________________
जानोप
व्याख्यानसमात्यां व्याख्यानकालबाहुल्येन कायिक्यादिनिरोधात्मा भूद् ग्लानत्वं इति कायिकादेर्योगव्यापारं कृत्वा । NI व्याख्यातारं वन्दन्तेऽन्ये त्वाहुः पूर्व व्याख्यारम्भकाले एव वन्दन्ते ।। ७११ । गतं वन्दनद्वार० ६ इति द्वा०६। 'भासंतो' पदि | इति द्वारव्याख्यायां परः 'चोए'
ज्येष्ठवन्दN| चोएति जइ हु जिट्ठो, कहिंचिसुत्तत्थधारणाविगलो। वक्खाणलद्धिहीणो, निरत्ययं वंदणं तंमि ॥७१२॥ द्वारम॥ ___नोदयति प्रेरयति यदि च ज्येष्ठः कथञ्चित्सूत्रार्थधारणायां विकलोऽशक्तः अर्थव्याख्यालब्धिहीनः, ततो निरर्थकं तस्मिन् | वन्दनं ॥ ७१२ ॥ अह' अह वयपरिआएहिं, लहुगोऽवि हुभासओइहं जेहो। रायणियवंदणे, पुण तस्सवि आसायणा भंते!७१३ ___ वयापर्यायाम्यां लघुरपि भाषकोऽत्र ज्येष्ठः रत्नाधिकवन्दापने ।। ७१३ ॥ गुरुराह ' जइ' जइवि वयमाइएहि, लहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमंतो,सो चिय इह घेप्पई जेट्टो॥७१४॥ ___ यद्यपि वयआधै घुस्तथापि यः ‘सुत्त०' पटुर्व्याख्यानलब्धिमान् स एवेह गृह्यते ॥ ७१४ ॥ ' आसा'
आसायणावि णेवं, पडुच्च जिणवयणभासयं जम्हा। वंदणयं राइणिए, तेण गुणेणंपि सो चेव ॥७१५॥ ____ यस्माजिनवचनभाषितं जिनवावस्थापनशक्तिं प्रतीत्याश्रित्य श्रुतकाले रत्नाधिके वन्दनं उक्तं तेनार्हद्वचनव्याख्यारूपेण गुणेन स एव लघुरपि रत्नाधिकः ॥ ७१५ ॥ प्रसङ्गात्सामान्यवन्दनेऽपि नयविचारमाह 'नव'
Jain Education in
For Private & Personal use only
www.jainelibrary.org