SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ जानोप व्याख्यानसमात्यां व्याख्यानकालबाहुल्येन कायिक्यादिनिरोधात्मा भूद् ग्लानत्वं इति कायिकादेर्योगव्यापारं कृत्वा । NI व्याख्यातारं वन्दन्तेऽन्ये त्वाहुः पूर्व व्याख्यारम्भकाले एव वन्दन्ते ।। ७११ । गतं वन्दनद्वार० ६ इति द्वा०६। 'भासंतो' पदि | इति द्वारव्याख्यायां परः 'चोए' ज्येष्ठवन्दN| चोएति जइ हु जिट्ठो, कहिंचिसुत्तत्थधारणाविगलो। वक्खाणलद्धिहीणो, निरत्ययं वंदणं तंमि ॥७१२॥ द्वारम॥ ___नोदयति प्रेरयति यदि च ज्येष्ठः कथञ्चित्सूत्रार्थधारणायां विकलोऽशक्तः अर्थव्याख्यालब्धिहीनः, ततो निरर्थकं तस्मिन् | वन्दनं ॥ ७१२ ॥ अह' अह वयपरिआएहिं, लहुगोऽवि हुभासओइहं जेहो। रायणियवंदणे, पुण तस्सवि आसायणा भंते!७१३ ___ वयापर्यायाम्यां लघुरपि भाषकोऽत्र ज्येष्ठः रत्नाधिकवन्दापने ।। ७१३ ॥ गुरुराह ' जइ' जइवि वयमाइएहि, लहुओ सुत्तत्थधारणापडुओ। वक्खाणलद्धिमंतो,सो चिय इह घेप्पई जेट्टो॥७१४॥ ___ यद्यपि वयआधै घुस्तथापि यः ‘सुत्त०' पटुर्व्याख्यानलब्धिमान् स एवेह गृह्यते ॥ ७१४ ॥ ' आसा' आसायणावि णेवं, पडुच्च जिणवयणभासयं जम्हा। वंदणयं राइणिए, तेण गुणेणंपि सो चेव ॥७१५॥ ____ यस्माजिनवचनभाषितं जिनवावस्थापनशक्तिं प्रतीत्याश्रित्य श्रुतकाले रत्नाधिके वन्दनं उक्तं तेनार्हद्वचनव्याख्यारूपेण गुणेन स एव लघुरपि रत्नाधिकः ॥ ७१५ ॥ प्रसङ्गात्सामान्यवन्दनेऽपि नयविचारमाह 'नव' Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy