________________
नियुक्ति
ज्ञानोप| सम्पदि ज्येष्ठवन्दनद्वारम् ॥
आवश्यक-1 नवओ एत्थ पमाणं, न य परियाओऽवि णिच्छयमएण।ववहारओ उ जुजइ, उभयनयमयं पुणपमाणं
निश्चयमतेन न वयो न च पर्यायः प्रमाणं किन्तु क्रियैव, व्यवहारतस्तु युज्यते वयःपर्यायवृद्धत्वं, ततः किमत्र तत्त्वमिदीपिका
त्याह । उभयनयमतं पुनः प्रमाणं पर्यायज्येष्ठः सक्रियश्च वन्दनाई इत्यर्थः, परं व्यवहारेणैव व्यवहर्त्तव्यं ॥ ७१६ ॥
| यतः 'निच्छ" ॥१३॥
निच्छयओ दुन्नेयं, को भावे कम्मि वई समणो?। ववहारओउ कीरइ,जो पुवठिओ चरित्तमि ॥७१७॥
___ निश्चयतो दुर्जेयं कः श्रमणः कस्मिन् भावे वर्तते, यः पूर्व चारित्रे स्थितः तस्य व्यवहारतः क्रियते वन्दनं ।।७१७॥ विव' IN ववहारोऽवि ह बलवं. जं छउमत्थंपि वंदई अरहा।जा होड अणाभिण्णो. जाणंतो धम्मयं एय॥१२३॥
___ अर्हन्नपि केवल्यपि यावदन्यैरनभिज्ञातः स्यात् । एतां व्यवहारचलाधिक्यरूपां धर्मातां जानन् ॥ १२३ ॥ 'एस्थ' | | एत्थ उ जिणवयणाओ, सुत्तासायणबहुत्तदोसाओ। भासंतगजेट्ठगस्स, उ कायरो होइ किइकम्म।७१८ ____ अत्र श्रुतव्याख्याप्रस्तावे जिनवचनात् अवन्दने च सूत्राऽऽशातनाबहुत्वदोषाद् भाषमाणरूपज्येष्ठस्य ॥ ७१८ ॥ उक्ता ज्ञानोपसम्पत । एवं दर्शनोपसम्पदपि 'वि' दुविहा य चरित्तंमी, वेयावच्चे तहे व खमणे य । णियगच्छा अण्णंमि य,सीयणदोसाइणा होति॥७१९॥
निजगच्छादन्यस्मिन् गच्छे गमनं स्यात् । सीदनं ज्ञानचारित्रादिना तद्दोपेण आदितः स्वगच्छेऽन्यो वैयावृत्यकर्ता-
॥१३१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org