________________
आवश्यक
निर्युक्ति
दीपिका ।।
॥१३०॥
Jain Education Inter
द्वा० १ 'दोन' समवसरणाक्षाणां द्वा० ३ || ७०५ ।। कृतिकर्म्मद्वारमाह द्वा० २ ' दो चे '
दो चैव मत्तगाई, खेले तह काइयाए बीयं तु । जावइया य सुर्णेती, सवेऽवि य ते तु वदंति ॥ ७०६ ॥ द्वे मात्र स्तः खेलस्य श्लेष्मणः कायिक्या निरोधस्य, वन्दन्ते ज्यायसं वन्दनेन || ७०६ ॥ द्वा० ४' सबै ' सवे काउस्सग्गं, करेति स पुणोऽवि वंदति । णासपणे णाइदूरे, गुरुवयणपडिच्छगा होंति ॥७०७ ॥ विशान्त्यै अनुयोगहेतुं कायोत्सर्गं ' पडिच्छगा ' प्रतीच्छकाः ॥ ७०७ || ' णिद्दा ' णिद्दाविगहापरिवज्जिएहिं, गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं, उवउत्तेहिं सुणेयवं ॥ ७०८ ।।
भक्तिरान्तरा प्रीतिर्बहुमानं बाह्या प्रतिपत्तिः || ७०८ || 'अभि'
अभिकखंतेहिं सुहासियाई, वयणाई अत्थसाराई । विम्हियमुहेहिं, हरिसागएहिं हरिसं जणंतेहिं ॥ ७०९ ॥
अभिकाङ्क्षद्भिः सुभाषितानि शब्दार्थदोषरहितानि । हर्षादागतैः, हर्षं गुरोर्जनयद्भिः एवंविधैः श्रोतव्यं ॥ ७०९ ॥ ' गुरु ' गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं, खिप्पं पारं समुवयंति ॥ ७१० ॥ गमनं गतं गुरुपरितोषस्य गतं तेन, क्षिप्रं शीघ्रं पारं समुपयान्ति ॥ ७१० ॥ ' वक्खा वक्खाणसमत्तीए. जोगं काऊण काइयाईणं । वंदंति तओ जेदं अपणे पवं चिय भणन्ति ॥ ७११॥
For Private & Personal Use Only
ज्ञानोपसम्पदि
मार्जना
दिनी
द्वाराणि ॥
||१३०॥
www.jainelibrary.org