथओ बहुगुणत्ति बुद्धि सिआ|अनिऊन्न्मिव्य्न्न्मिन्न्ण्, छज्जीवहिअंजिणा बिंति ॥ भावस्तवा द्रव्यस्तवो भावस्तवश्च द्वावपि पुण्यार्थमधिकृतौ । तथापि ' द्रव्यस्तवो बहुगुणः ' एवं चेद्बुद्धिः स्यात् , इदं अनिपुणम- धिक्यम् । / तीनां वचनं यतो जिनाः षड्जीवहितं ब्रुवते ॥ 193 ॥ तथा 'छज्जीव' छज्जीवकायसंजमु, दवथए सो विरुज्झई क्सिन्नो|तो कसिणसंजमविऊ, पुप्फाईअंन इच्छ्ण्ति॥194॥ षड्जीवनिकायानां संयमा-संघट्टनादित्यागः, द्रव्यस्तवे स कृत्स्नः पूर्णो विरुध्यते, ततः कृत्स्नसंयमविदः साधवः । पुष्पादिकं द्रव्यस्तवं नेच्छन्ति ॥ 194 ॥ भाष्यं 'अक' अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दवथए कूवदिटुंतो ॥ 195 ॥ | अकृत्स्नप्रवर्तकानां अधिकारात्संयमे, तत एव विरताविरतानां एष द्रव्यस्तवो युक्तः । संसारस्य प्रतनुकरणः क्षयकरः शुभानुबन्धित्वात् प्रभूततरनिर्जराहेतुत्वाच्च । तत्र द्रव्यस्तवे कूपदृष्टान्तो यथा-तृषामलाद्या" लोकः कूपं खनन् तृषापंकादिना विशेषतो बाध्यते तथापि तदुत्थाम्भसैव तृषाद्यपनयत्यन्ये च सुखिनः स्युः, एवमिहापि यद्यपि सावधं तथापि तत एवैषां धर्मध्यानं ॥ 195 ॥ अथ सूत्रालापकनिष्पन्न निक्षेपस्यावसरः, स चानुगमे सति स्यात् , अनुगमो द्विधा, सूत्रानुगमो niyuktynugmshc। तत्र नियुक्त्यनुगमस्त्रिधा-निक्षेपोपोद्घातसूत्रस्पर्शिकभेदात , तत्राद्योऽनुगतो वक्ष्यते च, द्वितीयस्तु ' उद्देसे निद्देसे' इत्यादि गाथाभ्यां ज्ञेयः । तृतीयस्तु सूत्रानुगमे सति स्याद्यतः 'सुत्तं सुत्ताणुगमो सुत्तालावगकओ ya nikkhevo । Jain Education Internal For Private & Personal use only SR.sww.jainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्तिदीपिका लोक्निक्स्सेपाः॥ 1219 ॥ सुत्तप्फासियनिज्जुत्ति नया य समगं तु वच्चंति । 1 / ' सूत्रं, सूत्रानुगमः, सूत्रालापककृतश्च निक्षेपः, सूत्रस्पर्शिकनियुक्तिनयाश्च समकमेव ब्रजन्ति चलन्तीत्यर्थः । एषां विषयविभागः पुनरेवं 'होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नास्विन्नियोग्।1। सुत्तप्फासियनिज्जुत्तिनियोगो सेसओ पयत्थादी । पायं सो च्चिय नेगमनयाइमयगोयरो भणिओ । 2 / ' श्रुतानुगमः सपदच्छेदं पदविच्छेदसहितं श्रुतं उक्त्वा कृतार्थो भवति । सूत्रालापकस्य न्यासो निक्षेपः नामादिन्यासस्य विनियोग व्यापारं कृत्वा कृतार्थः स्यात् । शेषं पदार्थादिः पदार्थपदविग्रहादिः सूत्रस्पर्शिनियुक्तेर्नियोगो व्यापारः स्यात् । स एव प्रायो नैगमनयादीनां मतस्य गोच्र्ः। सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यलोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तैस्सं, चउवीसंपि केवली ॥ 1 ॥ सूत्रम् ____ 'लोगस्सुञ्जोयगरे' इत्यादि-लोकस्योद्योतकरान् , धर्मप्रधानं तीर्थं कुर्वन्तीति धर्मतीर्थकरान् , जिनान् रागद्वेषजेतॄन् , अर्हतः कीर्तयिष्यामि-नामभिः स्तोष्ये, चतुर्विंशतिमपि केवलिनः ॥ 1 ॥ अत्र नियुक्तिः ' णाम' णाम ठवणो दविएं, खिंते काले भवे अभावे |प्ज्ज्व्लोगेअथा, अविहो लोग्न्निक्खेवो॥1064॥ ___ लोक्यते बुद्ध्यते तैस्तैः पर्यायैरिति लोकः, सोऽष्टधा नामलोक इत्यादिः पर्यवलोकान्तः ॥ 1064 ॥ भाष्यकृद् द्रव्यादिलोकान् व्याख्याति 'जीव'. जीवमजीवे रूवमरूवी, सपएसमप्पएसे a। जाणाहि दवलोग, णिच्चमाणिञ्चं च जं दत्वं ॥ 196 ॥ 219 ॥ Jain Education inte For Private & Personal use only . Page #441 -------------------------------------------------------------------------- ________________ __ जीवाजीवान् रूप्यरूपिभेदान् सप्रदेशाप्रदेशभेदानित्येवंभूतं द्रव्यलोकं जानीहि । तत्र सकर्माणो जीवाः, पुद्गलाश्च रूपिणः । अन्ये जीवा धधिकिआशाः कालश्चारूपिणः । एकैकाणवः कालश्चाप्रदेशाः, एकैकाणून् कालं च विना सर्वद्रव्याणि सप्रदेशानि, द्रव्यमेव लोको द्रव्यलोकस्तं जानीहि । अस्यैव व्यापकं धर्म दर्शयति-नित्यानित्यं च यद् द्रव्यं सर्वमपि, चशब्दादमिलाप्याऽनभिलाप्यादि, स द्रव्यलोकः ॥ 196 ॥ स्थापना जीवाजीव्योनित्यानित्य्ताम्॥ द्रव्यतो संसारीजीवो रूपी 1 नारकादिपर्यायेण द्वयादिसमयेषु सप्रदेशः नारकादी आद्यसमयोत्प नोऽप्रदेशः । जीवो द्रव्यतया नित्यः । पर्यायतोऽनित्यः । अरूपी सिद्धः स द्वितीयादिसमये सप्रदेशः । आद्यसमयसिद्धोऽनन्तर सिद्धोऽप्र0 / द्रव्यार्थतया नित्यः पर्या यार्थतयाऽनित्यः एवं जीवानाश्रित्योक्तं अथाजीवाः रूपी पुद्गलास्तिकायः द्वयणुकादिः द्विप्रदेशावगाढा दिः द्वयादिसमयस्थितिः द्वयादिगुणकृष्णादिः सप्र0 अणुः एकप्रदेशावगाढः एक समयस्थितिः एकगुणकृष्णादिरप्रदेशः । अरूपिणो धर्माधर्माकाशास्तिकायाः सप्रदेशा, कालोऽप्रदेश, | नित्याः पर्यायतोऽनित्याः । अथ जीवाजीवयोर्नित्यानित्यतामाह 'गइ । गई सिद्धाभविआयो,अभैविअ पुग्गले अणागर्यद्धा य । तीअर्द्ध तिन्नि कार्यों, जीवाजीवेटिई चुहा|1971 सामायिकाध्ययने इव व्याख्येया, किन्तु जीवाजीवयोव्यत्वेन नित्यत्वेऽपि गत्यादिपर्याययोगाचतुर्विधा स्थितिः स्यात् । Jain Education Intel | Page #442 -------------------------------------------------------------------------- ________________ Avazyaka नियुक्तिदीपिका ॥ 220 ॥ जीवा गत्या, सिद्धत्वेन, भव्यत्वेन, अभव्यत्वेन च । अजीवास्तु पुद्गलापुद्गलत्वेन, अनागतकालाः अतीतकालाः त्रयो धम्मोध- क्षेत्रकालम्माकाशास्तिकायाः स्वस्वरूपेण, क्रमात सादिसान्ताः, सादिअनन्ताः. अनादिसान्ताः, अनाद्यनन्ताः जीवाः॥197॥ 'आगा' IN भवभाव आगासस्स पएसा, उड्च अहे अतिरियलोए |जान्नाहि खित्तलोगं, अणंत jinndesiaNsmmN॥19|| लोकाः ॥ ___ ऊर्ध्वमधश्च तिर्यग्लोके च ये आकाशस्य प्रकृष्टा देशा विभागाः प्रदेशाः सन्ति तं क्षेत्रलोकं जानीहि । अनन्तमित्यत्र । प्राकृतत्वादनुस्वारलोपः, जिनैर्देशितं उक्तं सम्यक् ॥ 198 ॥ 'सम' समयावलिअमुहुत्ता, दिवसमहारत्तपरकमासा y। संवच्छरजुगपलिआ,सागरओसप्पि परिअट्टा ॥ 199 ॥ ___ सामायिकाध्ययनवत् समयादिकः कालः काललोकः इति शेषः ॥ 199 ॥ 'र' णेरइअदेवमणुआ, तिरिस्कजोणीगया य जे स्त्ता। तमि भवे वात्ता, भवलोगं तं विआणाहि ॥ 200 ॥ | _ नैरयिकाद्यास्तिर्यग्योनिगता ये सत्त्वास्ते तस्मिन् भवे वर्तमाना यमनुभावमनुभवन्ति तं भवलोकं, भव एव लोको भवलोकः ॥ 200 ॥ ' ओद' ओदइए ओवसमिएं,खइए अतहा खओसमिए आपरिणामि सन्निवाए,अछविहो भाव्लोगौ।201॥ , औदायिकः1 औपशमिकः2क्षायिकः3 क्षायोपशमिकः 4 पारिणामिकः 4 सांनिपातिकः 6 एष पइविधो भावलोकः । तत्र कर्मण उदयेन निवृत्त औदयिकः, एवं उपशमेन औपशमिका, क्षयेण क्षायिकः, उदितकांशस्य क्षयेणानुदितस्योपशमेन ॥ 220 ॥ Jain Education inte Page #443 -------------------------------------------------------------------------- ________________ ca क्षायोपशमिकः, परिणाम एव पारिणामिकः, संनिपातो व्यादिभावानां संयोगस्तत्र भवः सांनिपातिकः, स चौघ्तोऽनेक्भेदो। भावलोके ज्ञेयोऽविरुद्धास्तु 15 मेदाः, उक्तं च-ओदइअखओवसमे परिणामेक्केको गइचउक्केऽवि । खयजोगेण वि चौरो तदभावे भङ्गाः ॥ उवसमेणंपि । 1 / उवसमसेढी एक्को केवलिणोवि य तहेव सिद्धस्स । अविरुद्धसंनिवाइय मेदा एमेव पन्नरस । 2 / ' अनयोयाख्या-औदयिका, वायोपशमिकः, पारिणामिक इत्येवं भावत्रयीरूप एकको भङ्गो गतिचतुष्केपि चिन्त्यः, यथानारकाणामौदयिको भावो नरकगत्यादिः, क्षायोपशमिकस्तु पञ्चेन्द्रियतादि, पारिणामिकस्तु जीवत्वादिरेवं भावत्रयगतो नरकगतो भङ्गः 1, एवं शेषगतिष्वपि, ततो भङ्गाः 4 जाताः, तथैव एवं भावत्रयकृताः चत्वारो भङ्गाः, क्षायिकभावयोगे भावचतुष्के सिद्धाः 4 भङ्गाः स्युः, क्षायिकभाववतां क्षायिकसम्यग्दृष्टीनां सर्वगतिष्वपि सम्भवात , एवं पूर्वभङ्गाः 8, तदभाव क्षायिकाभावे औपशमिकेनापि भङ्गाः 4 प्राप्याः, आदावेव सम्यक्त्वाप्तौ चतर्गतिष्वपि औपशमिकभावभावात एवं 12 मेदाः । तथा दर्शनसप्तकं क्षपयित्वोपशमश्रेणी कुर्वत औदयिकादिपञ्चभावकृतो भङ्गः 1 स्यात् , केवलिनस्त्वौदयिकक्षायिकपारिणामिकैः 3 ॥ भावः कृतः क्षायोपशमिकस्तस्य नास्त्यतीन्द्रियाः केवलिन इत्युक्तेः, सिद्धस्यापि क्षायिकपारिणामिकभावकृतः 1, इति सर्वे भङ्गाः 15 अविरुद्धसांनिपातिकस्य, तत्र द्वियोगे 1 त्रियोगे 5 चतयोंगे 8 पञ्चयोगे 1 / विरुद्धसांनिपातिकमेदाः 26 स्युः यथा-औदयिकादिभावपश्चकस्य द्विकसंयोगे 10, त्रिकसंयोगेऽपि 10 चतुष्कयोगे 5, पञ्चयोगे 1 एते 26 विरुद्धा उच्यन्ते, केषाश्चित प्राप्यत्वेन शेषाणामप्राप्यत्वेन च विरुद्धत्वात । तेषु षण्णामेव विस्तारितानां प्रस्तुताः 15 उक्तरीत्याऽऽप्यत्वादविरुद्धाः, तत उक्तं-'अविरुद्धसंनिवाइय, त्ति एकैको भावः सर्वभावाभावश्च जीवानां न भवत्येव । स्थापना Jain Education Internet W ww.jainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 229 // Jain Education Inter auda0 aupa0 1 auda0 क्षायो0 2 औद0 क्षायि0 3 औद0 पारि0 * औप0 क्षायो0 5 औप0 क्षायि0 6 औप0 पारि0 क्षायो0 क्षायि0 8 क्षायो0 पारि0 9 क्षायि0 पारि0 10 द्विसयोगे 10 6 ऊ औद0 औद0 औप0 क्षायो0 औप0 क्षायि0 औद0 औप0 पारि0 औद0 क्षायो0 क्षायि0 औद0 क्षायो0 पारि0 1 2 3 7 औद0 क्षायि0 पारि0 6 औप0 क्षायो0 क्षायि0 औप0 क्षायो0 पारि0 औप0 क्षायि0 पारि0 क्षायो0 क्षायि0 पारि0 10 त्रिसंयोगे 10 8 9 औद0 औप0 क्षायो0 क्षायि0 1 क्षायो0 पारि0 2 औद0 औप0 क्षायि0 पारि0 3 औद0 औप0 औद0 क्षायो0 क्षायि0 पारि0 4 औप0 क्षायो0 क्षायि0 पारि0 चतुर्योगे 5 औद0 औप0 क्षायो0 क्षायि0 पारि0 पंचयोगे 1 एवं 26 तेषु क्षायिकपारि0 इति भङ्गः सिद्धस्य, औद0 क्षायिक पारि0, औद0 क्षायो0 पारि0 एतौ भङ्गौ स्तः, एकः केवलिनः एकः छद्मस्थस्य । औद0 औप0 क्षायो0 पारि01, औद0 क्षायो0 क्षायि0 पारि01, एतौ छद्मस्थस्य, पञ्चयोगे 1 छद्मस्थस्य । एवं षड्भङ्गा अविरुद्धास्तेषु गतिचतुष्के 3 स्युः यथा त्रियोगछद्मस्थस्य एको भङ्गः, चतुर्योगे द्वौ भङ्गौ, पते त्रयो गतिचतुष्केन गुणिताः 12 / भावलोके भङ्गाः ॥ ॥ 229 ॥ Page #445 -------------------------------------------------------------------------- ________________ प्र्याय्लोक्ः॥ ॥ 201 ॥ 'तिबो' | तिबो रागो अदोसो a, उइन्नो जस्स ज्ण्तुन्नो। जाणाहि भावलोअं, अणंतजिणदेसिअंसम्मं ॥ 202 ॥ ____ यस्य जन्तोरुदी) उदयं प्राप्तः तं जन्तुं तेन रागद्वेषरूपभावेन लोक्यत्वात् भावलोकं जानीहि । अनन्तैजिनैः ॥ 202 ॥ 'दव्व' दवगुणखित्तपज्जवैभवाणुभावे अ भाव्प्रिन्नोण्मे। जाण चउविहमेअं, पज्जवलोगं समासेणं ॥ 203 ॥ द्रव्यस्य गुणा वर्णादयस्तथा क्षेत्रस्य पर्याया अगुरुलघवो भरतादिभेदा वा ऊर्ध्वलोकादयः भवस्य नारकादेरनुभावस्तीब्रःखादिः, उक्तं च-'अच्छिनिमीलियमित्तं नथि सुहं दुरस्कमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पञ्चमाणाणं । 1 / ' अक्षिनिमीलितमात्रमपि सौख्यं नास्ति, अनुबद्धं सततं दुःखमेवास्ति । 'असुभा उब्बियणिज्जा सदरसा रूवगंधफासा य । नरए नेरइयाणं दुक्कयकम्मोवलित्ताणं । 2 / ' नरके शब्दादयोऽशुभा वेदनीयाः इत्यादि । तथा भावानां जीवाजीवानां परिणामस्तेन तेन सुरनारकादिभावेन कुण्डलकलशादिभावेन च परिणमनमित्यर्थः, जानीहि । / 203 ॥ द्रव्यगुणादीनाह 'वन्न' वन्नरसगंधसंठाणफासट्राणगैवन्नमए । परिणाम अ बहविहे, पज्जवलोगं विआणाहि ॥ 204 ॥ वर्णाः कृष्णादयः5, रसास्तिक्तादयः5, लवणस्य सर्वरसत्वेनागणितत्वात् । गन्धौ सुगन्धो दुर्गन्धश्च । संस्थानानि परिमण्डलवृत्ताऽऽयतव्यस्रचतुरस्रभेदात् 5, स्पर्शा मृदुखरस्निग्धरुक्षशीतोष्णगुरुलघुभेदाः8 स्थानमवगाहनारूपं, तच्चैकप्रदेशाधनेकधा, Jain Education Intel For Private & Personal use only Page #446 -------------------------------------------------------------------------- ________________ dvividho aavshykniyuktidiipikaa|| द्योत्ः॥ ॥ 222 ॥ गती द्वे, अस्पृशद्गति, स्पृशद्दतिश्च । तत्र इह भवे जीवो यावत्स्वाकाशप्रदेशेष्वगाढस्तावत एव प्रदेशानूर्ध्वमपि ऋजुश्रेण्याऽव। गाहमानस्य प्रदेशान्तराणि समयान्तरं चास्पृशतो या गतिः सा अस्पृशद्गतिः, सा तु सिद्धानामेव । एतल्लक्षणद्वयाभावे स्पृशद्गतिः सा सर्वसंसारिणामेव स्यात् । वर्णादीनां भेदा एकगुणकृष्णादयः । इयता" दवगुण' इति व्याख्यातं, परिणामांश्च बहुविधान् श्वेतवर्णादिसुगन्धादिपुद्गलानां कृष्णवर्णादिदुर्गन्धादिपुद्गलानां भावपरिणमनरूपाननेन तु भावपरिणामेति द्वारं । | शेषद्वारद्वयं तु प्राग्व्याख्यातमेव । पर्याय एव लोकः पर्यायलोकस्तं ॥ 204 ॥ 'आलु' | आलुक्कै अ पलुक्कै, लुक्कै संलुक्कई अ एग्त्त्त्था। लोगो अट्ठविहो खलु, तेणेसो वुच्चई लोगो ॥ | आलोक्यते इत्यालोकः, प्रलोक्यते इति प्रलोकः, संलोक्यते इति संलोक एकार्थिका एते शब्दाः यतश्चालोक्यते । इत्यादि, तेन लोकशब्दार्थकथनेनैष नामलोकादिरष्टविधः खलु लोकः सामान्यतो लोक उच्यतेऽत्र लोकोद्योतकरत्वे सर्वे लोका अधिक्रियन्ते ॥ 1065 / / अथोद्योतमाह 'दुवि' दुविहो खलु उज्जोओ, नायवो द्व्भाव्स्ण्जुत्तो। अग्गी दव्वुजोओ, चंदो सूरो मणी विज्जू॥1066॥ __ उद्योत्यते प्रकाश्यते वस्त्वनेनेत्युद्योत उद्योतकारी वस्तुविशेष इत्यर्थः, स द्विधा द्रव्यभावाभ्यां संयुक्तः द्रव्योद्योतो । भावोद्योतश्चेति । अग्निद्रव्योद्योतः, 'विज्जू' विद्युत् , अग्न्यादीनां घटादिद्रव्योद्योतनेऽपि तद्गतनित्यानित्यादिसम्यकस्वरूपानुद्योतनात् ॥ 1066 ॥ नाणं' ॥ 222 ॥ Jain Education Inte Page #447 -------------------------------------------------------------------------- ________________ नाणं भावुजोओ जह भणियं स्व्भाव्द्ण्सीहिण्। तस्स उवओगकरणे, भावुजोअंविआणाहि ॥ 1067 ॥ धर्म___ यथा सर्वभावदर्शिभिर्वस्तुस्वरूपं भणितं, तथा तस्य यद्ज्ञानं स भावोद्योतः, सम्यग् वस्तुबोधात् । तदपि नाविशेषणो- IN/ निक्स्सेपाः॥ द्योता, किन्तु तस्य ज्ञानस्योपयोगकरणे सति भावोद्योतं जानीहि, कोऽर्थः-अर्हत्प्रणीतवस्तुस्वरूपोपयोगे ज्ञातुर्भावोद्योतस्तस्य च कर्त्तारोऽर्हन्त इत्याह । / 1067 ॥ ' लोग' लोगस्सुजोअगरा, दव्वुज्जोएण न हु जिणा हुति। भावुजोअगरा पुण, इंति जिणवरा चुवीस्॥1068॥ ___ भावोद्योतेनोद्योतकरा भावोद्योतकरा मध्यमपदलोपी समासः ॥ 1068 ॥ 'दव्यु' उज्जौज्जोओ, पगासई परिमियम्मि खित्तमि । भावुजौज्जोओ, लोगालोगं पगासेइ ॥ 1069 ॥ द्रव्योद्योतानां अर्कादीनां उद्योतः प्रकाशः परिमिते क्षेत्रे वस्तु प्रकाशयति, 'पहासई 'ति वा पाठः प्रभासते दीप्यते इति, भावोद्योतस्य ज्ञानस्योद्योतो लोकालोकं ॥ 1069 ॥ अथ करशब्दं धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वात् मुक्त्वा धर्म व्याख्याति 'दुह' | दुह दवभावधम्मा, दवे दवस्स davameva'havA । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥ 1070 ॥ धर्मो द्विविधो द्रव्यतो भावतश्च । तत्र द्रव्ये जीवादी धर्मो ज्ञानादिद्रव्यधर्मः, द्रव्यस्यानुपयुक्तस्य धर्मोऽनुष्ठानं । द्रव्यमेवाऽथवा द्रव्यधर्मो धर्मास्तिकायः, तिक्तादिर्वा द्रव्यस्य स्वभावो द्रव्यधर्मः, गम्यादिर्वा स्त्रीविषयो द्रव्यधर्मः । Jan Education inte T Page #448 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्ति दीपिका ॥ ते इति ॥ 223 ॥ 71 ॥ होइ दुखि तत्र केषाश्चिमातुलदुहिता गम्या भोग्या अन्येषामगम्येति । तथा कुलिङ्गो वा कुतीर्थिकधर्मो द्रव्यधर्मः ॥ 1070 ॥ 'दुह॥ तीर्थदुह होइ भावधम्मो, सुअचरणे वा सुआमि स्ज्झाओ। चरणमि समणधम्मो, खंतीमाई भवे dshaa॥ निक्स्सेपाः॥ भावधर्मो द्विधा श्रुतधर्मश्वरणधर्मश्च । श्रुते इति श्रुतविषयो धर्मः स्वाध्यायः सर्व श्रुतज्ञानं । चरणे इति चरणविषयो धर्मः श्रमणधर्मः क्षान्त्यादिरूपो दशधा भवेत् ॥ 1071 ॥ अथ पाठान्तरं 'दुविहो य होइ धम्मो दव्वधम्मो य । भावधम्मो य । धम्मस्थिकाय दव्वे दबस व जस्स जो भावो । 1 / भामि होइ दुविहो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो । 2 / ' प्रागुक्तार्थयुक्त्या व्याख्येयं । अथ तीर्थ 'नाम' नाम ठवणातित्थं, दवतित्थं च भावतित्थं च । एकेपि अ इत्तोऽणेगविहं होइ णायत्वं ॥ 1072 ॥ नामतीर्थ स्थापनातीर्थमित्यादि । इतो नामादिनिक्षेपादनु एकैकं नामादितीर्थमनेकविध ज्ञातव्यं । तत्र नामतीर्थमनेकधा जीवाजीवविषयादिभेदात् । स्थापनातीथं तु साकारानाकारस्थापनाभेदात् ॥ 1072 ॥ द्रव्यभावतीर्थे ज्ञशरीरादिभेदादनेकधा स्यातां, तत्र ज्ञशरीरादिव्यतिरिक्ते द्रव्यभावतीर्थे व्याख्याति 'दाहो' दाहोवसमं तण्हाइ, छेअणं मलपवाहणं चेव्। तिहि अत्थोह निउत्तं, तम्हा तं दवओ तित्थं ॥ 1073 ॥ द्रव्यतीर्थ मागधादि तच्च, दाहस्योपशमो यस्मिन् तत् दाहोपशम, तथा तृष्णायाः छेदनं, मलप्रवाहनं च । एभित्रिभिरथैः करण तैनिश्चयेन युक्तं अर्थ तस्मात्तद्रव्यतस्तीथं पृषोदरादित्वान्निपाते तीर्थमिति सिद्धं । नोआगमतो भावतीर्थ क्रोधा ॥ 223 ॥ Jain Education Intel For Private & Personal use only aloww.jainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ | दिनिग्राहकं शासनं ॥ 1073 ॥ तत आह । 'कोहं' | कोहंमि उ निग्गहिए, दाहस्सोवसमणं हवै तित्थ्ण्। लोहंमि उनिग्गहिए, तण्हावुच्छेअणं होइ॥107॥निक्स्सेपाः॥ ___ क्रोधनिगृहीते तथ्यं तात्त्विकं दाहस्योपशमनं भवति, लोभे निगृहीते तृष्णाव्यवच्छेदनं ॥ 1074 ॥ * अट्ठ' / अढविहं कम्मरयं, बहुएहि भवेहिं संचिअं ज्म्हा। तवसंजमेण धुबै, तम्हा तं भावओ तित्थं ॥ ___बहुभिर्भावैः सश्चितं अष्टविधं कर्मरजो यस्मादत्र शासने तपःसंयमाभ्यां धाव्यते तस्मात्तच्छासनं ॥ 1075 / / ' दंस' दसणनाणचरित्तेसु, निउत्तं जिणवरेहिं सवेहिं । एएण होइ तित्थं एसो अन्नोऽवि प्न्जाओ॥1076॥ ॥ . दर्शनादिषु त्रिष्वर्थेषु सर्वजिनवरैर्नियुक्तं नियोजितं, एतेन त्रिष्वर्थेषु तिष्ठतीति त्रिस्थं, निपाते तीर्थ शासनमेव । एषोऽन्योऽपि ॥ 1076 ॥ अथ करः 'नाम' णामकरो ठवर्णकरो, दबकरो खित्काल्भाव्क्रो। एसो खलु करगस्स u, णिकेवो छविहो होइ ॥ कर एव करकस्तस्य स्वार्थे कः ॥ 1077 ॥ द्रव्यकरादीन् व्याख्याति 'गोम' गोमहिसुट्टिपैलूंण, छगेलीणपि अ करा मुन्नेय्वा। तत्तो अ तर्णपलाले, भुसकंटुंगारंपलले य ॥ 1078 ॥ ___ गोमहिष्युष्ट्रपशूनां, पशुः छागः, छागीनामपि करा राजदेयभागा ज्ञातव्याः, गोकरः महिषीकर इत्यादि, ततः तृणं, पलालं, चुसं-पुरकं, काष्ठं, अङ्गारा लीहालकास्तेषां कर एव कारः पूरणे ॥ 1078 ॥'सिउण्" Jain Education Intel For Private & Personal use only Page #450 -------------------------------------------------------------------------- ________________ Avazyaka niryukti dIpikA // // 224 // Jain Education Inte 11 12 13 14 15 16 सिउंबरजंघाए बलिवद्दकए घए अ चम्मे अ । चुल्लगकरे अ भणिए, अट्ठारसमा करुत्ती ॥ 1079 ॥ शीता हलकर्षः, उदुम्बरो गृहस्य । जङ्घाया जङ्घाबलवतां दूरदेशव्यवसायिनां करः । बलीवर्दाः । पृष्टवाहास्तत्करः, घृतकरः यद् घृतं उत्तरति तत्करः, चर्म्मकरः, चुल्लको भोजनं तदेव करः, इह कराः सप्तदश स्वाभाविकाः सदैव प्रवर्त्तमाना ज्ञेयाः, अष्टादशकरस्योत्पत्तिः स्वकल्पनोत्था, कोऽर्थः प्रागुक्त17कराधिकः स्वेच्छया कृतोऽष्टादशः करः, स चउत्पत्तिक इति प्रसिद्धः ॥ 1079 ॥ ' खितं ' खित्तमि जंमि खित्ते, काले जो जमि होइ कालमि । दुविहो अ होइ भावे, पसत्थु तह अप्पसत्थो a॥ क्षेत्रे यः करः स्यात् स 'खित्तेऽत्ति क्षेत्रविषयः करः, एवं कालकरोऽपि, प्रशस्त आदेयोऽप्रशस्तोऽनादेयः ॥ 1080 ॥ तत्राप्रशस्तत्यागात्प्रशस्ताप्तिरित्यादौ तमेवाह ' कल ' कलहकरो डमरकरो, असमाहिकरो अनिव्वुइकरो अ । एसो उ अप्पसत्थो, एवमाई मुणेयवो ॥ 1081 ॥ रोअत् वालिस्तत्करणशीलः । डमरः कायकलिः, असमाधिः पीडा, अनिर्वृत्तिरस्वास्थ्यं, एष त्वेवमादिरप्रशस्तकरः । / 1081 / / ' अत्थ ' अत्थकरो अ हिअकरो, कित्तिकरो गुणकरो जसकरो अ । अभयकर निव्वुइकरो, कुलगर तित्थंकरंत करो अर्थ: सुशास्त्रार्थग्रहणं तत्करणशीलः, हितं परिणामसुन्दरं, कीर्त्तिर्दानादिजा, गुणा ज्ञानादयः, यशः पराक्रमजं कर निक्षेपाः ॥ ॥ 224 ॥ Page #451 -------------------------------------------------------------------------- ________________ जिण' इत्यादिपदानां व्याख्या। पराक्रमश्चात्र भावारिजयः, शेषं स्पष्टं । कुलं एकाचार्यसन्ततिः, अन्तकरः कान्तकारी ॥ 1082 ॥ इह भावधर्मेण भाव- तीर्थेण प्रशस्तभावकरेण चाधिकारः । अथ 'जिण' इत्यादि 'जिय' जियकोहमाणमाया, जियलोहा तेण ते जिणा हुण्ति। अरिणो हंता रयंहता, अरिहंता तेण वुच्च्ण्ति॥ ___ स्पष्टा, किन्तु क्रोधादिजयनाजिनाः, अरीन् हन्तारः, रजो हन्तारः, पृषोदरादित्वादहन्तः ॥ 1083 / / ' कित्ते' | कित्तेमि कित्तणिजे,सदेवमणुआसुरस्स logss|dsnnnaanncritte,tvvinno दंसिओ जेहिं ॥ 1083 ॥ सदेवमनुजासुरस्य लोकस्य, कीर्तनीयान्नामभिः स्तव्यान्, 'kittemI'ti कीर्तयिष्यामि, यैर्दर्शनज्ञानचारित्राणि तपोविनयश्च दर्शितः ॥ 1083 ॥ 'चौ' चउवीसंति य संखा,उसभाईआ उभण्णमाणा u|अविस्द्द्ग्घ्न्ना,पुन्न् एरवयमहाविदेहेसुं ॥ 1085 ॥ चतुर्विंशतिरिति सङ्कथा, ते च भण्यमाना ऋषभादयः, अन्यथाऽनन्ताः, अपिशब्दग्रहणात् पुनरैरवतमहाविदेहेषु ये तेऽत्रानुक्ता अपि स्तुता ज्ञेयाः ॥ 1085 ॥'क्सि कसिणं केवलकप्पं, लोगं जाणंति तहय पास्ण्ति। केवलचरित्तनाणी, तम्हा ते केवली हुंति ॥ 1086 ॥ कल्पशब्द उपमार्थे ततश्च केवलकल्प केवलज्ञानमिव कृत्स्नं सम्पूर्ण लोकं जानन्ति विशेषरूपतया, पश्यन्ति सामान्यरूपतया, केवलचारित्रिणः सर्वोत्तमचारित्रिणः, रत्नत्रयानिर्यि चारित्रोक्तिश्चारित्रेणैव केवलज्ञानलाभज्ञप्त्यै, केवलज्ञानिनश्च Jain Education Inter | Page #452 -------------------------------------------------------------------------- ________________ बावश्यक नियुक्ति- दीपिका ॥ 'उसममजियंचे'. त्यादिसूत्र। गाथात्रयव्याख्या ॥ ॥ 225॥ केवलशब्दः सम्पूर्णार्थः, तस्मात्ते केवलिनो भवन्ति । अथ चालनाप्रत्यवस्थाने स्वयमुच्यते-लोकस्योद्योतकरानित्यत्र लोकास्लोकस्येति किं नोक्तं ? उच्यते-इह लोकशब्देन पञ्चास्तिकाया गृह्यन्ते, अत आकाशास्तिकायभेदरूपोऽलोकोऽप्यात्तः । तथा लोकोद्योतकृत्त्वं अवधिज्ञात्रादिषु चन्द्रादिषु चास्तीति तन्निरासाय धर्मतीर्थकरानिति । इदं विशेषणद्वयं लोकोत्या विभङ्गज्ञानिष्वपि स्यात्ततो जिनानित्युक्तं । ततोऽप्युपशान्तमोहादिनिरासायाहंत इति । अर्हतः छद्मस्थतानिरासाय केवलिन इति ॥ 1086 ॥ ' उसममजियं चेत्यादिसूत्रगाथा: 3 उसभमजिअं च वंदे, संभवमभिणंदणंचसुमई c। पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ 2 ॥ | सुविहिं च पुप्फदंतं, सीअल सिज्जंस वासुपुजं च । विमलमणंतं च जिणं, धम्म संति च व्ण्दामि॥3॥ कुंथु अरं च मल्लिं, वंदे मुणिसुवयं नमिजिणं c। वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च ॥ 4 ॥ / 'सुविहिं च पुष्पदंत 'ति सुविधेर्द्वितीयं नाम । ' वन्दामि अरिनेमि' इति चूर्णौ , भवपङ्कमग्नस्य जगदुद्धरणाय वृषभोपमत्वेन वृस्स्भ्ः। भावारिभिरजितत्वादजितः । सर्वातिशयानां सम्भवनात्सम्भव इत्यादि । सर्वाहतां गुणानुरूपाणि नामानि ज्ञेयानि, एवं च सर्वेऽप्यर्हन्तो वृषभाः, सर्वे चाजिताः स्युरित्यादि । तथापि नाम्नां विशेषकारणान्याह । अथ नियुक्ति 'उरू' उरूसु उसभलंछण,उसभंसुमिणमि तेण उस्भ्जिन्नो|अर्केसुजेन्नजिआ,ज्ञ्न्न्नी अजिओजिणोतम्हा ऊर्वोरूर्ध्वमुखो वृषभो लाञ्छनं स्वप्ने आदौ ऋषभं माताऽपश्यत् 1 / प्रभोगर्भस्थे जननी राज्ञा सह क्रीडन्ती अक्षेषु 225 ॥ Jain Education inte Page #453 -------------------------------------------------------------------------- ________________ Jain Education Inter , पाशकेष्वजिताऽभूत् । / 1087 ॥ -- अभि अभिसंभूआ सासत्ति, संभवो तेण बुच्चई भयवं । अभिनंदई अभिरकं, सक्को अभिनंदणो तेण ॥ 1088 ॥ अभिसम्भूतानि सर्वतो जातानि सस्यानीति सम्भवस्तेनोच्यते, प्रभोर्गर्भस्थे इति सर्वत्र ज्ञेयं 3 / ' अभिनन्दई' अभीक्ष्णं सदा शक्रोऽभिनन्दत्यानन्दत्यर्हन्नत्यादिना पितरौ ॥ 1088 ॥ ' जण ' जणणी सवत्थ विणिच्छएसु सुमैत्ति तेण सुमैजिणो । पउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥ जननी सर्वार्थानां विनिश्चयेषु सुमतिः सुष्ठु मतिर्जाता यथा विधत्रयोः सपत्न्योरेकपुत्रार्थे धनार्थे च विवादे राज्ञी प्रोचेमत्पुत्रो जातः प्रौढः सन्नशोकतले निविश्य विवादं भक्ष्यति तावद्विलम्बेतां, ततोऽन्यया प्रपन्नं पुत्रमात्रा तु न ततः सा सत्या ज्ञाता सत्कृता च 5 / 'पौऽपद्मशयने स्वापाय जनन्या दोहदा सुर्याऽपूरि, पद्मवर्णश्च प्रभुस्तेन पद्मप्रभः 6 / / 1089 / / ' गन्भ ' गब्भगए जं जणणी जाय सुपासा तओ सुपासजिणो । जणणीए चंदपियणमि, डोहलो तेण चंदाभो ॥ प्रा विषमपार्श्वा तदा सुष्ठुपार्श्वा जाता । ' जणणीए ' चन्द्रपाने दोहदश्वाणिक्यवत् कलावता पुंसाऽपूरि 8 / / 1090 / / ' सब ' सङ्घविहीसु अ कुसला, गब्भगए तेण होइ सुविहिजिणो । पिउणो दाहोवसमो, गब्भगए सीयलो तेणं ॥ माता सर्वविधिषु विशेषतः कुशलाऽभूत्, पुष्पकलिकोपमदन्तत्वात् पुष्पदन्तोऽपि 9 / 'पिउ, पितुः पूर्वोत्पन्नाऽसाध्यपि - 'उसभम जियं चे' त्यादिसूत्र गाथात्रय व्याख्या ॥ Page #454 -------------------------------------------------------------------------- ________________ आवश्यक- तदाहस्य राज्ञीकरस्पर्शादुपशमोऽभूत् ॥ 1091 ॥ ' मह' 'उसभमनियुक्ति- महरिहसिज्जारुहणमि, डोहलो तेण होइ सिज्ण्सो। पूएइ वासवो जं, अभिरकणं तेण वसुपुज्जो ॥ जियं चेऽदीपिका ____ महार्हायां महायोग्यायां शय्यायामारोहणे दोहदोऽभूत्तच्चैव-राजकुलक्रमायातायां आरोहकाशिवकद्देवताश्रितायां । त्यादिसूत्र्॥226॥ शय्यायां मातुरारोहे श्रेयोऽभूदिति, छान्दसत्वात् श्रेयांसः 11 / 'पूएइ' वासवो गर्भगेऽर्हत्यभीक्ष्णं जननीं पूजयतीति वास- माथात्रयवपूज्यः पृषोदरादित्वाद्वासुपूज्यः 12 ॥ 1092 ॥ -- विम' KavyAkhyA । विमलतणुबुद्धि जणणी, गब्भगए तेण hoi vimljinno|rynnvicittmnnNtN, दामं सुमिणे तओऽणंतो जननी विमलतनुबुद्धिस्तन्वा मत्या च निर्मलाऽभूत् 13 / 'रय' अनन्तं अतिदीर्घ दाम माला स्वप्ने मात्रा दृष्टं 14 ॥ 1093 ॥ 'गम्भ' गब्भगए जंजणणी,जाय सुधम्मत्ति तेण ध्म्म्जिन्नो|जाओ असिवोवसमो, गब्भगए तेण स्ण्तिजिन्नो॥ न जननी पिता च प्राक् श्राद्धत्वेऽस्थिरौ सन्तौ तदा श्राद्धव्रतस्थिरत्वेन सुधर्माणौ जातौ 15 ॥ 1094 ॥ 'हं' | र थूहं रयणविचित्तं कुंथं सुमिणमि तेण कुण्थुजिन्नो। सुमिणे अरं महरिहं, पासइ जणणी अरो तम्हा ॥ "माता स्वप्ने, को पृथ्व्यां स्थितं कुस्थं पृषोदरादित्वात् कुन्थु रत्नस्तूपमपश्यत् । 17 / 'सुमि0' अरं चक्राङ्गं रत्नमयं । महार्ह, तथा 'सर्वोत्तमे महासत्वकुले य उपजायते । तस्याभिवृद्धरसौ अर उदाहृत्ः।1।' तस्य कुलस्याभिवृद्धयेऽसौ putro'ra ॥ 226 // Jan Education Intel Page #455 -------------------------------------------------------------------------- ________________ usabhama जियं चेत्यादिसूत्रगाथात्रयव्याख्या ॥ इति संज्ञया वृद्धैरुक्तः 18 ॥ 1015 ॥ 'वर' वरसुहिमल्लसयणमि, डोहलो तेण होइ म्ल्लिजिन्नो। जाया जणणी जं सुवयत्ति मुणिसुवओ त्म्हा॥ ___mallasayaNaMmI'ti मालाशय्याविषये दोहदः 19 / 'जाया' जननी पिता च सुष्ठु श्राद्धव्रतौ, मनुते सर्व वेत्तिति मुनिः, स चासौ सुव्रतश्च 20 ॥ 1095 / / 'पण' पणया पञ्चंतनिवा दंसियमित्ते जिणंमि तेण न्मी। रिद्वरयणं च नेमि उप्पयमाणं तओ नेमी॥1097॥ पुरं रुध्वा स्थिताः प्रत्यन्तनृपाः सीमसन्धिभूपा जिने दर्शितमात्रे इति, कोऽर्थः-सगर्भे मातरि अट्टालकस्थायां दर्शितायां प्रणताः । 21 / 'रिठ्ठ0' माता स्वप्ने रिष्टरत्नमयी नेमि-चक्रधारां उत्पतन्तीं ददर्श । अरिष्टं नमयतीत्यरिष्टनेमिर्वा 22 ॥ 1097 / / 'सप्पं सप्पं सयणे जणणी, तंपासइ तमसि तेण पास्जिन्नो। वड्डइ नायकुलंति a,तेण जिणो वद्धमाणुत्ति ॥ ___ तमसि ध्वान्ते सप्तफणं सप्पं शयने प्रत्यक्षं पश्यति, दृशिधातोश्छादसत्वात् पार्श्वः 23 / 'वड' ज्ञातानां क्षत्रियाणां कुलं हिरण्यादिना बर्द्धते' 24 ॥ 1098॥'एव्ण् मए अभिथुआ' इत्यादि सूत्रम् एवं मए अभिथुआ विहुयरयमला फीन्न्ज्र्म्र्न्ना। चउवीसंपि जिणवरा,तित्थयरा मे पसीयंतु ॥ 5 ॥ एवं मयाऽभिस्तताः, विधतरजोमलाः, बध्यमानं कर्म रजः प्राग्बद्ध त मलं । प्रहीणजरामरणाः, चतुर्विंशतिः api Jain Education Intern Tww.jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ 'कित्तियवंदिये तिसूत्र्गाथाव्याख्या। बावश्यक जिनवराः, अपिशब्दादन्येऽपि तीथकरा मे प्रसीदन्तु । यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानचिन्त्यचिन्तामनियुक्ति ॥ णीनुदिश्यान्तःकरणशुद्ध्या स्तोतॄणां तत्पूर्वकैवेष्टफलाप्तिः स्यात् ॥ 5 ॥ 'कित्तियवंदिय ' इत्यादि सूत्रम् दीपिका ॥ | कित्तियवंदियमहिआ, जेए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिला , समाहिवरमुत्तमं दिंतु ॥ 6 ॥ ___ कीर्तिताः स्वनामभिः वन्दिताः-स्तुताः, महिता भावपूजया ये एते प्राणिलोकस्य मध्ये निर्गतकर्ममलत्वेनोत्तमाः ॥ 227 ॥ प्रधानाः, सितं बद्धं कर्म ध्मातं दग्धमेषामिति सिद्धाः। आरोग्यं मोक्षं, बोधिलाभं सुधर्माप्ति, समाधिवरं ज्ञानादिरूपं भावसमाधिं वरं उत्तमं सर्वोत्कृष्टं ददतु ॥ 6 ॥ अथ सूत्रस्पर्शिनियुक्तिः, स्तवकीर्तनवन्दनैकार्थिकान्याह ' थुति' थुतिथुणणवंदणनमंसणाणि एगा?आणि एयान्नि। कित्तण पसंसणावि a, विणयपणामे अएग्त्त्त्था॥1099 * स्तुतिः लध्वी, स्तवनं महद्, वन्दनं गुणग्रहणं, नमस्करणं वाचा, कीर्तनप्रशंसने विनयप्रणामौ चैकार्थाः ॥ 1099 ॥ 'मिच्छ' | मिच्छत्तमोहणिज्जा नाणावरणा च्रित्त्मोहाओ। तिविहतमा उम्मुक्का, तम्हा ते उत्तमा हुंति ॥ 1100 ॥ __मिथ्यात्वमोहनीयमिति दर्शनसप्तकं, ज्ञानावरणं पश्चधा, चारित्रमोहं 12 कपाय 9 नोकषाय भेदैरेकविंशतिधाऽस्मात्रिविधतमस उन्मुक्तास्तस्मात्ते उत्तमाः स्युः ॥ 1100 ॥ 'आरो' आरोग्गवोहिलाभं समाहिवरमुत्तमंच मे दिण्तु। किं नुहुनिआणमेअंति? विभासा इत्थ काय्वा॥1101॥ 1 पुष्पादिभिः पूजिताः इति हारि0 वृत्तौ anyatra ca । ॥ 227|| Jan Education Intel For Private & Personal use only | www.janelibrary.org Page #457 -------------------------------------------------------------------------- ________________ 'कित्तियवंदिये तिसूत्रगाथाव्याख्या ॥ पूर्वार्द्ध स्पष्टं, किं प्रश्ने, नुर्विचारे, हुः स्थापने, निदानमेतदिति । गुरुराह-विभाषेति विविधा भाषा विषयविभागस्थापनाऽत्र कार्या यथा-नेदं निदानं कर्मबन्धहेतुत्वाभावाद , यतः मिथ्यात्वविरतिकषायप्रमादयोगा बन्धकराः, न चोक्तयाच्ञायामेषामेकोऽप्यस्ति, न चाहन्तः स्तुता आरोग्यादि ददति अरागत्वात् , न च न ददति, तद्ध्यानेनैव तत्प्राप्तेः, तत एषा याच्याऽसत्या- 1 मृषा ज्ञेया ॥ 1101 ॥ तदाह 'भासा' भासा असच्चमोसा, नवरं भत्तीइ भासिआ एसा |न्हु खीणपिज्जदोसा, दिति समाहिं च बोहिं च ॥ नवरं केवलं एषा याचनीयरूपाऽसत्यामृपाभेदामध्यवर्तिनी भाषा भक्त्या भाषिता, क्षीणप्रेमद्वेषाः समाधि बोधिं च साक्षान्नैव ददति ॥ 1102 ॥ किन्तु 'जं ते' | जं तेहिं दायत्वं, तं दिन्नं जिणवरेहि सव्वेहिं । दसणनाणचरित्तस्स, एस तिविहस्स उवेसो॥1103॥ तेषां यद्दातव्यमभूत्तत्सर्वेदत्तं, तत्किमित्याह-dasaNa'darzanAdetrividhasyaiSa आरोग्यादिकृदुपदेशः, दर्शनज्ञानचारित्राणां । | समुदितानामेव मोक्षसाधकत्वज्ञप्त्यै त्रिविधस्येति विशेषणं ॥ 1103 ॥ ननु किं तेषामधुना सामर्थ्यरहितानां स्तुत्या ? | उच्यते ' भत्ती' N भत्तीइ जिणवराणं, खिज्जती पुवसंचिआ क्म्मा|आय्रिअन्मुक्कारेन्न्, विज्जा मंता य सिझ्ण्ति॥1104॥ जिनवराणां भक्त्या पूर्वसञ्चितानि कर्माणि क्षीयन्ते, यथाऽऽचार्यनमस्कारेण विद्यामत्राश्च सिद्ध्यन्ति, तत्सिद्ध्यन्तराय Jain Education For Private & Personal use only Page #458 -------------------------------------------------------------------------- ________________ Avazyaka- नियुक्तिदीपिका ॥ ॥ 228 ॥ कर्मक्षयात् ॥ 1104 ॥ ' भत्ती' क्रियाभत्तीइ जिणवराणं, परमाए खीन्न्पिज्ज्दोसान्न्ण्। आरुग्गबोहिलाभं समाहिमरणं च पावति ॥ 1105 ॥ प्रमादिनं ___ परमया जिनवराणां भक्त्याऽऽरोग्यादि प्राप्नुवन्ति ॥ 1105 ॥ अथ जिनभक्तिमात्रादेव पुनर्बोधिलाभो भावीतिवादिनं ॥ प्रत्युपक्रियाप्रमादिनं प्रत्युपदेशगाथे ऽलद्धिलद्धि deshH॥ लद्धिल्लिअं च बोहिं, अकरितोऽणागयं च प्त्थ्ण्तो। दच्छिसि जहंतं विन्भल! इमंच अन्नं च चुकिहिसि॥ लद्धिल्लिअं च बोहिं, अकरितोऽणागयं च प्त्थ्ण्तो। अन्नंदाइं बोहि, लब्भिसि कयरेण मुल्लेण ? ॥ 1107 ॥ लब्धां बोधिं-सुबुद्धिं सदनुष्ठानेन सफलामकुर्वन् , च एवार्थे, अनागतां च बोधि प्रार्थयन् यथा द्रक्ष्यसि वीक्षिष्यसे तथा श्रुणु हे विह्वल ! जड ! इमां च बोधि आश्रित्य 'चुकिहिसि' भ्रंशिष्यसे । द्वितीयगाथायां अन्यामिदानी बोधि कतरेण मूल्येन लप्स्यसे ? अयं भावः-बोधौ सत्यां इह क्रियावतोऽन्यभवेऽपि बोधिः स्यानान्यस्य, यश्च ग्रन्थिभेदादन्वाधबोधिलाभः स राधावेधाभः । अत्र क्षेपकगाथे-'बोही दवे भावे, दवे पउमाइ भावनाणाई । नाणाइतिहालद्धी जोगे जोगं च कुवंतो । 1 / कोडगइ पत्थयंतो, मच्छं चुक्तिहिसि तुमंपि एमेव । निव्वयणं वत्तत्वो तो गिण्ह इमं जिणवरुतं । 2 / बोधिर्द्विधा द्रव्ये भावे च । द्रव्ये पद्मादेबोंधिः, भावे ज्ञानादेओधिः । तत्र ज्ञानादित्रिविधलब्धियोगः, तद्योगं रत्नत्रयं च कुर्वन् भावे बोधिवान् स्यात् । यथा जम्बुकः कोष्टगतायां उदरगतायामिव मांसपेश्यां सत्यां मत्स्यं प्रार्थयन् मत्स्यात् मांसाच्च भ्रष्टः, शिष्य ! त्वमप्येवं प्राप्तां ॥ 228 ॥ Jain Education in iral For Private & Personal use only Page #459 -------------------------------------------------------------------------- ________________ तिसूत्र बोघि प्रमादेनाकुर्वन्नन्यां प्रार्थयन्नस्याः परस्याश्च बोधेश्यसीति निर्वचनं निरुक्तं वक्तव्यः । तत इमां जिनवरोक्तां बोधि 'चदेसु नि। गृहाण ॥ 1106-1107 ॥ न च चैत्याद्यालम्बनं चेतस्याधाय प्रमाद्यं यतः 'चेह' ण्म्मलयरे' | चेइयकुलगणसंघे, आयरिआणं च पवयण सुए a। सवेसु वि तेण कयं, तवसंजममुज्जमंतेणं ॥ 1108 ॥ गाथा___चैत्याद्यर्हतां, कुलं च(चा)न्द्रकुलादि, गणः कुलानां सङ्घातः कोटीगणादिः, सङ्घः साध्वादिः, आचार्याः, णं व्याख्या॥ वाक्यालङ्कारे । चशब्दादुपाध्यायादयः । प्रवचनं शासनं । श्रुतं 12 अङ्गानि, सर्वेष्वप्येषु तेन कृत्यं कृतं, किंरूपेण ? तपसंयमयोरुद्यच्छता । / 1108 ॥ 'चंदेसु निम्मलयरेऽति सूत्रम् चंदेसु निम्मलयरा, आइच्चेसु अहिअं प्यास्य्रा। सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥ 7 ॥ पञ्चम्यर्थे सप्तमी, चन्द्रेभ्यो निर्मलतराः कर्ममलकलकाभावात् । आदित्येभ्योऽप्यधिकं प्रकाशकराः लोकालोको- 11 द्योतकत्वात् । सागरवरः स्वयम्भूरमणस्ततोऽपि गम्भीराः अलभ्यपारत्वात् , सिद्धा निवृत्ताः, सिद्धिं दिशन्तु ददतु । अत्र । नियुक्तिः । / 7 ॥ 'चंदा' | चंदाइच्चगहाण पहा पयासेइ परिमिअं खित्तं । केवलिअनाणलंभो, लोगालोगं पगासेइ ॥ 1109 ॥ केवलिकं सम्पूर्ण ज्ञानं तल्लाभः ॥ 1109 / / उक्तोऽनुगमः, नयाः सामायिकवत् । इति श्री चतुर्विंशतिस्तवाध्ययनं 2 / Jain Education a l For Private & Personal use only Page #460 -------------------------------------------------------------------------- ________________ dha डपड HTHESESSURESSESSFUGESEFUSESSETTELEUTERESHEHEAKESHISHESTEEHREEHEYESH आ ILE इति श्रीमन्माणिक्यशेखरसूरिविहितदीपिकायुतं श्री आवश्यकसूत्रगतं द्वितीयं चतुर्विंशतिस्तवनमध्ययनं संपूर्णतामगमत् प्रथमो विभाग्ः। F R ASTRUCUASEHEYEHENGLISHESHARESSURESIS55SLELEHSSSSSSSSSFUELSSIGHEUTAHATRI For Private & Personal use only