SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ।। ॥१३०॥ Jain Education Inter द्वा० १ 'दोन' समवसरणाक्षाणां द्वा० ३ || ७०५ ।। कृतिकर्म्मद्वारमाह द्वा० २ ' दो चे ' दो चैव मत्तगाई, खेले तह काइयाए बीयं तु । जावइया य सुर्णेती, सवेऽवि य ते तु वदंति ॥ ७०६ ॥ द्वे मात्र स्तः खेलस्य श्लेष्मणः कायिक्या निरोधस्य, वन्दन्ते ज्यायसं वन्दनेन || ७०६ ॥ द्वा० ४' सबै ' सवे काउस्सग्गं, करेति स पुणोऽवि वंदति । णासपणे णाइदूरे, गुरुवयणपडिच्छगा होंति ॥७०७ ॥ विशान्त्यै अनुयोगहेतुं कायोत्सर्गं ' पडिच्छगा ' प्रतीच्छकाः ॥ ७०७ || ' णिद्दा ' णिद्दाविगहापरिवज्जिएहिं, गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं, उवउत्तेहिं सुणेयवं ॥ ७०८ ।। भक्तिरान्तरा प्रीतिर्बहुमानं बाह्या प्रतिपत्तिः || ७०८ || 'अभि' अभिकखंतेहिं सुहासियाई, वयणाई अत्थसाराई । विम्हियमुहेहिं, हरिसागएहिं हरिसं जणंतेहिं ॥ ७०९ ॥ अभिकाङ्क्षद्भिः सुभाषितानि शब्दार्थदोषरहितानि । हर्षादागतैः, हर्षं गुरोर्जनयद्भिः एवंविधैः श्रोतव्यं ॥ ७०९ ॥ ' गुरु ' गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छियसुत्तत्थाणं, खिप्पं पारं समुवयंति ॥ ७१० ॥ गमनं गतं गुरुपरितोषस्य गतं तेन, क्षिप्रं शीघ्रं पारं समुपयान्ति ॥ ७१० ॥ ' वक्खा वक्खाणसमत्तीए. जोगं काऊण काइयाईणं । वंदंति तओ जेदं अपणे पवं चिय भणन्ति ॥ ७११॥ For Private & Personal Use Only ज्ञानोपसम्पदि मार्जना दिनी द्वाराणि ॥ ||१३०॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy